Download as pdf or txt
Download as pdf or txt
You are on page 1of 51

वततमानकािः (िट् )

एकवचनम ् द्वववचनम ् बहुवचनम ्

प्रथमपरु
ु षः (रामः) ति (रामौ) िः (रामाः)
अन्ति/अति

मध्यमपरु
ु षः (त्वं) सि (यव
ु ां) थः (यय
ू ं) थ

उत्तमपरु
ु षः (अहं ) आ/o + सम (आवां) आ/o + वः (वयं) आ/o + मः

एकवचनम ् द्वववचनम ् बहुवचनम ्

प्रथमपरु
ु षः (रामः) पठति (रामौ) पठिः (रामाः)
पठन्ति

मध्यमपरु
ु षः (त्वं) पठसि (यव
ु ां) पठथः (यय
ू ं) पठथ

उत्तमपरु
ु षः (अहं ) पठासम (आवां) पठावः (वयं) पठामः
1
सं स्कृतभारती - इण्डियानापोलिस्
आज्ञा/प्रार्तना (िोट् )
एकवचनम ् द्वववचनम ् बहुवचनम ्

प्रथमपरु
ु षः (रामः) िु (रामौ) िाम ् (रामाः) अति/ु अिु

मध्यमपरु
ु षः (त्वं) o / हह (यव
ु ां) िम ् (यय
ू ं) ि

उत्तमपरु
ु षः (अहं ) आति (आवां) आव (वयं) आम

एकवचनम ् द्वववचनम ् बहुवचनम ्

प्रथमपरु
ु षः (रामः) पठिु (रामौ) पठिाम ् (रामाः) पठतिु

मध्यमपरु
ु षः (त्वं) पठ (यव
ु ां) पठिम ् (यय
ू ं) पठि

उत्तमपरु
ु षः (अहं ) पठाति (आवां) पठाव (वयं) पठाम

2
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
धािु-अथथः
(Meaning of verb)

व्यापारः (act/doing) फलम ् (fruit)

किप थ त दम ्
कमथपदम ्
( व्यापारस्य आश्रयम ्
( फलस्य आश्रयम ् )
)

3
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
पश्यलत |
पटिः का पश्यलत ? मलििा पश्यलत।
paTalaH मलििा लकं पश्यलत ?
मलििा पटलं पश्यलत
pashyati
kA pashyati ? mahilA pashyati.
mahilA kim pashyati?
mahilA paTalam pashyati.

पटिः → पटिम्
paTalaH → paTalam
4
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
नयलत
कः नयलत ? पुरुषः नयलत ।
पुरुषः लकं नयलत ?
पुरुषः आसन्दं नयलत।
nayati
kaH nayati? puruShaH nayati
puruShaH kim nayati?
puruShaH Asandam nayati.

आसन्दः → आसन्दम्
AsandaH → Asandam
5
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

राम : म् रामम्

rAma H m rAmam
6
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

वृक्ष : म् वृक्षम्

vRkSha H m vRkSham
7
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

िीडा - अकारान्तः पुण्डिङ्गः

8
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
खादलत
लित्रोष्ट्रः कः खादलत ? लित्रोष्ट्रः खादलत।
citrOShtraH लित्रोष्ट्रः लकं खादलत
लित्रोष्ट्रः पर्णं खादलत।
khAdati
kaH khAdati? citrOShtraH khAdati.
citrOShtraH kim khAdati?
citrOShtraH parNam khAdati.

पर्तम् → पर्तम्
parNam → parNam
9
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
आरोिलत
सोपानम् कः आरोिलत ? पुरुषः आरोिलत।
sOpAnam पुरुषः लकं आरोिलत ?
पुरुषः सोपानं आरोिलत।
ArOhati
kaH ArOhati? puruShaH ArOhati
puruShaH kim ArOhati?
puruShaH sOpAnam ArOhati.

सोपानम् → सोपानम्
sOpAnam → sOpAnam
10
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

पत्र म् म् पत्रम्

patra m m patram
11
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

पुष्प म् म् पुष्पम्

puShpa m m puShpam
12
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

िीडा - अकारान्तः नपुंसकलिङ्गः

13
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
धरलत
का धरलत ? मलििा धरलत |
मलििा लकं धरलत ?
मलििा शाटटकां धरलत |

dharati
kA dharati ? mahilA dharati |
mahilA kim dharati?
mahilA shATikAm dharati.

शालटका → शालटकाम्
शालटका shATikA →
shATikA shATikAm 14
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
नयलत
कः नयलत ? सः नयलत |
सः लकं नयलत ?
सः कुटिकां नयलत |

nayati
kaH nayati ? saH nayati |
saH kim nayati ?
saH kuncikAm nayati.

कुलिका → कुलिकाम्
कुलिका kuncikA → kuncikAm
kuncikA
15
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

सीता म् सीताम्

sItA m sItAm

सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

बािा म् बािाम्

bAlA m bAlAm
17
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

िीडा - आकारान्तः स्त्रीलिङ्गः

18
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action) आलिङ्गलत
कः आलिङ्गलत ? जनकः आलिङ्गलत |
जनकः लकं आलिङ्गलत ?
जनकः पुत्र ं आलिङ्गलत।

Alingati
kaH Alingati ? janakaH Alingati
janakaH kim Alingati ?
janakaH putrIm AliGgati.

जनकः पुत्री → पुत्रीम्


पुत्री
janakaH putrI → putrIm
putrI
19
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action) पूरयलत
का पूरयलत ? अम्बा पूरयलत |
अम्बा लकं पूरयलत ?
अम्बा जलकूपर ं पूरयलत

pUrayati
kA pUrayati ? ambA pUrayati
ambA kim pUrayati ?
ambA putrIm pUrayati.

जिकूपी कूपी → कूपीम्


jalakUpI kUpI → kUpIm
20
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

नद् ई म् नदीम्

nad I m nadIm
21
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

भवत् ई म् भवतीम्

bhavat I m bhavatIm
22
सं स्कृतभारती - इण्डियानापोलिस्
सं स्कृतभारती - इण्डियानापोलिस्
सं स्कृतभारती - इण्डियानापोलिस्
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

िीडा - ईकारान्तः स्त्रीलिङ्गः

26
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
पाठयलत
कः पाठयलत ? लशक्षकः पाठयलत ।
लशक्षकः कं पाठं पाठयलत ? /लशक्षकः कं पाठयलत ?
लशक्षकः प्रथमं पाठं पाठयलत।
लशक्षकः तं/एतं पाठं पाठयलत।/ लशक्षकः तं/एतं पाठयलत।
pAThayati
kaH pAThayati? shikShakaH pAThayati
shikShakaH kam pATham pAThayati?/ shikShakaH kam
pAThayati?
shikShakaH prathamam pATham pAThayati.
shikShakaH tam/etam pATham pAThayati./shikShakaH
tam/etam pAThayati.

कः → कम् kaH → kam सः → तम्


saH → tam 27
पाठः → पाठम् pAThaH → pATham
सं स्कृतभारती - इण्डियानापोलिस्
एषः → एतम् eShaH
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
नयलत
कः नयलत ? आञ्जनेयः नयलत ।
आञ्जनेयः कं पर्वतं नयलत ?/ आञ्जनेयः कं नयलत ?
आञ्जनेयः सञ्जरर्नर-पर्वतं नयलत।
आञ्जनेयः तं/एतं पर्वतं नयलत।/ आञ्जनेयः तं/एतं नयलत।
nayati
kaH nayati? AJjanEyaH nayati
AJjanEyaH kam parvatam nayati? / AJjanEyaH kam nayati?
AJjanEyaH sanjIvanI-parvatam nayati.
AJjanEyaH tam/etam parvatam nayati. / AJjanEyaH tam/etam
nayati.

कः → कम् kaH → kam सः → तम्


saH → tam 28
पवत तः → पवत तम् parvataH → parvatam
सं स्कृतभारती - इण्डियानापोलिस्
एषः → एतम् eShaH
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
पश्यलत
कः पश्यलत ? लबडािः पश्यलत ।
लबडािः कं मूषकं पश्यलत ? /लबडािः कं पश्यलत ?
लबडािः कृष्णं मूषकं पश्यलत।
लबडािः तं /एतं मूषकं पश्यलत।/ लबडािः तं /एतं पश्यलत।
pashyati
kaH pashyati? biDAlaH pashyati
biDAlaH kam mUShakam pashyati? / biDAlaH kam
pashyati?
biDAlaH mUShakam pashyati.
biDAlaH tam/etam mUShakam pashyati./ biDAlaH
tam/etam pashyati.

कः → कम् kaH → kam सः → तम् saH


→ tam 29
मूषकः → मूषकम् mUShakaH →संस्कmUShakam
ृ तभारती - इण्डियानापोलिस्
एषः → एतम् eShaH →
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
नोदयलत
कः नोदयलत ? सः नोदयलत |
सः टकं नक्षत्ं नोदयलत ? /सः टकं नोदयलत ?
सः उज्ज्वलं नक्षत्ं नोदयलत ।
सः तत्/एतत् नक्षत्ं नोदयलत |/ सः तत्/एतत् नोदयलत |

nodayati
kaH nodayati ? saH nodayati |
saH kim nakShatraṃ nodayati ?/ saH kim nodayati ?
kaH nakShatraṃ nOdayati
kaH tat/Etat nakShatraṃ nOdayati/ kaH tat/Etat
nOdayati

लकम् → लकम् kim → kim तत् → तत्


tat → tat 30
नक्षत्रम् → नक्षत्रम् nakshatram →संस्कnakshatram
ृ तभारती - इण्डियानापोलिस्
एतत् → एतत् etat → etat
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
पठलत
का पठलत? मलििा पठलत |
मलििा टकं पुस्तकं पठलत ? / मलििा टकं पठलत ?
मलििा संस्कृत-पुस्तकं पठलत।
मलििा एतत् /तत् पुस्तकं पठलत।/मलििा एतत्/तत्
पठलत।
paThati
kA paThati ? mahilA paThati |
mahilA kim pustakam paThati ?/ mahilA kim
paThati ?
mahilA samskRta-pustakam paThati.
mahilA tat/etat pustakam paThati./ mahilA
tat/etat paThati.

लकम् → लकम् kaH → kam तत् → तत्


tat → tat 31
पुस्तकम् → पुस्तकम् nakshatramसंस्क
→ nakshatram एतत् → एतत् etat → etat
ृ तभारती - इण्डियानापोलिस्
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
नमस्करोलत
कः नमस्करोलत ? आञ्जनेयः नमस्करोलत ।
आञ्जनेयः कां सरतां नमस्करोलत ?
आञ्जनेयः रामपत्नर-सरतां नमस्करोलत
आञ्जनेयः तां / एतां सरतां नमस्करोलत/ आञ्जनेयः तां / एतां
नमस्करोलत |
namaskaroti
kaH namaskaroti? AJjanEyaH namaskaroti
AJjanEyaH kAm sItAm namaskaroti? / AJjanEyaH
kAm namaskaroti?
AJjanEyaH rAmapatnI-sItAm namaskaroti.
AJjanEyaH tAm/etAm sItAm namaskaroti./ AJjanEyaH
tAm/etAm namaskaroti.

का → काम् kA → kAm सा → ताम् sA


→ tAm 32
सीता → सीताम् sItA → sItAm संस्कृतभारती - इण्डियानापोलिस् एषा → एताम्
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
लनश्यलत
कः लनश्यलत ? सः लनश्यलत |
सः कां छु ररकां लनश्यलत ?/ सः कां लनश्यलत ?
सः अतरक्ष्र्णा-छु ररकां लनश्यलत ।
सः तां/एतां छु ररकां लनश्यलत ।/ सः तां/एतां लनश्यलत ।
nishyati
kaH nishyati ? saH nishyati |
saH kAm churikAṃ nishyati ?/ saH kAm nishyati ?
saH atIkshNA-churikAṃ nishyati
saH tAṃ/etAm churikAṃ nishyati / saH tAṃ/etAm
nishyati

का → काम् kA → kAm सा → ताम् sA


→ tAm 33
छु ररका → छु ररकाम् churikA →संस्कchurikAm
ृ तभारती - इण्डियानापोलिस्
एषा → एताम् eShA
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
तरण्डन्त
के तरण्डन्त ? िररर्ाः तरण्डन्त ।
िररर्ाः कां नदर ं तरण्डन्त ?/ िररर्ाः कां तरण्डन्त ?
िररर्ाः यमुना-नदर ं तरण्डन्त |
िररर्ाः तां/एतां नदर ं तरण्डन्त |/िररर्ाः तां/एतां
तरण्डन्त |
taranti
ke taranti ? hariNAH taranti |
hariNAH kAm nadIm taranti?/ hariNAH
kAm taranti?
hariNAH yamunA-nadIm taranti.
hariNAH tAm/ etAm nadIm taranti./
hariNAH tAm/ etAm taranti.
का → काम् kA → kAm सा → ताम् sA
→ tAm 34
नदी → नदीम् nadI → nadIm सं स्कृतभारती - इण्डियानापोलिस्
एषा → एताम्
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः
शृर्ोलत
का शृर्ोलत ? तरुर्ी शृर्ोलत ।
तरुर्ी कां आकाशर्ार्णर ं शृर्ोलत ?/तरुर्ी कां शृर्ोलत ?
तरुर्ी संस्कृत-आकाशर्ार्णर ं शृर्ोलत |
तरुर्ी तां/एतां आकाशर्ार्णर ं शृर्ोलत |/ तरुर्ी तां/एतां
शृर्ोलत |
shRNoTi
kA shRNoTi ? taruNI shRNoTi |
taruNI kAm AkAshavANIm shRNoTi?/taruNI kAm
shRNoTi?
taruNI samskRta-AkAshavANIm shRNoTi.
taruNI tAm/ etAm AkAshavANIm shRNoTi./
taruNI tAm/ etAm shRNoTi.
का → काम् kA → kAm सा → ताम् sA
→ tAm 35
वार्ी → वार्ीम् nadI → nadIm संस्कृतभारती - इण्डियानापोलिस् एषा → एताम् eShA
कमतपदम् - सवत नामपदानां लितीयालवभण्डतः

अिं कं पश्यालम ? अिं भर्न्तं पश्यालम । भवान् मां


पश्यलत |
अिं कां पश्यालम ? अिं भर्तर ं पश्यालम । भवती मां
पश्यलत |

aham kam pashyAmi ? aham bhavantaṃ


pashyAmi | bhavAn mAm pashyati |
aham→kAm
भवान् → भवन्तम् / भवती भवतीम् pashyAmi aham bhavatIṃ
/ अिम् →?माम्
bhavAn → bhavantam / bhavatI| →
pashyAmi bhavatI mAm
bhavatIm → mAm
pashyati
/ aham |
36
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - लियायाः फिम् karmapadam - kriyAyAH phalam (Fruit of the
action)
धािु-अथथः
(Meaning of verb)

व्यापारः (act/doing) फलम ् (fruit)

किप थ त दम ्
कमथपदम ्
( व्यापारस्य आश्रयम ्
( फलस्य आश्रयम ् )
)

37
सं स्कृतभारती - इण्डियानापोलिस्
कमतपदम् - गत्यर्तक-लियापदालन (Verb indicative of “go to”)
(अहं) बुद्धं शरर्णं गच्छाटम | (अहं ) सङ्गं शरर्णं गच्छाटम |

गच्छन्तन्त
के गच्छन्तन्त ? बािकाः गच्छन्तन्त |
बािकाः कुत् गच्छन्तन्त ?
बािकाः टर्द्यालयं गच्छन्तन्त |
बािकाः अत्/तत् गच्छन्तन्त।
gacchanti
ke gacchanti ? bAlakAH gacchati |
bAlakAH kutra gacchati ?
bAlakAH vidyAlayam gacchati |
bAlakAH atra/tatra gacchati |

गच्छलत, आश्रयलत, प्राप्नोलत, व्रजलत, लवद्याियम् vidyAlayam


यालत... लवद्यािये vidyAlaye
38
सं स्कृतभारती - इण्डियानापोलिस्
अवधेयम् - लवद्याियम् उत लवद्यािये ?

कः गच्छटत ? भिूकः गच्छटत |


भिूकः कुत् गच्छटत ?
भिूकः टर्द्यालये गच्छटत।
भिूकः अत्/तत् गच्छटत।

kaH gacchati ? bhallUkaH gacchati |


bhallUkaH kutra gacchati ?
bhallUkaH vidyAlaye gacchati |
bhallUkaH atra/tatra gacchati |

लवद्याियम् vidyAlayam
लवद्यािये vidyAlaye
39
सं स्कृतभारती - इण्डियानापोलिस्
अवधेयम् - कमतपदं नाण्डस्त |

कः लनद्रालत ? लशशुः लनद्रालत | का तुष्यलत ? बालिका तुष्यलत | लकं पतलत ? फिं पतलत |
लशशुः लकं लनद्रालत ? बालिका लकं तुष्यलत ? फिं लकं पतलत ?
kA tuShyati ? bAlikA
kaH nidrAti ? shishuH tuShyati | kim patati ? phalam patati |
nidrAti | bAlikA kim tuShyati ? Phalam kim patati ?
shishuH kim nidrAti ? 40
सं स्कृतभारती - इण्डियानापोलिस्
अवधेयम् - कमतपदं नाण्डस्त |

धािु-अथथः
(Meaning of verb)

व्यापारः (act/doing) फलम ् (fruit)

किप थ त दम ्
( व्यापारस्य आश्रयम ्
कमथपदम ्
)
( फलस्य आश्रयम ् )

41
सं स्कृतभारती - इण्डियानापोलिस्
अवधेयम् - कमतपदं नाण्डस्त = कतृतपदम् एव फिस्य आश्रयम् |

धािु-अथथः
(Meaning of verb)

व्यापारः (act/doing) फलम ् (fruit)

किप थ त दम ्
( व्यापारस्य आश्रयम ्
)
(फलस्य अवप
आश्रयम ्)

42
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

रामः → रामम् rAmaH → rAmam एषः → एतम् EShaH→ Etam


सीता → सीताम् sItA → sItAm एषा → एताम् EShA→ EtAm
नदी → नदीम् nadI → nadIm एतत् → एतत् Etat → Etat
पुष्पम् → पुष्पम् puShpam → puShpam भवान् → भवन्तम्
कः → कम् kaH → kam bhavAn → bhavantam
का → काम् kA → kAm भवती → भवतीम्
लकम् → लकम् kim → kim bhavatI → bhavatIm
सः → तम् saH→ tam
सा → ताम् sA → tAm
तत् → तत् tat → tat

43
सं स्कृतभारती - इण्डियानापोलिस्
श्रीकृष्णाष्ट्कम् (Shri-Krishnashtakam)

वसुदेव-सुतं दे वं कंस-िार्ू र-मदत नम् |


दे वकी-परमानन्दं कृष्णं वन्दे जगद् गुरुम् ||

vasudeva-sutam devam kaMsa-chANUra-mardanam |


devakI-paramAnandam kRiShNam vande jagad-gurum ||

(अिं ) वसुदेव-सुतं, दे वं, कंस-िार्ू र-मदत नं, दे वकी-परमानन्दं , कृष्णं जगद् गुरुं वन्दे |

I worship - the son-of-vasudeva, the god, the killer-of-kaMsa and chANUra |


the utter-bliss-of-devakI, kRiShNa the universal-guru ||

44
सं स्कृतभारती - इण्डियानापोलिस्
श्रीमद्भगवद्गीता 9.26

पत्रं पुष्पं फिं तोयं यो मे भक्त्या प्रयच्छलत।


तद् अिं भक्त्युपहृतम् अश्नालम प्रयतात्मनः।।9.26।।

patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati |


tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||

यः पत्रं पुष्पं फिं तोयं मे भक्त्या प्रयच्छलत, अिं प्रयतात्मनः तत् भक्त्युपहृतम् अश्नालम |

Whoever offers Me with devotion a leaf, a flower, a fruit or a little water, I accept that so offered devotedly by
the pure-minded.

45
सं स्कृतभारती - इण्डियानापोलिस्
श्रीसुतम् Sri Suktam

लिरण्यवर्ाां िररर्ीं सुवर्त रजतस्रजाम् ।


िन्द्ां लिरण्मयीं िक्ष्ीं जातवेदो म आवि ॥१॥

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |


Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||

िे जातवेदो ! (त्वं) लिरण्यवर्ाां िररर्ीं सुवर्त रजतस्रजां िन्द्ां लिरण्मयीं िक्ष्ीं मे आवि ||

O Jatavedo, that Lakshmi Who is of Golden Complexion, Beautiful and Adorned with Gold and Silver Garlands.
Who is like the Moon with a Golden Aura, Who is Lakshmi, the Embodiment of Sri; please Invoke for Me that
Lakshmi.

46
सं स्कृतभारती - इण्डियानापोलिस्
लितीयालवभण्डतः dvitIyA-vibhaktiH

िीडा - तात्कालिकिमेर् - ससवतनमपदं करोतु |

47
सं स्कृतभारती - इण्डियानापोलिस्
पररतः - लितीयालवभण्डतः dvitIyA-vibhaktiH
प्रािादः अन्स्ि | वक्
त ाः िन्ति |

प्रासादं परितः वक्


त ाः िन्ति |

prAsAdaH asti | vRkShAH santi |

prAsAdam paritaH vRkshAH santi |

पररतः paritaH - on all sides प्रासादः → प्रासादम्


prAsAdaH → prAsAdamm
48
सं स्कृतभारती - इण्डियानापोलिस्
उभयतः - लितीयालवभण्डतः dvitIyA-vibhaktiH
िदी अन्स्ि | वक्
त ाः िन्ति |

नदीम ् उभयतः वक्


त ाः िन्ति |

nadI asti | vRkShAH santi |

nadIm ubhayataH vRkshAH santi |

उभयतः ubhayataH - on both sides नदी → नदीम्


nadIm → nadIm
49
सं स्कृतभारती - इण्डियानापोलिस्
अलभतः - लितीयालवभण्डतः dvitIyA-vibhaktiH
िीिा अन्स्ि | तिशाचयथः िन्ति |

सीताम ् अभभतः तिशाचयथः िन्ति |

sItA asti | nishAcaryaH santi |

sItAm abhitaH nishAcaryaH santi |

अलभतः abhitaH - on both sides (or) on सीता → सीताम्


all sides (or) near sItA → sItAm
50
सं स्कृतभारती - इण्डियानापोलिस्
शाण्डन्तमन्त्रम् shAntimantram

ॐ सवे भवन्तु सुण्डखनः सवे सन्तु लनरामयाः।


सवे भद्रालर् पश्यन्तु मा कलिद् दु ःखभाग् भवेत्॥ ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॥

sarvE bhvantu sukhinaH sarvE santu nirAmayAH।


sarvE bhadrANi pashyantu mA kashcid duHkhbhAg bhavEt॥
Om shantiH shantiH shantiH ||

Om, May All be Happy, May All be Free from Illness.


May All See what is Auspicious, May no one Suffer.
Om Peace, Peace, Peace.

सं स्कृतभारती - इण्डियानापोलिस्

You might also like