श्री बालात्रिपुरसुन्दरी महाराज चारित्र

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 13

श्री बाला अष्टोत्तरशतनाम

शुक्लाम्बरधरं विष्ुं शवशिर्णं चतुर्ुजम् ।


प्रसन्निदनं ध्यायेत्सिुविघ्नोपशान्तये ॥
ऐं क्ली ं सौ: र्ूः । ऐं क्ली ं सौ: र्िूः । ऐं क्ली ं सौ: स्व: । ऐं क्ली ं सौ: महूः । ऐं
क्ली ं सौ: जनूः । ऐं क्ली ं सौ: तपूः । ऐं क्ली ं सौ: सत्यम्। ऐं क्ली ं सौ:
तत्सवितुिुरेण्यम्। र्र्गो दे िस्य धीमवह। वधयो यो नूः प्रचोदयात्। ओमापो
ज्योती रसो(अ)मृतं ब्रह्म र्र्ुुिूः सुिरोम् ॥

॥ विवनयोर्गूः ॥
अस्य श्रीबालाविपुरसुन्दयुष्टोत्तरशतनामस्तोिमहामन्त्रस्य
दविर्णामवतुूः ऋव ूः । अनुष्टु प् छन्दूः । श्री बालाविपुरसुन्दरी दे िता ।
ऐं बीजम् । सौूः शक्तूः । क्ली ं कीलकम् ।
श्रीबालाविपुरसुन्दरीप्रसादवसद् ध्य
् र्थे नामपारायर्णे विवनयोर्गूः ।

न्यासूः ऐं अङ् र्गुष्ठाभ्ां नमूः । क्ली ं तजुनीभ्ां नमूः ।


सौूः मध्यमाभ्ां नमूः । ऐं अनावमकाभ्ां नमूः ।
क्ली ं कवनवष्ठकाभ्ां नमूः । सौूः करतलकरपृष्ठाभ्ां नमूः ।
ऐं हृदयाय नमूः । क्ली ं वशरसे स्वाहा । सौूः वशखायै ि ट् ।
ऐं किचाय हुम् । क्ली ं नेिियाय िौ ट् । सौूः अस्त्राय फट् ।
र्र्ुुिस्सुिरों इवत वदग्बन्धूः ।
लं पृथ्वी आक्िकायै श्रीलवलताक्म्बकायै र्गन्धम पररकल्पयामी ।
हं आकाश आक्िकायै श्रीलवलताक्म्बकायै पुष्पावर्ण समपुयामी ।
यं िायव्य आक्िकायै श्रीलवलताक्म्बकायै धपं आघ्रपयामी ।
रं अवि आक्िकायै श्रीलवलताक्म्बकायै दीपं दशुयामी ।
िं अमृत आक्िकायै श्रीलवलताक्म्बकायै अमृ तं महानैिेद्यं वनिेदयामी ।
सं सिु आक्िकायै श्रीलवलताक्म्बकायै सिोपचार पजान् समपुयामी ॥
समपुर्णम् -
आिाहनं न जानावम न जानावम विसजुनम् ।
पजां चैि न जानावम िम्यतां परमेश्वरर ॥
मन्त्रहीन वियाहीन र्क्तहीनं सुरेश्वरर ।
यत्पवजतं मया दे वि पररपर्णु तदस्तु मे ॥
यदिर पद भ्रष्टं मातृहीनं तु यद्भिेत्
तत्सिं िम्यतां दे िी नारायर्णी नमोस्तुते ।
विसर्गु वबन्दु मािावर्ण पदपादिरावर्ण च
न्यनानी चावतररक-तावन िमश्व परमेश्वरी ॥
अन्यर्था शरर्णं नक्स्त त्वमेि शरर्णं मम
तस्मात् कारुण्य र्ािेन रि रि महेश्वरर ॥
कायेन िाचा मनसे इक्ियइिाु
बुक्ि- आिना िा प्राकृतेूः स्वर्ािात् ।
करोवम यद् -यत्-सकलं परस्मै
नारायर्णायेवत समपुयावम ॥

॥ श्री लवलताक्म्बका चरर्णापुर्णमस्तु ॥


अपराधसहस्त्रावर्ण वियन्तेऽहवनुशं मया।
दासोऽयवमवत मां मत्वा िमस्व परमेश््िरर ॥१॥
आिाहनं न जानावम न जानावम विसजुनम्।
पजां चैि न जानावम िम्यतां परमेश््िरर ॥२॥
मन्त्रहीनं वियाहीनं र्क्तहीनं सुरेश््िरर।
यत्पवजतं मया दे वि पररपर्णं तदस्तु मे ॥३॥
अपराधशतं कृत्वा जर्गदम्बेवत चोच्चरे त्।
यां र्गवतं समिाप्नोवत न तां ब्रह्मादयूः सुराूः ॥४॥
सापराधोऽक्स्म शरर्णं प्राप्तस्त्ां जर्गदक्म्बके।
इदानीमनुकम्प्योऽहं यर्थेच्छवस तर्था कुरू ॥५॥
अज्ञानाविस्मृतेभ्राुन्त्या यन्न्यनमवधकं कृतम्।
तत्सिं िम्यतां दे वि प्रसीद परमेश्ि
् रर ॥६॥
कामेश््िरर जर्गन्मातूः सक्च्चदानन्दविग्रहे।
र्गृहार्णाचाुवममां प्रीत्या प्रसीद परमेश््िरर ॥७॥
र्गुह्यावतर्गुह्यर्गोप्त्री त्वं र्गृहार्णास्मत्कृतं जपम्।
वसक्िर्ुितु मे दे वि त्वत्प्रसादात्सुरेश््िरर ॥८॥

॥ श्री लवलताक्म्बका चरर्णापुर्णमस्तु ॥

You might also like