Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

।।श्रीमद् भागवतम् - दशम स्कन्धः।।

।तृतीयो⑀ध्यायः - श्रीकृष्णजन्मघट्टः।

श्री शुक उवाच ।

अथ सवर्गुणोपेतः कालः परमशोभनः । यह्यर्व


े ाजन जन्मक्षर्ं शान्तक्षर्-ग्रहतारकम् ।। १

िदशः प्रसेदु-गर्गनं िनमर्लोडुगणोदयम् । मही मंगल भूियष्ठ पुरग्राम व्रजाकरा ।। २

नद्यः प्रसन्न सिलला ह्रदा जलरुहिश्रयः । िद्वजािलकुल संनाद स्तबका वनराजयः ।।३

ववौ वायुः सुखस्पशर्ः पुण्यगन्धवहः शुिचः । अग्नयश्च िद्वजातीनां शान्तास्तत्र सिमन्धत ।।४

मनांस्यासन् प्रसन्नािन साधूनां असुरद्रुहाम् । जायमाने⑀जने तिस्मन् नेदु-दुर्न्दुभयो िदिव ।।५

जगुः िकन्नर गन्धवार्ः तुष्टुवुः िसद्धचारणाः । िवद्याधयर्श्च ननृतुः अप्सरोिभः समं तदा ।।६

मुमुचु-मुर्नयो देवाः सुमनांिस मुदािन्वताः । मन्दं मन्दं जलधराः जगजु-र् रनुसागरम् ।।७

िनशीथे तम उद्भूते जायमाने जनादर्ने ।


देवक्यां देवरूिपण्यां िवष्णुः सवर्गुहाशयः ।
आिवरासीद् यथा प्राच्यां िदशीन्दुिरव पुष्कलः ।।८
तमद्भुतं बालक-मम्बुजेक्षणं
चतुभुर्जं शंख-गदायुर्दायुधम् ।
श्रीवत्सलक्ष्मं गलशोिभ कौस्तुभं
पीताम्बरं सान्द्र-पयोद सौभगम् ।।९

महाहर् वैडूयर् िकरीट कुण्डल-


ित्वषा पिरष्वक्त्त सहस्र कुन्तलम् ।
उद्दाम काञ्च्यंगद कंकणािदिभः
िवरोचमानं वसुदेव ऐक्षत ।।१०

।। श्री हरये नमः श्रीहरये नमः ।।

You might also like