Abhinayadarpana - Nandikeshwar 1

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

नन्दिके श्वरन्िरन्ितम् अन्िनयिर्पणम्

नमन्ककया

आङ्गिकं भवु नं यस्य वागिकं सवववाङ्मयम् ।


आहायव िन्द्रतारागि तं नुमः सागववकं गिवम् ॥ १॥

नाट्योत्र्न्तिः

नाट्यवेिं ििौ पवू ं भरताय ितुमवख


ु ः।
ततश्च भरतः सार्धं िन्द्र्धवावप्सरसां िणः ॥ २॥

नाय नृत्तं तथा नृत्यमर ् िमभभः प्रयक्त


ु वान् ।
प्रयभिमद्ध
ु तं स्मृत्वा स्वप्रयक्त
ु ं ततभ हरः ॥ ३॥

तण्डुना स्विणाग्रण्या भरताय न्द्यिीगिित् ।


लास्यमस्याग्रतः प्रीत्या पाववत्या समिीगिित् ॥ ४॥

बुि्् वाऽथ तण्डवं ताण्डभमवत्येभ्यभ मुनयभऽविन् ।


पाववती त्वनुिागस्त स्म लास्य बाणात्मजामषु ाम् ॥ ५॥

तया द्वारवतीिभप्यस्तागभः सौराष्ट्रयभगषतः ।


तागभस्तु तत्तद्देिीयास्तिगिष्ट्यन्द्त यभगषतः ॥ ६॥

एवं परमपराप्राप्तमेत्तल्लभके प्रगतगितम् ।

नाट्यप्रशंसा

ऋग्यजःु सामवेिभ्े यभ वेिाच्िाथववणः क्रमात् ॥ ७॥


पाठ्यं िागभनयं िीतं रसान् सङ्िृह्य पद्मजः ।
व्यरीरिच्छास्त्रगमिं र्धमवकामाथवमभक्षिम् ॥ ८॥

कीगतवप्रािल्भ्यसौभाग्यवि्यनां प्रवर्धवनम् ।
औिायवस्थेयवर्धयावणां गवलासस्य ि कारणम् ॥ ९॥

िःु खागतविभकगनवेिखेिगवच्छे िकारणम् ।


अगप ब्रह्मपरानन्द्िागििमभ्यगर्धकं मतम् ॥ १०॥

जहार नारिािीनां गित्तागन कथमन्द्यथा ।

नटनिेिािः

एतच्ितगु ववर्धभपेतं नटनं गिगवर्धं स्मृतम् ॥ ११॥

नाट्यं नृत्तं नृत्यगमगत मगु नगभभवरतागिगभः ।

नटनप्रयोगकालिः

रष्टव्ये नाट्यनृत्ये ि पववकाले गविेषतः ॥ १२॥

नृत्तं ति नरे न्द्रानामगभषेके महभत्सवे ।


यािायां िेवयािायां गववाहे गप्रयसङ्िमे ॥ १३॥

निराणामिाराणां प्रवेिे पिु जन्द्मगन ।


िभु ागथवगभः प्रयभक्तव्यं माङ्िल्यं सववकमवगभः ॥ १४॥

You might also like