Download as pdf or txt
Download as pdf or txt
You are on page 1of 48

सरल-वाचनाथ-वेद-माः भाग १ sarala vaachanaarthe vedamantraaH— part 1

A collection of veda mantras in the devanaagarii script printed for easy readability, especially for
those with reading glasses. These have been learnt and rehearsed by the veda students to chant in
the presence of Bhagawaan Sri Sathya Sai Baba on the auspicious occasion of aaShaaDhii
ekaadashii 2006. With Swaami’s blessings, many more will follow.

NOTE to 4th Revised Edition: This 4th revised Edition has been composed in the advanced version
of the sanskrit font, Sanskrit 2003. We have also added eleven new suuktams. Original source
references of the various mantras and suuktams are also given with chapter & verse number
wherever available.

Please email suggestions & errors to: maunish.vyas@gmail.com

Published by: Sri Sathya Sai Books & Publications Trust (Maharashtra & Goa)
“Dharmakshetra”, Mahakali Caves Road, Andheri (East), Mumbai 400 093 Tele: 022-28377999

First Edition: July 2006 1000 copies


Second Edition: Jan 2009 1500 copies
Third Edition : Sept 2009 2000 copies
Fourth Revised Ed: Oct 2012 3500 copies

Price: ` 20
Printed at Work Center Offset Printers (I) Pvt. Ltd., Mumbai 400 013, Tel.: 24943227, 24929261
1
extract from Sathya Sai Vahini…
(all the Vahinis were written by Bhagawaan Baba Himself in Telugu)

The Supreme Reality

The Vedas are the authority for the faith of millions. They are the very words of God. God
speaks to man. They are not books written by authors. They existed before they were
revealed as valid paths; they will continue to be valid even if man forgets the path.

Manifest the power that lies in self-exertion! Do not resort to the weak stratagem of
imitating others. Instead absorb the good qualities that others may possess. We plant a
seed in the soil. Then, we supply it with the ingredients it needs - water, air, manure. The
seed sprouts; it grows into a sapling; it becomes at last a huge tree. You will notice that it
does not become either soil, or manure, or air or water. These it makes use of; but, it
sticks to its own nature and grows into a tree. You must live as you, not as some one
else. Be immersed in your God, in your own imaginings and feelings, in the Bliss that
springs from your own heart, and in the delight derived from your Sadhana. When others
try to prevent you from doing this, whatever plans they weave and whatever contrivances
they employ, resist them at the cost of your own lives. Do not deny yourself that Divine
Awareness and that Divine Ecstasy.

2
This is the exhortation that echoes through the Paramartha Vahini of the Bharathiyas. Pull
down the barriers that stand in the way and obstruct the free flow of the culture of this
land that confers such sweetness and strength. Clear the channels through which it flows
and cleanse them. Then it can flow its course, unimpeded.

Sai has willed that this country, Bharath, has to take this Sadhana. For too long a time the
theistic Dharma of this land has stopped moving. Its characteristic has been for a long
time, static. Now, it has to be made dynamic. It must vitalise the daily life of every human
being. It must enter and fructify the palatial Rajbhavan and the lowly hutments of the
poorest in the land.

According to the Bharathiya way of thought, the Vedas are taken as the Voice of God.
Thus, the Vedas are the primary source of all knowledge for Bharathiyas. Everything is
tested on the basis of Vedas. The ancient sages have laid down that what agrees with the
Vedas is agreeable to man; what does not thus agree cannot agree with him. The Vedas
were heard and recorded by sages, and transmitted by the guru to the pupil for
generations by word of mouth. The guru recited, the pupil listened and recited just as the
guru did, with the same care and correctitude.

Thus the Vedas have been handed down from centuries. No one can determine the exact
dates when the Vedas were first heard or recited. Therefore, they are taken as Sanathana
or Eternal.
3

॥ अनकमिणका ॥

गणपित ानम ् …… …… …… ……… 6 ्


मेधा सूम …… …… ……… …… 12
[TS 2.3.14.14 & RV 2.23.1] [taittiriiya aaraNyaka 10—41 to 44]

सरती ानम ् …… …… …… ……… 6 ् म ……


नासदासीत सू ् …… …… ... 13
[TS 1.8.22.3 ; 2.5.12.7 & RV 6.61.4] [taittiriiya braamhaNa 2-8-9-3 to 7] also [Rgveda 10-129]

गु वना , शी स सािय गायती …… …… 6 पष ्


ु सूम …… …… …… … …… 14
[tai. aaraNk 3-12][RV 10-90][SYVM 31][SYVK 35][SV 617][AV 19-6]


समान सूम …… …… …… … ………. 6 सह नाववत ु इित शाि …… … ……... 18
[Rgveda 10-191-1 to 4] [taittiriiya aaraNyaka 10-0-0]


आ नो भदाः सूम …… …… …… …….. 7 ्
नारायण सूम …… …… … ………. 18
[Rgveda 1—89] also [SYVM 25-14] & [SYVK 27-18] [taittiriiya aaraNyaka 4-10-13]


ऋजनीित नः सूम ् …… …… .. …… ….. 10 नारायण उपिनषद ् …… … …… …..... 20
[Rgveda 1—90] [By shruti tradition]


शा सूम …… …… ………… …. …… 11 सह नाववत ु इित शाि …… … …… 22
[taittiriiya braamhaNa 2-8-8-6] also [Rgveda 10-151] [taittiriiya aaraNyaka 10-0-0]

4
भदणिभिरित शाि …… …… …… …… 22 वागाृणी (देवी) सूम ् ….… … … 40
[taittiriiya aaraNyaka 1-0-0] [Rgveda 10-125]

गणपथवर्शीषर् उपिनषद ् …… …… …… … 22 ्
म ु सूम …… …… …… …… 42
[By shruti tradition] [Rgveda 10-83]


वार् सूम …… …… …… …… ………. 26 ्
म ु सूम …… … …… …… … 43
[taittiriiya aaraNyaka 10-1-7 & 8] [Rgveda 10-84]


गार् सूम …… …… …… …… ……. ... 27 ्
ऋषभ सूम …… …… …… …… 45
[taittiriiya aaraNyaka 10-2-1] [Rgveda 10-166]

िशवोपासना माः …… …… …… …… ... 28 ि सूम ् …… …… …… ….. 46


[taittiriiya aaraNyaka 10-16-1 to 10-25-1] [Rgveda 5-51, Riks 11 to 15 & last two from Rgveda
“appendix” section]


म पम ्
…… …… …… …… …… ..... 30 सव भव ु सिखनः
ु …… …… ……. 48
[taittiriiya aaraNyaka 1-22-1] [By su-bhaaShita tradition]


दपः लघासः …… …… …… …….. 32 ्
ि पजाः पिरपालयाम ……… 48
[By tradition] plus [taittiriiya braamhaNa 3-10-8-4] [By su-bhaaShita tradition]


भाग्य सूम …… …… …… …… ……... 38 ु
लोकाः समाः सिखनो भव ु …… … 48
[taittiriiya shaakhaa—ekaagni kaaNDam 1-15 & 2-6] also [By su-bhaaShita tradition]
[TB 2-8-9-7] [Rgveda 7-41][AV 3-16][SYVM 34-34]

5
ॐ ग॒ णानां ा ग॒ णप॑ित हवामहे क॒ िवं क॑वी॒नाम॑ पु ॒ मश॑वमम ।्
े॒॒राजं॒ ॑ णां णत॒ , आ न॑ ॒ ण्वू॒ितिभ॑ सीद॒ साद॑ नम॥् [TS 2.3.14.14 & RV 2.23.1]

पणो॑ दे॒वी सर॑ ती॒ वाजेिभवार्॒िजनी॑वती । धी॒नाम॑ िव॒ ॑वत ु ॥ [TS 1.8.22.3 ; 2.5.12.7 & RV 6.61.4]

े॒
ग॒ णशाय॑ ॒ ॒  ै न॑मः । शी॒ ग॒ ु ॒ ो॒ न॒ म॒ । हिर  ॐ ॥
नमः । स॒ र


ॐ सा॒यी॒॒राय॑ िव॒ हे॑ सदे॒वाय॑ धीमिह । त॑वर्ः पचो॒दयात ॥
् [Rgveda 10-191-1 to 4]
॥ समान सूम ॥

संस॒िम॑वु से वृष॒े॒ िवा॒य र् , आ । ॒ ॒द े सिम॑ से॒ स नो॒ वसू॒ा भ॑र ॥ १ ॥


इळ

सं ग॑ं॒ सं व॑ दं॒ सं वो॒ मनांिस जानताम ।् दे॒वा भा॒ग ं यथा॒ पूव  साना॒ना , उ॒ पास॑त े ॥ २ ॥

6
स॒ मा॒नो म॒  सिम॑ ितः समा॒नी स॑मा॒न ं मन॑ स॒ ह िच॒ मेषाम ।्

स॒ मा॒न ं म॑म॒िभमनत् ये वः समा॒न ेन॑ वो ह॒िवषा जहोिम


ु ॥ ३॥

स॒ मा॒नी व॒ , आकू  ितः समा॒ना द॑ यािन वः । स॒ मा॒नम॑  ु वो॒ मनो॒ यथा व॒  सस॒ु हास॑ित ॥ ४ ॥
् [Rgveda 1—89 & 90, SYVM 25-14, SYVK 27-18]
॥आ नो भदाः सूम ॥

आ नो  भ॒ दाः कत॑वो य ु िव॒ तो ऽद॑ ासो॒ , अप॑रीतास , उ॒ िद॑  । Rgveda 1-89

दे॒वा नो॒ यथा॒ सद॒िमद ् वृ॒ध े , अस॒ पायवु ो रिक्ष॒तारो  िद॒विे द॑ व े ॥१॥

दे॒वानां भ॒ दा स॑मु ॒ ित ॑ जू य॒ तां दे॒वानां रा॒ितर॒िभ नो॒ िन व॑ ततर् ाम ् ।

दे॒वानां स॒ मपु ॑ सेिदमा व॒ य ं दे॒वा न॒ , आय॒ ु पित॑र ु जी॒वसे ॥२॥

7
तान पू् वर् या िन॒ िवदा महे व॒ य ं भगं िम॒ तमिद॑ ितं॒ दक्ष॑म॒िसधम ् ।

अ॒ यर्॒ मणं॒ व॑णं॒ सोम॑ म॒िना॒ सर॑ ती नः स॒ भु गा॒ मय॑रत ् ॥३॥

् ता ौः
तो॒ वातो  मयो॒भ ु वात ु भेष॒ज ं ता॒ता पृ॑िथ॒ वी तत िप॒ ।

ु  मयो॒भव॒ु द॑ िना णतु ं िधा य॒ वु म ्


तद ् गावाणः सोम॒ सतो ॥४॥

तमीशान ं॒ जग॑त॒ ष॒ु ितं िधयं िज॒ मव॑ स े महे व॒ यम ् ।

पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द ् वृ॒ध े र॑ िक्ष॒ता पा॒यरु द॑ ः ॒ ये ॥५॥

॒ ि न॒ , इो  वृ॒श॑वाः ॒ ि न॑ पू॒षा िव॒ वेदाः ।

र् ात ु
॒ ि न॒ ा॒ , अिरनेिमः ॒ ि नो॒ बृह॒ित॑दध ॥६॥

8
पृष॑दा म॒ त॒  पृि॑मातरः शभु ं॒ यावानो िव॒ दथेष॒ ु जग्म॑ यः ।

अ॒ ि॒ िज॒ ा मन॑व॒ सूर॑चक्षसो॒ िवे नो दे॒वा , अव॒ सा ग॑मि॒ ह ॥७॥

भ॒ दं कणिभः णयु ाम देवा भ॒ दं प॑श्येमा॒क्षिभरय् जताः ।

ु॒ ांस॑स त्॒ निू भ॒ र् शेम दे॒विह॑ त॒ ं यदाय॑ु


ि॒ ररै ै ु व ॥८॥

श॒ तिम ु श॒ रदो॒ , अि॑ देवा॒ यता न॒ का ज॒ रसं त॒ ननू ा॑ म ् ।

् मा नो  म॒ ा री  िरष॒ताय॒ ग
प॒ तु ासो॒ यत॑ िप॒ तरो॒ भवन ित॒ ु र्ो  ॥९॥

अिद॑ ित॒ रिद॑ ितर॒िरक्ष॒मिद॑ ित मार्॒ता स िप॒ ता स प॒ तु ः ।

िवे दे॒वा, अिद॑ ित॒  प॒ जना॒ , अिद॑ ित जार्॒तमिद॑ ित॒ जर्िन॑म ् ॥१०॥

9
Rgveda 1-90

ु ती नो॒ व॑णो िम॒ तो न॑यत ु िव॒ ान ।् अ॒ यर्॒ मा दे॒वःै स॒ जोषा
ऋ॒ ज॒ नी॒ ॥१॥

ते िह वो॒ वस॑वाना॒ े , अप॑मरू ा॒ महो  िभः । व॒ ता र॑ क्षे िव॒ ाहा ॥२॥

ते , अ॒ ं॒ शमर्यं स॒ मत


ृ ा॒ मः । बाध॑माना॒ , अप॒ िष॑ ॥३॥

िव न॑ प॒ थः स॑िु व॒ ताय॑ िच॒ यिो  म॒ त॑ । पू॒षा भगो॒ वासः ॥४॥


उ॒ त नो॒ िधयो॒ गो,अ॑गा॒ पू ष॒न िव॒ ववे ॑ यावः । कतार् नः ि॒ मत॑ ॥५॥

मध॒ ु वाता , ऋताय॒ त े मध॑ ु क्षरि॒ िस॑वः । माी न र्ः स॒ ोष॑धीः ॥६॥


मध॒ ु न॑म॒ तु ोषसो॒ मध॑मु ॒ त पािथ र्वं॒ रज॑ । मध॒ ु ौर॑  ु नः िप॒ ता ॥७॥

मध॑मु ाो॒ वन॒ ित॒ मर्ध॑मु ाँ , अ॒ ु सूयर्  । माी॒गार्वो  भव ु नः ॥८॥
10
शं नो  िम॒ तः शं व॑ण॒  शं नो  भवयर्॒ मा । शं न॒ , इो॒ बृह॒ित॒  शं नो॒ िव॑ु क॒ मः ॥९॥
् [taittiriiya braamhaNa 2-8-8-6, Rgveda 10-151]
॥ शा सूम ॥

श॒ या॒ऽिः सिम॑ ते । श॒ या॑ िवते ह॒िवः । श॒ ां भग॑ मू॒ध र्िन॑ । वच॒ साऽऽवेद॑ यामिस ।

िप॒ यश॑॒ े दद॑ तः । िप॒ यश॑॒ े िददा॑ सतः । िप॒ य ं भो॒जषे ॒ ु य॑ स ु । इद॒ ं म॑ , उिद॒त ं कृ॑ िध ।

यथा॑ दे॒वा , असरु षे ु । श॒ ाम॒ गु षे ॑ ु चिक॒ रे । ए॒व ं भो॒जषे ॒ ु य॑ स ु । अ॒ ाक॑मिु द॒त ं कृ॑ िध ।

ु ो॑पा॒ , उपा॑ सते । श॒ ा॑ द॒॑याऽऽकू ा । श॒ या॑ यते ह॒िवः ।
श॒ ां देव॑ ा॒ यज॑मानाः । वा॒यग

श॒ ां पा॒तहर्व॑ ामहे । ु ।


श॒ ां म॒ ि॑ न ं॒ पिर  । श॒ ा सूयर्  िन॒ मिच॑ शे॒ शा॑ पये॒ ह मा ।

श॒ ा दे॒वानिध॑वे । श॒ ा िव॑िम॒ दं जग॑त ।् श॒ ां काम॑  मा॒तरम ।् ह॒िवषा॑ वध र्यामिस ।

11
॥ मेधा सूम ् ॥ [taittiriiya aaraNyaka 10—41 to 44]

ु णा न॒ , आगा ि
मे॒ धा दे॒वी ज॒ षमा॑ ॒ ाची॑ भ॒ दा स॑मु न॒  मा॑ ना । या॒ जा॑ ॒ ान बृ् ॒ हद ्
ु न॒ दु मा॑ ना 

े िव॒ दथे॑ स॒ वु ीरा । या॒ ज॑ु , ऋ॒ िषभर्वित देिव॒ या॒ बा॑ ऽऽग॒ त शी॑॒त या । या॒ ज॑ु -
व॑ दम

ि॒ तं िव॑ ते वस॒ ु सा नो जष॒


ु दिव॑ णो न मेध े ॥ मे॒ धां म॒ , इो॑ ददात ु मे॒ धां दे॒वी सर॑ ती । मे॒ धां

ु ावाध॑ां॒ प
मे,॑ अ॒ िना॑ व॒ भ ु ॑ रसजा।अ॒ ॒ रास॑ ु च॒ या मे॒ धा ग॑॒वष ॑ ु च॒ यन॑ ।दैव मे॒ धा सर॑ ती॒

सा मां मे॒ धास॒ रु िभ॑जषर्ु ता॒ाहा॥ आ मां मे॒ धा स॒ रु िभ॑िवर्॒ ॑पा॒ िहर॑ ण्यवणार्॒ जग॑ती जग॒ ा ।

ऊजर्ती॒ पय॑सा॒ िप॑ माना॒ सा मां मे॒ धा स॒ पु ती॑का जषाम


ु ्
॥मिय॑ मे॒ धां मिय॑ प॒ जां म॒ िेजो॑

दधात॒ ुमिय॑ मे॒ धां मिय॑ प॒ जां मयी॑ , इि॒ य॑ धात॒ ु मिय॑ मे॒ धां मिय॑ प॒ जां मिय॒ सूय॒ भाजो॑ दधात॥

12
् म ॥
॥ नासदासीत सू ् [taittiriiya braamhaNa 2-8-9-3 to 7, Rgveda 10-129]

नास॑दासी॒ो सदा॑ सीत त्॒ दानी म ।् नासी॒दजो॒ नो ो॑मा प॒ रो यत ।् िकमाव॑ री व॒  कुह॒ क॒ शमर्॑ ।्
अ॒  िकमा॑ सी॒द ् गह॑ न ं गभी॒रम।् न मृ॒र॒ु मत
ृ ॒ ं तिह॒ न। राित॑या॒,अ॑ ,आसीके ॒ तः। आनी॑दवा॒त
॒ धया॒ तदेकम।् ताा॒ ं न प॒ रः िकं च॒ नाऽऽस॑। तम॑,आसी॒म॑ सा गू॒ढमगे पके ॒ तम।् स॒ िल॒ ल
सवर्मा,इद॒ म।् त॒  े ा॒िप॑िहतं॒ यदासी त।् तम॑ स॒॑ िह॒ना जा॑ य॒तक
ु न ै म।् काम॒ दगे॒ सम॑ वतर्॒ तािध॑।
मन॑सो॒ रेत॑ पथ॒ म ं यदासी त।् स॒ तो ब॒ मु स॑ित॒ िनर॑ िवन।् ॒िद प॒ तीा॑ क॒ वयो॑ मनी॒षा। ित॒ र
॒ ीनो॒
िवत॑तो र॒िश्मरेष॑ ाम।् अ॒ धि॑ दा॒सी३प॒ िर िदासी३त।् रेत॒ ो॒धा, आ॑सिह॒मान॑,आसन।् ॒ धा ,
अ॒ वा॒य॑ितः प॒ रात ।् को, अ॒ ा वेद॑ ॒ क, इह॒ पवो॑चत ।् कुत॒ , आजा॑ ता॒ कुत॑ , इय
॒ ं िवसृ॑िः ।
अ॒ वार्ग्दे॒वा , अ॒  िव॒ सजर्नाय। अथा॒ को वेद॑ ॒ यत॑ , आब॒ भवू ॑ । इय
॒ ं िवसृ॑ि॒यतर् ॑, आब॒ भवू ॑ ।

13
यिद॑ वा द॒ध े यिद॑ वा॒ न । यो , अ॒ ा॑क्षः पर॒म े ो॑मन ।् सो , अ॒  वेद॑ ॒ यिद॑ वा॒ न वेद॑ ।
िकि॒ नं॒ क, उ॒ स वृ॒क्ष, आ॑सीत।् यतो॒ ावा॑ पिृ थ॒ वी िन॑त॒ क्षःु । मनी॑िषणो॒ मन॑सा पृ॒ते॒ तत।्

यद॒ित॑॒द ् भव॑ु नािन धा॒रय॑।् ब॒ वनं॒ ब॒ स वृ॒क्ष, आ॑सीत।् यतो॒ ावा॑ पिृ थ॒ वी िन॑त॒ क्षःु ।

मनी॑िषणो॒ मन॑सा॒ िवब॑वीिम वः । बा॒ित॑॒द ् भव॑ु नािन धा॒रय॑ ।्


् [taitt. aaraNyaka 3-12-1 to 3-13-2, RV 10-90, SYVM 31, SYVK 35, SV 617, AV 19-6]
ु सूम ॥
॥ पष

ॐ तं॒योरावृ॑णीमहे । गा॒त ं ु य॒ ाय॑ । गा॒त ं ु य॒ प॑तये। दैवी॒ िर॑  ु नः । ॒ िमार्नष॑ ु 


े ः।

ऊ॒  िज॑गात ु भेष॒जम ।् शं नो , अ ु िप॒ दे । शं चत॑


ु दे ॥ ॐ शाि॒  शाि॒  शाि॑ ॥

स॒ हस॑शीषार्॒ पु ॑ षः । स॒ ह॒सा॒क्षः स॒ हस॑ पात ।् स भूिमं िव॒ तो॑ वृ॒ा । अ॑ितत दशा
् ु ।्
॒ लम
पु ॑ ष , ए॒वदे  सवर्म ।् यद ् भू॒त ं य॒ भम ।् उ॒ तामृ॑त॒ेशा॑ नः । यदेन॑ ाित॒ रोह॑ ित ।
14
ए॒तावा॑ न मिह॒मा । अतो॒ ाया॒ पू॑षः । पादोऽ॒ िवा॑ भू॒तािन॑ । ित॒ पाद॑ ा॒मत
ृ ं िद॒िव ।

॒ ,र् उदै॒त प् ु ॑ षः । पादोऽे॒ हाभ॑वा॒नु ॑ । ततो॒ िव॒ ङ ् ॑कामत ।् सा॒श॒ना॒न॒श॒ने, अ॒ िभ ।


ित॒ पा

ताद ् िव॒ राड॑ जायत । िव॒ राजो॒ , अिध॒ पू॑षः । स जा॒तो , अ॑िरत । प॒ ाद ् भूिम॒ मथो॑ प॒ रु ः ।

यत प् ु ॑ षेण ह॒िवषा । दे॒वा य॒ मत॑त । व॒ स॒ो , अ॑ाऽऽसी॒दाम ।् गी॒, इ


॒ ः श॒ र॒ िवः ।

स॒ ाा॑ ऽऽसिर॒धय॑ । ित॒  स॒ िमध॑ कृ ॒ ताः । दे॒वा य॒  ं त॑ा॒नाः । अब॑॒न प् ु ॑ षं प॒ शमु ।्

् पौक्षन ।्
तं य॒  ं ब॒ रि॒ हिष॒ पु ॑ षं जा॒तम॑ ग॒तः । तेन॑ दे॒वा , अय॑ज । सा॒ा , ऋष॑य॒ ये ।

् वर्॒ त॑ । सृ॑त ं पृषदा॒म।् प॒ श


ताद ् य॒ ात स॑ ् रण्॒ यान गा॒
ू ा॑के वाय॒ ान॑ ।आ॒ ् ा॒ ये ।

् वर्॒ त॑ । ऋच॒ ामा॑ िन जिरे। छािस जिरे ॒ तात ।् यज॒ ा॑
ताद ् य॒ ात स॑ ु दजायत ।

15
ता॒दा॑ , अजाय । ये के चो॑भ॒याद॑ तः । गावो॑ ह जिरे ॒ तात।् ताा॒ता,अ॑जा॒वय॑ ।

यत प् ु ॑ षं॒ ॑दधःु । क॒ ित॒ धा॑कयन ।् ु ं॒ िकम॑ ॒ कौ बा॒ ।


मख ु ते े ।
कावू॒पादा॑ व

ु ॑मासीत।् बा॒ रा॑ ज॒॑ कृ ॒ तः। ऊ॒  तद॑ ॒ यद ् वैश्य॑ । प॒ दाशू


बा॒॒णोऽ॒ मख ् ॒ दो,अ॑जायत ।

ु ा॒िद॑ ा॒ि॑। पा॒णाद ् वा॒यरु ॑ जायत। नाा॑ ,


ू , अजायत। मख
च॒ मा॒ मन॑सो जा॒तः । चक्षो॒य

आसीद॒िरक्षम।् शी॒ौम॑ वतर्त। प॒ दाम


् ् िम॒ िदश॒श्शोतात।् तथा॑ लो॒का, अ॑कयन ।्
भू

वेदा॒हमे॒ त ं पु ॑ षं म॒ हाम ।् आ॒िद॒व॑ ण॒ तम॑ स॒ ु पा॒रे । सवार्िण ॒ पािण॑ िव॒ िच॒ धीर॑ । नामा॑ िन

कृ ॒ ाऽिभ॒ वद॒न॒ य् दाे। धा॒ता प॒ रु ा॒म॑ दु ाज॒ हार॑ । श॒ कःपिव॒ ा॒ िदश॒ त॑सः। तमे॒ व ं िव॒ ान॒ मत
ृ ॑,

इह॒ भ॑वित। नाःपा॒,अय॑नाय िवते। य॒ ने ॑ य॒ म॑ यज दे॒वाः। तािन॒ धमार्िण पथ॒ माा॑ सन ।्

16

ते ह॒ नाकं ॑ मिह॒मान॑ सचे । यत॒ पूव सा॒ाि॑ दे॒वाः । अ॒ दू
॑तः पृिथ॒  ै रसा ।

िव॒ क॑मर्ण॒म॑ वतर्॒ तािध॑। त॒ ा॑ िव॒ दध॑दू॒पमेि॑ त। तु ॑ ष॒ िव॒ माजा॑ न॒मगे। वेदा॒हमे॒ त ं पु ॑ षं

म॒ हाम।् आ॒िद॒व॑ ण॒ तम॑ स॒पर॑ ात।् तमे॒ व ं िव॒ ान॒ मत


ृ ॑, इह॒ भ॑वित। नाःपा॑ िव॒ तऽे य॑नाय।

॒ ा िवजा॑ यते । त॒ धीरा॒ पिर जानि॒ योिनम।्


प॒ जाप॑ितरित॒ गभ,अ॒ ः । अ॒ जाय॑मानो बध

े ॒ ,आत॑पित। यो दे॒वानांप॒ रु ोिह॑ तः। पूव॒ यो दे॒व


मरी॑चीनां प॒ दिम॑ ि वे॒ धस॑। यो दे॒व े ो॑ जा॒तः।

नमो॑ ॒ चाय॒ बा॑ य।े चंबा॒ं ज॒ नय॑ः। दे॒वा,अगे॒ तद॑ बवु न।् यै॒ व ं बा॒णो िव॒ ात।् त॑ दे॒वा,

अस॒ शे। ही॑ ते ल॒ ी॒ पौ।अ॒ हो॒रा॒त े पा॒। नक्ष॑तािण ॒ पम।् अ॒ िनौ॒ ाम।्

इ॒ ं म॑ िनषाण। अ॒ म ं ु म॑ िनषाण। सव मिनषाण । ॐ तं॒योरावृ॑णीमहे…… इित शाि ॥

17

॥ नारायणसूम ॥[taittiriiya aaraNyaka 4-10-13][saha naa vavatu from taittiriiya aaraNyaka 10-0-0]

ु ह नौ॑ भनु ु। स॒ ह वी॒य ॑ करवावहै।ते॒ ज॒िना॒वधी॑तम॒ ु मा िव॑िषा॒वहै ॥ॐ शाि॒  शाि॒  शाि॑॥
ॐ स॒ ह ना॑ववत।स॒

स॒ ह॒स॒शीर॑ ष् ं दे॒व॒ ं िव॒ ाक्षं ॑ िव॒ श॑ वंु । िवं ॑ ना॒राय॑ण ं दे॒व॒म॒क्षरं ॑ पर॒म ं प॒ दम ् ॥१॥
िव॒ त॒  पर॑ माि॒ ॒ ं िव॒  ं ना॑ राय॒ ण ह॑ िरम ।् िव॑मवे॒ दे ं पु ॑ ष॒ि॒ मपु ॑जीवित ॥२॥
पितं॒ िव॑ा॒ऽऽे॑र॒ शा॑त िश॒ वम॑ तु म ।् ना॒राय॒ ण ं म॑ हाे॒य॒ ं िव॒ ाा॑ न ं प॒ राय॑णम ॥३॥

ना॒राय॒ णप॑रो ो॒ित॒ रा॒ा ना॑ राय॒ णः प॑रः । ना॒राय॒ ण प॑रं ब॒ ॒ त॒  ं ना॑ राय॒ णः प॑रः ॥४॥
ना॒राय॒ णप॑रो ा॒ता॒ ा॒न ं ना॑ राय॒ णः प॑रः । य॑ िक॒ ि॑ग॒ व॒  ॒श्यते शूय॒तऽे िप॑ वा ॥५॥
अ॑बिर्॒ ह॑ त॒ व॒  ा॒ ना॑ राय॒ णः ि॑तः। अन॑॒म॑य ं क॒ िव स॑म॒ दु ेऽं ॑ िव॒ श॑ वम ्
ु ॥६॥
ु म ।् अधो॑ िन॒ या िव॑ ता॒ े॒ ना॒ाम॑ पु िर॒ ित॑ ित ॥७॥
प॒ ॒को॒श प॑तीका॒श॒ ॒दयं ॑ चा॒ धोम॑ ख
ा॒ल॒मा॒लाक॑ ु लं भा॒ती॒ िव॒ ा॑ ऽऽयत॒ न ं म॑ हत।् स॑त िश॒ लािभ॑॒ ल ्
ु ॑ ाकोश॒ सि॑भम ॥८॥
18
ु र सू॒ ं तिन्स॒ व पित॑ितम ।् त॒ मे॑ म॒ हान॑ििवर्॒ ािचर्िवर्॒ तो॑मख
ताे॑ सिष॒ ु ः ॥९॥

सोऽग॑भ॒ िु ग्वभ॑जि॒ ॒ाहा॑ रमज॒ रः क॒ िवः । ित॒ यग ू म


र्॒ ॒  र् ॑ धश्शा॒यी॒ र॒श्मय॑॒ स॑ता ॥१०॥

स॒ ा॒पय॑ित ं दे॒हमापा॑ दतल॒ म॑कः । त॒ मे॒ वि॑ िशखा , अ॒ णीयो ार् ॒ वि॑तः ॥११॥
नी॒लतो॑यद॑ म॒ ा॒ि ु ॑ खवे ॒ भा॑ रा ।
॒ े ू ॑ व॒ ी॒ पी॒ता भा॒णपू ॑मा ॥१२॥
नी॒वार॒शक
ता िशखा॒या म॑  े प॒ रमाा ॒ वि॑तः ।
स ब॒ स िशव॒  स हिर॒ से॒ सोऽक्ष॑रः पर॒मः ॒ राट ् ॥१३॥
ऋ॒ त स॒  ं प॑रं ब॒ ॒ प॒ ु षं ॑ कृ ॒ िप॑ लम ।् ऊ॒  र् रेत
॑ ं िव॑ पा॒क्ष॒ ं िव॒ ॑पाय॒ वै नमो॒ नम॑  ॥१४॥
ना॒रा॒य॒णाय॑ िव॒ हे॑ वासदेु ॒वाय॑ धीमिह । तो॑ िवःु पचो॒दयात।् ॥१५॥
ु ु । स॒ ह वी॒य ॑ करवावहै।ते॒ ज॒िना॒वधी॑तम॒ ु मा िव॑िषा॒वहै ॥ॐ शाि॒  शाि॒  शाि॑॥
ु ह नौ॑ भन
ॐ स॒ ह ना॑ववत।स॒

19
॥ नारायण उपिनषत ् ॥[By shruti tradition] ][saha naa vavatu from taittiriiya aaraNyaka 10-0-0]
ु ु । स॒ ह वी॒य ॑ करवावहै।ते॒ ज॒िना॒वधी॑तम॒ ु मा िव॑िषा॒वहै ॥ॐ शाि॒  शाि॒  शाि॑॥
ु ह नौ॑ भन
ॐ स॒ ह ना॑ववत।स॒

् णो जा॒यते। मनःसवि॑ यािण॒


ु ह वैनारायणोऽकामयत पजाःसृ॑जये िे॒ त। ना॒रा॒य॒णात पा॑
ॐ अथ पषो
ु ितरापःपृिथवी िव॑ धा॒िरणी। ना॒रा॒य॒णाद ् ब॑ा जा॒यते। ना॒रा॒य॒णाद ् ॑दो जा॒यते।
च। खं वाय

ना॒रा॒य॒णािद॑ ो जा॒यते । ना॒रा॒य॒णात पजापतयः प॑जाय॒  े । ना॒रा॒य॒णाद ् ादशािदा दा वसवः
ु ॒  े । ना॒रा॒य॒ण े प॑वतर्॒  े । ना॒रा॒य॒ण े प॑लीय॒  े ॥
सवार्िण च छ॑ ािस । ना॒रा॒य॒णादेव सम॑ 
ॐ अथ िनो ना॑ राय॒ णः। ब॒ ा ना॑ राय॒ णः। िश॒ व॑ नाराय॒ णः। श॒ क॑ नाराय॒ णः । ा॒वा॒प॒ िृ थ॒ ौ
र् ॑ नाराय॒ णः । अ॒ ध॑ नाराय॒ णः ।
च॑ नाराय॒ णः । का॒ल॑ नाराय॒ णः। िद॒श॑ नाराय॒ णः । ऊ॒ 
र् ।् यद ् भू॒त ं य॒ भम ।् िनलो िनरनो
अ॒ ॒ बिर्॒ ह॑ नाराय॒ णः । नारायण , एवेद॑  स॒ वम

॒ ीयो ऽि॒ कि॑त ।् य , ए॑व ं वे॒ द ।


ु ो देव , एको॑ नाराय॒ णः । न ित
िनिवर्को िनराातः श
20
स िवरेु व भवित स िवरेु व
॑ भ॒ वित ॥
ओिम॑ग े ा॒हरेत ।् नम , इ॑ ित प॒ ात ।् ना॒रा॒य॒णाये॑पु िर॒ात ।् ओिम॑ क
े ा॒क्षरम ।् नम , इित॑
े , अ॒ क्षरे । ना॒रा॒य॒णायेित पाक्षरा॒िण । एतद ् वै नारायणााक्ष॑रं प॒ दम ् । यो ह वै
नारायणााक्षरं पद॑ मे॒ ित। अनपबवु वर्मा॑ यरु िे ॒ त। िवते पा॑ जाप॒  रायोषं गौप॒ म ।्
ु ततोऽमृतम॑तु , इि॒ त । य , ए॑व ं वे॒ द ॥
ततोऽमृतमते
ु पणव॑ ॒ पम ् । अकार , उकार मका॑ र , इि॒ त । ताऽनेकधा समभरत ्
पगानं ब पषं
ु ा॑ म
तदेत॑दोिम॒ ित । यम ं ा॑ रब॒ नात।् ॐ नमो नारायणायेित म॑ ोपा॒सकः।
ु ॑त े यो॒गी॒ ज॒ ॒ सस

वैकुण्ठभवनलोकं
ु ॑ गिम॒ ित । ु
तिददं परं पण्डरीकं िव॑ ान॒ घनम ।् ्
तात तिददा॑ वा॒तम ।्
ु ॒ दू नोम।् सवर्भत
बण्योदेव॑कीप॒ तु ो॒ बण्यो म॑ धस ू मेकं॑नारा॒यणम।् कारणपमकारप॑रब॒ ोम॥्

21
एतदथवर् िशरो॑योऽधी॒त े । पा॒तर॑ धीया॒नो॒ राितकृ तं पापं नाश॒ यित । सा॒यम॑ धीया॒नो॒ िदवसकृ तं पापं
नाश॒ यित। मािनमािदािभमख ् ॒
ु ो॑ऽधीया॒न॒ पपातकोपपातकात पम ु ते। सवर् वेद पारायण
ु म॑ वाो॒ित । य , ए॑व ं वे॒ द । इ॑पु ॒ िनष॑त ।्
ु म॑ वाो॒ित॒ नारायण साय
प॑ण्ु यँ॒भते । नारायण साय
् [By shruti tradition][bhadram karNebhiH shaanti from t.a.1-0-0]
॥ गणपित-अथवर्-शीष र् उपिनषत ॥


ॐ भ॒ दं कणिभः ण॒ याम॑ र् ॑ताः। ि॒ ररै ैु व
देवाः । भ॒ दंप॑श्येमा॒क्षिभ॒ यज ु॒ ा स॑॒निू भ॑ ।

॑ दे॒विह॑ त॒ ं यदाय॑ु । ॒ ि न॒ , इो॑ वृ॒श॑वाः । ॒ ि न॑ पू॒षा िव॒ वेद॑ ाः । ॒ ि


शेम

र् ात ु । ॐ शाि॒ शाि॒ शाि॑ ॥ [t.a.1-0-0]


न॒ ा॒ , अिरनेिमः । ॒ ि नो॒ बृह॒ित॑दध

ॐ नम॑  े ग॒ णप॑तये। मे॒ व प॒ क्षं॒ त॑मिस। मे॒ व के ॒ वलं॒ कतार्ऽिस। मे॒ व के ॒ वलं॒ धतार्ऽिस ।

मे॒ व के ॒ वलं॒ हतार्ऽिस। मेव सव खिदं बा॒िस। ं साक्षादाा॑ ऽिस िन॒ म ॥१॥

22
ऋ॑तं व॒ ि । स॑ ं व॒ ि ॥२॥ अ॑व ं॒ माम ।् अ॑व व॒ ारम ।् अ॑व शो॒तारम ।् अ॑व दा॒तारम ।्

अ॑व धा॒तारम ।् अवानूचानम॑ व िश॒ म ।् अ॑व प॒ ाात।् अ॑व प॒ रु ात ।् अवो॒ राात ।्

अ॑व द॒िक्षणाात ।् अ॑व चो॒ार्ात ।् अवाध॒ राात ।् सवर्तो मां पािह पािह॑ सम॒ ात ॥३॥

ं वाग्मय॑ ं िच॒ यः । मानमय॑ ं ब॒मयः । ं सिदानाि॑ तीयो॒ऽिस ।

ं प॒ क्षं॒ बा॑ िस । ं ानमयो िवान॑मयो॒ऽिस ॥४॥ सव जगिददं ॑ ो जा॒यते ।


सव जगिददं ॑ ि॒ ित । सव जगिददं िय ल॑ यमे॒ ित । सव जगिददं िय॑ पे॒ित ।
ु त॑याती॒तः । मवा
ं भूिमरापोऽनलोऽिन॑लोन॒ भः। ं चािर वादा॒िन॥५॥ ं ग॒ ण
त॑याती॒तः । ं दे॒हत॑याती॒तः । ं का॒लत॑याती॒तः । ं मूलाधारितो॑ऽिस िन॒ म ।् ं
शित॑या॒कः । ां योिगनो ाय॑ि िन॒ म ।् ं बा ं िवस्ं
ु दस्िमं
23

अिस्ं वायस्ु ं सूयस्र् ं चमास्ं ब॒ भूभवर्ु ॒ स्रोम ॥६॥
ु ा॒य र्॒ व॒ णार्दद॒न॑रम ।् अनारः
र् ॑ 
ग॒ णाद पूवम ु प॑रत॒ रः। अध ल॒ िसतम ।् तारेण
॑ , ऋ॒ म ।्
् मन
एतत तव ॑ ु ॒ पम ।् गकारः पूव
र् ॒ पम ।् अकरो म॑म॒ पम ।् अनारा
ु ॒ पम ।्
िब॑र॒ पम ।् नाद॑  सा॒नम ।् सिह॑ ता स॒ िः । स ैषा गणेश
॑ िव॒ ा । गण॑क , ऋ॒ िषः ।
िनचृाय॑ती॒ ः । गणपित॑दव ॒ ता । ॐ गं गणपतये॒ नम॑  ॥७॥

ए॒क॒द॒ाय॑ िव॒ हे॑ वकत॒ ण्ु डाय॑ धीमिह । तो॑ दी पचो॒दयात ॥८॥
र् ॒ ं पा॒शम॑ श॒ धािर णम ।्
ए॒क॒द॒ ं च॑तहु ॒ ्
रदं ॑ च॒ वर॑ दं ह॒-ै॒ िबर्॒ भाणं ॑ मूष॒क-॑ जम ॥
रं ॑ ल॒ ोद॑ रं शू॒पक र् ं ॑ र॒ वास॑सम ।्
र्॒ ॒ णक र॑-ग॒ ानि॑ ु ला॒ं॒ र॒-प॑ ै ॒ पु िू ज॑तम ् ॥
ु 
ु ि॑न ं दे॒व॒ ं ज॒ गा॑ रण॒ म॑तु म ।्
भा॑ न॒ क ्
ू र् ॑ सृा॒दौ॒ प॒ कृते प॒ु षा॑रम ॥
आिव॑ भ॒ त
24
एवं ॑ ा॒यित॑ यो िन॒ ॒ ं स॒ योगी॑ योिग॒ नां व॑ रः ॥९॥ नमो वातपतये नमो गणपतये नमः पमथपतये
नमे , अ ु लोदरायैकदाय िवनािशने िशवसताय
ु वरदमूतर्य े॒ नम॑  ॥१०॥

एतदथवर्शीष ॑ योऽधी॒त े स बभूया॑ य क॒ ते । स सवर् िव न ु मध


ै र् बा॒ते । स सवर्त सख॑ े ॒ते ।
् ॒
स पमहापापात पम ु ते । सा॒यम॑ धीया॒नो॒ िदवसकृ तं पापं ॑ नाश॒ यित । पा॒तर॑ धीया॒नो॒ राितकृ तं
ु ा॒नो॒ पापोऽपा॑ पो भ॒ वित । सवर्ताधीयानोऽपिव॑ ो भ॒ वित ।
पापं ॑ नाश॒ यित । सायं पातः प॑य
धमार्थ र्काममोक्ष॑ िव॒ ित । इदमथवर्शीषर्मिशाय॑ न दे॒यम ।् यो यिद मो॑हाद ् दा॒ित स
पापी॑यान भ्॒ वित । सहसावतर्नाद ् यं यं काम॑ मधी॒त े तं तमनेन॑ सा॒धयेत ॥११॥

ु ार्मन॑ ं ज॒ पित स िवा॑ वान भ्॒ वित ।


अनेन गणपितम॑ िभिष॒ित स वाग्मी भ॒ वित । चत
॑ वा॒म ।् बाा॒वर॑ ण ं िव॒ ान न् िबभेित कदा॑ चने॒ ित ॥१२॥ यो वार्॑ रै यज
इथवर्ण र्॒ ित स
25
वैशवणोप॑मो भ॒ वित। यो ला॑ ज ैयर्॒ जित स यशो॑वान भ्॒ वित। स मेधा॑ वान भ्॒ वित । यो मोदकसहसेण

य॒ जित स वाित फलम॑ वाो॒ित। यः सासिम॑ ियर्॒ जित स सव लभते स स॑व ल॒ भते॥१३॥

अौ बाणान सग ् हिय॒ ा सूयवर् चर्ी
गा॑ ॑ भ॒ वित। सू॒यगर्॒ ॒ ह॒ण े म॑ हान॒ ां पितमा सिधौ वा
् ॒
ज॒ ा स िसम॑ ो भ॒ वित। महािवात पम ् ॒
ु ते। महादोषात पम ् ॒
ु ते। महापापात पम ु ते ।
् ॒
महापवायात पम ्
ु ते। स सवर्िवद ् भवित स सवर्िवद ् भ॒ वित। य , ए॑व ं वे॒ द । इ॑पु ॒ िनष॑त ॥

॥वार् सूम॥् [t.a. 10-1-7 & 8]  सवर् हरत॑ ु मे पा॒प॒ ं व॒ ार् ॑ स ्
स॒ ह॒स॒पर॑ मा दे॒वी॒ श॒ तमू॑ला श॒ ता॑ रा।
॒ नाश॑ नी॥१॥ काण्डााण्डात प्॒ रोह॑ ी॒ प॑षः पष॒पिर॑ ।ए॒वा नो॑ व॒ पत॑न ु स॒ हसेण
॑ श॒ तेन॑

॑ िव॒ रोह॑ िस। ता े देवीके िव॒ धमे ॑ ह॒िवषा॑ व॒ यम ॥३॥
च ॥२॥ या श॒ तेन॑ पत॒ नोिष॑ स॒ हसेण
ु  े व॒ स॑
अ॑का॒ े र॑ थका॒ े॒ िव॒ का ् ॒ पदे ॥४॥
ु रा । िशरसा॑ धार॑ िया॒िम॒ र॒क्ष॒ माम पदे

26
् [taittiriiya aaraNyaka 10-2-1]
॥ गार् सूम ॥


जा॒तवेद॑ से सनवाम॒ ॒ ार्िण॒ िवा॑ ना॒ववे ॒ िस ं ु॑
सोम॑ मरातीय॒ तो िनद॑ हाित॒ वेद॑ । स न॑ पषर्॒दित॑ ग
ु म ।् ग
िर॒ताऽ॒िः ॥१॥ ताम॒ िव॑ णा॒ तप॑सा ल॒  वै ॑रोच॒ न क॑मर्फ॒लेष॒ ु जा ॒ ा दे॒वी
शर॑ णम॒ हं पप॑ े स॒ तु र॑ िस तरसे॒ नम॑ ॥२॥ अे॒ ं पा॑ रया॒ नो॑ , अ॒ ान्थ्॒ ििभ॒ रित॑ ग
॒ ार्िण॒
॒ र्हा॑ जातवेद॒स ्
॒ ा न॑ , उ॒ व भवा॑ तो॒काय॒ तन॑याय॒ शंयोः॥३॥ िवा॑ िननो ग
िवा । पू॑ पृ॒ी ब॑ल
िस॒ ं ु न ना॒वा ॑ िर॒ताऽित॑पिषर्। अे,॑ अित॒ वन॑सा गृणा॒नो ऽाकं ॑ बोिव॒ ता त॒ नना ्
ु म॥४॥

े पर॒मा॒ धात ।् स न॑ पषर्॒दित॑ ग


पृ॒त॒ना॒िजत॒  सह॑ मानम॒ गु म॒ ि ॑ वम ॒ ार्िण॒ िवा॒ क्षाम॑ व॒े ो ,
े ॑ ु स॒ ना॒ होता॒ न॑॒सि॑ । ां चा े
अित॑िर॒ताऽ॒िः॥५॥ प॒ ोिष॑ क॒ मीो॑ , अ॒ रष

ु ो॒ िनिष॑ं॒ तवे िवो॒रन॒ ु


त॒ नवंु ॑ िप॒पय॑ा॒ं ॑ च॒ सौभ॑ग॒माय॑ज ॥६॥गोिभ॒ जर्ु ॑म॒यज

27

स॑ रेम।नाक॑ पृ॒म॒ िभ सं॒ वसा॑ नो॒ वै॑व लो॒क, इह॒ मा॑दयाम ॥७॥
का॒ा॒य॒नाय॑ िव॒ हे॑ ककु॒मािर धीमिह । तो॑ िगर्ः पचो॒दयात ् ॥८॥
॥ िशवोपासना माः ॥[taittiriiya aaraNyaka 10-16-1 to 10-25-1]

िनध॑नपतये॒ नमः। िनध॑नपतािकाय॒ नमः। ऊार्य॒ नमः। ऊर्िलाय॒ नमः। िहरण्याय॒ नमः ।
ु य॒ नमः। सवणर्
िहरण्यिलाय॒ नमः। सवणार् ु िलाय॒ नमः । िदाय॒ नमः। िदिलाय॒ नमः।

भवाय॒ नमः। भविलाय॒ नमः। शवार्य॒ नमः। शवर्िलाय॒ नमः । िशवाय॒ नमः। िशविलाय॒
नमः। लाय॒ नमः। लिलाय॒ नमः। आाय॒ नमः। आिलाय॒ नमः । परमाय॒ नमः ।

परमिलाय॒ नमः। एतत सोम॑ सूयर्॒ ॒ सवर्-िल ाप॒ य॒ित॒ पािणमं ॑ पिव॒ तम ।् स॒ ोजा॒त ं
े ॑व े॒ नाित॑भवे भव॒ माम ।् भ॒ वो॑ वाय॒ नम॑  ।
प॑पा॒िम॒ स॒ ोजा॒ताय॒ वै नमो॒ नम॑  । भ॒ वभ
28
वा॒म॒द॒वे ाय॒ नमो  े॒ाय॒ नम॑ श्शे॒ ाय॒ नमो॑ ॒ दाय॒ नम॒  काला॑ य॒ नम॒  कल॑ िवकरणाय॒ नमो॒
बल॑ िवकरणाय॒ नमो॒ बला॑ य॒ नमो॒ बल॑ पमथनाय॒ नम॒ वर्भूतदमनाय॒ नमो॑ म॒ नो॑ नाय॒ नम॑ ॥
अ॒ घोरे ोऽथ॒ घोरे ो॒ घोर॒घोर॑ तरेः । सववर्॒ शवो॒ नम॑  े , अ ु ॒ द ॑पेः ॥
तु ॑ षाय िव॒ हे॑ महादे॒वाय॑ धीमिह। तो॑ दः पचो॒दयात॥् ईशानवर्िवा॒ना॒मीरवर्
र् ा॑ िश॒ वो मे॑ , अ ु सदा िश॒ वोम॥् नमो िहरण्यबाहवे
र् ॒णोऽिध॑पित॒ ब
भूता॒नां॒ बािध॑पित॒ ब
िहरण्यवणार्य िहरण्यपाय िहरण्यपतयेऽिकापतय , उमापतये पशपु तये॑ नमो॒ नमः॥ ऋ॒ त
स॒  ं प॑रं ब॒ ॒ प॒ ु षं ॑ कृ ॒ िप॑ लम ।् ऊ॒  र् रेत
॑ ं िव॑ पा॒क्ष॒ ं िव॒ ॑पाय॒ वै नमो॒ नम॑  ॥ सव॒ वै
॒ दै ॑ ॒ दाय॒ नमो॑ , अ ु । पु ॑ षो॒ वै ॒ द॒ हो नमो॒ नम॑  ॥ िवं ॑ भू॒त ं भव॑ु न ं िच॒ त ं

॒ ा जा॒त ं जाय॑मानं च॒ यत ।् सव॒ ेष॑ ॒ दै ॑ ॒ दाय॒ नमो॑ , अ ु । कदु॒दाय॒ प चेत॑ से


ब॑ध
29
े ॒ श॑म ॒द े । सव॒ ेष॑ ॒ दै ॑ ॒ दाय॒ नमो॑ , अ ु ।
मी॒ढु ॑माय॒ त॑स े । वो॒चम

॥ म पम ् ॥[taittiriiya aaraNyaka 1-22-1]

भदणिभिरित शाि ु ॒ वेद॑ । प॑


यो॑ऽपां पं ु वा॒ जावाश॒ मा॑
ु ु  ।्
वित । च॒ मा॒ वा , अ॒ पां पम
ु वा॒ जावाश॒ मा॑
प॑ ु वित । य , ए॒व ं वेद॑ । यो॑ऽपामा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित ।
अ॒ िवार् , अ॒ पामा॒यत॑नम।् आ॒यत॑नवावित। यो ऽेरा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित। आपो॒ वा ,
अ॒ ेरा॒यत॑नम ।् आ॒यत॑नवावित । य, ए॒व ं वेद॑ । यो॑ऽपामा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित।
वा॒यवु ार् , अ॒ पामा॒यत॑नम ।् आ॒यत॑नवावित । यो वा॒योरा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित । आपो॒
वै वा॒योरा॒यत॑नम ।् आ॒यत॑नवावित । य, ए॒व ं वेद॑ । यो॑ऽपामा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित ।
् यत॑नवावित। यो॑ऽम
अ॒ सौ वै तप॑॒पामा॒यत॑नम।आ॒ ु ॒ तप॑त, आ॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित।

30
ु ॒ तप॑त ,आ॒यत॑नम ।् आ॒यत॑नवावित । य , ए॒व ं वेद॑ । यो॑ऽपामा॒यत॑न ं॒ वेद॑ ।
आपो॒ वा , अ॒ म
आ॒यत॑नवावित। च॒ मा॒ वा , अ॒ पामा॒यत॑नम।् आ॒यत॑नवावित । य॒ म॑ स, आ॒यत॑न ं॒ वेद॑ ।
आ॒यत॑नवावित । आपो॒ वै च॒ म॑ स , आ॒यत॑नम ।् आ॒यत॑नवावित । य , ए॒व ं वेद॑ ।
यो॑ऽपामा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित । न॑तािण॒ वा , अ॒ पामा॒यत॑नम ।् आ॒यत॑नवावित ।
यो न॑ताणामा॒यत॑न ं॒ वेद॑। आ॒यत॑नवावित। आपो॒ वै न॑ताणामा॒यत॑नम।् आ॒यत॑नवावित ।
र् ो॒ वा , अ॒ पामा॒यत॑नम ।्
य , ए॒व ं वेद॑ । यो॑ऽपामा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित । प॒ ज
र् ॑ा॒ऽऽयत॑न ं॒ वेद॑ । आ॒यत॑नवावित । आपो॒ वै प॒ ज
आ॒यत॑नवावित । यः प॒ ज र् ॑ा॒
ऽऽयत॑नम ।् आ॒यत॑नवावित । य , ए॒व ं वेद॑ । यो॑ऽपामा॒यत॑न ं॒ वेद॑ । आ॒यत॑नवावित ।
सं॒ व॒॒रो वा,अ॒ पामा॒यत॑नम।् आ॒यत॑नवावित। यंव॒
॑ रा॒ऽऽयत॑न ं॒ वेद॑। आ॒यत॑नवावित ।

31
॑ रा॒ऽऽयत॑नम ।् आ॒यत॑नवावित । य, ए॒व ं वेद॑ । यो ऽ ु नावं॒ पित॑ितां॒ वेद॑ ।
आपो॒ वै संव॒
पे॒व ित॑ित । रा॒जा॒िध॒ रा॒जाय॑ पससा॒िहने । नमो॑ व॒ य ं वैशव॒ णाय॑ कुमर्हे । स मे॒ कामा॒ाम॒
कामा॑ य॒ मम ।् का॒मे॒ ॒ रो वैशव॒ णो द॑ दात ु । कु॒बरे॒ ाय॑ वैशव॒ णाय॑ । म॒ हा॒रा॒जाय॒ नम॑  ।

॥ शीदपः लघासः ॥[By tradition, & portion from taittiriiya braamhaNa 3-10-8-4]

ॐ अथाानं िशवाानं शीदपं ायेत ।् श


ु -िटक-साशं ितनेतं पवकम ् ॥
ु सवार्भरण भूिषतम ।्
गाधरं दशभजं ्
नीलगीवं शशाां नागयोपवीितनम ॥
ाघचमरीय वरेण्यमभयपदम ।् ्
कमण्डक्ष-सूताणां धािरणं शूलपािणनम ॥
ु ोतधािरणम ।्
लं िपलजटा िशखाम ्
वृष समाढं , उमादेहाध र्-धािरणम ॥
अमृतने ा ुतं शां िदभोग समितम ।् ु ं सरास
िदग्देवता समाय ु रनमृ
ु ्
तम ॥

32
ु ं धवु मक्षरमयम ।्
िन शातं श ्
सवर्-ािपनमीशानं दं वै िविपणम ॥
एवं ाा िजक ् ततो यजनमारभेत ॥


पजनने बा ितत ु । पादयोिवर्ित ु । हयोहर्रित ु । बाोिरित ु ।

जठरेऽिित ु । दये िशवित ु । कण्ठे वसवि ु । वे सरती ितत ु ।


नािसकयोवार्यिु त ु । नयनयोदािदौ ितेताम ् । कणर्योरिनौ ितेताम ् । ललाटे
दाि ु । मूXार्िदाि ु । िशरिस महादेवित ु । िशखायां वामदेवित ु ।

ु शूली ितत ु । पार्योः िशवाशरौ ितेताम ।् सवर्तो वायिु त ु ।


पृ े िपनाकी ितत ु । परतः
ततो बिहः सवर्तोऽिार्लामाला-पिरवृतित ु । सवेष ु सवार् देवता यथाानं ित ु ।
मां रक्ष ु । सवार् महाजनां रक्ष ु ॥ following veda mantras from : [taittiriiya braamhaNa 3-10-8-4]

33
ृ े । अ॒ मृत॒ ं ब॑ िण। वा॒यमु  पा॒ण े िश॒ तः ।
अ॒ िम वा॒िच िश॒ तः । वाग्घृद॑य े । द॑ य॒ ं मिय॑। अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण । सूय मे॒ चक्ष॑िु ष िश॒ तः । चक्ष॒ ु दर् ॑ य े ।
पा॒णो द॑ य े । द॑ य॒ ं मिय॑ । अहम॒ मत
द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण । च॒ मा॑ मे॒ मन॑िस िश॒ तः । मनो॒ द॑ य े । द॑ य॒ ं मिय॑ ।
ृ े । अ॒ मृत॒ ं ब॑ िण। िदशो॑ मे॒ शोते िश॒ ताः। शोत॒  द॑ य।े द॑ य॒ ं मिय॑। अहम॒ मत
अहम॒ मत ृ े ।
अ॒ मृत॒ ं ब॑ िण । आपो॑ मे॒ रेत॑िस िश॒ ताः । रेतो॒ द॑ य।े द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण ।
पृ॒िथ॒ वी मे॒ शरी॑ रे िश॒ ता । शरीर॒ द॑ य े । द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण ।
ओ॒ष॒िध॒ व॒न॒॒तयो॑ मे॒ लोम॑ स ु िश॒ ताः । लोमा॑ िन॒ द॑ य।े द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण ।
इो॑ मे॒ बले िश॒ तः । बल॒  द॑ य े । द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण ।
र् ो॑ मे मू॒िर् िश॒ तः । मू॒धार् द॑ य े । द॑ य॒ ं मिय॑ । अहम॒ मत
प॒ ज ृ े । अ॒ मृत॒ ं ब॑ िण ।
34
ईशा॑ नो मे म॒ ौ िश॒ तः । म॒ ॒ ु दर् ॑ य े । द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण ।
आ॒ा म॑ , आ॒िन॑ िश॒ तः । आ॒ा द॑ य े । द॑ य॒ ं मिय॑ । अहम॒ मत
ृ े । अ॒ मृत॒ ं ब॑ िण ।
पन॑ु म र् , आ॒ा पन॒ु राय॒ रु ागात ।् पन॑ु  पा॒णः पन॒ु राकू॑ त॒ मागात ।् वै॒ ा॒न॒रो र॒िश्मिभ॑वार्वध
ृ ा॒नः।
अ॒ ि॑॒ मत
ृ ॑ गो॒पाः । ——अ शी दााय-प-महाम । अघोर , ऋिषः ।

अनु पु छः ु
। सषर्णमूितर्पो योऽसावािदः । परमपषः स , एष दो देवता ।
नमःिशवायेित बीजम ।् िशवतरायेित शिः । महादेवायेित कीलकम ।् शी सा-सदािशव-
ू र्
पसाद िसथ शीदजपे िविनयोगः ॥——ॐ अिहोताने , अु ाां नमः । दशर्पण
मासाने तजर्नीां नमः । चातमु ार्ाने ममाां नमः । िनढपशबु ाने , अना-
िमकाां नमः। ोितोमाने किनिकाां नमः।सवर्काने करतलकरपृाां नमः।
35
ू मर् ासाने िशरसे ाहा। चातमु ार्ाने िशखायै वषट ् ।
अिहोताने दयाय नमः। दशर्पण
िनढपशबु ाने कवचाय ं।ोितोमाने नेततयाय वौषट ् ।सवर्काने, अाय फट ् ।
भूभवर्ु वु रोिमित िदग्बः।[at ending, bandha to be untied, so say:भूभवर्ु वु रोिमित िदिग्वमोघः ।

॥ ानम ॥ ु
आपाताळ-नभः ला-भवन-बाण्ड-मािवु रत ।्

 -वाामृतःै ।
ोितः ािटक-िल-मौिळ-िवलसूण

अोका ुतम-एकम ्
-ईश-मिनशं ु
दानवाकापन ।्
ायेदीित-िसये धवु पदं िवपोऽिभिषेिवम ।्
ु ः।
बाण्ड-ा-देहा भिसत-िहमचा भासमाना भजै
कण्ठे -कालाः कपदार्-किलत शिशकला-ण्ड कोदण्ड हाः ।
36
क्षा दाक्ष-मालाः पकिटत-िवभवाः शावा मूितर्-भेदाः ।

दाः शीदसू पकिटत-िवभवा नः पय ु सौम ॥
ॐ ग॒ णानाा ग॒ णप॑ित हवामहे क॒ िव॑ वी॒नाम॑ पु ॒ मश॑वमम ।्

े॒॒राजं॒ ब॑ णां बणत॒ , आ न॑ ॒ ण्वू॒ितिभ॑ीद॒ साद॑ नम ॥
ु म॑ मे॒ काम॑  मे सौमन॒ स॑ मे भ॒ दं च॑
॥ शाि पाठः ॥ शं च॑ मे॒ मय॑ मे िप॒ य ं च॑ मेऽनका॒
मे॒ शेय॑ मे॒ व॑ मे॒ यश॑  मे॒ भग॑ मे॒ दिव॑ ण ं च मे य॒ ा च॑ मे ध॒ तार् च॑ मे॒ क्षेम॑ मे॒ धृित॑ मे॒
ू ॑ मे॒ सीरं च मे ल॒ य॑ म , ऋ॒ तं च॑ मे॒ ऽमृतं
िवं च मे॒ मह॑  मे सं॒ िव॑ मे॒ ातं च मे॒ सू॑ मे प॒ स
ु ं च॑ मे ऽनिम॒ त ं च॒ मे ऽभ॑य ं च मे स॒ गु ं च॑ मे॒
ु मे दीघार्य॒ 
च मे ऽय॒  ं च॒ मे ऽना॑ मय मे जी॒वात॑
शय॑न ं च मे सू॒षा च॑ मे स॒ िु दनं च मे ॥ॐ शाि॒  शाि॒  शाि॑ ॥
37
् [ekaagni kaaNDam 1-15 & 2-6, Rgveda 7-41, AV 3-16, SYVM 34-34, TB 2-8-9-7]
॥ भाग्य सूम ॥

पा॒तर॒िं पा॒तिर हवामहे पा॒तिमर्॒ ताव॑णा पा॒तर॒िना ।


पा॒तभर्गं पू॒षणं॒ ॑ ण॒ितं पा॒तोम॑ म॒ तु ॒ द ॑ वम
े ॥१॥

पा॒त॒िजर्त॒ ं भग॑म॒ गु  ॑ वम


े व॒ य ं प॒ तु मिद॑ तये॒  िव॑ ध॒तार् ।
आ॒ि॒ ं म॑मान॒ रु ि॒ दाजा॑ िच॒  ं भगं भ॒ क्षीाह॑ ॥२॥

भग॒ पणेत॑ ॒ भगर् ॒ स॑राधो॒ भगे॒ मां िधय॒ मदु ॑ व॒ दद॑ ः ।


ै ग॒ पनृिभ॑न॒ वृ र् ॑ाम
भग॒ पणो॑ जनय॒ गोिभ॒ र॒ भर् ॥३॥

उ॒ तदे ान॒ भग॑वामो॒त पिप॒  , उ॒ त मे॒ , अाम ् ।


् यर्  व॒ य ं दे॒वाना सम॒ु तौ ा॑ म
उ॒ तोिद॑ ता मघव॒ न सू ॥४॥
38
भग॑ , ए॒व भग॑वा , अ ु देवा॒ने ॑ व॒ य ं भग॑वाम ।
तं ा॑ भग॒ सवर्॒ , इो॑हवीिम॒ स नो॑ भग परु , ए॒ता भ॑वहे॒ ॥५॥

ु ॑य े प॒ दाय॑
सम॑ ॒रायो॒षसो॑ऽनम दिध॒ कावेव॑ ॒ शच ।
अ॒ वार्॒ची॒न ं व॑ स॒ िु वदं॒ भगं नो॒ रथ॑िम॒ वाा॑ वा॒िजन॒ , आव॑ ह ु ॥ ६ ॥

ु  ु भ॒ दाः
अा॑ वती॒गम॑ तीन र् , उ॒ षासो॑ वी॒रव॑ ती॒द॑ म ।
घृ॒त ं हा॑ ना िव॒ त॒  पपी॑ना यू॒य ं पा॑ त ॒ ििभ॒ दा॑ नः ॥७॥

यो माऽे भा॒िगन स॒ मथा॑ भा॒ग ं िचकी॑-ऋषित ।


अभा॒गम॑  े॒ तं क॑ ु ॒ माम॑  े भा॒िगनं कु॒ ाहा ॥८॥

39
् (देवी सूम)् [Rgveda 10-125]
॥ वागाृणी सूम ॥

अ॒ हं ॒ देिभ॒ वस ु
र् ॑ िभरा॒ हमा िद॒ ै॒ त िव॒ दे  वैः ।
अ॒ हं िम॒ ताव॑णो॒भा िब॑भहर्॒ िमा॒ी , अ॒ हम॒ िनो॒भा ॥१॥

अ॒ हं सोम॑ माह॒नसं िबभहर्॒ ं ारम॒ तु पू॒षणं॒ भगम ् ।


ु ३े॒  यज॑मानाय स॒
अ॒ हं द॑ धािम॒ दिव॑ ण ं ह॒िव॑ त े सपा॒ ु ते ॥२॥

अ॒ हं राी सं॒ गम॑ नी॒ वसूनां िचिक॒ तषु ी पथ॒ मा य॒ ियानाम ् ।


तां मा दे॒वा ॑दधःु प॒ु ता भूिर ातां॒ भूयार् वे॒ शयीम ् ॥३॥

ु म ।्
मया॒ सो , अ॑मि॒ यो िव॒ पश्य॑ित॒ यः पािण॑ित॒ य ,  ॒ णो॒
ु श॑तु शि॒ व ं ते वदािम ॥४॥
अ॒ म॒ वो॒ मां त , उप॑ िक्षयि श॒ िध
40
अ॒ हमे॒ व ॒ यिम॒ दं व॑ दािम॒ जंु  दे॒विे भ॑॒त मानष॑ ु िे भः ।
यं का॒मये॒ त॑म॒ गु ं कृ॑ णोिम॒ तं ब॒ ाणं॒ तमृिषं॒ तं स॑मु ध े॒ ाम ् ॥५॥
अ॒ हं ॒ दाय॒ धन॒ रु ा त॑नोिम ब॒िषे॒ शर॑ वे॒ ह॒ वा , उ॑ ।

अ॒ हं जनाय स॒ मदं कृ णो॒ हं ावापिृ थ॒ वी , आ िव॑ वश ॥६॥

अ॒ हं स॑वु े िप॒ तर॑ म मू॒ध र्म॒ योिन॑र


॒ १ः स॑म॒ दु े ।
ततो॒ िव ित॑॒ े भव॒ु नान॒ ु िवो॒तामूं ां व॒ ण
र् ोप॑ ृशािम ॥७॥

अ॒ हमे॒ व वात॑-इव॒ प वाा॒रभ॑माणा॒ भव॑ु नािन॒ िवा ।


प॒ रो िद॒वा प॒ र , ए॒ना पृ॑िथ॒  ैताव॑ ती मिह॒ना सं ब॑भवू ॥८॥

41
् [Rgveda 10-83]
॥ म ु सूम ॥


ये म॒ ोऽिव॑ धद ् वज सायक॒ सह॒ , ओज॑ पित॒ िव॑मान॒ षु क ् ।
ु ा सह॑ ृतेन॒ सह॑ सा॒ सह॑ ता
सा॒ाम॒ दास॒ माय॒ या य॒ ज ॥ १॥


म॒ िरो म॒ रेु व॒ ास॑ दे॒वो म॒ हता॒
ु व॑णो जा॒तवेदाः ।
म॒  ं ु िवश॑ , ईळते॒ मानष॑ ु ी॒यार्ः पा॒िह नो मो॒ तप॑सा स॒ जोषा ॥२॥

् सा य॒ ज
अ॒ भी िह मो त॒ वस॒ वीया॒न तप॑ ु ा िव ज॑िह॒ शतून ् ।

अ॒ िम॒ त॒हा वृ॑त॒हा द॑ ॒ हु ा च॒ िवा॒ वसू॒ा भ॑रा॒ ं न॑ ॥३॥

ं िह मो , अ॒ िभभूोजाः यं॒भभ


ू ार्मो , अिभमाितषा॒हः ।
िव॒ च॑ष र्िण॒  स॑ िर॒ सहावान॒ ाोज॒  पृत॑नास ु धेिह ॥४॥
42
अ॒ भा॒गः सप॒ परेतो , अि॒ तव॒ का तिव॒ ष॑ पचेतः ।
तं ा मो , अक॒ तिु जर्हीळा॒हं ा त॒ नबू र् ल॒ दय
े ाय॒ मेिह  ॥५॥

अ॒ यं ते , अ॒ पु ॒ मे॒वार्ङ ् प॑तीची॒नः स॑रे िवधायः ।


ृ ॒ हनाव॒ दूँ॒ त बोा॒पःे
मो विज॒ िभ मामा व॑ व ॥६॥

अ॒ िभ पेिह॑ दिक्षण॒ तो भ॑वा॒ मे ऽधा वृ॒तािण॑ जनाव॒ भूिर  ।



ज॒ होिम॑ ते ध॒ णं॒ मो॒ , अग॑म॒ भु ा , उ॑ पां॒श ु प॑थ॒मा िप॑बाव ॥७॥
् [Rgveda 10-84]
॥ म ु सूम ॥

या मो स॒ रथ॑मा॒ जो॒ हषर्माणासो धृिष॒ता म॑ ः ।


ित॒ ग्मेष॑व॒ , आय॑धु ा सं॒ िशशाना , अ॒ िभ प य॒ ु नरो, अ॒ िपाः ॥ १॥
43
अ॒ ििर व मो ििष॒तः स॑ह सेना॒नीन र् सरे ॒त , ए िध ।
् भ॑ज॒ वेद॒, ओजो॒ िममानो॒ िव मृधो नद
ह॒ाय॒ शतू॒न िव ु ॥२॥

् ॒ णन प्॑ म॒ ण
सह॑  मो , अ॒ िभमाितम॒  े ॒ जन मृ ् िह॒ शतून ् ।
ृ न पे
उ॒ ग ं ते॒ पाजो न॒ ा ॑धे व॒ शी वशं नयस , एकज॒ म ् ॥३॥

एको ब॒नाम॑ िस मवीिळ॒ तो िवशं िवशं य॒ धु ये॒ सं िश॑ शािध ।


अकृ॑ ॒ क ् या य॒ ज
ु ा व॒ य ं ॒ मु ं॒ घोषं िवज॒ याय॑ कृ ण्महे ॥४॥

िव॒ जष॒े॒ कृिद॑ , इवानवब॒ वो॒३ाकं  मो , अिध॒ पा भ॑वहे॒ ।


ु ॒ ं यत॑ , आब॒ भथ
िप॒ य ं ते॒ नाम॑ सरे गृणीमिस िव॒ ा तम ू ॑ ॥५॥

44
आभूा सह॒जा व॑ ज सायक॒ सहो िबभर्िभभू त॒ , उ॑रम ् ।

का नो मो स॒ ह मे॒ े िध महाध॒ न॑ पत सं॒ सिृ ज॑ ॥६॥

संस॑ृ ॒ं धन॑म॒ भु यं स॒ माकृ॑ तम॒ ं दां॒ व॑ण म॒ ःु ।


िभयं॒ दधाना॒ द॑ यषे ॒ ु शत॑व॒ परा िजतासो॒ , अप॒ िन ल॑ याम ् ॥७॥
् [Rgveda 10-166]
॥ ऋषभ सूम ॥

ऋ॒ ष॒भ ं मा समा॒नानां स॒ पानां िवषास॒ िहम ।् ह॒ारं ॒ शतूणां कृ िध िव॒ राजं॒ गोप॑ितं॒ गवाम ् ॥१॥

े ॑ , इव॒ ािर ो॒ , अक्ष॑तः । अ॒ धः स॒ पा मे प॒ दोिर॒म े सव , अ॒ िभि॑ ताः ॥२॥
अ॒ हम॑ ि सप॒ ह


अतै॒ व वोऽिप॑ ना॒ भु े , आ , इव॒ या । वाच॑ते॒ िन षेधे॒ मान यथा॒ ्
मदध॑रं ॒ वदान ॥३॥

अ॒ िभ॒ भ ू र॒हमाग॑म ं िव॒ क॑मण॒ धाा । आ व॑ ि॒ मा वो व॒ तमा वो॒ऽहं सिम॑ ितं ददे ॥४॥
45
यो॒ग॒क्ष॒ म
े ं व॑ , आ॒दाया॒हं भूयासम ॑ कमीम ।्
ु ॒ म , आ वो मू॒धार्नम

अ॒ ध॒ ॒दा॒ , उ॑ दत म॒ ण्डूका , इवोद॒कान म्॒ ण्डूका , उद॒कािद॑ व ॥५॥


॥ ि सूम ् ॥ [Rgveda 5-51, Riks 11 to 15 & last two from Rgveda “appendix” section]

र् ॑
॒ ि नो िममीताम॒ िना॒ भग॑ ॒ ि दे॒िद॑ ितरन॒ वण ।

॒ ि पू॒षा , अस॑रु ो दधात ु नः ॒ ि ावापिृ थ॒ वी स॑च


ु ते॒ नु ा ॥११॥

॒ ये वा॒यमु पु ॑ बवामहै॒ सोमं ॒ ि भव॑ु न॒ यित॑ ।

बृह॒ितं॒ सवर्गणं ॒ ये ॒ य॑ , आिद॒ासो भव ु नः ॥१२॥

िवे दे॒वा नो , अ॒ ा ॒ ये वैान॒ रो वस॑रु ि॒ ः ॒ ये ।

46
दे॒वा , अ॑वृ॒भव॑  ॒ ये ॒ ि नो ॒ दः पा॒हं ॑ सः ॥१३॥

॒ ि िम॑ तावणा ॒ ि प॑ े रेवित ।

॒ ि न॒ , इ॑ ा॒ि॑ ॒ ि नो , अिदते कृ िध ॥१४॥

॒ ि पा॒मन॑ ु चरेम सूयार्च॒ मसा िवव ।

पन॒ु ददर् ॒ता॑ता जान॒ ता सं ग॑मम


े िह ॥१५॥
[ ऋग्वेद िखलं ( पिरिशं ) ]

॒ य॑न ं॒ तार्॒ मिरनेिमं म॒ हद ् भूत ं वाय॒ स ं दे॒वतानाम ् ।

॒ िम॑ सखं स॒ म॑ ु बृ॒हशो॒ नाव॑ िम॒ वा ॑हेम


अ॒ स॒ रु  ॥१॥
47
ु ॑मा॒िर॑ स ं॒ गयं च ॒ ा ते॒ य ं मन॑सा च॒ तार्म ्
अं॒ हो॒मच ।

े भ॑य ं नो , अ ु
पय॑तपािणः शर॒ण ं प प॑ े ॒ ि संबा॒ध ॥२॥

सव भव ु सिखनः


ु सव स ु िनरामयाः ।

सव भदािण पश्य ु मा किद ् ःख भावेत ॥
ॐ शािः शािः शािः ॥
ि पजाः पिरपालयन्तां ायेन मागण मह महीशाः ।
गो बाणेः शभु म ु िनं , समलोकाः सिखनो
ु भव ु ॥

समलोकाः सिखनो भव ु ॥ समलोकाः सिखनो
ु भव ु ॥

48

You might also like