संस्कृत नाम रूप

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 67

Chapter -8 शब्दरूप प्रकरण

SABDAROOP PRAKARANA

क्रम नाम चिन्ह

प्रथमा कर्ाा ने

द्विर्ीया कमा को

र्ृर्ीया करण से , के साथ

िर्ुथी संप्रदान के लिए

पंिमी अपादान से अिग होने के अथा में

षष्ठी सम्बंध का, की, के

सप्तमी अचधकरण में , पे पर

विभक्ति SANSKRIT Name Case Symbol

प्रथमा कर्ाा Nominative case - (one)

द्विर्ीया कमा Accusative case - (to )

र्र्
ृ ीया करण Instrumental case By or with

चर्थ
ु ी सम्प्प्रदान Dative case For

पंचमी अपादान Ablative case From

षष्ठी संबन्ध Genitive case Of

सप्तमी अधधकरण Locative case On or in

संबोधन संबोधन vocative O


सप
ु ् प्रत्ययााः =

विभक्ति Sanskrit Case सप


ु ् – प्रत्ययााः
Name

ए.व द्वि.व बहु.व

प्रथमा कर्ाा Nominative case स ्(अ:) औ अस ्

द्विर्ीया कमा Accusative case अम ् औ अ:

र्र्
ृ ीया करण Instrumental case टा(आ) भ्याम ् भभस ्(भभ:)

चर्थ
ु ी सम्प्प्रदान Dative case ए भ्याम ् भ्य:

पंचमी अपादान Ablative case अ: भ्याम ् भ्य:

षष्ठी संबन्ध Genitive case अ: ओ: आम ्(नाम ्)

सप्तमी अधधकरण Locative case इ ओ: सप


ु ्(स)ु

संबोधन संबोधन vocative स् औ अ:


रामअकारान्र्पु.

विभक्ति Name Case सप


ु ् – प्रत्ययााः

ए.ि द्वि.ि बहु.ि

प्रथमा कर्ाा Nominative case राम: रामौ रामा:

द्विर्ीया कमा Accusative case रामं रामौ रामान ्

र्र्
ृ ीया करण Instrumental case रामेण रामाभ्याम ् रामै:

चर्थ
ु ी सम्प्प्रदान Dative case रामाय रामाभ्याम ् रामेभ्य:

पंचमी अपादान Ablative case रामार् ् रामाभ्याम ् रामेभ्य:

षष्ठी संबन्ध Genitive case रामस्य रामयो: रामाणाम ्

सप्तमी अधधकरण Locative case रामे रामयो: रामेष ु

संबोधन संबोधन vocative हे राम ! हे रामौ ! हे रामा: !


Boy - बाल – baala ब ् +आ + ल ् + अ

(अकारान्र् पुंभलङ्ग - akaaraanta pu.nliN^ga)

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana

Nominative बालः बालौ बालाः


baalaH baalau baalaa
प्रथमा -
prathamaa
Accusative बालम् बालौ बालान्
वितीया - baalam baalau baalaan
dvitiiyaa
Instrumental बालेन बालाभ्याम् बालः
baalena baalaabhyaam baalaiH
तृत ीया - tRRitiiya

Dative बालाय बालाभ्याम् बालेभ्यः


baalaaya baalaabhyaam baalebhyaH
चततुथ ी -
chaturthii
Ablative बालात् बालाभ्याम् बालेभ्यः
पन्चमी - baalaat baalaabhyaam baalebhyaH
paJNachamii
Genitive बालस्य बालय ः बालानाम्
baalasya baalayoH baalaanaam
षष्ठी - ShaShThii
Locative बाले बालय : बालेस त
सप्तमी
Vocative बाल बालौ बालाः
सम्ब धन - baala baalau baalaaH
sambodhana

Similar Words
समरुप शब्द बालक, देि , नर, सतर, राम, ससिंह, िृक्ष , गतण, िणु, ल भ, मागु, प्रश्न
वार् -अ -कारान्र् पुलिङ्ग

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana

प्रथमा िार्: िार्ौ िार्ा:

द्वितीया िार्म ् िार्ौ िार्ान ्

र्ृर्ीया िार्ेन िार्ाभ्याम ् िार्ै:

चर्थ
ु ी िार्ाय िार्ाभ्याम ् िार्ेभ्य:

पंचमी िार्ार् ् िार्ाभ्याम ् िार्ेभ्य:

षष्ठी िार्स्य िार्यो: िार्ानाम ्

सप्तमी िार्े िार्यो: िार्ेषु

संबोधन हे िार् ! हे िार्ौ ! हे िार्ा !


वैद्य -अ -कारान्र् पुलिङ्ग

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana

प्रथमा िैद्य: िैद्यौ िैद्या:

द्वितीया िैद्यम ् िैद्यौ विद्यान ्

र्र्
ृ ीया विद्ये न विद्याभ्याम ् िैद्यै:

चर्ुथी िैद्याय विद्याभ्याम ् िैद्यैभ्य:

पंचमी िैद्यार् ् विद्याभ्याम ् िैद्यैभ्य:

षष्ठी िैद्यस्य िैद्ययो: विद्यानाम ्

सप्तमी िैद्ये िैद्ययो: िैद्येषु

संबोधन हे िैद्य ! हे िैद्यौ ! हे िैद्या:


रुग्ण -अ -कारान्र् पुलिङ्ग

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana

प्रथमा रूग्ण: रुग्णौ रुग्णा

द्वितीया रुग्णम ् रुग्णौ रुग्णान ्

र्र्
ृ ीया रुग्णेन रुग्णाभ्याम ् रुग्णै:

चर्ुथी रुग्णाय रुग्णाभ्याम ् रुग्णेभ्य:

पंचमी रुग्णार् ् रुग्णाभ्याम ् रुग्णेभ्य:

षष्ठी रुग्णस्य रुग्णयो: रुग्णाणाम ्

सप्तमी रुग्णे रुग्णयो: रुग्णेषु

संबोधन हे रुग्ण ! हे रुग्णौ ! हे रुग्णा: !


आकारान्र् पुलिङ्ग
ववश्वपा - સંસારન ં રક્ષણ કરનાર (વિશેષણ ) –

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana

प्रथमा विश्वपा: विश्वपौ विश्वपा:

द्वितीया विश्वपाम ् विश्वपौ विश्वप:

र्ृर्ीया विश्वपा विश्वपाभ्याम ् विश्वपाभभ:

चर्थ
ु ी विश्वपे विश्वपाभ्याम ् विश्वपाभ्य:

पंचमी विश्वप: विश्वपाभ्याम ् विश्वपाभ्य:

षष्ठी विश्वप: विश्वपो: विश्वपाम ्

सप्तमी विश्ववप विश्वपो: विश्वपासु

संबोधन हे विश्वपा: हे विश्वपौ हे विश्वपा:


Teacher - गूरु - guru

(उकारान्र् पलुं िङ्ग - ukaaraanta pu.nliN^ga)


Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana

Nominative गतरुः गतरू गतर िः


guruH guruu guravaH
प्रथमा -
prathamaa
Accusative गतरुम् गतरू गतरू न्
वितीया - gurum guruu guruun
dvitiiyaa
Instrumental गतरुणा गतरुभ्याम् गतरुवभः
guruNaa gurubhyaam gurubhiH
तृत ीया - tRRitiiya
Dative गतर िे गतरुभ्याम् गतरुभ्यः
चततुथ ी – gurave gurubhyaam gurubhyaH
chaturthii

Ablative गतर ः गतरुभ्याम् गतरुभ्यः


पन्चमी – guroH gurubhyaam gurubhyaH
paJNachamii
Genitive गतर ः गति वः गतरुणाम्
guroH gurvoH guruNaam
षष्ठी - ShaShThii
Vocative गतर ौ गति वः गतरुषत
सम्ब धन - gurau gurvoH guruShu
sambodhana
Vocative गतर गतरू गतर िः
सम्ब धन - guro guruu guravaH
sambodhana

Similar Words -भानत, विष्णत, साधत


Creeper - लता - lataa
(आकारान्त स्त्रीवलङ्ग - aakaaraanta striiliN^ga)

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative लता लते लताः
प्रथमा - lataa late lataaH
prathamaa
Accusative लताम् लते लताः
वितीया - lataam late lataaH
dvitiiyaa
Instrumental लतया लताभ्याम् लतावभः
latayaa lataabhyaam lataabhiH
तृत ीया - tRRitiiya
Dative लताय लताभ्याम् लताभ्यः
चततुथ ी - lataayai lataabhyaam lataabhyaH
chaturthii
Ablative लतायाः लताभ्याम् लताभ्यः
पन्चमी - lataayaaH lataabhyaam lataabhyaH
paJNachamii
Genitive लतायाः लतय ः लतानाम्
lataayaaH latayoH lataanaam
षष्ठी - ShaShThii

Locative लतायाम् लतय ः लतासत


lataayaam lataayoH lataasu
सप्तमी - saptamii
Vocative लते लते लताः
सम्ब धन - late late lataaH
sambodhana

Similar Words

समरुप शब्द
हरर – इकारान्र् - पुंभलङ्ग

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative हरर हरी हरय:
प्रथमा -
prathamaa
Accusative हररम ् हरी हरीन ्
वितीया -
dvitiiyaa
Instrumental हररणा हररभ्याम ् हररलि:
तृत ीया -
tRRitiiya

Dative हरये हररभ्याम ् हररभ्य:


चततुथ ी -
chaturthii
Ablative हरे : हररभ्याम ् हररभ्य:
पन्चमी -
paJNachamii
Genitive हरे : हययोः हररणाम ्
षष्ठी –
ShaShThii
हरौ हययोः हररषु
सप्तमी
Vocative हे हरे हे हरी हे हरय:
सम्ब धन -
sambodhana

Similar Words
समरुप शब्द - कवव, मुनन, कवप, ऋवष, यनर्
Intelligence - मवत - mati
(इकारान्तः स्त्रीवलङ्ग - ikaaraanta striiliN^ga)
Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative मवतः मती मतयः
प्रथमा - matiH matii matayaH
prathamaa
Accusative मवतम् मती मतीः
वितीया - matim matii matiiH
dvitiiyaa
Instrumental मत्या मवतभ्याम् मवतवभः
तृत ीया – matyaa matibhyaam matibhiH
tRRitiiya
Dative मतये, मत मवतभ्याम् मवतभ्यः
चततुथ ी - mataye, matai matibhyaam matibhyaH
chaturthii
Ablative मतेः, मत्य ः मवतभ्याम् मवतभ्यः
पन्चमी - mateH, matyoH matibhyaam matibhyaH
paJNachamii
Genitive मतेः, मत्याः मत्य ः मतीनाम्
षष्ठी – mateH, matyoH matiinaam
ShaShThii matyaaH
मतौ, मत्याम् मत्य ः मवतषत
सप्तमी matau matyoH matiShu

Vocative मते मती मतयः


सम्ब धन - mate matii matayaH
sambodhana

Similar Words
अिनवत, , उन्नवत, उत्पवि, उर्मु, कावन्त, कृ वत, क्षवत, गवत, वचवत
Friend - सवि - sakhi
Friend - सवि - sakhi
(इकारन्तः पतिंवलङ्ग - ikaaraanta pu.nliN^ga)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative सिा सिायौ सिायः
प्रथमा - prathamaa sakhaa sakhaayau sakhaayaH
Accusative सिायम् सिायौ सिीन्
वितीया - dvitiiyaa sakhaayam sakhaayau sakhiin
Instrumental सख्या सविभ्याम् सविवभ:
तृत ीया - tRRitiiya sakhyaa sakhibhyaam sakhbhi
Dative सख्ये सविभ्याम् सविभ्यः
चततुथ ी - chaturthii sakhye sakhibhyaam sakhibhyaH
Ablative सख्यतः सविभ्याम् सविभ्यः
पन्चमी - sakhyuH sakhibhyaam sakhibhyaH
paJNachamii
Genitive सख्यतः सख्य ः सिीनाम्
षष्ठी - ShaShThii sakhyuH sakhyoH sakhiinaam
Locative सिौ सख्य ः सविषत
सप्तमी - saptamii sakhyau sakhyoH sakhiShu
Vocative सिे सिायौ स्िायः
सम्ब धन - sakhe sakhaayau sakhaayaH
sambodhana
Similar Words -
समरुप शब्द
Knowledgable - सतध ी - sudhii
(ईकारान्त पतिंवलङ्ग - iiakaaraanta pu.nlinga)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative सतध ीः सतव धयौ सतव धयः
प्रथमा - prathamaa sudhiiH sudhiyau sudhiyaH
Accusative सतव धयम् सतव धयौ सतव धयः
वितीया - dvitiiyaa sudhiyam sudhiyau sudhiyaH
Instrumental सतव धया सतध ीभ्याम् सतध ीवभः
तृत ीया - tRRitiiya sudhiyaa sudhiibyaam sudhibhiH
Dative सतव धये सतध ीभ्याम् सतध ीभ्यः
चततुथ ी - chaturthii sudhiye sudhiibhyaam sudhiibhyaH
Ablative सतव धयः सतध ीभ्याम् सतध ीभ्यः
पन्चमी - sudhiyaH sudhiibhyaam sudhiibhyaH
paJNachamii
Genitive सतव धयः सतव धय ः सतव धयाम्
षष्ठी - ShaShThii sudhiyaH sudhiyoH sudhiyaam
Locative सतव धवय सतव धय ः सतध ीषू
सप्तमी - saptamii sudhiyi sudhiyoH sudhiiShuu
Vocative सतध ीः सतव धयौ सतध ीयः
सम्ब धन - sudhiiH sudhiyau sudhiiyaH
sambodhana
Similar Words -
समरुप शब्द
Intelligence - मवत - mati
(इकारान्तः स्त्रीवलङ्ग - ikaaraanta striiliN^ga)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative मवतः मती मतयः
प्रथमा - prathamaa matiH matii matayaH
Accusative मवतम् मती मतीः
वितीया - dvitiiyaa matim matii matiiH
Instrumental मत्या मवतभ्याम् मवतवभः
तृत ीया - tRRitiiya matyaa matibhyaam matibhiH
Dative मतये, मत मवतभ्याम् मवतभ्यः
चततुथ ी - chaturthii mataye, matai matibhyaam matibhyaH
Ablative मतेः, मत्य ः मवतभ्याम् मवतभ्यः
पन्चमी - mateH, matyoH matibhyaam matibhyaH
paJNachamii
Genitive मतेः, मत्याः मत्य ः मतीनाम्
षष्ठी - ShaShThii mateH, matyaaH matyoH matiinaam
Locative मतौ, मत्याम् मत्य ः मवतषत
सप्तमी - saptamii matau matyoH matiShu
Vocative मते मती मतयः
सम्ब धन - mate matii matayaH
sambodhana
Similar Words अिनवत, अपवचत, उन्नवत, उत्पवि, उर्मु, कावन्त, कृ वत, क्षवत, गवत,
समरुप शब्द वचवत
River - नदी - nadii
(ईकारन्तः स्त्रीवलङ्ग - iikaaraanta striiliN^ga)

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative नदी नद्यौ नद्यः
प्रथमा - nadii nadyau nadyaH
prathamaa
Accusative नदीम् नद्यौ नदीः
वितीया - nadiim nadyau nadiiH
dvitiiyaa
Instrumental नद्या नदीभ्याम् नदीवभः
तृत ीया – nadyaa nadiibhyaam nadiibhiH
tRRitiiya
Dative नद्य नदीभ्याम् नदीभ्यः
चततुथ ी – nadyai nadiibhyaam nadiibhyaH
chaturthii

Ablative नद्याः नदीभ्याम् नदीभ्यः


पन्चमी – nadyaaH nadiibhyaam nadiibhyaH
paJNachamii
Genitive नद्याः नद्य ः नदीनाम्
षष्ठी – nadyaaH nadyoH nadiinaam
ShaShThii
Locative नद्याम् नद्य ः नदीषत
सप्तमी - saptamii nadyaam nadyoH nadiiShu
Vocative नदी नद्यौ नद्यः
सम्ब धन - nadii nadyau nadyaH
sambodhana
Similar Words – लक्ष्मी, पािुत ी,सरस्िती ......

Cow - धेन त - dhenu


(उकारान्तः स्त्रीवलङ्ग - ukaaraanta striiliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative धेन तः धेन ू धेन िः
प्रथमा – dhenuH dhenuu dhenavaH
prathamaa
Accusative धेन तम ् धेन ू धेन ूः
वितीया – dhenum dhenuu dhenuuH
dvitiiyaa
Instrumental धेन् िा धेन तभ् याम् धेन तव भः
तृत ीया – dhenvaa dhenubhyaam dhenubhiH
tRRitiiya
Dative धेन् ि , धेन िे धेन तभ् याम् धेन तभ् यः
चततुथ ी – dhenvai, dhenave dhenubhyaam dhenubhyaH
chaturthii
Ablative धेन् िाः, धेन ः धेन तभ् याम् धेन तभ् यः
पन्चमी - dhenvaaH, dhenubhyaam dhenubhyaH
paJNachamii dhenoH
Genitive धेन् िाः, धेन ः धेन् ि ः धेन ून ाम्
षष्ठी – dhenvaaH, dhenvoH dhenuunaam
ShaShThii dhenoH

Locative धेन् िाम्, धेनौ धेन् ि ः धेन तष त


सप्तमी – dhenvaam, dhenvoH dhenuShu
saptamii dhenau

Vocative धेन धेन ू धेन ूः


सम्ब धन - dheno dhenuu dhenuuH
sambodhana
Similar Words तनत, रे ण त, रज्जत
समरुप शब्द

Mother - मातृ - maatRRi


(ऋकारान्तः स्त्रीवलङ्ग - RRikaaraanta striiliN^ga)

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative माता मातरौ मातरः
प्रथमा - maataa maatarau maataraH
prathamaa
Accusative मातरम् मातरौ मातॄ
वितीया - maataram maatarau maatRRI
dvitiiyaa
Instrumental मात्रा मातृभ्याम् मातृवभः
तृत ीया – maatraa maatRRibhyaam maatRRibhiH
tRRitiiya
Dative मात्रे मातृभ्याम् मातृभ्यः
चततुथ ी – maatre maatRRibhyaam maatRRibhyaH
chaturthii

Ablative माततः मातृभ्याम् मातृभ्यः


पन्चमी – maatuH maatRRibhyaam maatRRibhyaH
paJNachamii
Genitive माततः मात्र ः मातॄणाम्
षष्ठी – maatuH maatroH maatRRINaam
ShaShThii
मातरर मात्र ः मातृष त
maatari maatroH maatRRiShu

Vocative माता मातरौ मातरः


सम्ब धन - maataa maatarau maataraH
sambodhana
Father - वपतृ - pitRRi
(रकारान्तः पतविं लङ्ग - rakaaraanta pu.nliN^ga)

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative वपता वपतरौ वपतरः
प्रथमा - pitaa pitarau pitaraH
prathamaa
Accusative वपतरम् वपतरौ वपतृन ्
वितीया - pitaram pitarau pitRRin
dvitiiyaa
Instrumental वपत्रा वपतृभ्याम् वपतृवभ:
तृत ीया – pitraa pitRRibhyaam pitRRibhi
tRRitiiya
Dative वपत्रे वपतृभ्याम् वपतृभ्यः
चततुथ ी – pitre pitRRibhyaam pitRRibhyaH
chaturthii

Ablative वपततः वपतृभ्याम् वपतृभ्यः


पन्चमी – pituH pitRRibhyaam pitRRibhyaH
paJNachamii
Genitive वपततः वपत्र ः वपतृणाम्
षष्ठी – pituH pitroH pitRRiNaam
ShaShThii
वपतरर वपत्र ः वपतृष त
pitari pitroH pitRRiShu

Vocative वपतः वपतरौ वपतरः


सम्ब धन - pitaH pitarau pitaraH
sambodhana
Similar Words – भ्रातृ, जामातृ, दतव हतृ, देि,ृ नृ

I - अस्मद् - asmad
(दकारान्त सिुनाम - dakaaraanta sarvanaama)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative अहम् आिाम् ियम्
प्रथमा - prathamaa aham aavaam vayam
Accusative माम्, मा आिाम्, नौ अस्मान्, नः
वितीया - dvitiiyaa maam, maa aavaam, nau asmaan, naH
Instrumental मया आिाभ्याम् अस्मावभः
तृत ीया - tRRitiiya mayaa aavaabhyaam asmaabhiH

Dative मह्यम्, मे आिाभ्याम्, नौ अस्मभ्यम्, नः


mahyam, me aavaabhyaam, asmabhyam, naH
चततुथ ी - chaturthii
nau
Ablative मत् आिाभ्याम् अस्मत्
पन्चमी - mat aavaabhyaam asmat
paJNachamii
Genitive मम, मे आिय ः, नौ अस्माकम्, नः
षष्ठी - ShaShThii mama, me aavayoH, nau asmaakam, naH
Locative मवय आिय ः अस्मासत
सप्तमी - saptamii mayi aavayoH asmaasu
Vocative *** I or अस्मद् (asmad) does not have vocative case. ***
सम्ब धन -
sambodhana
Similar Words None
समरुप शब्द

You - यतष् मद् - yuShmad


(दकारान्त सिुनाम - dakaaraanta sarvanaama)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative त्िम् यति ाम् यूयम्
प्रथमा - prathamaa tvam yuvaam yuuyam
Accusative त्िाम्, त्िा यति ाम्, िाम् यतष् मान्, िः
वितीया - dvitiiyaa tvaam, tvaa yuvaam, vaam yuShmaan, vaH
Instrumental त्िया यति ाभ्याम् यतष् मावभः
तृत ीया - tRRitiiya tvayaa yuvabhyaam yuShmaabhiH
Dative ततभ् यम्, ते यति ाभ्याम् यतष् मत्
चततुथ ी - chaturthii tubhyam, te yuvaabhyaam tuShmat
Ablative त्ित् यति ाभ्याम् यतष् मद्
पन्चमी - tvat yuvaabhyaam yuShmad
paJNachamii
Genitive ति, ते यति य ः, िाम् यतष् माकम्, िः
षष्ठी - ShaShThii tava, te yuvayoH, vaam yuShmaakam, vaH
Locative त्िवय यति य ः यतष् मासत
सप्तमी - saptamii tvayi yuvayoH yuShmaasu
Vocative *** You or यतष् मद् (yuShmad) does not have vocative
सम्ब धन - case. ***
sambodhana
Similar Words None
समरुप शब्द

He - तद् - tad
( सिुन ाम पतिंवलङ्ग - dakaaraanta sarvanaama pu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative सः तौ ते
प्रथमा - saH tau te
prathamaa
Accusative तम् तौ ताम्
वितीया - tam tau taam
dvitiiyaa
Instrumental तेन ताभ्याम् तः
तृत ीया – tena taabhyaam taiH
tRRitiiya
Dative तस्म ताभ्याम् तेभ् यः
चततुथ ी – tasmai taabhyaam tebhyaH
chaturthii

Ablative तस्मात् ताभ्याम् तेभ् यः


पन्चमी – tasmaat taabhyaam tebhyaH
paJNachamii
Genitive तस्य तय ः तेष ाम्
षष्ठी – tasya tayoH teShaam
ShaShThii
Locative तवस्मन् तय ः तेष त
सप्तमी – tasmin tayoH teShu
saptamii
Vocative *** He or तद् (tad) does not have vocative case. ***
सम्ब धन -
sambodhana

Similar Words – None

She - तद् - tad


( सिुन ाम स्त्रीवलङ्ग - sarvanaama striiliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative सा ते ताः
प्रथमा - saa te taaH
prathamaa
Accusative ताम् ते ताः
वितीया - taam te taaH
dvitiiyaa
Instrumental तया ताभ्याम् तावभः
तृत ीया – tayaa taabhyaam taabhiH
tRRitiiya
Dative तस्य ताभ्याम् ताभ्यः
चततुथ ी – tasmai taabhyaam taabhyaH
chaturthii

Ablative तस्याः ताभ्याम् ताभ्यः


पन्चमी – tasyaaH taabhyaam taabhyaH
paJNachamii
Genitive तस्याः तय ः तासाम्
षष्ठी – tasyaa tayoH taasaam
ShaShThii
Locative तस्याम् तय ः तासत
सप्तमी – tasyaam tayoH taasu
saptamii
Vocative *** She or तद् (tad) does not have vocative case. ***
सम्ब धन -
sambodhana

Similar Words – None

That - तद् - tad


(सिुन ाम नपतविं लङ्ग - sarvanaama napu.nliN^ga)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative तत् ते तावन
प्रथमा - tat te taani
prathamaa
Accusative तत् ते तावन
वितीया - tat te taani
dvitiiyaa
Instrumental तेन ताभ्याम् तः
तृत ीया – tena taabhyaam taiH
tRRitiiya
Dative तस्म ताभ्याम् तेभ् यः
चततुथ ी – tasmai taabhyaam tebhyaH
chaturthii

Ablative तस्मात् ताभ्याम् तेभ् यः


पन्चमी – tasmaat taabhyaam tebhyaH
paJNachamii
Genitive तस्य तय ः तेष ाम्
षष्ठी – tasya tayoH teShaam
ShaShThii
Locative तवस्मन् तय ः तेष त
सप्तमी – tasmin tayoH teShu
saptamii
*** That or तद् (tad) does not have vocative case. ***
Vocative
सम्ब धन - *** Except nominative and accusative case all other
sambodhana cases are like He or तद् (tad). ***

Similar Words – None

Who, What (m) – ककम् - क्या


सिुन ाम पतिंवलङ्ग - sarvanaama pu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative कः कौ के
प्रथमा - kaH kau ke
prathamaa
Accusative कम् कौ कान्
वितीया - kam kau kaan
dvitiiyaa
Instrumental के न काभ्याम् कः
तृत ीया – kena kaabhyaam kaiH
tRRitiiya
Dative कस्म काभ्याम् के भ्यः
चततुथ ी – kasmai kaabhyaam kebhyaH
chaturthii

Ablative कस्मात् काभ्याम् के भ्यः


पन्चमी – kasmaat kaabhyaam kebhyaH
paJNachamii
Genitive कस्य कय ः के षाम्
षष्ठी – kasya kayoH keShaam
ShaShThii
Locative कवस्मन् कय ः के षत
सप्तमी – kasmin kayoH keShu
saptamii
Vocative *** Who, What or ककम् (kim) does not have vocative
सम्ब धन - case. ***
sambodhana

Similar Words – None

Who, What (f) – ककम्


सिुन ाम स्त्रीवलङ्ग - sarvanaama striiliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative का के काः
प्रथमा - kaa ke kaaH
prathamaa
Accusative काम् के काः
वितीया - kaam ke kaaH
dvitiiyaa
Instrumental कया काभ्याम् कावभः
तृत ीया – kayaa kaabhyaam kaabhiH
tRRitiiya
Dative कस्य काभ्याम् काभ्यः
चततुथ ी – kasyauH kaabhyaam kaabhyaH
chaturthii

Ablative कस्याः काभ्याम् काभ्यः


पन्चमी – kasyaaH kaabhyaam kaabhyaH
paJNachamii
Genitive कस्याः कय ः कासाम्
षष्ठी – kasyaaH kayoH kaasaam
ShaShThii
Locative कस्याम् कय ः कासत
सप्तमी – kasyaam kayoH kaasu
saptamii
Vocative *** Who, What or ककम् (kim) does not have vocative
सम्ब धन - case. ***
sambodhana

Similar Words – None

Who, What (n) – ककम् –क्या


सिुन ाम नपतविं लङ्ग - sarvanaama napu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative ककम् के कावन
प्रथमा - kim ke kaani
prathamaa
Accusative ककम् के कावन
वितीया - kim ke kaani
dvitiiyaa
Instrumental के न काभ्याम् कः
तृत ीया – kena kaabhyaam kaiH
tRRitiiya
Dative कस्म काभ्याम् के भ्यः
चततुथ ी – kasmai kaabhyaam kebhyaH
chaturthii

Ablative कस्मात् काभ्याम् के भ्यः


पन्चमी – kasmaat kaabhyaam kebhyaH
paJNachamii
Genitive कस्य कय ः के षाम्
षष्ठी – kasya kayoH keShaam
ShaShThii
Locative कवस्मन् कय ः के षत
सप्तमी – kasmin kayoH keShu
saptamii
Vocative *** Who, What or ककम् (kim) does not have vocative
सम्ब धन - case. ***
sambodhana

Similar Words – None

Cow - ग - go –गाय
(ओकारान्तः पतिंवलङ्ग - okaaraanta pu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative गौः गािौ गािः
प्रथमा - gauH gaavau gaavaH
prathamaa
Accusative गाम् गािौ गाः
वितीया - gaam gaavau gaaH
dvitiiyaa
Instrumental गिा ग भ्याम् ग वभः
तृत ीया – gavaa gobhyaam gobhiH
tRRitiiya
Dative गिे ग भ्याम् ग भ्यः
चततुथ ी – gave gobhyaam gobhyaH
chaturthii

Ablative ग ः ग भ्याम् ग भ्यः


पन्चमी – goH gobhyaam gobhyaH
paJNachamii
Genitive ग ः गि ः गिाम्
षष्ठी – goH gavoH gavaam
ShaShThii
Locative गवि गि ः ग षत
सप्तमी – gavi gavoH goShu
saptamii
Vocative गौः गािौ गािः
सम्ब धन - gauH gaavau gaavaH
sambodhana
Vocative *** Who, What or ककम् (kim) does not have vocative
सम्ब धन - case. ***
sambodhana

Similar Words – None

इदम ् –यह - प.ु


Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative अयम् इमौ इमे
प्रथमा - ayam imau ime
prathamaa
Accusative इमम्, एनम् इमौ, एनौ, इमान् एनान्
वितीया - imam, enam imau, enau, enaan
dvitiiyaa imaan
Instrumental अनेन आभ्याम् एवभः
तृत ीया – anena aabhyaam ebhiH
tRRitiiya
Dative अस्म आभ्याम् एभ्यः
चततुथ ी – asmai aabhyaam ebhyaH
chaturthii

Ablative अस्मात् आभ्याम् एभ्यः


पन्चमी – asmaat aabhyaam ebhyaH
paJNachamii
Genitive अस्य अनय ः एषाम्
षष्ठी – asya anayoH eShaam
ShaShThii
Locative अवस्मन् अनय ः एषत
सप्तमी – asmin anayoH eShu
saptamii

Similar Words – None

इदम ् –यह – स्त्री.


Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative इयम् इमे इमाः
प्रथमा - iyam ime imaaH
prathamaa
Accusative इमाम् इमे इमाः
वितीया - imaam ime imaaH
dvitiiyaa
Instrumental अनया आभ्याम् आवभः
तृत ीया – anayaa, aabhyaam aabhiH
tRRitiiya
Dative अस्यै आभ्याम् आभ्यः
चततुथ ी – asyai aabhyaam aabhyaH
chaturthii

Ablative आस्याः आभ्याम् आभ्यः


पन्चमी – aasyaaH aabhyaam aabhyaH
paJNachamii
Genitive अस्याः अनय ः आसाम्
षष्ठी – asyaaH anayoH aasaam
ShaShThii
Locative अस्याम् अनय ः, एनय ः आसत
सप्तमी – asyaam anayoH, enayoH aasu
saptamii

Similar Words – None

इदम ् –यह – नप.ु


Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative इदम् इमे इमावन
प्रथमा - idam ime imaani
prathamaa
Accusative इदम् इमे इमावन
वितीया - idam ime imaani
dvitiiyaa
Instrumental अनेन आभ्याम् एवभः
तृत ीया – anena aabhyaam ebhiH
tRRitiiya
Dative अस्म आभ्याम् एभ्यः
चततुथ ी – asmai aabhyaam ebhyaH
chaturthii

Ablative अस्मात् आभ्याम् एभ्यः


पन्चमी – asmaat aabhyaam ebhyaH
paJNachamii
Genitive अस्य अनय ः एषाम्
षष्ठी – asya anayoH eShaam
ShaShThii
Locative अवस्मन् अनय ः एषत
सप्तमी – asmin anayoH eShu
saptamii

Similar Words – None

एर्द् –यह –पु.

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative एष: एर्ौ एर्े
प्रथमा -
prathamaa
Accusative एर्म ् एर्ौ एर्ान ्
वितीया -
dvitiiyaa
Instrumental एर्ेन एर्ाभ्याम ् एर्ैोः
र्र्
ृ ीया –
tRRitiiya
Dative एर्स्मै एर्ाभ्याम ् एर्ेभ्य:
िर्ुाथी –
chaturthii
Ablative एर्स्मार् ् एर्ाभ्याम ् एर्ेभ्योः
पन्िमी –
paJNachamii
Genitive एर्स्य एर्योोः एर्ेषाम ्
षष्ठी –
ShaShThii
Locative एर्स्स्मन ् एर्योोः एर्ेषु
सप्र्मी –
saptamii

Similar Words – None

एर्द् –यह –स्त्री.

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative एषा एर्े एर्ा:
प्रथमा -
prathamaa
Accusative एर्ाम ् एर्े एर्ा:
वितीया -
dvitiiyaa
Instrumental एर्या एर्ाभ्याम ् एर्ालि:
र्ृर्ीया –
tRRitiiya
Dative एर्स्यै एर्ाभ्याम ् एर्ाभ्य:
िर्ुाथी –
chaturthii
Ablative एर्स्या: एर्ाभ्याम ् एर्ाभ्य:
पन्िमी –
paJNachamii
Genitive एर्स्या: एर्योोः एर्ासाम ्
षष्ठी –
ShaShThii
Locative एर्स्याम ् एर्योोः एर्ासु
सप्र्मी –
saptamii

Similar Words – None

एर्द् –यह –नपु.

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative एर्र् ् एर्े एर्ानन
प्रथमा -
prathamaa
Accusative एर्र् ् ऐर्े एर्ानन
वितीया -
dvitiiyaa
Instrumental एर्ेन एर्ाभ्याम ् एर्ैोः
र्ृर्ीया –
tRRitiiya
Dative एर्स्मै एर्ाभ्याम ् एर्ेभ्य:
िर्ुाथी –
chaturthii
Ablative एर्स्मार् ् एर्ाभ्याम ् एर्ेभ्योः
पन्िमी –
paJNachamii
Genitive एर्स्य एर्योोः एर्ेषाम ्
षष्ठी –
ShaShThii
Locative एर्स्स्मन ् एर्योोः एर्ेषु
सप्र्मी –
saptamii

Similar Words – None

King - राजन् - raajan


(नकारन्तः पतिंवलङ्ग - nakaaraanta pu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative राजा राजानौ राजानः
प्रथमा - raajaa raajaanau raajaanaH
prathamaa
Accusative राजानम् राजानौ राज्ञः
वितीया - raajaanam raajaanau raadnyaH
dvitiiyaa
Instrumental राज्ञा राजाभ्याम् राजवभः
तृत ीया – raadnyaa raajaabhyaam raajabhiH
tRRitiiya
Dative राज्ञे राजाभ्याम् राजभ्यः
चततुथ ी – radnye raajaabhyaam raajabhyaH
chaturthii

Ablative राज्ञः राजभ्याम् राजभ्यः


पन्चमी – raadnyaH raajabhyaam raajabhyaH
paJNachamii
Genitive राज्ञः राज्ञ ः राजसत
षष्ठी – raadnyaH raadnyoH raajasu
ShaShThii
Locative रावज्ञ, राजवन राज्ञ ः राजसत
सप्तमी – raadnyi, raajani raadnyoH raajasu
saptamii

Similar Words – None

रोचगन ्
(नकारन्तः पतिंवलङ्ग - nakaaraanta pu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative रोगी रोचगणौ रोचगण:
प्रथमा -
prathamaa
Accusative रोचगणम ् रोचगणौ रोचगण:
वितीया -
dvitiiyaa
Instrumental रोचगणा रोचगभ्याम ् रोचगलि:
तृत ीया –
tRRitiiya
Dative रोचगणे रोचगभ्याम ् रोचगभ्य:
चततुथ ी –
chaturthii
Ablative रोचगण: रोचगभ्याम ् रोचगभ्य:
पन्चमी –
paJNachamii
Genitive रोचगण: रोचगणो: रोचगणाम ्
षष्ठी –
ShaShThii
Locative रोचगणण रोचगणो: रोचगषु
सप्तमी –
saptamii
संबोधन हे रोचगन ् ! हे रोचगणौ ! हे रोचगण: !

Similar Words – ज्ञाननन ् , श्ले ष्मन ्


श्ले ष्मन ्
(नकारन्तः पतिंवलङ्ग - nakaaraanta pu.nliN^ga)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative श्ले ष्मा श्ले ष्मणौ श्ले ष्माण:
प्रथमा -
prathamaa
Accusative श्ले ष्माणम ् श्ले ष्माणौ श्ले ष्माण:
वितीया -
dvitiiyaa
Instrumental शिेष्मणा श्ले ष्मनाभ्याम ् श्ले ष्मलि:
तृत ीया –
tRRitiiya
Dative श्ले ष्मणे श्ले ष्मनाभ्याम ् श्ले ष्मभ्य:
चततुथ ी –
chaturthii
Ablative श्ले ष्मण: श्ले ष्मनाभ्याम ् श्ले ष्मभ्य:
पन्चमी –
paJNachamii
Genitive श्ले ष्मण: श्ले ष्मणो: श्ले ष्मणाम ्
षष्ठी –
ShaShThii
Locative श्ले ष्मणण श्ले ष्मणो: श्ले षमसु
सप्तमी –
saptamii
संबोधन हे श्ले ष्मन ् ! हे श्ले ष्मणौ ! हे श्ले ष्माण: !

Similar Words – ज्ञाननन ् , श्ले ष्मन ्


सकारान्र् – पु. िन्रमस ्

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative िन्रमा: िन्रमसौ िन्रमस:
प्रथमा -
prathamaa
Accusative िन्रमसम ् िन्रमसौ िन्रमस:
वितीया -
dvitiiyaa
Instrumental िन्रमसा िन्रोभ्याम ् िन्रमोलि:
तृत ीया –
tRRitiiya
Dative िन्रमसे िन्रोभ्याम ् िन्रमोभ्य:
चततुथ ी –
chaturthii
Ablative िन्रमस: िन्रोभ्याम ् िन्रमोभ्य:
पन्चमी –
paJNachamii
Genitive िन्रमस: िन्रमसो: िन्रमसाम ्
षष्ठी –
ShaShThii
Locative िन्रमलस िन्रमसो: िन्रमस्सु
सप्तमी –
saptamii
हे िन्रम: ! हे िन्रमसौ ! हे िन्रमस:!
संबोधन
मरुर् ्
(तकारन्तः पतिंवलङ्ग )

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative मरुर् ् मरुर्ौ मरुर्:
प्रथमा -
prathamaa
Accusative मरुर्म ् मरुर्ौ मरुर्:
वितीया -
dvitiiyaa
Instrumental मरुर्ा मरुद्भभ्याम ् मरुनि:
तृत ीया –
tRRitiiya
Dative मरुर्े मरुद्भभ्याम ् मरुद्भभ्य:
चततुथ ी –
chaturthii
Ablative मरुर्: मरुद्भभ्याम ् मरुद्भभ्य:
पन्चमी –
paJNachamii
Genitive मरुर्: मरुर्ो: मरुर्ाम ्
षष्ठी –
ShaShThii
Locative मरुनर् मरुर्ो: मरुत्सु
सप्तमी –
saptamii
संबोधन हे मरुर् ् ! हे मरुर्ौ ! हे मरुर्:!

Similar Words –
सररर् ् – नदी
(तकारन्तः स्त्री. )

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative सररर् ् सररर्ौ सररर्:
प्रथमा -
prathamaa
Accusative सररर्म ् सररर्ौ सररर्:
वितीया -
dvitiiyaa
Instrumental सररर्ा सररद्भभ्याम ् सररनि:
तृत ीया –
tRRitiiya
Dative सररर्े सररद्भभ्याम ् सररद्भ्य:
चततुथ ी –
chaturthii
Ablative सररर्: सररद्भभ्याम ् सररद्भभ्य:
पन्चमी –
paJNachamii
Genitive सररर् : सररर्ो: सररर्ाम ्
षष्ठी –
ShaShThii
Locative सररनर् सररर्ो: सररत्सु
सप्तमी –
saptamii
संबोधन हे सररर् ् हे सररर्ौ ! हे सररर्: !

Similar Words –
िवर् ् शब्द के रूप
(सिुन ाम )

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative िवान ् िवन्र्ौ िवन्र्:
प्रथमा -
prathamaa
Accusative िवन्र्म ् िवन्र्ौ िवर्:
वितीया -
dvitiiyaa
Instrumental िवर्ा िवद्भभ्याम ् िवनि:
तृत ीया –
tRRitiiya
Dative िवर्े िवद्भभ्याम ् िवद्भभ्य:
चततुथ ी –
chaturthii
Ablative िवर्: िवद्भभ्याम ् िवद्भभ्य:
पन्चमी –
paJNachamii
Genitive िवर्: िवर्ो: िवर्ाम ्
षष्ठी –
ShaShThii
Locative िवनर्: िवर्ो: िवत्सु
सप्तमी –
saptamii
िवर् ् स्त्री. के रूप
(सिुन ाम )

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative िवर्ी िवत्यौ िवत्स:
प्रथमा -
prathamaa
Accusative िवर्ीम ् िवत्यौ िवर्ी:
वितीया -
dvitiiyaa
Instrumental िवत्या िवर्ीभ्याम ् िवर्ीलि:
तृत ीया –
tRRitiiya
Dative िवत्यै िवर्ीभ्याम ् िवर्ीभ्य:
चततुथ ी –
chaturthii
Ablative िवत्याोः िवर्ीभ्याम ् िवर्ीभ्य:
पन्चमी –
paJNachamii
Genitive िवत्याोः िवर्ो: िवर्ीनाम ्
षष्ठी –
ShaShThii
Locative िवनर् िवर्ो: िवत्सु
सप्तमी –
saptamii
सुहद्भ
(दकारन्तः पतिंवलङ्ग )
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative सुहद्भ सुहदौ सुहद:
प्रथमा -
prathamaa
Accusative सुहदम ् सुहदौ सुहद:
वितीया -
dvitiiyaa
Instrumental सुहदा सुहदभ्याम ् सुहनि:
तृत ीया –
tRRitiiya
Dative सुहदे सुहद्भभ्याम ् सुहद्भभ्य:
चततुथ ी –
chaturthii
Ablative सुहद: सुहद्भभ्याम ् सुहद्भभ्य:
पन्चमी –
paJNachamii
Genitive सुहद: सुहदो: सुहदाम ्
षष्ठी –
ShaShThii
Locative सुहद्वद सुहदो: सुहत्सु
सप्तमी –
saptamii
संबोधन हे सुहद्भ ! हे सुहदौ ! हे सुहद: !

Similar Words –
पररषद्भ
(दकारन्तः पतिंवलङ्ग )
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative पररषर् ् / द्भ पररषदौ पररषद:
प्रथमा -
prathamaa
Accusative पररषदम ् पररषदौ पररषद:
वितीया -
dvitiiyaa
Instrumental पररषदा पररषद्भभ्याम ् पररषनि:
तृत ीया –
tRRitiiya
Dative पररषदे पररषद्भभ्याम ् पररषद्भभ्य:
चततुथ ी –
chaturthii
Ablative पररषद: पररषद्भभ्याम ् पररषद्भभ्य:
पन्चमी –
paJNachamii
Genitive पररषद: पररषदो: पररषदाम ्
षष्ठी –
ShaShThii
Locative पररषद्वद पररषदो: पररषत्सु
सप्तमी –
saptamii
संबोधन हे पररषद्भ ! हे पररषदौ ! हे पररषद: !

Similar Words –
लिषज ्
(जकारन्तः पतिंवलङ्ग )
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative लिषक् लिषजौ लिषज:
प्रथमा -
prathamaa लिषग ्
Accusative लिषजम ् लिषजौ लिषज:
वितीया -
dvitiiyaa
Instrumental लिषजा लिषग्भ्याम ् लिषस्ग्ि:
तृत ीया –
tRRitiiya
Dative लिषजे लिषग्भ्याम ् भभषग्भ्य:
चततुथ ी –
chaturthii
Ablative लिषज: लिषग्भ्याम ् भभषग्भ्य:
पन्चमी –
paJNachamii
Genitive लिषज: लिषजो: लिषजाम ्
षष्ठी –
ShaShThii
Locative लिषस्ज लिषजो: लिषक्षु
सप्तमी –
saptamii
संबोधन हे लिषक् ! हे लिषजौ ! हे लिषज: !

Similar Words –
जकारान्र् स्स्त्रलिन्ग शब्द
स्रज ्

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative स्रग ्, क् स्रजौ स्रज:
प्रथमा -
prathamaa
Accusative स्रजम ् स्रजौ स्रज:
वितीया -
dvitiiyaa
Instrumental स्रजा स्रग्भ्याम ् स्रस्ग्ि:
तृत ीया –
tRRitiiya
Dative स्रजे स्रग्भ्याम ् स्रग्भ्य:
चततुथ ी –
chaturthii
Ablative स्रज: स्रग्भ्याम ् स्रग्भ्य:
पन्चमी –
paJNachamii
Genitive स्रज: स्रजो: स्रजाम ्
षष्ठी –
ShaShThii
Locative स्रस्ज स्रजो: स्रक्षु
सप्तमी –
saptamii
संबोधन हे स्रक् ! हे स्रजौ ! हे स्रज: !

Similar Words –
कीदृश ्
(शकारन्तः पतिंव लङ्ग )
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative कीदृक् , ग ् कीदृशौ कीदृश:
प्रथमा -
prathamaa
Accusative कीदृशम ् कीदृशौ कीदृश:
वितीया -
dvitiiyaa
Instrumental कीदृशा कीदृग्भ्याम ् कीदृस्ग्ि:
तृत ीया –
tRRitiiya
Dative कीदृशे कीदृग्भ्याम ् कीदृग्भ्य:
चततुथ ी –
chaturthii
Ablative कीदृश: कीदृग्भ्याम ् कीदृग्भ्य:
पन्चमी –
paJNachamii
Genitive कीदृश: कीदृशो: कीदृशाम ्
षष्ठी –
ShaShThii
Locative कीदृलश कीदृशो: कीदृक्षु
सप्तमी –
saptamii
संबोधन हे कीदृक् ! हे कीदृशौ ! हे कीदृश: !

Similar Words –
एर्ादृश ्
(शकारन्तः पतिंवलङ्ग )
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative एर्ादृक् एर्ादृशौ एर्ादृश:
प्रथमा -
prathamaa
Accusative एर्ादृशम ् एर्ादृशौ एर्ादृश:
वितीया -
dvitiiyaa
Instrumental एर्ादृशा एर्ादृग्भ्याम ् एर्ादृस्ग्ि:
तृत ीया –
tRRitiiya
Dative एर्ादृशे एर्ादृग्भ्याम ् एर्ादृग्भ्य:
चततुथ ी –
chaturthii
Ablative एर्ादृश: एर्ादृग्भ्याम ् एर्ादृग्भ्य:
पन्चमी –
paJNachamii
Genitive एर्ादृश: एर्ादृशो: एर्ादृशाम ्
षष्ठी –
ShaShThii
Locative एर्ादृलश एर्ादृशौ: एर्ादृक्षु
सप्तमी –
saptamii
संबोधन हे एर्ादृक् हे एर्ादृशौ हे एर्ादृश:

Similar Words –
िकारान्र् स्स्त्रलिन्ग शब्द
वाि ् – (वाणी )

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative वाक् ग ् वािौ वाि:
प्रथमा -
prathamaa
Accusative वािम ् वािौ वािोः
वितीया -
dvitiiyaa
Instrumental वािा वाग्भ्याम ् वास्ग्िोः
तृत ीया –
tRRitiiya
Dative वािे वाग्भ्याम ् वाग्भ्य:
चततुथ ी –
chaturthii
Ablative वाि: वाग्भ्याम ् िाग्भ्य:
पन्चमी –
paJNachamii
Genitive वाि: वािो: वािाम ्
षष्ठी –
ShaShThii
Locative वाचि वािो: वाक्षु
सप्तमी –
saptamii
संबोधन हे वाक् ग ् हे वािौ हे वाि:

Similar Words –
जिौकस ्- जि में रहने वािी –सकारान्र् स्स्त्रलिन्ग शब्द

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative जिौका जिौकसौ जिौकस:
प्रथमा -
prathamaa
Accusative जिौकसम ् जिौकसौ जिौकस:
वितीया -
dvitiiyaa
Instrumental जिौकसा जिौकोभ्याम ् जिौकलि:
तृत ीया –
tRRitiiya
Dative जिौकसे जिौकोभ्याम ् जािौकोभ्य:
चततुथ ी –
chaturthii
Ablative जिौकस: जिौकोभ्याम ् जािौकोभ्य:
पन्चमी –
paJNachamii
Genitive जिौकस: जिौकसौ: जिौकसाम ्
षष्ठी –
ShaShThii
Locative जिौकलस जिौकसौ: जिौकस्र्ु
सप्तमी –
saptamii
संबोधन हे जिौक: ! हे जिौकसौ ! हे जिौकस: !

Similar Words –
प्रावष
ृ ् – षकारान्र् स्स्त्रलिन्ग शब्द

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative प्रावष
ृ ् प्रावषृ ौ प्रावष
ृ :
प्रथमा -
prathamaa
Accusative प्रावष
ृ ं प्रावष
ृ ौ प्रावष
ृ :
वितीया -
dvitiiyaa
Instrumental प्रावष
ृ ा प्रावड्भृ भ्याम ् प्रावड्भृ लि:
तृत ीया –
tRRitiiya
Dative प्रावष
ृ े प्रावड्भृ भ्याम ् प्रावड्भृ भ्य:
चततुथ ी –
chaturthii
Ablative प्रावष
ृ : प्रावड्भृ भ्याम ् प्रावड्भृ भ्य:
पन्चमी –
paJNachamii
Genitive प्रावष
ृ : प्रावष
ृ ो: प्रावष
ृ ाम ्
षष्ठी –
ShaShThii
Locative प्राववृ ष प्रावष
ृ ो: प्रावट्
ृ सु
सप्तमी –
saptamii
संबोधन हे प्रावट्
ृ ! हे प्रावष
ृ ौ ! हे प्रावष
ृ : !

Similar Words –
ज्ञान (नपस
ंु कभलङ्ग )
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative ज्ञानम् ज्ञाने ज्ञानानन
प्रथमा -
prathamaa
Accusative ज्ञानम् ज्ञाने ज्ञानानन
वितीया -
dvitiiyaa
Instrumental ज्ञानेन ज्ञानाभ्याम् ज्ञानै:
तृत ीया –
tRRitiiya
Dative ज्ञानाय ज्ञानाभ्याम् ज्ञानेभ्य:
चततुथ ी –
chaturthii

Ablative ज्ञानात् ज्ञानाभ्याम् ज्ञानेभ्य:


पन्चमी –
paJNachamii
Genitive ज्ञानस्य ज्ञानयो: ज्ञानानाम्
षष्ठी –
ShaShThii
Locative ज्ञाने ज्ञानयो: ज्ञानेषु
सप्तमी –
saptamii

Similar Words – None


मध्िन ्
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative मधवा मधवानौ मधवान:
प्रथमा -
prathamaa
Accusative मधवानम् मधवानौ मधोन:
वितीया -
dvitiiyaa
Instrumental मधोना मधवभ्याम् मधवनि:
तृत ीया –
tRRitiiya
Dative मधोने मधवभ्याम् मधवभ्य:
चततुथ ी –
chaturthii

Ablative मधोन: मधवभ्याम् मधवभ्य:


पन्चमी –
paJNachamii
Genitive मधोन: मधोनो: मधोनाम्
षष्ठी –
ShaShThii
Locative मधे नन मधोनो: मधवसु
सप्तमी –
saptamii
संबोधन हे ! हे मधवानौ ! हे मधवान् !

Similar Words – None


चर्रु ् (र्ीनो भलङ्गों में )
Case
पु.लिङ्ग स्त्री. लिङ्ग नपु. लिङ्ग
विभवि - vibhakti
Nominative चत्वार: िर्स्त्रोः चत्वारर
प्रथमा -
prathamaa
Accusative चतुर: िर्स्त्रोः चत्वारर
वितीया -
dvitiiyaa
Instrumental चतुनिभिः चतसृनि: चतुनिभिः
तृत ीया –
tRRitiiya
Dative चतुभ्यभ चतसृभ्य: चतुभ्यभ:
चततुथ ी –
chaturthii

Ablative चतुभ्यभ: चतसृभ्य: चतुभ्यभ:


पन्चमी –
paJNachamii
Genitive चतुर्ाभ म् चतसृर्ाम् चतुर्ाभ म:
षष्ठी –
ShaShThii
Locative चतुषुभ चतसृषु चतुषुभ
सप्तमी –
saptamii

Similar Words – None


ruit - फल - phala
(अकारान्त नपतविं लङ्ग - akaaraanta napu.nliN^ga)
Singular Dual Plural
Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative फलम् फले फलावन
प्रथमा – phalam phale phalaani
prathamaa
Accusative फलम् फले फलावन
वितीया – phalam phale phalaani
dvitiiyaa
Instrumental फलेन फलाभ्याम् फल ः
तृत ीया – phalena phalaabhyaam phalaiH
tRRitiiya
Dative फलाय फलाभ्याम् फलेभ्यः
चततुथ ी – phalaaya phalaabhyaam phalebhyaH
chaturthii
Ablative फलात् फलाभ्याम् फलेभ्यः
पन्चमी - phalaat phalaabhyaam phalebhyaH
paJNachamii
Genitive फलस्य फलय ः फलानाम्
षष्ठी – phalasya phalayoH phalanaam
ShaShThii
Locative फले फलय ः फलेष त
सप्तमी – phale phalayoH phaleShu
saptamii
Vocative फलम् फले फलावन
सम्ब धन - phalam phale phalaani
sambodhana
Note: Except the nominative and accusative cases the
noun form is same as "boy".
Similar Words
अन्न, अग्र, अनृत, अन्ध, अलीक, आसन, इवन्िय, उदर, उद्यान,
समरुप शब्द
उत्थान, ऋण, कलत्र, कनक, कमल, कारणम्, िाद्य, गगन, गीत, गृह,
ग त्र, घृत , etc.
वपत्त अकारान्र् नपु.

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative वपत्तम ् वपत्ते पीर्ानन
प्रथमा -
prathamaa
Accusative वपत्तम ् वपत्ते पीर्ानन
वितीया -
dvitiiyaa
Instrumental वपत्तेन वपत्ताभ्याम ् वपत्तै
तृत ीया - tRRitiiya
Dative वपत्ताय वपत्ताभ्याम ् वपत्तेभ्य:
चततुथ ी -
chaturthii
Ablative वपत्तार् ् वपत्ताभ्याम ् वपत्तेभ्य:
पन्चमी -
paJNachamii
Genitive वपत्तस्य वपत्तयो: वपत्तानाम ्
षष्ठी - ShaShThii
Locative हे वपि ! हे वपिे ! हे वपिावन !
सप्तमी
Vocative
सम्ब धन -
sambodhana
अश्रु - उकारान्र् - नपु.

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative अश्रु अश्रुणी अश्रूणण
प्रथमा -
prathamaa
Accusative अश्रु अश्रुणी अश्रूणण
वितीया -
dvitiiyaa
Instrumental अश्रुणा अश्रुभ्याम ् अश्रुलि:
तृत ीया - tRRitiiya
Dative अश्रुणे अश्रुभ्याम ् अश्रुभ्य:
चततुथ ी -
chaturthii
Ablative अश्रुण: अश्रुभ्याम ् अश्रुभ्य:
पन्चमी -
paJNachamii
Genitive अश्रण
ु : अश्रण
ु ो: अश्रण
ु ाम ्
षष्ठी - ShaShThii
Locative अश्रतव ण अश्रण
ु ो: अश्रतष त
सप्तमी
Vocative हे अश्रण
ु ो ! हे अश्रण
ु ी ! हे अश्रूणण !
सम्ब धन -
sambodhana
अश्रु - उकारान्र् - नपु.

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative मधु मधुनी मधूनन
प्रथमा -
prathamaa
Accusative मधु मधुनी मधूनन
वितीया -
dvitiiyaa
Instrumental मधुना मधुभ्याम ् मधुलि:
तृत ीया - tRRitiiya
Dative मधुने मधुभ्याम ् मधुभ्य:
चततुथ ी -
chaturthii
Ablative मधुन: मधुभ्याम ् मधुभ्य:
पन्चमी -
paJNachamii
Genitive मधन
ु : मधन
ु ो: मधन
ू ाम ्
षष्ठी - ShaShThii
Locative मधतव न मधतन : मधतष त
सप्तमी
Vocative हे मधो ! हे मधुनी ! हे मधूनन !
सम्ब धन -
sambodhana
Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative
प्रथमा -
prathamaa
Accusative
वितीया -
dvitiiyaa
Instrumental
तृत ीया - tRRitiiya
Dative
चततुथ ी -
chaturthii
Ablative
पन्चमी -
paJNachamii
Genitive
षष्ठी - ShaShThii
Locative
सप्तमी
Vocative
सम्ब धन -
sambodhana
आयुष ् –नपु. षकारान्र्

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative आयु: आयुषी आयूंवष
प्रथमा -
prathamaa
Accusative आयुोः आयुषी आयूंवष
वितीया -
dvitiiyaa
Instrumental आयुषा आयुभ्यााम ् आयुलिा:
तृत ीया - tRRitiiya
Dative आयष
ु े आयभ्
ु यााम ् आयभ्
ु या:
चततुथ ी -
chaturthii
Ablative आयष
ु : आयभ्
ु यााम ् आयभ्
ु या:
पन्चमी -
paJNachamii
Genitive आयष
ु : आयष
ु ो: आयष
ु ाम ्
षष्ठी - ShaShThii
Locative आयतव ष आयतष : आयत: षत
सप्तमी
Vocative हे आयु: ! हे आयुषी ! हे आयूंवष !
सम्ब धन -
sambodhana
सवपाष ् - षकारान्र् –नपु.

Plural
Singular Dual
Case बहुिचन –
एकिचन - वििचन -
विभवि - vibhakti bahuvachana
ekavachana dvivachana
Nominative सवपा: सवपाषी सपाांवष
प्रथमा -
prathamaa
Accusative सवपा: सवपाषी सपाांवष
वितीया -
dvitiiyaa
Instrumental सवपाषा सवपाभ्यााम ् सवपालिा:
तृत ीया - tRRitiiya
Dative सवपाषे सवपाभ्यााम ् सवपाभ्या:
चततुथ ी -
chaturthii
Ablative सवपाषोः सवपाभ्यााम ् सवपाभ्या:
पन्चमी -
paJNachamii
Genitive सवपाष: सवपायो: सवपाषाम ्
षष्ठी - ShaShThii
Locative सर्पुवष सर्पुय : सर्पु:षत
सप्तमी
Vocative हे सवपा: ! हे सवपाषी ! हे सपाालस !
सम्ब धन -
sambodhana
Rain - िारर - vaari

Rain - िारर - vaari


(इकारान्तः नपतविं लङ्ग - ikaaraanta napu.nliN^ga)

Singular Dual Plural


Case
एकिचन - वििचन - बहुिचन -
विभवि - vibhakti
ekavachana dvivachana bahuvachana
Nominative िारर िाररणी िारीवण
प्रथमा – vaari vaariNii vaariiNi
prathamaa
Accusative िारर िाररणी िारीवण
वितीया – vaari vaariNii vaariiNi
dvitiiyaa
Instrumental िाररणा िाररभ्याम् िाररवभः
तृत ीया – vaariNaa vaaribhyaam vaaribhiH
tRRitiiya
Dative िाररणे िाररभ्याम् िाररभ्यः
चततुथ ी – vaariNe vaaribhyaam vaaribhyaH
chaturthii
Ablative िाररणः िाररभ्याम् िाररभ्यः
पन्चमी - vaariNaH vaaribhyaam vaaribhyaH
paJNachamii
Genitive िाररणः िाररण ः िारीणाम्
षष्ठी – vaariNaH vaariNoH vaariiNaam
ShaShThii
Locative िाररवण िाररण ः िाररषत
सप्तमी – vaariNi vaariNoH vaariShu
saptamii
Vocative िारर िाररणी िारीवण
सम्ब धन - vaari vaariNii vaariiNi
sambodhana
अक्षि, अक्षथि, वारि, दक्षि आक्षद
Similar Words
समरुप शब्द
ज्ञार्ृ ऋ- कारान्र् (नपुंसकभलङ्ग )

Case Singular Dual Plural


वविस्क्र् - एकविन - द्भववविन - बहुविन -
vibhakti ekavachana dvivachana bahuvachana
Nominative ज्ञार्ृ ज्ञार्ृणी ज्ञार्ृणण
प्रथमा -
prathamaa
Accusative ज्ञार्ृ ज्ञार्ृणी ज्ञार्ृणण
द्भववर्ीया -
dvitiiyaa
Instrumental ज्ञात्रा, ज्ञार्ृणा ज्ञार्ृभ्याम ् ज्ञार्ृलि:
र्र्
ृ ीया –
tRRitiiya
Dative ज्ञात्रे, ज्ञार्ण
ृ े ज्ञार्भ्
ृ याम ् ज्ञार्भ्
ृ य:
िर्ुाथी –
chaturthii
Ablative ज्ञार्ु:,ज्ञार्ृण: ज्ञार्ृभ्याम ् ज्ञार्ृभ्य:
पन्िमी –
paJNachamii
Genitive ज्ञार्ु:, ज्ञार्ृण: ज्ञात्रो:, ज्ञार्ृणो: ज्ञार्ृणाम ्
षष्ठी –
ShaShThii
Locative ज्ञार्रर, ज्ञार्ृणण ज्ञात्रो:, ज्ञार्ृणो: ज्ञार्ृषु
सप्र्मी –
saptamii
संबोधन हे ज्ञार्,ृ ज्ञार्ा ! हे ज्ञार्ण
ृ ी ! हे ज्ञार्णृ ण
Similar Words – .......................धार्ृ आद्वद
दण्डिन ् – न -कारान्र् (नपुंसकभलङ्ग )

Case Singular Dual Plural


वविस्क्र् - एकविन - द्भववविन - बहुविन -
vibhakti ekavachana dvivachana bahuvachana
Nominative दस्डि दस्डिनी दडिीनन
प्रथमा -
prathamaa
Accusative दस्डि दस्डिनी दडिीनन
द्भववर्ीया -
dvitiiyaa
Instrumental दस्डिना दस्डिभ्याम ् दस्डिलि:
र्र्
ृ ीया –
tRRitiiya
Dative दस्डिने दस्डिभ्याम ् दस्डिभ्य:
िर्ुाथी –
chaturthii
Ablative दस्डिन: दस्डिभ्याम ् दस्डिभ्य:
पन्िमी –
paJNachamii
Genitive दस्डिन: दस्डिनो दस्डिनाम ्
षष्ठी –
ShaShThii
Locative दस्डिनन दस्डिनो दस्डिषु
सप्र्मी –
saptamii
संबोधन हे दस्डिन ् ! हे दस्डिनी ! हे दडिीनन !
Similar Words – वर् ् मान ्

मनस ् – स ् -कारान्र् (नपुंसकभलङ्ग )

Case Singular Dual Plural


वविस्क्र् - एकविन - द्भववविन - बहुविन -
vibhakti ekavachana dvivachana bahuvachana
Nominative मन: मनसी मनांलस
प्रथमा -
prathamaa
Accusative मन: मनसी मनांलस
द्भववर्ीया -
dvitiiyaa
Instrumental मनसा मनभ्याम ् मनलि:
र्र्
ृ ीया –
tRRitiiya
Dative मनसे मनभ्याम ् मनभ्य:
िर्ुाथी –
chaturthii
Ablative मनस: मनभ्याम ् मनभ्य:
पन्िमी –
paJNachamii
Genitive मनस: मनसो: मनसाम ्
षष्ठी –
ShaShThii
Locative मनलस मनसो: मन:षु
सप्र्मी –
saptamii
संबोधन हे मन: ! हे मनसी ! हे मनांलस !
Similar Words – स्रोर्स ्

जगर् ् –र् ् -कारान्र् (नपुंसकभलङ्ग )

Case Singular Dual Plural


वविस्क्र् - एकविन - द्भववविन - बहुविन -
vibhakti ekavachana dvivachana bahuvachana
Nominative जगर् ् जगर्ी जगस्न्र्
प्रथमा -
prathamaa
Accusative जगर् ् जगर्ी जगस्न्र्
द्भववर्ीया -
dvitiiyaa
Instrumental जगर्ा जगद्भभ्याम ् जगनि:
र्ृर्ीया –
tRRitiiya
Dative जगर्े जगद्भभ्याम ् जगद्भभ्य:
िर्ुाथी –
chaturthii
Ablative जगर्: जगद्भभ्याम ् जगद्भभ्य:
पन्िमी –
paJNachamii
Genitive जगर्: जगर्ो: जगर्ाम ्
षष्ठी –
ShaShThii
Locative जगनर् जगर्ो: जगत्सु
सप्र्मी –
saptamii
संबोधन हे जगर् ् ! हे जगर्ी ! हे जगस्न्र् !
Similar Words – शकृर् ्

You might also like