Download as pdf or txt
Download as pdf or txt
You are on page 1of 9

अति

थेः
कृ ते

विवर्त
मान- शीघ्रं कानि अपि
खाद्यानि क्रीत्वा

चर्पट्यः
आगच्छ।

हा! कार्यं
दत्तवती।

तव
कृ ते दो
कार्य रे
म् मो
अस्ति

न।

अत्र
नास्ति
किम्?
विविधानां
पशूनाम्
आकारे षु
चर्पट्यः ।

पर्याप्त
मिति
मन्ये।

प्रतिक्षार्थं
धन्यवादः ।
किञ्चित् चिन्ता मास्तु। किम् एताः ?
पश्वाकारे चर्पट्यः पश्वाकारे
समुचितं
रोचन्ते मे। चर्पट्यः ?
क्रीणीहि।

इदम्..इद
घर्र् ~ म्..

समीची एकम्, परीवर्तं


सङ् ख्या द्वौ, स्वीकरोतु
त्रीणि...

किमर्थं विचि
विस्मय त्र-
लोचनम् मान
? वः !
किम् इदम्? मम
मुखाय किं जातम्?

चर्पटीम् त्राहि दोरे


अखादः वा? माम्!! मोन!!

खादनानन्तरम्
अचिरम् प्रभावः "पशु-विवर्तमान”-
चर्पट्यः सन्ति
दृश्यते।
किं ताः ।
जास्य विना मम अनुज्ञां
ते मे? किमर्थं अखादः ?

अहो! पञ्चेभ्यः निमेषेभ्यः


त्रातः परम् पूर्वावस्था
अहम् प्राप्यते।
!
माता मां अतिथये
द्रष्टुं खादि
अददाः
न तम् तर्जिष्य
वा? किम्?
श ति। समस्या
क्नो
मि भविष्यति।

किं भवान् एकं , द्वे, किं भवान्


वैचित्र्यम् त्रीणी...अहो! इमाः
अनुभवति? चतस्रः अखादत्! चर्पट्याः
कियान् अखादत्?
लोभी!

किम् इदम्?
असभ्यता
मास्तु!!

अश्वः इव
आचरति।
किञ्चित् अत्र
महत्त्वपूर्ण क्षणाय
-कारणम् आगच्छतु
अस्ति। महोदय।

यावत् पर्यन्तं
धन्य अत्र
स्वीय-रूपं न
वादः !
ष्ष्ष् धरति तावत् शौचालयम्
पर्यन्तम् अत्रैव ।
तिष्ठतु।

अहो भवान्
कु शलः । अधुना वित नोबे,
कु त्र
प्रतिगच्छतु।
र्दौ। खाद्यानि
?

कु कु कु कु सुष्ठु स्वादः
कू ऽऽऽऽ दृश्यन्ते। भवते न
ऽ!! रोचेत।
पुनः
इदानीं सः
शौचालयम्
गच्छतु! कु क्कु टः ।


हो

य!

भवत्कृ ते मास्तु
किमपि
दू रवाणी!
कर्तव्य एव!
म्!

हरि-ओम्? शीघ्रमेव
के न सह
सम्भाषे? नदिष्य
ति।

किम्? किम्
अवदत्?
किन्तु एकां होहो! मम
कस्मिन् होरां यावत्
विषये मया सह
परिचयं

अव सम्भाषे? सम्भाषिष्यते दातुं न
वा?
गम्य शक्यते।
ते!
कश्चन मम
हा!
अहो!
अधुनापि परिहासं
प्रभावः कु र्वन्
दृश्यते। अस्ति।
कु प्यन्
अस्मि।

मा
पश्य!

बहु
क्षम्यतामेव अहो! गच्छा अतिथिना
!
आतिथ्यम् निश्चितं म्यह सह किं
असमीचि
वा? म्। करोषि?
नम्
आसीत्। क्षमां न
करोमि।
क्षणाय
नैव! इतोऽपि एकः

गच्छाम्य अवशिष्यते।
तिष्ठति
हम्।
वा?

गृहे गृहे
अहो! प्रत्याग
माता क्रु द्धा
प्रतिगमनात् इति निश्चितम्।
तात! च्छम्। बहु भयम्
अनुभवन्
अस्मि।

अहो त्वम् पुनः किमपि


अपि काश्चन असमीचिनम्
अखादः कृ तम् वा?
किल?

तव स्थाने
मात्रे
क्षमायाचनां
करिष्यामि।

You might also like