Download as pdf or txt
Download as pdf or txt
You are on page 1of 33

कारवेल-जयम्

शाकविक्रे ता!!!
अम्बः ! शाकविक्रे ता
आगता।

ईऽऽऽऽ ईऽऽऽ?किं तत्? न न! के वलं


गृहगोधिका? कारवेलः मम।

सञ्जोः गौरवस्य च प्रपितृव्यः दर्शने आगतवान्

कारवेलः ? हन्त! के वलं किमर्थं यदा बालौ प्रत्यपादयताम् -


गोधिका इति अमन्ये। कोलाहलम्? आम्! विस्मृतम् यत्
प्रपितृव्यः कारवेलं द्वेष्टि।
किन्तु पित्रे बहु रोचते।
किम् ?
"द्वे ष्टि" इति
अ..सः ..कारवेलम् "कारवेलं द्वे..द्वे..द्वेष्टि" इति
न इच्छति...तस्मै किम्? रोचकम् भाति किल
न गौरव? आम्
रोचते..तावदेव। एवमेव
तिम्म! एक- सञ्जो।
किलोपरिमितम्
क्रीणाहि।

किमर्थं प्रपितृव्यः अस्मात्


निष्प्रयोजनात् वस्तोः बिभेति, सञ्जो?

कारवेलम् अवश्यम्,
न जाने!
एकवारं दद सञ्जो। चल!
तिम्म! क्रीडाव।

शाकविक्रे ता के न वस्तुना
कारवेलः ? हन्त!
निर्गतः वा? ग्रहण-क्रीडा?
तत्क्षणं क्षिप्यताम्।
आ..आम्..प्रपितृव्य। का..का..
कार..
सञ्जो! गौरव! कारवेलाः अस्तु अम्बः !
प्रमातुलाय न रोचन्ते इति पृथक्करिष्यावः !
पूर्वं कथितं किल? साधू
बालौ भूत्वा कारवेलं बाढम्!
पृथक्कु रुतम्।

प्रमातुलस्य प्रावारकस्य मातुल! गौरव! सञ्जो!


कोषे इमम् स्थापयाव। आगच्छत! चाय-पानं
सिद्धम्।

आगच्छ
अधुना पश्य!
सत्वरम्!

विनोदपूर्णम्
भविष्यति!

भोः चेष्टालू! किं


कृ तम् युष्माभ्याम्? न..नैव..प्रमातुल
डिङ् -डोङ् तिम्म, द्वारे कः
इति पश्य।

आम्,
अम्बः !

पक्ववटान्
खादत, बालौ।
अनन्तरम्-
सः वदति यत् प्रमातुलः
यदा रामन-वर्येण
कः रामन-वर्यस्य लोकोद्याने ह्यः अमिलत्
अस्ति? सेवकः मल्लः प्रमातुलः रामन-वर्याय
कृ शकरणस्य सूत्रं
अस्ति। दास्यामि इति वचनम्
अददात्।

अरे ! ईयत् अधैर्यं! अस्तु! त्वरा चेत्,


सायङ्काले दास्यामि इति शीघ्रमेव प्रेषयामि।
कथितं मया। तिम्म, मम प्रावारकस्य
दक्षिण-कोषे अस्ति।

आम्! अनन्तरम्-
प्रमातुल! आगच्छ, कारवेल्लः
अरे ! नास्ति
अधुनापि अस्ति वा
हुम्! कार.. अत्र!
न वा द्रक्ष्यावः ।
तिम्मः
गृहीतवान्
इति मन्ये
द्वारे कः इति रामन-वर्यः सादरं सूत्रं
पश्यामि।
प्रत्यर्पयति।

रामन-वर्यः प्रमातुलस्य किमर्थम् इदं प्रमातुलः एव अवदत् किल?


कृ शीकरण-सूत्रं कारवेल्लं दत्तम्? प्रावारकस्य दक्षिण-कोषे स्थितं
प्रत्यर्पितवान् सूत्रं देहि इति?
किं जातं
तिम्म?
b

अस्तु! सूत्रम्..अर्थात्..कारवेल्लं
किमर्थं पृच्छसि? प्रतिदेहि। प्रमातुलस्य प्रावारकस्य
एवमेव
करिष्ये

दोषः जातः वा? कोषे पुनः स्थापयामि।


अपिच रामन-वर्यं
नहि! नहि! सूत्रं प्रतिदत्तवान्
साधु एव। इति तं वदतु
प्रमातुल! अ..रामन- इयत् शीघ्रम्? अस्तु आम्!
स्थापितम्।
वर्यः सूत्रं यतः गृहीतं तत्रैव
प्रत्यर्पितवान् स्थापय।
अस्तु।

अस्मदीयं कारवेल्लं तु तदैव


सम्यक् विहरत् अस्ति। गौरव! सञ्जो!
आम्, किन्तु विनोदम् भ्रमणाय गच्छाम
अधुना अपि न
वा?
आरभत। प्रमातुलः
प्रावारकं धर्तुं
अवश्यम्।
प्रतीक्षस्व। गच्छाम एव।

गौरव, मदीयं तथा शीघ्रमेव ते सर्वे आसन् गच्छमानाः ।


प्रावारकम्
भ्रमणे जागरुकतास्तु, प्रमातुल!
आनय।
उद्याने चोराः सन्ति, विषेशतः
अवश्यं भीमु-गणस्य।
प्रमातुल! चिन्तु मास्तु वत्से।

प्रमातुलेन सह
सुरक्षितौ आवाम्।
अचिरात्
अरे , भीमो अत्र कश्चन अरे , किम् तत्? के वलं
मूषकः ।
वृद्धः बालाभ्यां सह
आगच्छन् अस्ति।

मू..मूषकः ! ष्ष्ष्! अलम् एव!


त्वया सदृशः दृढ-नरः दश-व्याघ्रान्
सम्मुखीकर्तुं शक्नोमि
मूषकात् न बिभीहि। किन्तु मूषाकान्?
हन्त!
ष्ष्ष्! ते समीपे
आगच्छन्।

हस्तौ उपरि! आशरीरे


अन्वेषणं कु रु,
सर्वाणि धृतानि भीमो। बालौ
वस्तूनि समर्पयत। गृह्णामि।
अस्तु।
हाऽऽऽ

हन्त! अरे ! किं धावव! धावव एव!


जातमेव?
किमर्थम् भोः ?

मूषकाः ! कोषे मूषकाः किम्? कोषे मूषकाः


एव!
इति? द्रक्ष्यामि।
अहो! लब्धमेव! अत्र अस्ति!

किम्? धावाम, बालौ!


कारवेल्लः ? धावाम एव!
हन्त!

अवश्यमेव! धन्यवादः कारवेल्ल!


अनन्तरम्! दुष्ट-बालौ! मम कोषे कारवेल्लं किन्तु प्रमातुल! मन्तव्यं यत् त्वयि द्वेषे सत्यपि।
स्थापयित्वा अनुचितम् कृ तम्। सः कारवेल्लः चोराभ्यां
अस्मान् अरक्षत्।
अश्वेन
मिलापः ।
पञ्चकोटि-वत्सरे भ्यः बृहत्तराः पशवः
पूर्वं अश्वाः लघु-पशवः तेषां खेटनं कु र्वन्तः
ये अमेरिका-महाद्वीपे आसन्।
लब्धाः आसन्। किन्तु वेग-धावनेन, विना व्रणेन,
भूयिष्ठेन ते पलायितवन्तः ।

गतासु बह्वीषु शताब्दीषु अश्वाः परिवर्तिताः युरे षिया-खण्डस्य शीतले गव्यूतयः बह्व्यः
उद्विकसिताः जाताः यथा ते अद्य सन्ति। आसन्।
अत्र स्थूर-जातयः विकिसिताः
किन्तु वेगेन धावितुं अपि शक्तवन्तः । जाताः ।
उत्तर-अमेरिकायाः भू-क्षेत्रेषु यदा तीव्र-
शैत्यम् संजातं तदा अश्वाः बेरिङ् -
जलडमरूमध्य-मार्ग-द्वारा जम्बुद्वीपे
स्थानन्तरम्
अकु र्वन्।

क्लैड्स्डेल्सः , षैर्सः , पेर्चेरोनः , सफोल्क्सः च काश्चन


घनाः अश्वा-जातयः सन्ति।ते उन्नताः , बलवन्तः
लोमश-शफ-युक्ताः सन्ति।

उष्णतराः क्षेत्रेषु गव्यूतयः न्यूनाः ।


अतएव अश्वाः लघुतराः किन्तु
अल्पभाराः वेगतराः च। अद्यतनाः
अरबीयाश्वाः एव तेषां वंशधराः ।
पञ्चसहस्रात् अधिकान् वर्षान् यावत् अश्वाः मानवजातेः सेवाम् निष्ठया अकु र्वन्।
भार-वाहक-पशु-रूपेण ते स्वीय-पृष्ठेषु महतः
भारान् वहन्तः आसन्।

हलानि आकर्षयन्। मानवेन सह आखेटम् अगच्छन्।


अश्वारुढाः अतिवेगेन यात्रां कर्तुम् अश्वाः अल्पभार-लघुभिः वा भार-युक्त-महद्भिः
अशक्नुवन्। यतोहि अश्वाः प्रतिहोराम् अष्टचत्वारिं शत्-
किमिमितात्- दू रम् गन्तुं शकटैः वाहनैः च युज्यन्ते स्म।
शक्नुवन्ति।

अधुना यात्राः शीघ्रतराः सौख्यकारिण्यः जाताः ।


बहु प्राक् युद्धानि सरलानि आसन्। अश्वारूढाः सैनिकाः
उभयोः सेनयोः मध्ये वेगेन सञ्चारं कर्तुं वा
हस्ताहस्ति-युद्धम् आसीत्। इतोऽपि असरलानि
युद्ध-भूम्याम् अश्वस्य निर्णायकानि युद्धानि
उपयोगेन युद्धनीतौ योद्धुं वा अशक्नुवन्।
परिवर्तनं सञ्जातम्।
अनन्तरं यन्त्रस्य
आविष्काराद् अश्वस्य
मानवजात्यै
उपयोगिता पूर्वस्य
अपेक्षया न्यूना जाता।
किन्तु वैचित्रेण
अद्यतन-काले
विश्वस्मिन् अश्वस्य
सङ् ख्या वर्धिता
जाता।
आरम्भे सः मातुः भोजनं निष्कु षति, अचिरात्
पशु-क्षेत्रे अश्वानां प्रसवनं जायते। परम् घास-तृणानि गोधूम-कण्डनं करम्भं च यदा सः वयोधिकः भविष्यति
यदा अश्वशावकस्य जन्म भवति तदा स्वीकरोति। तस्मै बहुमात्रायां जलस्य तदा तस्मै अश्व-स्थाने स्वीय-कक्षः
सः शावकः द्रष्टुं चलितुं शक्नोति। आवश्यकं भवति। दीयते। भूमिः पलाल्या
आच्छादिता भवति।

शैत्यं निवारयितुं कम्बलः अपि


स्थाप्यते।

अचिरात् परं तस्य प्रशिक्षणस्य प्रारम्भः तत् पश्चात् बहुधनार्थं तस्य विक्रयणं
आरभ्यते। भविष्यति। कु त्र कु त्र तेन प्रयोजनं भवति?

..पोलो-नाम्ना अश्वारुढः कन्दुक-क्रीडायाम् ..कू र्दन-प्रदर्शने वा।


वा...

सर्वे अश्वकाः अश्वाः सन्ति किन्तु सर्वे अश्वाः अश्वकाः न


इति ज्ञायते वा? अश्वकाः तु कण्ठस्य अधोभागे के वलं
एकदशमलवपञ्चमिति-पर्यन्तम् उन्नताः वर्तन्ते।
कृ ष्ण-वर्ण-उपनेत्रम्

माया
वृद्धः , तस्य अजः कस्यचन ग्रामस्य अन्ते
वसितवन्तौ। एकदा - आवश्यकम्।
सूर्यप्राकशः

वी
मम वृद्ध-नेत्रौ
बाधते।

उपने
त्रम्।
आगामि-प्रभाते- हाऽऽऽ! हरित-उपनेत्रम् बहु
कः वर्णः सुखकारि एव। क्रीणामि।
आवश्यकः ?
पिङ्गलो वा हरितो
वा? उभये
धृत्वा
पश्यामि। अस्तु!

गृहे प्रत्यागत्य - अचिरात्- स्वीकु रु मधुरं


मम नूतनम् उपनेत्रम् पश्य! प्रत्यग्र-घासम्।
अहो! बुबुक्षः वा त्वम्? घासं
कर्तयित्वा आनेष्यामि?
किम्? न अहो! घासः शुष्कः ।
खादसि? मम उपनेत्रं धर...
पश्यामि...

पश्यसि वा? अधुना


घासः हरितः प्रत्यग्रः
च! अद्भुतम् उपनेत्रं
खलु?
इदं जातं मे...
पूर्वं विद्यालयं लोक-याने गच्छन् अस्मि। एकदा मम गणित-उपकरण-पेटिका लुप्ता
जाता। के वलं वृत्तिनिर्माता एव शेषः यतोहि तेन कार्यम् कु र्वन् अस्मि। लोकयाने
प्रयान-समये विना चिन्तनेन अग्रासन्दस्य पृष्ठे मम नाम उत्कीर्णम् कृ तं मया।अग्रिमे
दिवसे तस्य एव लोक-यानस्य तस्मिन् एव आसन्दे पुनः उपविष्टवान्। जडीभूतः
अभवम् यदा मया दृष्टं यत् मम नाम्नः अनन्तरं 'दुष्टः बालः ' इति उत्कीर्णमासीत्। तद्
दिवसात् पश्चात् आसन्द-पृष्ठेषु नाम-लेखनं त्यक्तं मया।
इयं वास्तव-जीवन-कथा मैसूरुतः नरे न्द्र-कु मार-मित्तलेन प्रेषिता।

नरे न्द्र-कु मार-मित्तलः

नरे न्द्रः दुष्टः बालः


कतमः कबन्धः भिन्नः ?

लुप्ताः संख्याः अन्विष्यन्ताम्

38 2
8
7

?
26
20

द्विचत्वारिं शदुत्तरोनविंशतिशत-तमस्य वर्षस्य "त्यजन्तु भारतम्" आन्दोलनस्य


अस्मिन् चित्रे प्रधान-दोषः कः ?
स्वफु ल्लिवागोलः
आवश्यकानि - शर्क रा, शुष्क-प्रकिण्वं,
दीर्घ-रिक्त-कू पी, तन्तुः च।
1)जलस्य चषके पञ्चचमसमिता शर्क रा
युज्यताम्।
2)रिक्तकू पी अनेन क्वाथेन पूरिता
भवितव्या।
3)अधुना शर्क र-क्वाथ-युक्त-कू प्याम्
एकचमसमित-प्रकिण्वस्य द्विचमसमित-
जलस्य च मिश्रणं योजितव्यम्।
4)कू पी-ग्रीवायां वागोलः तन्तुना बन्धितव्यः ।
5)उष्ण-स्थाने कू पी इयं स्थापितव्या।
किञ्चित् समयानन्तरं वागोलः
फु ल्लिष्यति।
यतोहि शर्क रायाः विघटनात्
अङ्गाराम्लवायोः उत्सर्गः भवति येन
वागोलः फु ल्लति।

A. कर्तरी, वक्र-मापिका, सूची, अङ्गुलित्राणम्, आवापन


आरा, वर्तनीचालकः , मुद्गरः , लोहमार्जनी
B. 1. आङ् ग्ल-न्यायाधीश-कृ त्रिमके शः 2. सैन्य-शिरोत्राणम् 3. युव-शिशिक्षु-शिरस्त्रम्
4. अरबीय-कु रीरम् 5. भर्जन-शिरस्त्रम्
अहो! उत्तमः दिवसः !

बहूनि मत्स्यानि
गृह्णीयाम

छिद्र-कथा

किम् इदम्? नौकायां नौकायां स्रावः किं कर्तव्यम्?


जलाकरः अस्ति इति अस्ति मूर्ख!
न अजानाम्।

अन्यं चेदं करिष्यावः


जलं तेन चेदेन
निस्स्रविष्यति उत्तमः अग्रे किम् जनिष्यते? द्विशत-
शब्देषु वा न्यून-संख्याके वा
कल्पः । कथां पूरयतु तथा
पञ्चाशीत्युत्तर-नवदश-शततमे
वर्षे जुलैमासस्य विंशद् -
दिनाङ्कस्य पर्यन्तं प्रेषयितुं
शक्यते। सर्वोत्तम-लेखनाय
पञ्चाशत् रूप्यकाणि। त्रिभ्यः
पञ्चविंशद् -रूप्यक-
मूल्यात्मकाः सान्त्वना-
पुरस्काराः अपि दास्यन्ते।
यदा कश्चन प्राध्यापकः लोहपथयानेन कृ पया
क्षम्यताम्। मम
शून्य-मनस्क-
प्रयाणम् कु र्वन् अस्ति -- चीटिकां
दर्शयतु। चीटिका कु त्र
कृ पया चीटिकाः स्थापिता इति
प्राध्यापकः दृश्यन्ताम्।
विस्मृतम्।
हा हन्त! कु त्र
मम चीटिका?

अस्तु। भवान् विश्वासी आम् आम्! किन्तु


सज्जनः च इव दृश्यते। अन्वेष्टव्या।
चीटिकां
विक्रीतवान् इति किन्तु कथितं
मन्ये अहम्। किल मया यत्
कापि समस्या
नास्ति।

किन्तु भवान् न अन्विष्टुं न शक्नोमि चेत्


अवगच्छन् अस्ति। कु त्र उत्तराणि इति कथं
ज्ञास्यामि?
महाविमोचनम्
के रल-प्रदेशे एर्नाकु लं-नगरीयायाः नौका-
स्पर्धायाः आरम्भ-समये।

भल्ल! ते गताः ।
दृश्यन्ताम्। सर्वे रे खायां
सन्ति।

कदापि आरब्धुं
शक्यते।

तौ समानौ एव। मित्र, अग्निपेटिकां दातुं शक्यते अ..अवश्यम्! चल! शीघ्रतरम्!


वा? शीघ्रतरम्!
अन्ते अन्तरं न्यूनं भविष्यति।

भोः ! सर्वैः नौका-स्पर्धा


विस्मृता।
दृश्यताम्! सः
जले अवश्यमेव! अन्यस्य
कू र्दितवान्। प्राणरक्षां कृ त्वा
उत्तमकार्यं कृ तवान्।

साधु वत्स, साधु! साधु! तथापि तम् अनुसृत्य अवश्येमव! मम


सत्वरं कू र्दितवान्।
बन्धुः वा तव? अग्निपेटिका तस्य
पार्श्वे आसीत्।

बन्धुः ?
इतः परम् न
दृष्टः मया!
इतोऽपि
कस्मिञ्चित् सायङ्काले कस्याञ्चन सम्मर्द्यां वीथ्याम्।

नूतन-वार्ता! एकस्य बालस्य

एका नूतन-वार्ता! द्वारा 57-


जनानां वञ्चना।

वञ्चना

एककिनः बालस्य द्वारा नूतन- एकस्य बालस्य द्वारा 57- बाल, इह आगच्छ!
एव 57 जनानां वञ्चना। जनानां वञ्चना। वार्तापत्रस्य कृ ते
वार्ता! कियन्ति
रूप्यकाणि?

एकमेव रूप्यकम्, नूतन-वार्ता!


महोदय! एकस्य बालस्य
द्वारा 58-जनानां
वञ्चना।
ध्वनि-वेगस्य अतिक्रमणम्।
यदा मनुष्यः प्रथमवारम् उड्डयनं प्रयततवान्, सः आरम्भक-विमानानि असंस्कृ त-यन्त्राणि आसन्।
ईदृशानां यन्त्राणां द्वारा कृ तवान् येषां निर्माणं व्रैट्-
भ्रातृभ्यां कृ तम्।

किन्तु अद्यतन-विमानानि तु सुसंस्कृ तानि।

आदौ, विमानानि प्रपेलकानां द्वारा निम्नवेगेन किन्तु क्षिपप्रणोदन-यन्त्रस्य आविष्करणेन विमानानि


इतोऽपि वेगेन चलितुम् शक्नुवन्ति।
चालितानि आसन्।
अद्य विमानानि सन्ति यानि ध्वनि-वेगात् अपि शीघ्रतया उड्डयितुम् शक्नुवन्ति। वायौ
ध्वनिः प्रतिहोरां प्रायः षोडशोत्तरद्वादश-किलोमिति-वेगेन गच्छति।
ईदृशानि विमानानि पराध्वनिक-विमानानि इति ज्ञायन्ते।
तेषु अधिकांशः सेनया उपयुज्यमानः अस्ति।

यदा विमानं ध्वनि-वेगात् शीघ्रतया चलति तदा किं अचिरादेव चालकः पञ्चसहस्रमीटर् -पर्यन्तम्
जायते इति अधुना दृश्यतामेव। इदं भारतीय-वायु- औन्नत्यम् प्राप्नोति।
सेनायाः उन्नीयमानं सेपेकाट्-जागुवार-विमानम्
अस्ति। जागुवार-विमानस्य सर्वोत्तम-वेगः अस्ति
प्रतिहोरां विंशत्युत्तरनवदशशत-किलोमितिः ।

वेग-नियन्त्रण-यष्टिम् अग्रे नुत्त्वा


विमानम् इतोऽपि वेगेन चालयति। यदा विमानं चलति तदा अग्रे वायुं नुदति।वायुः
विमानात् अपसरति किन्तु ध्वनि-वेगात् शीघ्रतया
न चलितुं शक्नोति।
यदा विमानं ध्वनि-
वेगं प्राप्नोति तदा
वायुः अपसर्तुं न
शक्त्वा भित्तिं
निर्माति। ध्वनि-
भित्ति इति उच्यते।
विमानं वायु-भित्तेः द्वारा
चलति। अनेन स्फु त्कारः
सृज्यते। अयं स्फु त्कारः
ध्वनिकस्फु त्कारः इति
इच्यते। अधुना विमानं
ध्वनिवेगात् अधिक-वेगेन
प्रयाणम् करोति।

किन्तु विमानस्य पृष्ठे


सङ्कु चितवायोः तरङ्गाः
अवशिष्यन्ते। इमे तरङ्गाः
वातायनकाचं भङ् क्तुं
शक्नुवन्ति यदि विमानम् अति-
न्यूनौन्नत्ये ध्वनि-बन्धकम्
भनक्ति।
अत्र कानिचन विमानानि सन्ति यानि
ध्वनिवेगात् शीघ्रतया चलितुं शक्नुवन्ति। मिराज्-3

पनाविया-टोर्नेडो

मिग्-23
कस्मिञ्चन सायङ्काले पार्थः कस्मिञ्चित् भोजनालये सम्यक् !
आगतवान्।
परिवेषक! अवश्यम्
कु क्कु टमांसौदनेन

पार्थस्य
पूरिताम् एकां महोदय!
स्थालिकाम् आनयतु।

परिहा
सः
सज्जनाः ! यदा पार्थः अहो! निश्शुल्कं परिवेषक! मह्यम् एकां
मांसौदनः ! स्थालिकां सत्वरम्
मांसौदनं खादति, आनायतु! मह्यम्
प्रत्येकः मांसौदनं अपि!
खादति! अहो!
औदार्यम्!

रुचिकरः एव! धन्यवादः ! हाऽऽ!


धन्यवादः !

अस्तु, सज्जनाः ! यदा पार्थः


स्वीय-देयकस्य धनसमर्पणं
करोति प्रत्येकः
स्वीय-देयकस्य
धनसमर्पणं करोति!
रघो, किमर्थं
ग्रीष्मकाले दिवसाः
दीर्घतराः ?
तथा हेमन्तर्तौ
ह्रस्वाः ?
उष्णता प्रसारयति
एवं च शैत्यं
सङ्कोचयति
भोः चमटक!
काकः पश्य कथं सः
कालियः जन्तुः धावति!

तेन सह मित्रता
कर्तव्या। कोऽपि
ईयत् शीघ्रम् धावति
चेत् तेन आवयोः
प्रयोजनम् भविष्यति।

श्रुतं वा व्रुडव्रुड? तेन


भोः मित्र, इह आगच्छ। त्वं मृगान् इति
अस्मत्कृ ते शशान्
कः ? नाम किम्? अपिच मृगान् गृहीतुं
अवदः किम्?
शक्यते।

अहं चित्रकः विश्वस्य


शीघ्रतमः जन्तुः । नाम
चिरुतः ।
आम्! अस्मिन् वने जन्तवः बहवः एव। हुम् सः काकः दृश्यते वा? सः
किन्तु ते अस्मत्तः वेगेन धावन्ति। त्वं तु जन्तूनां मित्र अस्माकं परम-
तान् सरलतया गृहीतुं समर्थः । शत्रुः । सः अस्माकं पूर्व-योजनाः
भग्नवान्। इमां योजनाम्
अपि भङ् क्तुं शक्यते
तेन।

इयं वा तेषां नूतन-खेला! किन्तु


अहं पाठयामि।

अस्तु! विजयी भव! अहो! आखेटकैः निर्मितं खातम्।


आच्छादितमपि। प्रयोजकं वा?
खातस्योपरि अत्र सः । मूर्खः इव
अवतरामि। दृश्यते। सृप्त्वा सामीपे
गमिष्यामि।

आक्रम गृहीतः !
नैव भोः !
ण म्

तव मित्रैः त्वं वञ्चितः ।


जाले पतितः त्वम्।
अचिरात् आखेटकाः
आगमिष्यन्ति।
माम् इतः निष्कासय।
मृगशालां न गन्तुम्
इच्छामि। प्रार्थयामि
एव। तव मित्राणाम्
त्राहि माम्! आखेटनं न
करिष्यामि। प्रतिज्ञां
पताम्यहम्!
करोमि।
भोः गज- भ्रातः ! खाते अस्तु!
काष्ठखण्डं स्थापय स्थापितम् एव।

अवश्यमेव!

आम्! अवश्यमेव!
बहु धन्यवादः किन्तु तत्पूर्वं किञ्चित्
भोः ! करणीयं मया।
अधुना प्रतिज्ञा
पालनीया।

अस्तु! इदानीं पर्यन्तं स्वीकु रु तव वञ्चनायाः


तु अवश्यमेव कालियः प्रतिफलम्।
चिरुतेन हतः स्यात्।
आगच्छ पश्याव।
हन्त!
आवश्यकानि

स्थूलकागदम्

हरित-मृदुक-कागदम्

पीत-स्फोरकपत्रम्

पिङ्गल-कागदम्

पुरातन-दिनदर्शिका

रिक्त-धूमवर्ति-पेटिका

हरित-कौशेय-तन्तुः यथा दर्शितं टफेः शरीरस्य शिरसः

भावचित्र-धारक-कोणाः च आकार-कर्तनं स्थूलकागदात्
कर्तव्यम्। स्याण-द्रव्यम् उपयुज्य

स्याण-द्रव्यम् शिरसः शरीरस्य आछादनं हरित-
मृदुक-कागदेन कर्तव्यम्।

यथा दर्शितं चतुष्पादानां पुच्छस्य च आकार- पीत-स्फोरकपत्रात् टफ़ेः नेत्रयोः , द्वादश-


कर्तनं स्थूलकागदात् कर्तव्यम्। हरित-मृदुक-
यथा दर्शितम् पीत-स्फोरकपत्रे नखानाम्, अष्ट-शकलेषु प्रत्येक-प्रकारस्य
कागदेन आछादनं कर्तव्यम्। शिरः , शरीरं , समयसारिण्याः निर्माणं कर्तव्यम्। दिवस- चतुर्णाम् च आकाराः कर्तनीयाः । यथा दर्शितम्
पादानि पुच्छं च परस्परम् आश्लेषणीयानि। नाम्नां कृ ते पुरातन-दिनदर्शिका उपयुज्या। टफ़ेः मुखं, पादानि शरीरं च अलङ्करणीयानि।

धूमवर्ति-पेटिका भागद्वये कर्तनीया हरित-


मृदुक-कागदेन आच्छादनीया। दिवस-मास-
भावचित्र-धारक-कोणाः टफ़ेः शरीरे
दिनाङ्क-नामानि दिनदर्शिकातः कर्तनीयानि
स्थापनीयाः तथा च समय-सारिणी न्यसनीया। यथा दर्शितम् टफेः शरीरस्य पृष्ठभागे
तथा च स्फोरकपत्रे आश्लेषणीयानि।
धूमवर्ति-पेटिकायाः अर्धभागौ पक्षयोः कौशेय-तन्तु-वर्तुलम् आश्लेषनीयम्।
दिवसाय 3" x 15" खण्डानि। मासाय 4" x
आश्लेषनीयौ तथा च दिवसाः , दिनाङ्काः , टफेः शरीरस्य पृष्ठभागः पिङ्गल-कागदेन
15" खण्डानि।
मासाः च तयोः भागयोः न्यसनीयाः । आच्छादनीयः ।

You might also like