Sanskrit - I Jr. RT-2 IPE'24

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.

com
https://t.me/IPE_INTER_JEE
INTERMEDIATE PUBLIC EXAMINATIONS – 2024
Revision Test Examinations – II, Dec 2023/Jan 2024

109
Part – II
SANSKRIT, Paper – I
(Second Language)
Time : 3 Hours Max. Marks : 100
Note :-
(1) All questions should be attempted.
(2) Question No. 1, 2, 3 and 14 should be answered in the medium of
instructions of the candidate or in Sanskrit (Devanagari script). The
remaining questions should be answered in Sanskrit (Devanagari script)
only.
(3) The bits of a question should be attempted together.

निर्दे श :-

(1) सर्वे प्रशिनाः समनधनतनव्नाः ।

(2) प्रथम, व्दितीय, तत


ृ ीय – प्रशिनि ् अिुर्वनर्दप्रशिं च वर्वहन् अन््े प्रशिनाः

संस्कृतभनषन्नमेर्व (र्दे र्विनगरिलिप््न) समनधनतनव्नाः ।

(3) सर्वे प्रशिनाः अिुक्रमेणैर्व समनधनतनव्नाः ।

*****

(1) एकं श्लोकं पूरययत्वा भावं ललखत । (1×6=6M)


(अ) संपत्सु ……………. महनशैिलशिनसंघनतकककशम ् ।
(आ) चिन िक्षममाः ……………. हह निशचिाः ।

IPE’24 Prep. Jr. RT-2 (1) 03/01/2024


Sanskrit – I
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(2) एकं यिबन्ध प्रश्िं समाधत्त । (1×6=6M)
(अ) ‘अमिर्वनणमप्रशस्ताः’ इत्््् पठ्भनग्् सनिनंशं लिखत ।
(आ) कप्ाः र्वनििकुि्् महत्त्र्वं कथं र्वर्णकतर्वन्ताः ?
(3) एकं यिबन्ध प्रश्िं समाधत्त । (1×6=6M)
(अ) शबिी िनमन् कनं कथनमुक्तर्वतम ?
(आ) र्वषकपरिर्दे र्विम ् इत्््थ सनिनंशं लिखत ।
(4) चतुर्ाां प्रश्िािां समाधािायि ललखत । (4×2=8M)
(अ) चनणक्् क्् िनज्ञाः अमनत््ाः ?
(आ) ्ुर्वकाः र्वर्णजाः गह
ृ े केि रूपेण उद््ोगं प्रनप्तर्वनि ् ?
(इ) सर्वे छनत्नाः बोपर्दे र्वं ककलमनत कथ्सन्त ्म ?
(ई) द्वर्वतम्ाः िनजमनगे गच्छि ् कं दृष्टर्वनि ् ?
(उ) िनगनजि
ुक ाः काः ?
(ऊ) कृपण्् अग्रे गमिं दृष््र्वन सर्वे ककं कृतर्वन्ताः ?
(5) दियोोः ससन्िभां दयाख्यािं ललखत । (2×3=6M)
(अ) भर्वनत सकिभनषनजन्मर्दनत्म ्त्त्र्वम ् ।
(आ) धिर्णममिर्वनर्ण ! प्रनप्् िनकीकिोवष ।
(इ) जज्ञे हिुमनि ् स च कुत् र्वंशे ।
(ई) उपोष्् धमं प्रथमं कुरुध्र्वम ् ।
(6) दियोोः ससन्िभां दयाख्यािं ललखत । (2×3=6M)
(अ) पजकन्््् जिं सर्वेषु महत्त्र्वपूणम
क ्।
(आ) ि हह परिश्रमनत ् ऋते पवर्वत्म ् इह ककमवप वर्वद््ते ।
(इ) जमणकम ् अङ्गे सभ
ु नवषतम ् ।
(ई) िन्ं मम र्दोषाः । ि र्वन शिर्दनर्दीिनम ् ।
IPE’24 Prep. Jr. RT-2 (2) 03/01/2024
Sanskrit – I
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(7) त्रयार्ां प्रश्िािां समाधािायि ललखत । (3×2=6M)
(अ) पिु नकृतननि पण्
ु ्ननि मनिर्वनि ् कथं िक्षसन्त ?
(आ) सततं भूषणं ककम ् ?
(इ) कवर्वलभाः कीदृशम अिड्कनिशोभन आिमतन ?
(ई) सकिभनषनजन्मर्दनत्म कन ?
(उ) कोऽवप कवपाः कथं मौिं वर्वभेर्द ?
(ऊ) कपमिनं िौल््ं कथं जनतम ् ?
(8) त्रयार्ां प्रश्िािां समाधािायि ललखत । (3×2=6M)
(अ) पत्गतसन्र्दे शाः काः ?
(आ) व्नसनश्रमद्र्वनिन प्रकहटतनाः ग्रन्थनाः के ?
(इ) लशक्षकाः छनत्नि ् ककं प्रशिं पष्ृ टर्वनि ् ?
(ई) काः ्र्वेर्दाः पवर्वत्ाः ?
(उ) ्र्वच्छतन्न वर्वष्े सर्वककनिाः ककं किोनत ?
(ऊ) ष् ऋतर्वाः के ?
(9) पुत्ाः / पुत्रत्कन वपतिं प्रनत पत्म ् । (5×1=5M)
अथवा
वर्विनमग्रहणन् अभ््थकिपत्म ् ।
(10) दियोोः शब्ियोोः सववभव्तत रूपाणर् ललखत । (2×6=12M)
(अ) हरि (इ) भनिु
(आ) फि (ई) र्वनरि
(11) दियोोः धातुरूपाणर् ललखत । (2×3=6M)
(अ) पठनत (इ) चिेत ्
(आ) अवपबत ् (ई) र्वर्दतु
IPE’24 Prep. Jr. RT-2 (3) 03/01/2024
Sanskrit – I
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(12) त्रीणर् सव्न्धिामयििे शपव
ू क
व ं ववघटयत । (3×2=6M)
(अ) र्वनणमशाः (ई) प्रथमोऽध््न्ाः
(आ) िमेशाः (उ) महौर्दन्कम ्
(इ) र्वसुधैर्व (ऊ) कोऽवप
(13) त्रीणर् सव्न्धिामयििे शपूवक
व ं सन्धत्त । (3×2=6M)
(अ) िनम + आि्ाः (ई) कन्े + अवप
(आ) ब्रह्म + ऋवषाः (उ) हहत + उपर्दे शाः
(इ) हर्दव् + औषधम ् (ऊ) गुरु + ऊहाः
(14) आन्रभाषायां वा आङ्ग्लभाषायां वा अिुवित । (5×1=5M)
(अ) ककं ककं ि सनध्नत कल्पितेर्व वर्वद््न ।
(आ) त्र्वं कुत् गलमष््लस ?
(इ) ्त्िे कृते ्हर्द ि लसद्ध््नत कोत् र्दोषाः ।
(ई) र्व्ं पत्रत्कनं पहठष््नमाः ।
(उ) ्र्वर्दे शे पूज््ते िनजन वर्वद्र्वनि ् सर्वकत् पूज््ते
(15) एकेि पिे ि समाधािं ललखत । (5×1=5M)
(अ) महतनं चचत्तं सम्पत्सु कथं भर्वेत ् ?
(आ) अमिर्वनणम प्रशस्ताः केि वर्विचचतन ?
(इ) धि्् तत
ृ म्न गनताः कन ?
(ई) काः िङ्कनं र्दग्धर्वनि ् ?
(उ) कपमिनमुपर्वनसाः केि वर्विचचताः ?
(16) एकेि पिे ि समाधािं ललखत । (5×1=5M)
(अ) के महनपरु
ु षनाः ?
(आ) ‘मि्नळ्र्वनलम – सं्कृतभनषनसेर्वन इनत पनठ्भनगं केि वर्विचचतम ् ?
IPE’24 Prep. Jr. RT-2 (4) 03/01/2024
Sanskrit – I
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(इ) ्र्वेर्दत्रबन्र्दर्वाः कुत् पतसन्त ्म ?
(ई) तण
ृ र्वत ् कनि ् ि गण्ेम ?
(उ) र्वन्ुाः कनि ् चनि्नत ?

_______________

IPE’24 Prep. Jr. RT-2 (5) 03/01/2024


Sanskrit – I

You might also like