Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 7

SAMPLE SET

के न्द्रीय विद्यालय संगठन, रांची संभाग


सत्र 2023-2024
कक्षा- षष्ठी समय: होराद्वयम्
विषय- संस्कृ तम् पूर्णांक- 60
सामान्य निर्देशा:-
प्रश्नपत्रे पञ्च खण्डा: सन्ति
खण्ड क - पठनावबोधः-15 अंका:
खण्ड ख- पाठ- अवबोधनम्- 15 अंका:
खण्ड ग- अनुप्रयुक्त व्याकरणम्- 15 अंका:
खण्ड घ रचनात्मक- लेखनम्- 10 अंका:
खण्ड ङ वर्तनी/पदज्ञानम् - —-05 अंका:
,*खण्ड - क पठनावबोधः*

प्रश्न 1 अधोलिखितं पठितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -


एकदा दश बालकाः स्नानाय नदीम्‌अगच्छन्‌। ते नदीजले चिरं स्नानम्‌अकु र्वन्‌। ततः ते तीर्त्वा पारं गताः
तदा तेषां नायकः अपृच्छत्‌अपि सर्वे बालकाः नदीम्‌उत्तीर्णाः ? तदा कश्चित्‌बालकः अगणयत्‌-
एकः,द्वौ, त्रयः, चत्वारः, पञ्च, षट्‌, सप्त, अष्टौ, नव इति । स स्वं न अगणयत्‌। अतः सः अवदत्‌- नव एव
सन्ति ।
I. एकपदेन उत्तरत - (1/2x2=1)
i) कति बालकाः स्नानाय अगच्छन्‌ ?
ii) ते नदीजले किम्‌अकु र्वन्‌?
II.पूर्णवाक्येन उत्तरत - 1X2=2
i) नायकः बालकान्‌किम्‌अपृच्छत्‌?
ii) कः स्वं न अगणयत् ?
III निर्देशानुसारमुत्तरत् - 1X2=2
i ते नदीजले चिरं स्नानम्‌अकु र्वन्‌। अस्मिन् वाक्ये क्रिया पदं किम्?
क स्नानम्‌ ख अकु र्वन्‌ ग ते
ii बालकाः स्नानाय नदीम्‌अगच्छन्‌। अस्मिन् वाक्ये कर्तृ पदं किम्?
क नदीम्‌ ख अगच्छन्‌ग बालकाः
प्रश्न 2 श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा ।


हलेन च कु दालेन तौ तु क्षेत्राणि कर्षतः ॥

I. एक्पदेन उत्तरत - 1/2x2=1 अङ्काः


i) कदा शरीरं सस्वेदं भवति ?
ii) शरीरं कदा कम्पमयं भवति ?
II पूर्णवाक्येन उत्तरत - 1X2=2 अङ्काः
i) कृ षकौ के न क्षेत्राणि कर्षतः ?
ii ग्रीष्मे शरीरं कथं भवति?
III प्रदत्त विकल्पेभ्यः सत्यम् उत्तरं चित्वा लिखत - 1X2=2
i शरीरं सस्वेदं भवति इति अस्मिन् वाक्ये क्रिया पदं किम् ?
क शरीरं ख सस्वेदं ग भवति
ii शरीरं सस्वेदं भवति इति अस्मिन् वाक्ये कर्तृपदं किम् ?
क भवति ख सस्वेदं ग शरीरं

प्रश्न 3. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम्‌उत्तराणि लिखत –


इन्दरः – हुमे! किं त्वं न क्रीडसि ? तव भगिनी तु मम पक्षे क्रीडति ।
हमा – नहि, मह्यं चलच्चित्रं रोचते । परम्‌अत्र अहं दर्शकरूपेण स्थास्यामि ।
फे कनः – अहो! पूरनः कु त्र अस्ति ? किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति ।
रामचरणः – सः तु द्रष्टूं न शक्नोति । तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते । परं
क्रीडायै प्रबन्धः नास्ति ।
I. एकपदेन उत्तरत - 1/2x2=1
i) का दर्शकरूपेण स्थास्यति ?
ii) कः द्रष्टु म्‌अक्षमः ?
II. पूर्णवाक्येन उत्तरत- (1X2=2)
i) हुमायाः भगिनी कस्य पक्षे क्रीडति ?
ii कस्याः कथनम् अस्ति - मह्यं चलच्चित्रं रोचते।
III निर्देशानुसारमुत्तरत्:-1x2=2
i किं त्वं न क्रीडसि ? अत्र क्रियापदं किम्?
क क्रीडसि ख त्वं। ग न
ii पूरनः कु त्र अस्ति ? अत्र कर्तृपदं किम्?
क कु त्र ख अस्ति ग पूरनः

खण्ड ख- पाठ- अवबोधनम्- 15 अंका:

प्रश्न 4 श्लोकांशान् योजयत- 1X3=3


क ख
प्रियवाक्यप्रदानेन वचने का दरिद्रता।
तस्मात् प्रियं हि वक्तव्यं को भेदः पिककाकयोः ।
काकः कृ ष्णः पिकः कृ ष्णः सर्वे तुष्यन्ति जन्तवः।

प्रश्न 5 शुद्ध कथनानां समक्षं (आम् ) अशुद्धकथानानां समक्षं च ( न) इति लिखत-1X3=3


क) एकः बालकः नद्यां मग्नः ।—-------------
(ख) बालकः स्वं न अगणयत् ।—----------
(ग) ते वस्तुतः नव बालकाः एव आसन्।—------
प्रश्न 6 अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत् -1X3=3
क ख
हस्ते पृथ्वीम्
धराम् द्रविणम्
धनम् करे
प्रश्न 7 कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत 1X3=3
क —--------- बहवः उत्सवाः भवन्ति।
( भारतम्/भारते)
ख —--------मीनाः वसन्ति।
(सरोवरस्य/ सरोवरे)
ग —---------पुष्पाणि विकसन्ति।
(उद्याने/ उद्यानम्)
प्रश्न 8 अहह आः च इति कथा पाठं अधिकृ त्य अधोलिखितानि वाक्यानि घटना क्रमानुसारं पुनः लिखत -
1X3=3
(क) अजीजः पेतिकाम् आनयति ।
(ख) मक्षिके स्वामिनं दशतः ।
(ग) अजीजः सरलः परिश्रमी च आसीत् ।

खण्ड ग- अनुप्रयुक्त व्याकरणम्- 15 अंका:

प्रश्न 9 मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत -.1x4=4


मञ्जूषा

अपि, उच्चैः,एव च

I बालकाः बालिकाः —------ क्रीडाक्षेत्रे क्रीडन्ति।


ii सत्यम् —------ जयते।
iii अहम् पठामि, त्वम् —------- पठ।
iv सिहः वने —----- गर्जति।
प्रश्न 10. उपयुक्तं शब्दरूपं चित्वा रिक्तस्थानानि पूरयत -(1x4=4)
i) मन्दिरे मन्दिरयोः --------------
(क) मन्दिरेषु (ख) मन्दिराणां (ग) मन्दिरम्
ii) क्षेत्रे क्षेत्रयोः --------------
(क) क्षेत्रः (ख) क्षेत्राणि (ग) क्षेत्रेषु
iii —--------- पुष्पयोः पुष्पेषु
क पुष्पाणि ख पुष्पे ग पुष्पम्
iv फले —-------- फलेषु
क फलयोः ख फु लयोः ग फलायोः
प्रश्न 11. प्रदत्त विकल्पेभ्यः शुद्ध बहुवचनरूपं लिखत- (1×4=4)
i) अहं क्रीडामि । उ. ------------------
(क) वयं क्रीडामि।
(ख) वयं क्रीडन्ति ।
(ग) वयं क्रीडामः ।
ii) त्वं पठसि । उ. ------------------
(क) यूयं पठथ।
(ग) यूयं पठन्ति ।
(ग) यूयं पठाम
iii सः खादति। उ. ------------------
क ताः खादन्ति
ख ते खादन्ति
ग तौ खादतः
iv सा गच्छति।उ. ------------------
क ताः गच्छन्ति
ख ते गच्छन्ति
ग तौ गच्छतः

प्रश्न 12. निर्देशानुसारम् लकार परिवर्तनं कु रुत - (1×3=3)


यथा - अजीजः परिश्रमी आसीत् ।
( लट लकारे) अजीजः परिश्रमी अस्ति।
क त्वम् उच्चैः पठसि।
(लोट् लकारे) —----------------------------- ।
ख स्वामी उच्चैः वदति।
(लङ् लकारे) —------------------------------- ।
ग अहं शिक्षकाय धनं ददामि।
(लृट लकारे) —-------------------------------- ।
खण्ड घ- रचनात्मक लेखनम्- 10 अंका:

प्रश्न 13 . कोष्ठकगतै: शब्दैः त्रीणि उचितवाक्यानि रचयत - 2×4=8


वानराः वनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले कू र्दन्ति
मत्स्याः उद्याने गर्जन्ति
प्रश्न 14. चित्रं दृष्ट्वा रिक्तस्थानानि पूरयत - (1/2x4=2)

i) चित्रे त्रिंशत्‌------------ सन्ति ।

ii) अस्मिन्‌चित्रे त्रयः ------------ सन्ति ।

iii) अस्मिन्‌चित्रे पञ्च --------------- सन्ति ।


iv) अस्मिन्‌चित्रे एका -------------- अस्ति ।

खण्ड ङ वर्तनी/पदज्ञानम् - —-05 अंका:

प्रश्न 15 विलोमपदानि मेलयत–1x 3=3


क ख
i चतुरः सेवकः
ii निर्गच्छति मूर्खः
iii स्वामी प्रविशति

प्रश्न 16 कोष्ठ्कात् उचितसमानार्थकपदानि चित्वा लिखत- 1X2=2 अङ्काः

i वसनानि ................( वस्त्रम् / वस्त्राणि )


ii तृषा ...............(पिपासा/ पिपाषा )

You might also like