Wa0043.

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 16

श्री श्यामला परमेश्वरी सुलभ पूजा ववधानं

शुक्लांबरधरां विष्ुां शशशि्ं चतुर्ुजां l

प्रसन्निदनां ध्यलयेत ् सिुविघ्नोपशलन्तये ll

1) गुरु प्रलर्ुनल :-

रलमलय रलमर्द्रलय रलमचन्द्रलय िेधसे l


रघुनलर्लय नलर्लय सीतलयलाः पतये नमाः ll

श्री श्यलम्ल सम्प्प्रदलय प्रितुकलय श्री रलमचन्द्रलय नमाः ll

2) श्री ग्पतत प्रलर्ुनल :-

ॐ एकदन्तलय विद्महे िक्रतुण्डलय धीमहह तन्नो दनन्ताः प्रचोदयलत ् ll (10 times)

श्री महलग्पतये नमाः ll

िक्रतुण्ड महलकलय सूयुकोहिसमप्रर् l

तनविुघ्नां कुरु मे दे ि सिुकलयेषु सिुदल ll

3) श्री मलतङ्गी/श्यलम्ल गलयत्री मन्त्र जप :-

ध्यलनम ् :-

मलण्कयिी्लां उप्ल्यन्तीां,

मदल्सलां मञ्जु्िलनवि्लसलां l

मलहे न्द्रनी्द्युततकोम्लङ्गीां,
मलतङ्गकन्यलां मनसल स्मरलशम ll

मन्त्राः – ॐ शुकवप्रयलयै विद्महे l श्री कलमेश्ियै धीमहह l तन्नो श्यलमल प्रचोदयलत ् ll

4) पञ्चोपचलर पज
ू ल :-

६ = गेयचक्ररर्लरूढलयै श्रीनगरमनन्त्रण्यै श्रीविद्यलनलदरूपसुन्दयै श्री श्री श्री श्यलम्ल


परलर्ट्िलररकलयै

१) ६ – गन्धां समपुयलशम, गन्धस्योपरर हररद्रलकुङ्कुमां समपुयलशम ll

२) ६ – पुषपलण् समपुयलशम पुषपैाः पज


ू यलशम

श्रीमलतङ्गी अषिोत्तरशतनलमलिश्ाः

ॐ महलमत्तमलतङ्गगनीशसद्गधरूपलयै नमाः ।

ॐ योगगन्यै नमाः ।

ॐ र्द्रकलल्यै नमाः ।

ॐ रमलयै नमाः ।
ॐ र्िलन्यै नमाः ।

ॐ र्िप्रीततदलयै नमाः ।

ॐ र्ूततयुकतलयै नमाः ।

ॐ र्िलरलगधतलयै नमाः ।

ॐ र्तू तसम्प्पत्कयै नमाः ।

ॐ धनलधीशमलत्रे नमाः । १०

ॐ धनलगलरदृषट्यै नमाः ।

ॐ धनेशलगचुतलयै नमाः ।

ॐ धीरिलपीिरलङ्वयै नमाः ।

ॐ प्रकृषिप्रर्लरूवपण्यै नमाः ।

ॐ कलमरूपप्रहृषिलयै नमाः ।

ॐ महलकीततुदलयै नमाः ।

ॐ क्ुनलल्यै नमाः ।

ॐ करल्ीर्गलयै घोररूपलयै नमाः ।

ॐ र्गलङ्वयै नमाः ।

ॐ र्गलह्िलयै नमाः । २०

ॐ र्गप्रीततदलयै नमाः ।

ॐ र्ीमरूपलयै नमाः ।

ॐ र्िलन्यै नमाः ।
ॐ महलकौशशकयै नमाः ।

ॐ कोशप्
ू लुयै नमाः ।

ॐ ककशोरीककशोरवप्रयलनन्दे हलयै नमाः ।

ॐ महलकलर्लकलर्लयै नमाः ।

ॐ कमुशी्लयै नमाः ।

ॐ कपलश्प्रशसद्धलयै नमाः ।

ॐ महलशसद्धखण्डलयै नमाः । ३०

ॐ मकलरवप्रयलयै नमाः ।

ॐ मलनरूपलयै नमाः ।

ॐ महे श्यै नमाः ।

ॐ महोल््लशसनी्लस्य्ी्ल्यलङ्वयै नमाः ।

ॐ क्षमलक्षेमशी्लयै नमाः ।

ॐ क्षपलकलररण्यै नमाः ।

ॐ अक्षयप्रीततदलयै नमाः ।

ॐ र्ूततयुकतलयै नमाः ।

ॐ र्िलन्यै नमाः ।

ॐ र्िलरलगधतलयै नमाः । ४०

ॐ र्ूततसत्यलनत्मकलयै नमाः ।

ॐ प्रर्ोद्र्लशसतलयै नमाः ।
ॐ र्लनुर्लस्ित्करलयै नमाः ।

ॐ धरलधीशमलत्रे नमाः ।

ॐ धरलगलरदृषट्यै नमाः ।

ॐ धरे शलगचुतलयै नमाः ।

ॐ धीिरलधीिरलङ्वयै नमाः ।

ॐ प्रकृषिप्रर्लरूवपण्यै नमाः ।

ॐ प्रल्रूपप्रकृषिस्िरूपलयै नमाः ।

ॐ स्िरूपवप्रयलयै नमाः । ५०

ॐ च्त्कुण्ड्लकलशमन्यै नमाः ।

ॐ कलन्तयुकतलयै नमाः ।

ॐ कपल्लच्लयै नमाः ।

ॐ कल्कोद्धलररण्यै नमाः ।

ॐ कदम्प्बवप्रयलयै नमाः ।

ॐ कोिरीकोिदे हलयै नमाः ।

ॐ क्रमलयै नमाः ।

ॐ कीततुदलयै नमाः ।

ॐ क्ुरूपलयै नमाः ।

ॐ कलक्ष्मम्प्यै नमाः । ६०

ॐ क्षमलङ्वयै नमाः ।
ॐ क्षयप्रेमरूपलयै नमाः ।

ॐ क्षपलयै नमाः ।

ॐ क्षयलक्षलयै नमाः ।

ॐ क्षयलह्िलयै नमाः ।

ॐ क्षयप्रलन्तरलयै नमाः ।

ॐ क्षित्कलशमन्यै नमाः ।

ॐ क्षलरर्ीक्षीरपू्लुयै नमाः ।

ॐ शशिलङ्वयै नमाः ।

ॐ शलकम्प्र्यै नमाः । ७०

ॐ महलशलकयज्ञलयै नमाः ।

ॐ फ्प्रलशकलयै नमाः ।

ॐ शकलह्िलयै नमाः ।

ॐ शकलह्िलशकलख्यलयै नमाः ।

ॐ शकलयै नमाः ।

ॐ शकलक्षलन्तरोषलयै नमाः ।

ॐ सुरोषलयै नमाः ।

ॐ सरु े खलयै नमाः ।

ॐ महलशेषयज्ञेपिीतवप्रयलयै नमाः ।

ॐ जयन्त्यै नमाः । ८०
ॐ जयलयै नमाः ।

ॐ जलग्रतीयोवयरूपलयै नमाः ।

ॐ जयलङ्गलयै नमाः ।

ॐ जपध्यलनसन्तुषिसांज्ञलयै नमाः ।

ॐ जयप्रल्रूपलयै नमाः ।

ॐ जयस्ि्ुदेहलयै नमाः ।

ॐ जयज्िलश्नीयलशमन्यै नमाः ।

ॐ यलम्प्यरूपलयै नमाः ।

ॐ जगन्मलतरू
ृ पलयै नमाः ।

ॐ जगद्रक्ष्लयै नमाः । ९०

ॐ स्िधलिौषडन्तलयै नमाः ।

ॐ वि्म्प्बलवि्म्प्बलयै नमाः ।

ॐ षडङ्गलयै नमाः ।

ॐ महल्म्प्बरूपलशसहस्तलयै नमाः ।

ॐ पदलहलरर्ीहलररण्यै नमाः ।

ॐ हलररण्यै नमाः ।

ॐ महलमङ्ग्लयै नमाः ।

ॐ मङ्ग्प्रेमकीत्यै नमाः ।

ॐ तनशुम्प्र्नछिदलयै नमाः ।
ॐ शुम्प्र्दपुत्िहलयै नमाः । १००

ॐ आनन्दबीजलहदमक
ु तस्िरूपलयै नमाः ।

ॐ चण्डमुण्डलपदलमुख्यचण्डलयै नमाः ।

ॐ प्रचण्डलप्रचण्डलयै नमाः ।

ॐ महलचण्डिेगलयै नमाः ।

ॐ च्छचलमरलयै नमाः ।

ॐ चलमरलचन्द्रकीतुये नमाः ।

ॐ सच
ु लमीकरलगचत्रर्ष
ू ोज्ज्ि्लङ्वयै नमाः ।

ॐ सुसङ्गीतगीतलयै नमाः । १०८

६ – नलनलविधपररम्पत्रपषु पलण् समपुयलशम ll

३) ६ – धूपां आघ्रलपयलशम

४) ६ – दीपां दशुयलशम

(धूपदीपलनन्तरां आचमनीयां समपुयलशम – just pour a drop of water in front


of the idol with an uddarani)

५) ६ – महलनैिेद्यां पररकल्पयलशम
(६ – सिलुनत्मकलयै तलांबू्लहदसमस्तोपचलरलन ् कल्पयलशम)

5) कपूुरनीरलञ्जनां :-

नमो दे व्यै महलदे व्यै शशिलयै सततां नमाः l

नमाः प्रकृत्यै र्द्रलयै तनयतल: प्र्तल: स्मतलम ् ll

६ – कपुरू नीरलञ्जनां समपुयलशम

(मन्त्र पुषपां समपुयलशम – pray that the same sadhana performed today
must continue without any obstacle and for loka kalyanam. Special
prayers for family members can also be included. Finish silent
prayer and shower flowers on the deity with hands)

6) स्तोत्र पलरलय्ां – optional (Stotras given at end. Any one, or all


can be chanted)

7) क्षमल प्रलर्ुनल :-

मन्त्रहीनां कक्रयलहीनां र्नकतहीनां सरु े श्िरी l


यत ् पूनजतां मयल दे िी पररपू्ं तदस्तु मे ll

अनयल पूजयल श्री रलजश्यलम्लांबल प्रीयतलां

सिं श्री श्यलम्लपु्ां अस्तु ll

श्री श्यलम्ल स्तोत्रलण् :-

श्री मातङ्गी स्तोत्रं

ईश्िर उिलच

आरलध्य मलतश्चर्लम्प्बुजे ते ब्रह्मलदयो विस्तत


ृ कीततुमलपाः ।

अन्ये परां िल विर्िां मन


ु ीन्द्रलाः परलां गश्रयां र्नकतपरे ् चलन्ये ॥ १॥

नमलशम दे िीां निचन्द्रमौ्ेमलुतङ्गगनीां चन्द्रक्लितांसलम ् ।

आम्प्नलयप्रलनततप्रततपलहदतलर्ं प्रबोधयन्तीां वप्रयमलदरे ् ॥ २॥

विनम्रदे िलसुरमौश्रन्तैविुरलनजतन्ते चर्लरविन्दम ् ।

अकृत्रत्रमल्लिचसलविशक
ु ्म्प्पदलम्प्पदां शशक्षक्षतनप
ू रु लभ्यलम ्

(र्जनन्त ये दे वि महीपतीनां व्रजनन्त ते सम्प्पदमलदरे ्) ॥ ३॥

कृतलर्ुयन्तीां पदिीां पदलभ्यलमलस्फल्यन्तीङ्क्िल््कीन्तलम ् ।


मलतङ्गगनीां सद्धद
ृ यलनन्धनोशम ्ी्लांशुकलां शुद्धतनतम्प्बत्रबम्प्बलम ् ॥ ४॥

तल्ीद्ेनलवपुतक्ुर्ष
ू लां मलध्िीमदोद्घूण्ुतनेत्रपद्मलम ् ।

घनस्तनीां शम्प्र्ुिधून्नमलशम तडडल््तलकलनन्तमनघ्युर्ूषलम ् ॥ ५॥

गचरे ् ्क्ष्मयलन्नि्ोमरलज्यलां स्मरलशम र्कत्यल जगतलमधीशे ।

बश्त्रयलढ्यन्ति मध्यमम्प्ब नी्ोत्प्लांशगु श्रयमलिहन्तीम ् ॥ ६॥

कलन्त्यल किलक्षैाः कम्लकरल्लङ्कदम्प्बमल्लनञ्चतकेशपलशलम ् ।

मलतङ्गकन्यलां हृहद र्लियलशम ध्यलयेयमलरकतकपो्त्रबम्प्बलम ् ॥ ७॥

त्रबम्प्बलधरन्यस्त््लमिश्यमल्ो््ी्ल्कमलयतलक्षम ् ।

मन्दनस्मतन्ते िदनां महे शश स्तुत्यलनयल शङ्करधमुपत्नीम ् ॥ ८॥

मलतङ्गगनीिलगगधदे ितलन्तलां स्तुिनन्त ये र्नकतयुतल मनुषयलाः ।

परलां गश्रयनन्नत्यमुपलश्रयनन्त परत्र कै्लसत्े िसनन्त ॥ ९॥

उद्यद्र्लनुमरीगचिीगचवि्सद्िलसो िसलनलां परलां

गौरीां सङ्गततपलनकपुरकरलमलनन्दकन्दोद्र्िलम ् ।

गञ्
ु जलहलरच्द्विहलरहृदयलमलपीनतङ्
ु गस्तनीां

मत्तस्मेरमुखीां नमलशम सुमुखीां शलिलसनलांसद


े ष
ु ीम ् ॥ १०॥
श्री मातङ्गी कलाप्रदायक स्तोत्रं (बद्रीनारायण शममणा ववरचितं)

इन्द्रलहदत्ययमलनवनिनन्दतपदलां सौम्प्ये् स्तुत्यलां परलां,

श्रीविद्यलां मनमोहहनीां शशिमयीां श्रीगेयचक्रेश्िरीां l

विद्युत्कलनन्तसमप्रर्लां त्रत्रनयनलां ज्ञलनप्रदां श्यलम्लां,

िी्लनलदविनोहदनीां र्गितीां मलतङ्गगनीमलश्रये ll1ll

झां झां झां तक झां तळलङ्गु तक झां तज्झां त तों धीां त झां,

नां नां नां इतत शब्द्ो्नकरीां तलळस्िरूपलां क्लां l

ॐ ॐ ॐ इतत नलदत्रबन्दम
ु हु दतलां मन्त्रलनत्मकलां मङ्ग्लां,

िी्लनलदविनोहदनीां र्गितीां मलतङ्गगनीमलश्रये ll2ll

सल रर गल म प धल तन सत्स्िरनत
ु लां िलगीश्िरीां तनमु्लां,

श् ् श् ् श् ् ध्ितननूपुरलां तककि तलां नलट्यवप्रयलां शलरदलां l

िल्ीपूनजतविग्रहलां परशशिलां श्री रलगधकलरूवप्ीां,

िी्लनलदविनोहदनीां र्गितीां मलतङ्गगनीमलश्रये ll3ll

िां िां िां ि ि िां ि िां ि ि ि िां मञ्जीरनलदलनत्मकलां,

पलरलिलरविहलरर्ीां मधम
ु दलां शलन्तेश्िरीां कोम्लां l
गुञ्जलहलरधरलमनलहतमहलपीठे सुसांस्र्लमुमलां,

िी्लनलदविनोहदनीां र्गितीां मलतङ्गगनीमलश्रये ll4ll

ब्रह्मलविष्म
ु हे शपल्नकरीां कलञ्चीपुरलधीश्िरीां,

सिलुर्ष
ू ्र्वू षतलमनन्तमहहमलां श्रीगचत्सर्लनलतयकलां l

िलत्सल्यलहदगु्ोज्ज्ि्लां कविनुतलां रलमे् सम्प्मोहदतलां,

िी्लनलदविनोहदनीां र्गितीां मलतङ्गगनीमलश्रये ll5ll

मलतङ्गी त्रत्रपुरेश्िरी हररसखी श्यलमे सदलनन्ददे ,

बद्रीनलर्करलगचुते गगररनुते चलण्डलश्रूपे परे l

हृत्पद्मलसनसांनस्र्ते हयेशमहहते सांगीतनलट्येश्िरी,

मलतङ्गी प्र्िलनत्मके मम वप्रये गचत्ते सदल रलजतु

मलतङ्गी प्र्िलनत्मके मम वप्रये गचत्ते सदल रलजतु

मलतङ्गी प्र्िलनत्मके मम वप्रये गचत्ते सदल रलजतु ll6ll

श्री माताङ्गी आरतत गीतं :-

जय दे िी जय दे िी जय मतङ्गतनये

शर्लगतजनपलश्नी करु्लरसर्ररते
(जय दे िी जय दे िी...)

सांकिनलशशनी अम्प्बे विद्यलधनिरदे

मरकतमण्मल्े मम प्रल्ेश्िरी सक्े l

मधरु लपरु रतन्ये मीनलक्षी मधम


ु हु दते

शर्लगतजनपलश्नी करु्लरसर्ररते ll1ll (जय दे िी जय दे िी...)

विगधहररहरनत
ु चर्े िी्लकरकम्े

्श्ते सनृ षिनस्र्तत्यकलरर्ी परमेशी l

हृदयल्यतन्ये प्
ू े पङ्कजनेत्रे

शर्लगतजनपलश्नी करु्लरसर्ररते ll2ll (जय दे िी जय दे िी...)

श्रुतत्यरलगस्िरूपे मण्मण्िपसदने

गचन्तलमण्नगरे श्िरी र्ि


ु नेश्िरी मलये l

श्यलमे सततस्िरमण्ड्मध्यसुसांस्र्े

शर्लगतजनपलश्नी करु्लरसर्ररते ll3ll (जय दे िी जय दे िी...)

मलतङ्गी मन्दनस्मतिदने गुरुमूते

गोपल्पुरे स्र्लवपत तनजविग्रहरूपे l


र्ितलरर्ी कलमलक्षी कम्े शुर्फ्दे

शर्लगतजनपलश्नी करु्लरसर्ररते ll4ll (जय दे िी जय दे िी...)

मतङ्गशशिमनमोहहनी अमत
ृ फ्रशसके

सन्
ु दररलजसहोदरी शसद्धेश्िरी बल्े l

कल्यल्ी कदम्प्बिनमध्ये शक
ु सहहते

शर्लगतजनपलश्नी करु्लरसर्ररते ll5ll (जय दे िी जय दे िी...)

जय दे िी जय दे िी जय मतङ्गतनये

शर्लगतजनपलश्नी करु्लरसर्ररते

(जय दे िी जय दे िी...)

सांपू्म
ु ्

You might also like