Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

वररुच िः

अयं पाचिनीयव्याकरिकु ले त्रिमुत्रनमध्ये त्रितीया ाययत्वेन स्वीत्रियते।


पाचिन्ािः अनन्तरं वात्रतयककारस्य कात्यायनस्य स्थानं वतयते। भगवता पाचित्रनना
सूिाचि प्रिीतात्रन सन्तन्त । तात्रन सूिाचि आधारीकृ त्य वात्रतयककारेि कात्यायनेन
वात्रतयकं प्रिीतम् ।
उक्तानुक्तदुरुक्तानां च न्ता यि प्रवतयते ।
तं ग्रन्थं वात्रतयकं प्राहिः वात्रतयकज्ञा मनीत्रिििः ॥
अस्य त्रवदुििः पयाययतया नामात्रन कात्यिः , कात्यायन:, पुनवयसुिः , मेधाचित्,
वररुच : इत्येवं िमेि सं स्कृ तव्याकरिाशास्त्रेत्रतहासे उट्टत्रितात्रन सन्तन्त श्रीमचभिः
मीमांसकमहोदयिः । ति कात्येत्रत नाम गोिप्रत्ययान्तम्। पुनवयसु इत्रत नक्षिम्।
वररु ीत्रत नाम सवयदा बहिु स्थलेिु त्रवशेित: महारािसमुद्रगुप्तस्य कृ ष्ण ररते

1
स्वगायरोहिकाव्यस्य कतृयत्वेन स्मृतो वतयते । अयमेव पाचिनीयसूिवात्रतयककारिः
कात्यायनिः । महाभाष्यानुसारं एििः दचक्षिात्यिः अन्ति। कथासररत्सागरानुसारम्
एििः कौशाम्बीत्रनवासी अन्ति। वररु ेिः कालिः त्रविमसं वत्सरात् प्रायाशिः २९००-
३००० शतकवियपूवयमेव भत्रवतुमहयत्रत इत्रत त्रवदुििः युचधत्रिरमीमांसकस्य अचभमतं
त्रवद्यते।
वररुच म् अचधकृ त्य के रलप्रान्तस्य एका प्रचसद्धा कथा त्रवद्यते। एिा कथा
ऐतीह्यमाला इत्यन्तस्मन् ग्रन्थे अन्ति। त्रविमात्रदत्यस्य सभायािः पन्तितिः आसीत्
वररुच िः । एकदा सिः वररुच म् अपृच्छत् - "रामायिे उत्तमश्लोकिः किः ?" इत्रत।
तस्य उत्तरं वक्तंु तस्म ४१ त्रदनात्रन दत्तात्रन। तथात्रप वररुच ना न ज्ञातम्। ४०
त्रदनात्रन व्यतीतात्रन। ४१ तमे त्रदने वररुच िः वने अटन् आसीत्। तदा सिः एकस्य
वटवृक्षस्य अधिः शयानिः सन् वनदेवतां प्राचथयतवान् -"माम् इमं श्लोकं ज्ञापयन्तु"
इत्रत। तदा काश्चन वनदेवतािः आकाशमागेि तं वटवृक्षं प्रत्रत आगच्छन्त्यिः आसन्।
वृक्षे त्रवद्यमानाचभिः देवताचभिः सह तािः सम्भाििं कृ तवत्यिः " वयं कस्याश्चन
मत्रहलायािः प्रसूत्यथं गच्छन्त्यिः स्मिः " इत्रत। प्रत्यागमनसमये तािः अन्देवतािः
उक्तवत्यिः यत् - "एका बाचलका िाता अन्ति। सा "मां त्रवत्रद्ध " इत्यिानन्तम्
एतं वररुच ं पररिेष्यत्रत। एतत् श्रुत्वा तस्यािः वररु ेिः सन्तोििः िातिः दुिः खम् अत्रप
िातम्। "मां त्रवत्रद्ध " इत्रत श्रुत्वा सिः श्लोकं ज्ञातवान्। तेन सन्तुष्टिः । सा बाचलका
अधस्थकु लीया आसीत्। तस्यािः त्रववाहिः कतयव्यिः इत्रत सिः दुिः चखतिः । सिः
रािप्रासादं गत्वा रािानं श्लोकं ज्ञापत्रयत्वा पुनिः राज्ञिः प्रीत्रतपािम् अभवत्।
श्लोकिः तस्य अथयश्च एवमािाम्।

2
रामं दशरथं त्रवत्रद्ध मां त्रवत्रद्ध िनकात्मिाम्।
अयोध्यामटवीं त्रवत्रद्ध गच्छ तात यथासुखम्॥२.४०.९॥
श्लोकस्य सामान्िः अथयिः तु सवैरत्रप ज्ञायते एव। तस्य अन्तराथयिः एवमन्ति।
दशरथिः इत्यनेन त्रवष्णोिः दशावतारािः त्रववचक्षतिः । मा इत्रत लक्ष्म्ािः पयाययनाम
अन्ति। अयोध्या इत्यनेन यि सवयदा शान्तन्तिः भवत्रत इत्रत अथयिः । अयोध्या इत्यस्य
वकु ण्ठम् इत्रत अथयिः स्वीत्रियते। श्रीरामं साक्षात् त्रवष्णुिः इत्रत भाव्यताम्। सीतां
लक्ष्ीिः इत्रत मन्ताम्। वनं साक्षात् वकु ण्ठमेव इत्रत च न्त्यताम्। एवं येन च न्त्यते
तेन कु िात्रप सुखेन भत्रवतुम् शक्यते।
त्रकन्तु बाचलकायािः त्रववाहं कतुं वररुच िः नच्छत्। अतिः तां राज्यात्
त्रनष्कासत्रयतुम् एकम् उपायं कृ तवान्। राज्ञं सिः उक्तवान् यत् अमुखे स्थाने एका
बाचलका िाताऽन्ति। अनया अस्माकं राज्यस्य नाशिः भवेत्रदत्रत। राज्ञिः आज्ञया
सत्रनकािः तां बाचलकां एकन्तस्मन् किोले स्थापत्रयत्वा तस्यािः चशरसिः समीपम् एकं
दीपं स्थापत्रयत्वा नद्यां त्यक्तवन्तिः । तेन वररुच िः सन्तुष्टिः िातिः । एकदा वररुच िः
दचक्षित्रदक् प्रत्रत प्रयािमारब्धवान्। एवं गच्छन् सिः के रलं प्राप्तवान्। प्रयािावसरे
सिः अत्रतचथरूपेि एकस्य ब्राह्मिस्य गृहं प्राप्तवान्। वररुच िः ब्राह्मिम् उक्तवान्
यत् - मह्यम् एकं कौशेयवस्त्रम् आवश्यकम्। मम भोिनात् पूवं शतम् िनेभ्यिः
भवता भोिनं दातव्यम्। भोिने १०८ त्रवभवािः भवेयुिः । आहारात् परम् अहं
िनियं खादात्रम। एवम् उक्त्वा सिः स्नानाथं गतिः ।
इदानीं ब्राह्मिस्य भ्रमिः िातिः । एिा प्रहेचलका इत्रत सिः न ज्ञातवान्। तदा
तस्य पुिी पञ्चमी आगत्य -"अस्य उत्तरम् अहं िानात्रम। कोशेयवस्त्रं नाम
कौपीनमेव। अत्रतथये वश्यं (खाद्यम्) दद्मिः ेत् शतम् देवािः खात्रदतवन्तिः इव
भवत्रत। दध्या त्रमचश्रतम् आद्रय कं १०८ त्रवभवतुल्यम्। िनियं नाम ताम्बूलमेव।"
3
इत्युक्तवती। एतत् दृष्ट्वा वररुच िः तां बुत्रद्धमतीम् उद्वोढु म् ऐच्छत्। तेन ब्राह्मििः
अत्रप सन्तुष्टिः । अतिः तयोिः त्रववाहिः िातिः । एकन्तस्मन् त्रदने पञ्चम्ािः ललाटे
त्रवद्यमानम् एकं कृ ष्णविीयं च ह्नम् वररुच िः दृष्टवान्। तत् त्रकत्रमत्रत सिः तां
पृष्टवान्। तदा सा - "मम िन्मसमये एव मम मातात्रपतरौ मां नद्यां त्यक्तवन्तौ।
तदा दीपस्य पतनेन एतत् च ह्नं िातम्। एििः ब्राह्मििः एव मां स्वीकृ त्य
पाचलतवान्" इत्युक्तवती। तदा वररुच िः िब्धिः िातिः । यस्यािः त्रववाहिः न
करिीयिः इत्रत वररुच िः च न्तन्ततवान् तामेव इदानीं सिः पररिीतवान्। वररुच िः
सवयवृत्तान्तमत्रप पत्नीम् उक्तवान्। अनन्तरं सिः त्रनचश्चतवान् “अहम् एतया सह पुनिः
राज्यं न गच्छात्रम। िावत्रप तीथायटनं कररष्याविः ।” इत्रत।
पञ्चमी गभयवती िाता। पुििः िातिः । वररुच िः चशशोिः मुखम् अन्ति वा
इत्रत पृष्टवान्। पत्नी अन्ति इत्रत उक्तवती। यिः ईश्वरिः चशशवे मुखं दत्तवान् सिः
एव तस्म भोिनं ददात्रत। अतिः पुिं तिव त्यितु इत्रत उक्तवान्।
पत्रतव्रता पञ्चमी तस्य व नं पाचलतवती। एवमेव ११ अपत्यात्रन िातात्रन।
सवयिात्रप एवमेव िातम्। त्रकन्तु िादशायां प्रसूतौ सा - "पुिस्य मुखं नान्ति"
इत्युक्तवती। तदा तस्यािः पात्रतव्रत्यस्य बलेन तस्यािः असत्यं व नं सत्यमभवत्।
पुििः मुखरत्रहतिः िातिः । तदा पञ्चम्ािः महत् दुिः खं िातम्। तथात्रप वररु ेिः
महत्वात् सिः पुििः ईश्वरतुल्यिः िातिः । अन्े अपत्यात्रन तेिां पालकानां कु लेिु
उन्नतस्थानं प्राप्तवन्तिः । एकिः त्रतरुवल्लुवर् अभूत्। सिः एव तत्रमलभािायां प्रचसद्धं
त्रतरुक्कुरल् इत्रत ग्रन्थं रच तवान्। एिा कथा इदानीमत्रप के रलदेशे अत्यन्तं
प्रचसद्धा अन्ति।

You might also like