Sri Suktam

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

Collection of Spiritual and Devotional Literature in Various Indian Languages

Search for Stotram...


Meaning, Multimedia
View this in:
| English | Devanagari | Telugu | Tamil | Kannada | Malayalam | Gujarati | Odia | Bengali |
| Marathi | Assamese | Punjabi | Hindi | Samskritam | Konkani | Nepali | Sinhala | Grantha |
This document is in romanized sanskrit according to IAST standard.

SRI SUKTAM

ōm ॥ hira̍ṇyavarṇā̠ṃ harı̍ ṇīṃ su̠varṇa̍raja̠tasra̍jām ।

cha̠ndrāṃ hi̠ raṇma̍yīṃ la̠kṣmī-ñjāta̍vēdō ma̠ āva̍ha ॥

tā-mma̠ āva̍ha̠ jāta̍vēdō la̠kṣmīmana̍pagā̠minī̎m ।

yasyā̠ṃ hira̍ṇyaṃ vi̠ ndēya̠-ṅgāmaśva̠-mpuru̍ṣāna̠ham ॥

a̠śva̠pū̠rvāṃ ra̍thama̠dhyāṃ ha̠stinā̍da-pra̠bōdhı̍ nīm ।

śriya̍-ndē̠vīmupa̍hvayē̠ śrīrmā̍ dē̠vīrju̍ṣatām ॥

kā̠ṃsō̎smi̠ tāṃ hira̍ṇyaprā̠kārā̍mā̠rdrā-ñjvala̍ntī-ntṛ̠ptā-nta̠rpaya̍ntīm ।

pa̠dmē̠ sthi̠ tā-mpa̠dmava̍rṇā̠-ntāmi̠ hōpa̍hvayē̠ śriyam ॥

cha̠ndrā-mpra̍bhā̠sāṃ ya̠śasā̠ jvala̍ntī̠ ṃ śriya̍ṃ lō̠kē dē̠vaju̍ṣṭāmudā̠rām ।

tā-mpa̠dminī̍mī̠ ṃ śara̍ṇama̠ha-mprapa̍dyē-'la̠kṣmīrmē̍ naśyatā̠-ntvāṃ vṛ̍ ṇē ॥

ā̠di̠ tyava̍rṇē̠ tapa̠sō-'dhı̍ jā̠tō vana̠spati̠ stava̍ vṛ̠kṣō-'tha̍ bi̠ lvaḥ ।

tasya̠ phalā̍ni̠ tapa̠sānu̍dantu mā̠yānta̍rā̠yāścha̍ bā̠hyā a̍la̠kṣmīḥ ॥

upaı̍ tu̠ mā-ndē̍vasa̠khaḥ kī̠ rtiścha̠ maṇı̍ nā sa̠ha ।

prā̠du̠rbhū̠tō-'smı̍ rāṣṭrē̠-'smin kī̠ rti̠ mṛ̍ ddhi-nda̠dātu̍ mē ॥

kṣu̠tpi̠ pā̠sāma̍lā-ñjyē̠ṣṭhāma̠la̠kṣī-nnā̍śayā̠myaham ।

abhū̍ti̠ masa̍mṛddhi̠ -ñcha sa̠rvā̠-nnirṇu̍da mē̠ gṛhāt ॥

ga̠ndha̠dvā̠rā-ndu̍rādha̠rṣā̠-nni̠ tyapu̍ṣṭā-ṅkarī̠ ṣiṇī̎m ।

ī̠ śvarīg̍ṃ sarva̍bhūtā̠nā̠-ntāmi̠ hōpa̍hvayē̠ śriyam ॥

śrī̎rmē bha̠jatu । ala̠kṣī̎rmē na̠śyatu ।

mana̍sa̠ḥ kāma̠mākū̍tiṃ vā̠cha-ssa̠tyama̍śīmahi ।

pa̠śū̠nāgṃ rū̠pamanya̍sya̠ mayi̠ śrī-śśra̍yatā̠ṃ yaśa̍ḥ ॥

ka̠rdamē̍na pra̍jābhū̠tā̠ ma̠yi̠ sambha̍va ka̠rdama ।

śriya̍ṃ vā̠saya̍ mē ku̠lē̠ mā̠tara̍-mpadma̠mālı̍ nīm ॥

āpa̍-ssṛ̠jantu̍ sni̠ gdhā̠ni̠ chi̠ klī̠ ta va̍sa mē̠ gṛhē ।

ni cha̍ dē̠vī-mmā̠tara̠ṃ śriya̍ṃ vā̠saya̍ mē ku̠lē ॥

ā̠rdrā-mpu̠ṣkarı̍ ṇī-mpu̠ṣṭiṃ̠ pi̠ ṅga̠ḻā-mpa̍dmamā̠linīm ।

cha̠ndrāṃ hi̠ raṇma̍yīṃ la̠kṣmī-ñjāta̍vēdō ma̠ āva̍ha ॥

ā̠rdrāṃ ya̠ḥ karı̍ ṇīṃ ya̠ṣṭiṃ̠ su̠va̠rṇāṃ hē̍mamā̠linīm ।

sū̠ryāṃ hi̠ raṇma̍yīṃ la̠kṣmī̠ -ñjāta̍vēdō ma̠ āva̍ha ॥

tā-mma̠ āva̍ha̠ jāta̍vēdō la̠kṣīmana̍pagā̠minī̎m ।

yasyā̠ṃ hira̍ṇya̠-mprabhū̍ta̠-ṅgāvō̍ dā̠syō-'śvā̎n, vi̠ ndēya̠-mpuru̍ṣāna̠ham ॥

yaśśuchı̍ ḥ prayatō bhū̠tvā̠ ju̠huyā̍-dājya̠-manva̍ham ।

śriya̍ḥ pa̠ñchada̍śarcha-ñcha śrī̠ kāma̍ssata̠ta̠-ñja̍pēt ॥

ānandaḥ karda̍maśchai̠ va chiklī̠ ta ı̍ ti vi̠ śrutāḥ ।

ṛṣa̍ya̠stē tra̍yaḥ putrā-ssva̠ya̠ṃ śrīrē̍va dē̠vatā ॥

padmānanē pa̍dma ū̠rū̠ pa̠dmākṣī pa̍dmasa̠mbhavē ।

tva-mmā̎-mbha̠jasva̍ padmā̠kṣī yē̠na saukhya̍ṃ labhā̠myaham ॥

a̠śvadā̍yī cha gōdā̠yī̠ dha̠nadā̍yī ma̠hādha̍nē ।

dhana̍-mmē̠ juṣa̍tā-ndē̠vīṃ sa̠rvakā̍mārtha̠ siddha̍yē ॥

putrapautra dhana-ndhānyaṃ hastyaśvājāvigō ratham ।

prajānā-mbhavasi mātā āyuṣmanta-ṅkarōtu mām ॥

chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ṃ śriyamīśvarīm ।

chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥

dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ ।

dhanamindrō bṛhaspati-rvaru̍ṇa-ndhanama̍śnutē ॥

vainatēya sōma-mpiba sōma̍-mpibatu vṛtrahā ।

sōma̠-ndhanasya sōminō̠ mahya̍-ndadātu sōminī̍ ॥

na krōdhō na cha mātsa̠rya-nna lōbhō̍ nāśubhā matiḥ ।

bhavanti kṛta puṇyānā-mbha̠ktānāṃ śrī sū̎kta-ñjapētsadā ॥

varṣa̎mtu̠ tē vı̍ bhāva̠ri̠ di̠ vō abhrasya vidyu̍taḥ ।

rōha̎mtu sarva̍bījānyava brahma dvi̠ ṣō̎ ja̍hi ॥

padmapriyē padmini padmahastē padmālayē padma-daḻāyatākṣī ।

viśvapriyē viṣṇu manōnukūlē tvatpādapadma-mmayi sannidhatsva ॥

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।

gambhīrā vartanābhi-sstanabharanamitā śubhra vastōttarīyā ॥

lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā hēmakumbhaiḥ ।

nityaṃ sā padmahastā mama vasatu gṛhē sarva māṅgaḻyayuktā ॥

lakṣmī-ṅkṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm ।

dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।

śrīmanmanda kaṭākṣa labdha vibhava brahmēndra gaṅgādharām ।

tvā-ntrailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥

siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।

śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥

varāṅkuśau pāśamabhīti mudrām ।

karairvahantī-ṅkamalāsanasthām ।

bālarkakōṭi pratibhā-ntrinētrām ।

bhajē-'hamambā-ñjagadīśvarī-ntām ॥

sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।

śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥

ō-mma̠hā̠dē̠vyai cha̍ vi̠ dmahē̍ viṣṇupa̠tnī cha̍ dhīmahi । tannō̍ lakṣmīḥ prachō̠dayā̎t ॥

śrī-rvarcha̍sva̠-māyu̍ṣya̠-mārō̎gya̠-māvī̍dhā̠-tpava̍māna-mmahī̠ yatē̎ ।

dhā̠nya-ndha̠na-mpa̠śu-mba̠hupu̍tralā̠bhaṃ śa̠tasa̎mvatsa̠ra-ndī̠ rghamāyu̍ḥ ॥

ōṃ śānti̠ -śśānti̠ -śśāntı̍ ḥ ॥

Browse Related Categories:

VEDIC CHANTS(53)
DEVI STOTRAMS(77)
VEDA SUKTAMS(21)
DEEPAVALI(10)
DEVI(78)
LAKSHMI(12)

You might also like