Ganesha Gakara Sahasranamavali English e

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 43

śrī gaṇēśa gakāra

sahasranāmāvalī
ōṁ śrī mahāgaṇapatayē namaḥ

Avadhoota Datta Peetham


Sri Ganapathy Sachchidananda Ashrama
Mysore, India - 25
Foreword
gam gaṇapatayē namaḥ

gaṇēśēti gaṇēśēti gaṇēśēti japan sadā


yatra yatra narō yāti gaṇēśastatra gacchati

The Life History of our Sadgurudeva amply exemplifies the tremendous influence of Lord
Ganapati upon his life. At every step the Lord manifested to clear obstacles in his path.
Having established firmly a permanent position in his name, He continues to grant him
good fortune. Sri Swamiji simply adores Lord Ganapati. His love for Him is boundless.

Well before the inception of Avadhoota Datta Peetham, Gurudeva carried out intense
worship of Lord Ganapati. Every Sunday he performed the Ganapati Homa. During the
1960’s and the 1970’s, Sri Swamiji extensively performed Ganapati Homa with Gakara
Ganapati Sahasranama to shower blessings upon his devotees.

Sri Swamiji has blessed devotees abundantly by consecrating Sri Kshipra Ganapati in
Vijayawada. To preserve the welfare of the world, wherever he might be situated, Sri
Swamiji has made it his daily austerity to conduct the Ganapati Homa. He begins the
activities of every single day without fail with the Ganapati Homa.

Sri Swamiji, expending his power of penance, continually worships Lord Ganesha, the
remover of obstacles, to earn us all His favor. Resolving that Lord Ganapati’s benevolent
glances should be directed towards the entire Universe, to clear all paths of troublesome
hurdles, on June 14, 2016, Sri Swamiji has personally performed at Avadhoota Datta
Peetham, Ganapati Homa with the one thousand names of Gakara Ganapati. He has
dedicated the fruit of this effort for Universal wellbeing.

Immense power is inherent in the Gakara Ganapati Sahasranama. It bestows great benefit
when chanted by Sadguru Sri Swamiji. The senior devotees have directly experienced this.

Keeping in mind the prevailing situation across the globe, and wishing the welfare of the
world, we are making available the Gakara Ganapati Sahasranama which has been
handed down to us by our Sadgurudeva, to devotees at large via the Internet. Please
receive it and offer it in worship to Lord Ganesha. Please prompt others also to worship
Him to gain His blessings, as well as the grace of Sadguru.

Jaya Guru Datta

The Executive Committee


Avadhoota Datta Peetham
śrī gaṇēśa gakāra sahasranāmāvalī

1. ōṁ gaṇēśvarāya namaḥ
2. ōṁ gaṇādhyakṣāya namaḥ
3. ōṁ gaṇārādhyāya namaḥ
4. ōṁ gaṇapriyāya namaḥ
5. ōṁ gaṇanāthāya namaḥ
6. ōṁ gaṇasvāminē namaḥ
7. ōṁ gaṇēśāya namaḥ
8. ōṁ gaṇa nāyakāya namaḥ
9. ōṁ gaṇamūrtayē namaḥ
10. ōṁ gaṇapatayē namaḥ
11. ōṁ gaṇatrātrē namaḥ
12. ōṁ gaṇan̄jayāya namaḥ
13. ōṁ gaṇapāya namaḥ
14. ōṁ gaṇakrīḍāya namaḥ
15. ōṁ gaṇadēvāya namaḥ
16. ōṁ gaṇādhipāya namaḥ
17. ōṁ gaṇajyēṣṭhāya namaḥ
18. ōṁ gaṇaśrēṣṭhāya namaḥ
19. ōṁ gaṇaprēṣṭhāya namaḥ
20. ōṁ gaṇādhirājē namaḥ
21. ōṁ gaṇarājē namaḥ
22. ōṁ gaṇagōptrē namaḥ
23. ōṁ gaṇāṅgāya namaḥ
24. ōṁ gaṇadaivatāya namaḥ
25. ōṁ gaṇabandhavē namaḥ
26. ōṁ gaṇasuhr̥dē namaḥ
27. ōṁ gaṇādhīśāya namaḥ
28. ōṁ gaṇapradāya namaḥ
29. ōṁ gaṇapriyasakhāya namaḥ
30. ōṁ gaṇapriya suhr̥dē namaḥ
31. ōṁ gaṇanitya priyaratāya namaḥ
32. ōṁ gaṇaprīti vivardhanāya namaḥ
33. ōṁ gaṇamaṇḍala madhyasthāya namaḥ
34. ōṁ gaṇakēli parāyaṇāya namaḥ
35. ōṁ gaṇāgraṇyē namaḥ
36. ōṁ gaṇēśāya namaḥ
37. ōṁ gaṇagītāya namaḥ
38. ōṁ gaṇōcchrayāya namaḥ
39. ōṁ gaṇyāya namaḥ
40. ōṁ gaṇahitāya namaḥ
41. ōṁ garjadgaṇasēnāya namaḥ
42. ōṁ gaṇōdyatāya namaḥ
43. ōṁ gaṇaprīti pramathanāya namaḥ
44. ōṁ gaṇabhītyapahārakāya namaḥ
45. ōṁ gaṇanār'hāya namaḥ
46. ōṁ gaṇaprauḍhāya namaḥ
47. ōṁ gaṇabhartrē namaḥ
48. ōṁ gaṇaprabhavē namaḥ
49. ōṁ gaṇasēnāya namaḥ
50. ōṁ gaṇacarāya namaḥ
51. ōṁ gaṇaprājñāya namaḥ
52. ōṁ gaṇaikarājē namaḥ
53. ōṁ gaṇāgryāya namaḥ
54. ōṁ gaṇyanāmnē namaḥ
55. ōṁ gaṇapālana tatparāya namaḥ
56. ōṁ gaṇajitē namaḥ
57. ōṁ gaṇagarbhasthāya namaḥ
58. ōṁ gaṇapravaṇa mānasāya namaḥ
59. ōṁ gaṇagarva parīhartrē namaḥ
60. ōṁ gaṇāya namaḥ
61. ōṁ gaṇa namaskr̥tāya namaḥ
62. ōṁ gaṇārcitāṅghriyugalāya namaḥ
63. ōṁ gaṇarakṣaṇakr̥t prabhavē namaḥ
64. ōṁ gaṇadhyātāya namaḥ
65. ōṁ gaṇaguravē namaḥ
66. ōṁ gaṇapraṇaya tatparāya namaḥ
67. ōṁ gaṇāgaṇa paritrātrē namaḥ
68. ōṁ gaṇādhi haraṇōd'dharāya namaḥ
69. ōṁ gaṇasētavē namaḥ
70. ōṁ gaṇanatāya namaḥ
71. ōṁ gaṇakētavē namaḥ
72. ōṁ gaṇāgragāya namaḥ
73. ōṁ gaṇahētavē namaḥ
74. ōṁ gaṇagrāhiṇē namaḥ
75. ōṁ gaṇānugraha kārakāya namaḥ
76. ōṁ gaṇāgaṇānugrahabhuvē namaḥ
77. ōṁ gaṇāgaṇa varapradāya namaḥ
78. ōṁ gaṇastutāya namaḥ
79. ōṁ gaṇaprāṇāya namaḥ
80. ōṁ gaṇasarvasva dāyakāya namaḥ
81. ōṁ gaṇavallabhamūrtayē namaḥ
82. ōṁ gaṇabhūtayē namaḥ
83. ōṁ gaṇēṣṭadāya namaḥ
84. ōṁ gaṇasaukhyapradātrē namaḥ
85. ōṁ gaṇaduḥkha praṇāśanāya namaḥ
86. ōṁ gaṇaprathita nāmnē namaḥ
87. ōṁ gaṇābhīṣṭakarāya namaḥ
88. ōṁ gaṇamān'yāya namaḥ
89. ōṁ gaṇakhyātāya namaḥ
90. ōṁ gaṇavītāya namaḥ
91. ōṁ gaṇōtkaṭāya namaḥ
92. ōṁ gaṇapālāya namaḥ
93. ōṁ gaṇavarāya namaḥ
94. ōṁ gaṇagaurava dāyakāya namaḥ
95. ōṁ gaṇagarjita santuṣṭāya namaḥ
96. ōṁ gaṇasvacchandagāya namaḥ
97. ōṁ gaṇarājāya namaḥ
98. ōṁ gaṇaśrīdāya namaḥ
99. ōṁ gaṇabhīti harāya namaḥ
100. ōṁ gaṇamūrdhābhiṣiktāya namaḥ
101. ōṁ gaṇasain'ya puras'sarāya namaḥ
102. ōṁ guṇātītāya namaḥ
103. ōṁ guṇamayāya namaḥ
104. ōṁ guṇatraya vibhāgakr̥tē namaḥ
105. ōṁ guṇinē namaḥ
106. ōṁ guṇākr̥tidharāya namaḥ
107. ōṁ guṇaśālinē namaḥ
108. ōṁ guṇapriyāya namaḥ
109. ōṁ guṇapūrṇāya namaḥ
110. ōṁ guṇāmbhōdhayē namaḥ
111. ōṁ guṇabhājē namaḥ
112. ōṁ guṇadūragāya namaḥ
113. ōṁ guṇāguṇa vapuṣē namaḥ
114. ōṁ guṇaśarīrāya namaḥ
115. ōṁ guṇamaṇḍitāya namaḥ
116. ōṁ guṇa sraṣṭrē namaḥ
117. ōṁ guṇēśānāya namaḥ
118. ōṁ guṇēśāya namaḥ
119. ōṁ guṇēśvarāya namaḥ
120. ōṁ guṇasr̥ṣṭa jagatsaṅghāya namaḥ
121. ōṁ guṇamukhyāya namaḥ
122. ōṁ guṇaikarājē namaḥ
123. ōṁ guṇapraviṣṭāya namaḥ
124. ōṁ guṇabhuvē namaḥ
125. ōṁ guṇīkr̥ta carācarāya namaḥ
126. ōṁ guṇapravaṇa santuṣṭāya namaḥ
127. ōṁ guṇahīna parāṅmukhāya namaḥ
128. ōṁ guṇaikabhuvē namaḥ
129. ōṁ guṇaśrēṣṭhāya namaḥ
130. ōṁ guṇajyēṣṭhāya namaḥ
131. ōṁ guṇaprabhavē namaḥ
132. ōṁ guṇajñāya namaḥ
133. ōṁ guṇasampūjyāya namaḥ
134. ōṁ guṇi pravara rakṣakāya namaḥ
135. ōṁ guṇapraṇata pādābjāya namaḥ
136. ōṁ guṇagītāya namaḥ
137. ōṁ guṇōjjvalāya namaḥ
138. ōṁ guṇavatē namaḥ
139. ōṁ guṇasampannāya namaḥ
140. ōṁ guṇānandita mānasāya namaḥ
141. ōṁ guṇasan̄cāra caturāya namaḥ
142. ōṁ guṇa san̄caya sundarāya namaḥ
143. ōṁ guṇagaurāya namaḥ
144. ōṁ guṇādhārāya namaḥ
145. ōṁ guṇasanvīta cētanāya namaḥ
146. ōṁ guṇakr̥tē namaḥ
147. ōṁ guṇabhr̥tē namaḥ
148. ōṁ guṇyāya namaḥ
149. ōṁ guṇāgryāya namaḥ
150. ōṁ guṇapāradr̥śē namaḥ
151. ōṁ guṇapracāriṇē namaḥ
152. ōṁ guṇayujē namaḥ
153. ōṁ guṇāguṇa vivēkakr̥tē namaḥ
154. ōṁ guṇākarāya namaḥ
155. ōṁ guṇakarāya namaḥ
156. ōṁ guṇapravaṇa vardhanāya namaḥ
157. ōṁ guṇagūḍhacarāya namaḥ
158. ōṁ gauṇasarva sansāra cēṣṭitāya namaḥ
159. ōṁ guṇadakṣiṇa sauhārdāya namaḥ
160. ōṁ guṇadakṣiṇa tattvavidē namaḥ
161. ōṁ guṇahāriṇē namaḥ
162. ōṁ guṇakalāya namaḥ
163. ōṁ guṇasaṅgha sakhāya namaḥ
164. ōṁ guṇasanskr̥ta sansārāya namaḥ
165. ōṁ guṇatattva vivēcakāya namaḥ
166. ōṁ guṇagarvadharāya namaḥ
167. ōṁ gauṇa sukhaduḥkhōdayāya namaḥ
168. ōṁ guṇāya namaḥ
169. ōṁ guṇādhīśāya namaḥ
170. ōṁ guṇalayāya namaḥ
171. ōṁ guṇavīkṣaṇa lālasāya namaḥ
172. ōṁ guṇagauravadātrē namaḥ
173. ōṁ guṇadātrē namaḥ
174. ōṁ guṇaprabhavē namaḥ
175. ōṁ guṇakr̥tē namaḥ
176. ōṁ guṇasambōdhāya namaḥ
177. ōṁ guṇabhujē namaḥ
178. ōṁ guṇabandhanāya namaḥ
179. ōṁ guṇahr̥dyāya namaḥ
180. ōṁ guṇasthāyinē namaḥ
181. ōṁ guṇadāyinē namaḥ
182. ōṁ guṇōtkaṭāya namaḥ
183. ōṁ guṇacakra carāya namaḥ
184. ōṁ guṇāvatārāya namaḥ
185. ōṁ guṇabāndhavāya namaḥ
186. ōṁ guṇabandhavē namaḥ
187. ōṁ guṇaprajñāya namaḥ
188. ōṁ guṇaprājñāya namaḥ
189. ōṁ guṇālayāya namaḥ
190. ōṁ guṇadhātrē namaḥ
191. ōṁ guṇaprāṇāya namaḥ
192. ōṁ guṇagōpāya namaḥ
193. ōṁ guṇāśrayāya namaḥ
194. ōṁ guṇayāyinē namaḥ
195. ōṁ guṇadhāyinē namaḥ
196. ōṁ guṇapāya namaḥ
197. ōṁ guṇa pālakāya namaḥ
198. ōṁ guṇāhr̥ta tanavē namaḥ
199. ōṁ gauṇāya namaḥ
200. ōṁ gīrvāṇāya namaḥ
201. ōṁ guṇagauravāya namaḥ
202. ōṁ guṇavatpūjita padāya namaḥ
203. ōṁ guṇavatprītidāyakāya namaḥ
204. ōṁ guṇavadgītakīrtayē namaḥ
205. ōṁ guṇavadbad'dha sauhr̥dāya namaḥ
206. ōṁ guṇavadvaradāya namaḥ
207. ōṁ guṇavatparipālakāya namaḥ
208. ōṁ guṇavadguṇa santuṣṭāya namaḥ
209. ōṁ guṇavadracitastavāya namaḥ
210. ōṁ guṇavadrakṣaṇaparāya namaḥ
211. ōṁ guṇavatpraṇaya priyāya namaḥ
212. ōṁ guṇavaccakrasansārāya namaḥ
213. ōṁ guṇavatkīrti vardhanāya namaḥ
214. ōṁ guṇavadgaṇa cittasthāya namaḥ
215. ōṁ guṇavadguṇa rakṣaṇāya namaḥ
216. ōṁ guṇavatpōṣaṇakarāya namaḥ
217. ōṁ guṇavat śatrusūdanāya namaḥ
218. ōṁ guṇavat sid'dhidātrē namaḥ
219. ōṁ guṇavadgauravapradāya namaḥ
220. ōṁ guṇavatpravaṇa svāntāya namaḥ
221. ōṁ guṇavadguṇa bhūṣaṇāya namaḥ
222. ōṁ guṇavatkulavidvēṣi vināśakaraṇa kṣamāya namaḥ
223. ōṁ guṇistutaguṇāya namaḥ
224. ōṁ garjatpralayāmbuda nis'svanāya namaḥ
225. ōṁ gajāya namaḥ
226. ōṁ gajapatayē namaḥ
227. ōṁ garjat gajayud'dha viśāradāya namaḥ
228. ōṁ gajāsyāya namaḥ
229. ōṁ gajakarṇāya namaḥ
230. ōṁ gajarājāya namaḥ
231. ōṁ gajānanāya namaḥ
232. ōṁ gajarūpa dharāya namaḥ
233. ōṁ garjatē namaḥ
234. ōṁ gajayūthōd'dhuradhvanayē namaḥ
235. ōṁ gajādhīśāya namaḥ
236. ōṁ gajādhārāya namaḥ
237. ōṁ gajāsurajayōd'dhurāya namaḥ
238. ōṁ gajadantāya namaḥ
239. ōṁ gajavarāya namaḥ
240. ōṁ gajakumbhāya namaḥ
241. ōṁ gajadhvanayē namaḥ
242. ōṁ gajamāyāya namaḥ
243. ōṁ gajamayāya namaḥ
244. ōṁ gajaśriyē namaḥ
245. ōṁ gajagarjitāya namaḥ
246. ōṁ gajāmayaharāya namaḥ
247. ōṁ gajapuṣṭipradāya namaḥ
248. ōṁ gajōtpattayē namaḥ
249. ōṁ gajatrātrē namaḥ
250. ōṁ gajahētavē namaḥ
251. ōṁ gajādhipāya namaḥ
252. ōṁ gajamukhyāya namaḥ
253. ōṁ gajakula pravarāya namaḥ
254. ōṁ gajadaityaghnē namaḥ
255. ōṁ gajakētavē namaḥ
256. ōṁ gajādhyakṣāya namaḥ
257. ōṁ gajasētavē namaḥ
258. ōṁ gajākr̥tayē namaḥ
259. ōṁ gajavandyāya namaḥ
260. ōṁ gajaprāṇāya namaḥ
261. ōṁ gajasēvyāya namaḥ
262. ōṁ gajaprabhavē namaḥ
263. ōṁ gajamattāya namaḥ
264. ōṁ gajēśānāya namaḥ
265. ōṁ gajēśāya namaḥ
266. ōṁ gajapuṅgavāya namaḥ
267. ōṁ gajadantadharāya namaḥ
268. ōṁ garjanmadhupāya namaḥ
269. ōṁ gajavēṣabhr̥tē namaḥ
270. ōṁ gajacchadmanē namaḥ
271. ōṁ gajāgrasthāya namaḥ
272. ōṁ gajayāyinē namaḥ
273. ōṁ gajājayāya namaḥ
274. ōṁ gajarājē namaḥ
275. ōṁ gajayūthasthāya namaḥ
276. ōṁ gajagan̄jaka bhan̄jakāya namaḥ
277. ōṁ garjitōjjhita daityāsavē namaḥ
278. ōṁ garjita trāta viṣṭapāya namaḥ
279. ōṁ gānajñāya namaḥ
280. ōṁ gānakuśalāya namaḥ
281. ōṁ gānatattva vivēcakāya namaḥ
282. ōṁ gānaślāghinē namaḥ
283. ōṁ gānarasāya namaḥ
284. ōṁ gānajñāna parāyaṇāya namaḥ
285. ōṁ gānāgamajñāya namaḥ
286. ōṁ gānāṅgāya namaḥ
287. ōṁ gānapravaṇa cētanāya namaḥ
288. ōṁ gānadhyēyāya namaḥ
289. ōṁ gānagamyāya namaḥ
290. ōṁ gānadhyāna parāyaṇāya namaḥ
291. ōṁ gānakr̥tē namaḥ
292. ōṁ gānacaturāya namaḥ
293. ōṁ gānavidyāviśāradāya namaḥ
294. ōṁ gānabhuvē namaḥ
295. ōṁ gānaśīlāya namaḥ
296. ōṁ gānaśālinē namaḥ
297. ōṁ gataśramāya namaḥ
298. ōṁ gānavijñāna sampannāya namaḥ
299. ōṁ gānaśravaṇa lālasāya namaḥ
300. ōṁ gānāyattāya namaḥ
301. ōṁ gānamayāya namaḥ
302. ōṁ gānapraṇayavatē namaḥ
303. ōṁ gānadhyātrē namaḥ
304. ōṁ gānabud'dhayē namaḥ
305. ōṁ gānōtsu¬kamanasē namaḥ
306. ōṁ gānōtsukāya namaḥ
307. ōṁ gānabhūmayē namaḥ
308. ōṁ gānasīmnē namaḥ
309. ōṁ gānōjjvalāya namaḥ
310. ōṁ gānāṅga jñānavatē namaḥ
311. ōṁ gāna mānavatē namaḥ
312. ōṁ gāna pēśalāya namaḥ
313. ōṁ gānavatpraṇayāya namaḥ
314. ōṁ gānasamudrāya namaḥ
315. ōṁ gānabhūṣaṇāya namaḥ
316. ōṁ gānasindhavē namaḥ
317. ōṁ gānaparāya namaḥ
318. ōṁ gānaprāṇāya namaḥ
319. ōṁ gaṇāśrayāya namaḥ
320. ōṁ gānaikabhuvē namaḥ
321. ōṁ gānahr̥ṣṭāya namaḥ
322. ōṁ gānacakṣuṣē namaḥ
323. ōṁ gānaikadr̥śē namaḥ
324. ōṁ gānamattāya namaḥ
325. ōṁ gānarucayē namaḥ
326. ōṁ gānavidē namaḥ
327. ōṁ gānavitpriyāya namaḥ
328. ōṁ gānāntarātmanē namaḥ
329. ōṁ gānāḍhyāya namaḥ
330. ōṁ gānabhrājat svabhāvāya namaḥ
331. ōṁ gānamayāya namaḥ
332. ōṁ gānadharāya namaḥ
333. ōṁ gānavidyā viśōdhakāya namaḥ
334. ōṁ gānāhitaghnāya namaḥ
335. ōṁ gānēndrāya namaḥ
336. ōṁ gānalīlāya namaḥ
337. ōṁ gatipriyāya namaḥ
338. ōṁ gānādhīśāya namaḥ
339. ōṁ gānalayāya namaḥ
340. ōṁ gānādhārāya namaḥ
341. ōṁ gatīśvarāya namaḥ
342. ōṁ gānavanmānadāya namaḥ
343. ōṁ gānabhūtayē namaḥ
344. ōṁ gānaikabhūtimatē namaḥ
345. ōṁ gāna tāna ratāya namaḥ
346. ōṁ gāna tāna dāna vimōhitāya namaḥ
347. ōṁ guravē namaḥ
348. ōṁ gurūdaraśrōṇayē namaḥ
349. ōṁ gurutattvārtha darśanāya namaḥ
350. ōṁ gurustutāya namaḥ
351. ōṁ guruguṇāya namaḥ
352. ōṁ gurumāyāya namaḥ
353. ōṁ gurupriyāya namaḥ
354. ōṁ gurukīrtayē namaḥ
355. ōṁ gurubhujāya namaḥ
356. ōṁ guruvakṣasē namaḥ
357. ōṁ guruprabhāya namaḥ
358. ōṁ gurulakṣaṇa sampannāya namaḥ
359. ōṁ gurudrōha parāṅmukhāya namaḥ
360. ōṁ guruvidyāya namaḥ
361. ōṁ guruprāṇāya namaḥ
362. ōṁ gurubāhu balōcchrayāya namaḥ
363. ōṁ gurudaitya prāṇaharāya namaḥ
364. ōṁ gurudaityāpahārakāya namaḥ
365. ōṁ gurugarva harāya namaḥ
366. ōṁ gurupravarāya namaḥ
367. ōṁ guru darpaghnē namaḥ
368. ōṁ gurugauravadāyinē namaḥ
369. ōṁ gurubhītyapahārakāya namaḥ
370. ōṁ guruśuṇḍāya namaḥ
371. ōṁ guruskandhāya namaḥ
372. ōṁ gurujaṅghāya namaḥ
373. ōṁ guruprathāya namaḥ
374. ōṁ guruphālāya namaḥ
375. ōṁ gurugalāya namaḥ
376. ōṁ guruśriyē namaḥ
377. ōṁ gurugarvanudē namaḥ
378. ōṁ gurūravē namaḥ
379. ōṁ gurupīnānsāya namaḥ
380. ōṁ gurupraṇaya lālasāya namaḥ
381. ōṁ gurumukhyāya namaḥ
382. ōṁ gurukulasthāyinē namaḥ
383. ōṁ guṇaguravē namaḥ
384. ōṁ gurusanśaya bhētrē namaḥ
385. ōṁ gurumāna pradāyakāya namaḥ
386. ōṁ gurudharma sadārādhyāya namaḥ
387. ōṁ gurudhārmika nikētanāya namaḥ
388. ōṁ gurudaityagalacchētrē namaḥ
389. ōṁ gurusain'yāya namaḥ
390. ōṁ gurudyutayē namaḥ
391. ōṁ gurudharmāgragaṇyāya namaḥ
392. ōṁ gurudharmadhurandharāya namaḥ
393. ōṁ gariṣṭhāya namaḥ
394. ōṁ gurusantāpa śamanāya namaḥ
395. ōṁ gurupūjitāya namaḥ
396. ōṁ gurudharma dharāya namaḥ
397. ōṁ gauravadharma dharāya namaḥ
398. ōṁ gadāpahāya namaḥ
399. ōṁ guruśāstra vicārajñāya namaḥ
400. ōṁ guruśāstra kr̥tōdyamāya namaḥ
401. ōṁ guruśāstrārthanilayāya namaḥ
402. ōṁ guruśāstrālayāya namaḥ
403. ōṁ gurumantrāya namaḥ
404. ōṁ guruśrēṣṭhāya namaḥ
405. ōṁ gurumantra phalapradāya namaḥ
406. ōṁ gurupātaka sandōha prāyaścittāyitārcanāya namaḥ
407. ōṁ gurusansāra sukhadāya namaḥ
408. ōṁ gurusansāra duḥkhabhidē namaḥ
409. ōṁ guruślāghāparāya namaḥ
410. ōṁ gaurabhānu khaṇḍāvatansa bhr̥tē namaḥ
411. ōṁ guruprasannamūrtayē namaḥ
412. ōṁ guruśāpa vimōcakāya namaḥ
413. ōṁ gurukāntayē namaḥ
414. ōṁ gurumahatē namaḥ
415. ōṁ guruśāsana pālakāya namaḥ
416. ōṁ gurutantrāya namaḥ
417. ōṁ guruprajñāya namaḥ
418. ōṁ gurubhāya namaḥ
419. ōṁ gurudaivatāya namaḥ
420. ōṁ guruvikrama san̄cārāya namaḥ
421. ōṁ gurudr̥śē namaḥ
422. ōṁ guruvikramāya namaḥ
423. ōṁ gurukramāya namaḥ
424. ōṁ guruprēṣṭhāya namaḥ
425. ōṁ gurupākhaṇḍa khaṇḍakāya namaḥ
426. ōṁ gurugarjita sampūrṇa brahmāṇḍāya namaḥ
427. ōṁ gurugarjitāya namaḥ
428. ōṁ guruputra priyasakhāya namaḥ
429. ōṁ guruputra bhayāpahāya namaḥ
430. ōṁ guruputra paritrātrē namaḥ
431. ōṁ guruputra varapradāya namaḥ
432. ōṁ guruputrārti śamanāya namaḥ
433. ōṁ guruputrādhināśanāya namaḥ
434. ōṁ guruputra prāṇadāya namaḥ
435. ōṁ gurubhakti parāyaṇāya namaḥ
436. ōṁ guruvijñāna vibhavāya namaḥ
437. ōṁ gaurabhānu varapradāya namaḥ
438. ōṁ gaurabhānu stutāya namaḥ
439. ōṁ gaurabhānu trāsāpahārakāya namaḥ
440. ōṁ gaurabhānupriyāya namaḥ
441. ōṁ gaurabhānavē namaḥ
442. ōṁ gaurava vardhanāya namaḥ
443. ōṁ gaurabhānu paritrātrē namaḥ
444. ōṁ gaurabhānu sakhāya namaḥ
445. ōṁ gaurabhānu prabhavē namaḥ
446. ōṁ gaurabhānumatprāṇa nāśanāya namaḥ
447. ōṁ gaurītējas'samutpannāya namaḥ
448. ōṁ gaurīhr̥daya nandanāya namaḥ
449. ōṁ gaurī stanandhayāya namaḥ
450. ōṁ gaurī manōvān̄chita sid'dhikr̥tē namaḥ
451. ōṁ gaurāya namaḥ
452. ōṁ gauraguṇāya namaḥ
453. ōṁ gauraprakāśāya namaḥ
454. ōṁ gaurabhairavāya namaḥ
455. ōṁ gaurīśa nandanāya namaḥ
456. ōṁ gaurīpriya putrāya namaḥ
457. ōṁ gadādharāya namaḥ
458. ōṁ gaurīvarapradāya namaḥ
459. ōṁ gaurīpraṇayāya namaḥ
460. ōṁ gaura sacchavayē namaḥ
461. ōṁ gaurīgaṇēśvarāya namaḥ
462. ōṁ gaurīpravaṇāya namaḥ
463. ōṁ gaurabhāvanāya namaḥ
464. ōṁ gaurātmanē namaḥ
465. ōṁ gaurakīrtayē
466. ōṁ gaurabhāvāya namaḥ
467. ōṁ gariṣṭhadr̥śē namaḥ
468. ōṁ gautamāya namaḥ
469. ōṁ gautamīnāthāya namaḥ
470. ōṁ gautamīprāṇavallabhāya namaḥ
471. ōṁ gautamābhīṣṭa varadāya namaḥ
472. ōṁ gautamābhayadāyakāya namaḥ
473. ōṁ gautama praṇayaprahvāya namaḥ
474. ōṁ gautamāśrama duḥkhaghnē namaḥ
475. ōṁ gautamītīra san̄cāriṇē namaḥ
476. ōṁ gautamītīrthadāyakāya namaḥ
477. ōṁ gautamāpatpariharāya namaḥ
478. ōṁ gautamādhi vināśanāya namaḥ
479. ōṁ gōpatayē namaḥ
480. ōṁ gōdhanāya namaḥ
481. ōṁ gōpāya namaḥ
482. ōṁ gōpāla priyadarśanāya namaḥ
483. ōṁ gōpālāya namaḥ
484. ōṁ gōgaṇādhīśāya namaḥ
485. ōṁ gōkaśmala nivartakāya namaḥ
486. ōṁ gōsahasrāya namaḥ
487. ōṁ gōpavarāya namaḥ
488. ōṁ gōpagōpī sukhāvahāya namaḥ
489. ōṁ gōvardhanāya namaḥ
490. ōṁ gōpagōpāya namaḥ
491. ōṁ gōmatē namaḥ
492. ōṁ gōkulavardhanāya namaḥ
493. ōṁ gōcarāya namaḥ
494. ōṁ gōcarārādhyāya namaḥ
495. ōṁ gōcara prīti vr̥d'dhikr̥tē namaḥ
496. ōṁ gōminē namaḥ
497. ōṁ gō kaṣṭa santrātrē namaḥ
498. ōṁ gōsantāpa nivartakāya namaḥ
499. ōṁ gōṣṭhāya namaḥ
500. ōṁ gōṣṭhāśrayāya namaḥ
501. ōṁ gōṣṭhapatayē namaḥ
502. ōṁ gōdhanavardhanāya namaḥ
503. ōṁ gōṣṭhapriyāya namaḥ
504. ōṁ gōṣṭhamayāya namaḥ
505. ōṁ gōṣṭhāmaya nivartakāya namaḥ
506. ōṁ gōlōkāya namaḥ
507. ōṁ gōlakāya namaḥ
508. ōṁ gōbhr̥tē namaḥ
509. ōṁ gōbhartrē namaḥ
510. ōṁ gōsukhāvahāya namaḥ
511. ōṁ gōduhē namaḥ
512. ōṁ gōdhuggaṇa prēṣṭhāya namaḥ
513. ōṁ gōdōgdhrē namaḥ
514. ōṁ gōpayaḥpriyāya namaḥ
515. ōṁ gōtrāya namaḥ
516. ōṁ gōtrapatayē namaḥ
517. ōṁ gōtra prabhavē namaḥ
518. ōṁ gōtra bhayāpahāya namaḥ
519. ōṁ gōtra vr̥d'dhikarāya namaḥ
520. ōṁ gōtrapriyāya namaḥ
521. ōṁ gōtrārti nāśanāya namaḥ
522. ōṁ gōtrōd'dhāraparāya namaḥ
523. ōṁ gōtra pravarāya namaḥ
524. ōṁ gōtra daivatāya namaḥ
525. ōṁ gōtravikhyāta nāmnē namaḥ
526. ōṁ gōtriṇē namaḥ
527. ōṁ gōtra prapālakāya namaḥ
528. ōṁ gōtrasētavē namaḥ
529. ōṁ gōtrakētavē namaḥ
530. ōṁ gōtrahētavē namaḥ
531. ōṁ gataklamāya namaḥ
532. ōṁ gōtratrāṇakarāya namaḥ
533. ōṁ gōtrapatayē namaḥ
534. ōṁ gōtrēśa pūjitāya namaḥ
535. ōṁ gōtravidē namaḥ
536. ōṁ gōtrabhit trātrē namaḥ
537. ōṁ gōtrabhit varadāyakāya namaḥ
538. ōṁ gōtrabhit pūjita padāya namaḥ
539. ōṁ gōtrabhit śatrusūdanāya namaḥ
540. ōṁ gōtrabhit prītidāya namaḥ
541. ōṁ gōtrabhidrūpāya namaḥ
542. ōṁ gōtrapālakāya namaḥ
543. ōṁ gōtrabhit gītacaritāya namaḥ
544. ōṁ gōtrabhit rājyarakṣakāya namaḥ
545. ōṁ gōtrabhit varadāyinē namaḥ
546. ōṁ gōtrabhit praṇayāya namaḥ
547. ōṁ gōtrabhit bhayasambhētrē namaḥ
548. ōṁ gōtrabhinmāna dāyakāya namaḥ
549. ōṁ gōtrabhidgōpana parāya namaḥ
550. ōṁ gōtrabhitsain'ya nāyakāya namaḥ
551. ōṁ gōtrādhipa priyāya namaḥ
552. ōṁ gōtra putrī putrāya namaḥ
553. ōṁ giripriyāya namaḥ
554. ōṁ granthajñāya namaḥ
555. ōṁ granthakr̥tē namaḥ
556. ōṁ granthāya namaḥ
557. ōṁ granthibhidē namaḥ
558. ōṁ grantha vighnaghnē namaḥ
559. ōṁ granthādayē namaḥ
560. ōṁ grantha san̄cārayē namaḥ
561. ōṁ grantha śravaṇalōlupāya namaḥ
562. ōṁ granthādhīnakriyāya namaḥ
563. ōṁ grantha priyāya namaḥ
564. ōṁ granthārtha tattvavidē namaḥ
565. ōṁ grantha sanśaya vicchēdinē namaḥ
566. ōṁ grantha vaktrāya namaḥ
567. ōṁ grahāgraṇyē namaḥ
568. ōṁ grantha gīta guṇāya namaḥ
569. ōṁ grantha gītāya namaḥ
570. ōṁ granthādi pūjitāya namaḥ
571. ōṁ granthārambha stutāya namaḥ
572. ōṁ grantha grāhiṇē namaḥ
573. ōṁ granthārtha pāradr̥śē namaḥ
574. ōṁ granthadr̥śē namaḥ
575. ōṁ grantha vijñānāya namaḥ
576. ōṁ grantha sandarbha śōdhakāya namaḥ
577. ōṁ granthakr̥tpūjitāya namaḥ
578. ōṁ granthakarāya namaḥ
579. ōṁ grantha parāyaṇāya namaḥ
580. ōṁ grantha pārāyaṇaparāya namaḥ
581. ōṁ grantha sandēha bhan̄jakāya namaḥ
582. ōṁ granthakr̥dvaradātrē namaḥ
583. ōṁ granthakr̥dgrantha vanditāya namaḥ
584. ōṁ granthānuraktāya namaḥ
585. ōṁ granthāgrāya namaḥ
586. ōṁ granthānugraha dāyakāya namaḥ
587. ōṁ granthāntarātmanē namaḥ
588. ōṁ granthārtha paṇḍitāya namaḥ
589. ōṁ grantha sauhr̥dāya namaḥ
590. ōṁ grantha pāraṅgamāya namaḥ
591. ōṁ grantha guṇavidē namaḥ
592. ōṁ grantha vigrahāya namaḥ
593. ōṁ grantha sētavē namaḥ
594. ōṁ grantha hētavē namaḥ
595. ōṁ granthakētavē namaḥ
596. ōṁ grahāgragāya namaḥ
597. ōṁ granthapūjyāya namaḥ
598. ōṁ granthagēyāya namaḥ
599. ōṁ grantha grathana lālasāya namaḥ
600. ōṁ granthabhūmayē namaḥ
601. ōṁ grahaśrēṣṭhāya namaḥ
602. ōṁ grahakētavē namaḥ
603. ōṁ grahāśrayāya namaḥ
604. ōṁ granthakārāya namaḥ
605. ōṁ granthakāra mān'yāya namaḥ
606. ōṁ grantha prasādakāya namaḥ
607. ōṁ grantha śramajñāya namaḥ
608. ōṁ granthāṅgāya namaḥ
609. ōṁ granthabhrama nivārakāya namaḥ
610. ōṁ grantha pravaṇa sarvāṅgāya namaḥ
611. ōṁ granthapraṇaya tatparāya namaḥ
612. ōṁ gītāya namaḥ
613. ōṁ gītaguṇāya namaḥ
614. ōṁ gītakīrtayē namaḥ
615. ōṁ gītaviśāradāya namaḥ
616. ōṁ gīta sphīta yaśasē namaḥ
617. ōṁ gītapraṇayinē namaḥ
618. ōṁ gītacan̄curāya namaḥ
619. ōṁ gītaprasannāya namaḥ
620. ōṁ gītātmanē namaḥ
621. ōṁ gītalōlāya namaḥ
622. ōṁ gītaspr̥hāya namaḥ
623. ōṁ gītāśrayāya namaḥ
624. ōṁ gītamayāya namaḥ
625. ōṁ gītatattvārtha kōvidāya namaḥ
626. ōṁ gītasanśaya san̄chētrē namaḥ
627. ōṁ gītasaṅgīta śāsanāya namaḥ
628. ōṁ gītārthajñāya namaḥ
629. ōṁ gīta tattvāya namaḥ
630. ōṁ gītā tattvāya namaḥ
631. ōṁ gatāśrayāya namaḥ
632. ōṁ gītasārāya namaḥ
633. ōṁ gītakr̥tayē namaḥ
634. ōṁ gītavighna vināśanāya namaḥ
635. ōṁ gītāsaktāya namaḥ
636. ōṁ gītalīnāya namaḥ
637. ōṁ gītāvigata san̄jvarāya namaḥ
638. ōṁ gītaikadr̥śē namaḥ
639. ōṁ gītabhūtayē namaḥ
640. ōṁ gītaprītāya namaḥ
641. ōṁ gatālasāya namaḥ
642. ōṁ gītavādyapaṭavē namaḥ
643. ōṁ gītaprabhavē namaḥ
644. ōṁ gītārtha tattvavidē namaḥ
645. ōṁ gītāgīta vivēkajñāya namaḥ
646. ōṁ gītapravaṇa cētanāya namaḥ
647. ōṁ gatabhiyē namaḥ
648. ōṁ gatavidvēṣāya namaḥ
649. ōṁ gatasansārabandhanāya namaḥ
650. ōṁ gatamāyāya namaḥ
651. ōṁ gatatrāsāya namaḥ
652. ōṁ gataduḥkhāya namaḥ
653. ōṁ gatajvarāya namaḥ
654. ōṁ gatāsuhr̥dē namaḥ
655. ōṁ gatājñānāya namaḥ
656. ōṁ gataduṣṭāśayāya namaḥ
657. ōṁ gatāya namaḥ
658. ōṁ gatārtayē namaḥ
659. ōṁ gatasaṅkalpāya namaḥ
660. ōṁ gataduṣṭa vicēṣṭitāya namaḥ
661. ōṁ gatāhaṅkāra san̄cārāya namaḥ
662. ōṁ gatadarpāya namaḥ
663. ōṁ gatāhitāya namaḥ
664. ōṁ gatadhvāntāya namaḥ
665. ōṁ gatāvidyāya namaḥ
666. ōṁ gatāgata nivārakāya namaḥ
667. ōṁ gatavyathāya namaḥ
668. ōṁ gatāpāyāya namaḥ
669. ōṁ gatadōṣāya namaḥ
670. ōṁ gatēḥ parasmai namaḥ
671. ōṁ gatasarva vikārāya namaḥ
672. ōṁ gatagarjita kun̄jarāya namaḥ
673. ōṁ gatakampita bhūpr̥ṣṭhāya namaḥ
674. ōṁ gataruṣē namaḥ
675. ōṁ gatakalmaṣāya namaḥ
676. ōṁ gatadain'yāya namaḥ
677. ōṁ gatasain'yāya namaḥ
678. ōṁ gatamānāya namaḥ
679. ōṁ gataśramāya namaḥ
680. ōṁ gatakrōdhāya namaḥ
681. ōṁ gataglānayē namaḥ
682. ōṁ gatamlānayē namaḥ
683. ōṁ gatabhramāya namaḥ
684. ōṁ gatābhāvāya namaḥ
685. ōṁ gatabhavāya namaḥ
686. ōṁ gatatattvārtha sanśayāya namaḥ
687. ōṁ gayāsura śiraśchētrē namaḥ
688. ōṁ gayāsura varapradāya namaḥ
689. ōṁ gayāvāsāya namaḥ
690. ōṁ gayānāthāya namaḥ
691. ōṁ gayāvāsi namaskr̥tāya namaḥ
692. ōṁ gayātīrtha phalādhyakṣāya namaḥ
693. ōṁ gayāyātrā phalapradāya namaḥ
694. ōṁ gayāmayāya namaḥ
695. ōṁ gayākṣētrāya namaḥ
696. ōṁ gayākṣētra nivāsakr̥tē namaḥ
697. ōṁ gayāvāsi stutāya namaḥ
698. ōṁ gāyanmadhuvrata lasatkaṭāya namaḥ
699. ōṁ gāyakāya namaḥ
700. ōṁ gāyakavarāya namaḥ
701. ōṁ gāyakēṣṭa phalapradāya namaḥ
702. ōṁ gāyaka praṇayinē namaḥ
703. ōṁ gātrē namaḥ
704. ōṁ gāyakābhayadāyakāya namaḥ
705. ōṁ gāyaka pravaṇa svāntāya namaḥ
706. ōṁ gāyaka prathamāya namaḥ
707. ōṁ gāyakōdgīta samprītāya namaḥ
708. ōṁ gāyakōdgīta vighnaghnē namaḥ
709. ōṁ gāyagēyāya namaḥ
710. ōṁ gāyakēśāya namaḥ
711. ōṁ gāyakāntara san̄cārāya namaḥ
712. ōṁ gāyaka priyadāya namaḥ
713. ōṁ gāyakādhīna vigrahāya namaḥ
714. ōṁ gēyāya namaḥ
715. ōṁ gēyaguṇāya namaḥ
716. ōṁ gēyacaritāya namaḥ
717. ōṁ gēyatattvavidē namaḥ
718. ōṁ gāyaka trāsaghnē namaḥ
719. ōṁ granthyāya namaḥ
720. ōṁ granthatattva vivēcakāya namaḥ
721. ōṁ gāḍhānurāgāya namaḥ
722. ōṁ gāḍhāṅgāya namaḥ
723. ōṁ gāḍha gaṅgājalōdvahāya namaḥ
724. ōṁ gāḍhāvagāḍha jaladhayē namaḥ
725. ōṁ gāḍhaprajñāya namaḥ
726. ōṁ gatāmayāya namaḥ
727. ōṁ gāḍha pratyarthi sain'yāya namaḥ
728. ōṁ gāḍhānugraha tatparāya namaḥ
729. ōṁ gāḍhāślēṣa rasābhijñāya namaḥ
730. ōṁ gāḍha nirvr̥ti sādhakāya namaḥ
731. ōṁ gaṅgādharēṣṭa varadāya namaḥ
732. ōṁ gaṅgādhara bhayāpahāya namaḥ
733. ōṁ gaṅgādhara guravē namaḥ
734. ōṁ gaṅgādhara dhyānaparāyaṇāya namaḥ
735. ōṁ gaṅgādhara stutāya namaḥ
736. ōṁ gaṅgādharārādhyāya namaḥ
737. ōṁ gatasmayāya namaḥ
738. ōṁ gaṅgādhara priyāya namaḥ
739. ōṁ gaṅgādharāya namaḥ
740. ōṁ gaṅgāmbusundarāya namaḥ
741. ōṁ gaṅgājala rasāsvāda caturāya namaḥ
742. ōṁ gāṅganīrapāya namaḥ
743. ōṁ gaṅgājala praṇayavatē namaḥ
744. ōṁ gaṅgātīra vihārakr̥tē namaḥ
745. ōṁ gaṅgāpriyāya namaḥ
746. ōṁ gaṅgā jalāvagāhana parāya namaḥ
747. ōṁ gandhamādana sanvāsāya namaḥ
748. ōṁ gandhamādana kēlikr̥tē namaḥ
749. ōṁ gandhānulipta sarvāṅgāya namaḥ
750. ōṁ gandhalubhyan madhuvratāya namaḥ
751. ōṁ gandhāya namaḥ
752. ōṁ gandharvarājāya namaḥ
753. ōṁ gandharvapriyakr̥tē namaḥ
754. ōṁ gandharvavidyā tatvajñāya namaḥ
755. ōṁ gandharva prītivardhanāya namaḥ
756. ōṁ gaṅkārabīja nilayāya namaḥ
757. ōṁ gaṅkārāya namaḥ
758. ōṁ garvigarvanudē namaḥ
759. ōṁ gandharvagaṇa sansēvyāya namaḥ
760. ōṁ gandharva varadāyakāya namaḥ
761. ōṁ gandharvāya namaḥ
762. ōṁ gandhamātaṅgāya namaḥ
763. ōṁ gandharvakula daivatāya namaḥ
764. ōṁ gandharvagarva san̄cchētrē namaḥ
765. ōṁ gandharvavara darpaghnē namaḥ
766. ōṁ gandharva pravaṇa svāntāya namaḥ
767. ōṁ gandharvagaṇa sanstutāya namaḥ
768. ōṁ gandharvārcita pādābjāya namaḥ
769. ōṁ gandharva bhayahārakāya namaḥ
770. ōṁ gandharvābhayadāya namaḥ
771. ōṁ gandharvaprītipālakāya namaḥ
772. ōṁ gandharva gītacaritāya namaḥ
773. ōṁ gandharva praṇayōtsukāya namaḥ
774. ōṁ gandharva gānaśravaṇa praṇayinē namaḥ
775. ōṁ gandharva bhājanāya namaḥ
776. ōṁ gandharva trāṇa sannad'dhāya namaḥ
777. ōṁ gandharva samara kṣamāya namaḥ
778. ōṁ gandharva strībhi rārādhyāya namaḥ
779. ōṁ gānāya namaḥ
780. ōṁ gānapaṭavē namaḥ
781. ōṁ gacchāya namaḥ
782. ōṁ gacchapatayē namaḥ
783. ōṁ gacchanāyakāya namaḥ
784. ōṁ gacchagarvaghnē namaḥ
785. ōṁ gaccharājāya namaḥ
786. ōṁ gacchēśāya namaḥ
787. ōṁ gaccharāja namaskr̥tāya namaḥ
788. ōṁ gacchapriyāya namaḥ
789. ōṁ gacchaguravē namaḥ
790. ōṁ gacchatrāṇa kr̥tōdyamāya namaḥ
791. ōṁ gacchaprabhavē namaḥ
792. ōṁ gacchacarāya namaḥ
793. ōṁ gacchapriya kr̥tōdyamāya namaḥ
794. ōṁ gacchātītaguṇāya namaḥ
795. ōṁ gacchamaryādā pratipālakāya namaḥ
796. ōṁ gacchadātrē namaḥ
797. ōṁ gacchabhartrē namaḥ
798. ōṁ gacchavandyāya namaḥ
799. ōṁ gurōrguravē namaḥ
800. ōṁ gr̥tsāya namaḥ
801. ōṁ gr̥tsamadāya namaḥ
802. ōṁ gr̥tsamadābhīṣṭa varapradāya namaḥ
803. ōṁ gīrvāṇagīta caritāya namaḥ
804. ōṁ gīrvāṇagaṇa sēvitāya namaḥ
805. ōṁ gīrvāṇa varadātrē namaḥ
806. ōṁ gīrvāṇa bhaya nāśakr̥tē namaḥ
807. ōṁ gīrvāṇagaṇa sanvītāya namaḥ
808. ōṁ gīrvāṇārātisūdanāya namaḥ
809. ōṁ gīrvāṇa dhāmnē namaḥ
810. ōṁ gīrvāṇa gōptrē namaḥ
811. ōṁ gīrvāṇagarvanudē namaḥ
812. ōṁ gīrvāṇārtiharāya namaḥ
813. ōṁ gīrvāṇa varadāyakāya namaḥ
814. ōṁ gīrvāṇa śaraṇāya namaḥ
815. ōṁ gītanāmnē namaḥ
816. ōṁ gīrvāṇa sundarāya namaḥ
817. ōṁ gīrvāṇa prāṇadāya namaḥ
818. ōṁ gacchatē namaḥ
819. ōṁ gīrvāṇānīka rakṣakāya namaḥ
820. ōṁ guhēhāpūrakāya namaḥ
821. ōṁ gandhamattāya namaḥ
822. ōṁ gīrvāṇa puṣṭidāya namaḥ
823. ōṁ gīrvāṇa prayuta trātrē namaḥ
824. ōṁ gītagōtrāya namaḥ
825. ōṁ gatāhitāya namaḥ
826. ōṁ gīrvāṇasēvita padāya namaḥ
827. ōṁ gīrvāṇa prathitāya namaḥ
828. ōṁ galatē namaḥ
829. ōṁ gīrvāṇagōtra pravarāya namaḥ
830. ōṁ gīrvāṇa phaladāyakāya namaḥ
831. ōṁ gīrvāṇa priyakartrē namaḥ
832. ōṁ gīrvāṇāgama sāravidē namaḥ
833. ōṁ gīrvāṇagaṇa sampattayē namaḥ
834. ōṁ gīrvāṇa vyasanāpahāya namaḥ
835. ōṁ gīrvāṇa praṇayāya namaḥ
836. ōṁ gītagrahaṇōtsuka mānasāya namaḥ
837. ōṁ gīrvāṇa śramasanhantrē namaḥ
838. ōṁ gīrvāṇa gaṇapālakāya namaḥ
839. ōṁ grahāya namaḥ
840. ōṁ grahapatayē namaḥ
841. ōṁ grāhāya namaḥ
842. ōṁ grahapīḍā praṇāśanāya namaḥ
843. ōṁ grahastutāya namaḥ
844. ōṁ grahādhyakṣāya namaḥ
845. ōṁ grahēśāya namaḥ
846. ōṁ grahadaivatāya namaḥ
847. ōṁ grahakr̥tē namaḥ
848. ōṁ grahabhartrē namaḥ
849. ōṁ grahēśānāya namaḥ
850. ōṁ grahēśvarāya namaḥ
851. ōṁ grahārādhyāya namaḥ
852. ōṁ grahatrātrē namaḥ
853. ōṁ grahagōptrē namaḥ
854. ōṁ grahōtkaṭāya namaḥ
855. ōṁ grahagīta guṇāya namaḥ
856. ōṁ grantha praṇētrē namaḥ
857. ōṁ grahavanditāya namaḥ
858. ōṁ garviṇē namaḥ
859. ōṁ garvīśvarāya namaḥ
860. ōṁ garvāya namaḥ
861. ōṁ garviṣṭhāya namaḥ
862. ōṁ garvigarvaghnē namaḥ
863. ōṁ gavāṁ priyāya namaḥ
864. ōṁ gavāṁ nāthāya namaḥ
865. ōṁ gavīśānāya namaḥ
866. ōṁ gavāṁ patayē namaḥ
867. ōṁ gavya priyāya namaḥ
868. ōṁ gavāṁ gōptrē namaḥ
869. ōṁ gavīsampatti sādhakāya namaḥ
870. ōṁ gavīrakṣaṇa sannad'dhāya namaḥ
871. ōṁ gavī bhayaharāya namaḥ
872. ōṁ gavīgarvadharāya namaḥ
873. ōṁ gōdāya namaḥ
874. ōṁ gōpradāya namaḥ
875. ōṁ gō jayapradāya namaḥ
876. ōṁ gajāyuta balāya namaḥ
877. ōṁ gaṇḍa gun̄janmatta madhuvratāya namaḥ
878. ōṁ gaṇḍasthala galaddāna milanmattāli-
maṇḍitāya namaḥ
879. ōṁ guḍāya namaḥ
880. ōṁ guḍapriyāya namaḥ
881. ōṁ gaṇḍa galaddānāya namaḥ
882. ōṁ guḍāśanāya namaḥ
883. ōṁ guḍākēśāya namaḥ
884. ōṁ guḍākēśa sahāyāya namaḥ
885. ōṁ guḍalaḍḍubhujē namaḥ
886. ōṁ guḍabhujē namaḥ
887. ōṁ guḍabhuggaṇyāya namaḥ
888. ōṁ guḍākēśa varapradāya namaḥ
889. ōṁ guḍākēśārcita padāya namaḥ
890. ōṁ guḍākēśa sakhāya namaḥ
891. ōṁ gadādharārcita padāya namaḥ
892. ōṁ gadādhara jayapradāya namaḥ
893. ōṁ gadāyudhāya namaḥ
894. ōṁ gadāpāṇayē namaḥ
895. ōṁ gadāyud'dha viśāradāya namaḥ
896. ōṁ gadaghnē namaḥ
897. ōṁ gadadarpaghnē namaḥ
898. ōṁ gadagarva praṇāśanāya namaḥ
899. ōṁ gadagrasta paritrātrē namaḥ
900. ōṁ gadāḍambara khaṇḍakāya namaḥ
901. ōṁ guhāya namaḥ
902. ōṁ guhāgrajāya namaḥ
903. ōṁ guptāya namaḥ
904. ōṁ guhāśāyinē namaḥ
905. ōṁ guhāśayāya namaḥ
906. ōṁ guhaprītikarāya namaḥ
907. ōṁ gūḍhāya namaḥ
908. ōṁ gūḍhagulphāya namaḥ
909. ōṁ guṇaikadr̥śē namaḥ
910. ōṁ girē namaḥ
911. ōṁ gīṣpatayē namaḥ
912. ōṁ gīrīśānāya namaḥ
913. ōṁ gīrdēvī gītasadguṇāya namaḥ
914. ōṁ gīrdēvāya namaḥ
915. ōṁ gīṣpriyāya namaḥ
916. ōṁ gīrbhuvē namaḥ
917. ōṁ gīrātmanē namaḥ
918. ōṁ gīṣpriyaṅkarāya namaḥ
919. ōṁ gīrbhūmayē namaḥ
920. ōṁ gīrasan̄jñāya namaḥ
921. ōṁ gīḥprasannāya namaḥ
922. ōṁ girīśvarāya namaḥ
923. ōṁ girīśajāya namaḥ
924. ōṁ girīśānāya namaḥ
925. ōṁ girirāja sukhāvahāya namaḥ
926. ōṁ girirājārcita padāya namaḥ
927. ōṁ girirāja namaskr̥tāya namaḥ
928. ōṁ girirāja guhāviṣṭāya namaḥ
929. ōṁ girirājābhayapradāya namaḥ
930. ōṁ girirājēṣṭa varadāya namaḥ
931. ōṁ girirāja prapālakāya namaḥ
932. ōṁ girirājasutā sūnavē namaḥ
933. ōṁ girirāja jayapradāya namaḥ
934. ōṁ girivraja vanasthāyinē namaḥ
935. ōṁ girivraja carāya namaḥ
936. ōṁ gargāya namaḥ
937. ōṁ gargapriyāya namaḥ
938. ōṁ gargadēvāya namaḥ
939. ōṁ garga namaskr̥tāya namaḥ
940. ōṁ gargabhīti harāya namaḥ
941. ōṁ garga varadāya namaḥ
942. ōṁ garga sanstutāya namaḥ
943. ōṁ gargagīta prasannātmanē namaḥ
944. ōṁ gargānandakarāya namaḥ
945. ōṁ gargapriyāya namaḥ
946. ōṁ gargamānapradāya namaḥ
947. ōṁ gargāri bhan̄jakāya namaḥ
948. ōṁ gargavarga paritrātrē namaḥ
949. ōṁ gargasid'dhi pradāyakāya namaḥ
950. ōṁ garga glāni harāya namaḥ
951. ōṁ garga śramanudē namaḥ
952. ōṁ garga saṅgatāya namaḥ
953. ōṁ gargācāryāya namaḥ
954. ōṁ gargarṣayē namaḥ
955. ōṁ gargasanmāna bhājanāya namaḥ
956. ōṁ gambhīrāya namaḥ
957. ōṁ gaṇita prājñāya namaḥ
958. ōṁ gaṇitāgama sāravidē namaḥ
959. ōṁ gaṇakāya namaḥ
960. ōṁ gaṇaka ślāghyāya namaḥ
961. ōṁ gaṇaka praṇayōtsukāya namaḥ
962. ōṁ gaṇaka pravaṇa svāntāya namaḥ
963. ōṁ gaṇitāya namaḥ
964. ōṁ gaṇitāgamāya namaḥ
965. ōṁ gadyāya namaḥ
966. ōṁ gadyamayāya namaḥ
967. ōṁ gadya padya vidyā vivēcakāya namaḥ
968. ōṁ gala lagna mahānāgāya namaḥ
969. ōṁ galadarciṣē namaḥ
970. ōṁ galanmadāya namaḥ
971. ōṁ galat kuṣṭhavyathā hantrē namaḥ
972. ōṁ galatkuṣṭhi sukhapradāya namaḥ
973. ōṁ gambhīranābhayē namaḥ
974. ōṁ gambhīrasvarāya namaḥ
975. ōṁ gambhīralōcanāya namaḥ
976. ōṁ gambhīraguṇa sampannāya namaḥ
977. ōṁ gambhīragati śōbhanāya namaḥ
978. ōṁ garbhapradāya namaḥ
979. ōṁ garbharūpāya namaḥ
980. ōṁ garbhāpad vinivārakāya namaḥ
981. ōṁ garbhāgamana sambhāṣāya namaḥ
982. ōṁ garbhadāya namaḥ
983. ōṁ garbhaśōkanudē namaḥ
984. ōṁ garbhatrātrē namaḥ
985. ōṁ garbhagōptrē namaḥ
986. ōṁ garbha puṣṭikarāya namaḥ
987. ōṁ garbha gaurava sandhāna sādhanāya namaḥ
988. ōṁ garbha garvahr̥tē namaḥ
989. ōṁ garbhāśrayāya namaḥ
990. ōṁ garbhamayāya namaḥ
991. ōṁ garbhāmaya nivārakāya namaḥ
992. ōṁ garbhādhārāya namaḥ
993. ōṁ garbhadharāya namaḥ
994. ōṁ garbha santōṣa sādhakāya namaḥ
995. ōṁ garīyasē namaḥ
996. ōṁ garvanudē namaḥ
997. ōṁ garvamardinē namaḥ
998. ōṁ garada mardakāya namaḥ
999. ōṁ garasantāpa śamanāya namaḥ
1000. ōṁ gururājya sukhapradāya namaḥ

iti śrī gaṇēśa gakāra sahasranāmāvaliḥ sampūrṇā

You might also like