Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 4

के न्द्रीयसंस्कृ तविश्वविद्यालयः

सत्रम् - २०२३ –२४


लखनऊपरिसरः, लखनऊ, उत्तरप्रदेशः

प्राक्शोधपाठ्यक्रमान्तर्गन्तकार्याणि
प्रस्तुतिः
चन्दनहोता
शोधच्छात्रः
ज्योतिषविद्याशाखा
के न्द्रीयसंस्कृ तविश्वविद्यालयः
श्रीसदाशिवपरिसरः, पुरी, ओडिशा
के न्द्रीयसंस्कृ तविश्वविद्यालयः

सत्रम् - २०२३ –२४


लखनऊपरिसरः, लखनऊ, उत्तरप्रदेशः

प्राक्शोधपाठ्यक्रमान्तर्गन्तकार्याणि
प्रस्तुतिः
अमितकु मारः
शोधच्छात्रः
ज्योतिषविद्याशाखा
के न्द्रीयसंस्कृ तविश्वविद्यालयः
भोपालपरिसरः, भोपालम्, मध्यप्रदेशः
के न्द्रीयसंस्कृ तविश्वविद्यालयः

सत्रम् - २०२३ –२४


लखनऊपरिसरः, लखनऊ, उत्तरप्रदेशः

प्राक्शोधपाठ्यक्रमान्तर्गन्तकार्याणि
प्रस्तुतिः
ओम्-प्रसादपाढी
शोधच्छात्रः
ज्योतिषविद्याशाखा
के न्द्रीयसंस्कृ तविश्वविद्यालयः
भोपालपरिसरः, भोपालम्, मध्यप्रदेशः
प्रतिवेदनम्
दिनाङ् कः- 28/11/2023
के न्द्रीयसंस्कृ तविश्वविद्यालयस्य लखनऊस्थ लखनऊपरिसरे प्राक्शोधपाठ्यक्रमस्य
द्वितीयचरणम् 27/11/2023 तमे दिनाङ् के सोमवासरे एकादशवादने परिसरस्य
सङ् गोष्ठीकक्षायां संजातम् । दिनाङ् के ऽस्मिन् परिसरस्य निदेशकमहोदयाः प्रो.
सर्वनारायणझावर्याः आदौ कक्षां समागत्य द्वितीयचरणस्य समयसारणीं कु त्र कस्मिन् समये
अस्माकं कक्षा भविष्यतीति विषये अस्मान् अववोधितवन्तः। तदनु चतुर्दशसप्ताहेऽस्मिन्
कानि कानि कार्याणि कर्त्तव्यानि अपि च शोधविषयचयनं कथं करणीयमिति विषये
आलोचितवन्तः। तदनुगुणं 28/11/2023 तमे दिनाङ् के भौमवासरे द्वादशवादने प्रो.
मदनमोहनपाठकवर्याः स्वीयां प्रारम्भिकीं कक्षां स्वीकृ तवन्तः।
कक्षायामस्यां प्रथमम् आचार्याणां प्रो. मदनमोहनपाठकवर्याणामादेशानुसारं सर्वे
शोधच्छात्राः स्वपरिचयमपि च स्वशोधशीर्षकं प्रस्तुतवन्तः। तदन्तरं “नवभारतनिर्माणे
ज्योतिषशास्त्रस्यावदानम्” इति शिर्षकमादाय चर्चा प्रारब्धा। सर्वैः शोधच्छात्रैः
स्वविचाराः उपस्थापिताः। तदन्ते आचार्यचरणाः स्वमतान्यब्रुवन्। विशेषतः कालस्य
विनियोजनेन नवभारतनिर्माणे ज्योतिषशास्त्रस्य योगदानं कथं भविष्यतीति विषये ऊचुः।

दिनाङ् कः- 29/11/2023

You might also like