Download as pdf or txt
Download as pdf or txt
You are on page 1of 14

SREE VISHNU SAHASRANAMAM STOTRAM

ōṃ śuklambaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।


prasannavadanaṃ dhyāyē sarvavighnōpaśāntayē ॥ 1 ॥

yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam ।


Vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ॥ 2 ॥

pūrva pīṭhikā
vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautramakalmaṣam ।
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim ॥ 3 ॥

vyāsāya viṣṇu rupaāya vyāsarūpāya viṣṇavē ।


namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ॥ 4 ॥

avikārāya śuddhāya nityāya paramātmanē ।


sadaika rūpa rupaāya viṣṇavē sarvajiṣṇavē ॥ 5 ॥

yasya smaraṇamātrēṇa janmasaṃsārabandhanāt ।


Vimuchyatē namastasmai viṣṇavē prabhaviṣṇavē ॥ 6 ॥

ōṃ namō viṣṇavē prabhaviṣṇavē ।

śrī vaiśampāyana uvācha


śrutvā dharmā naśēṣēṇa pāvanāni cha sarvaśaḥ ।
yudhiṣṭhiraḥ śāntanavaṃ punarēvābhya bhāṣata ॥ 7 ॥

yudhiṣṭhira uvācha
kimēkaṃ daivataṃ lōkē kiṃ vā'pyēkaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ॥ 8 ॥

kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ ।


kiṃ japanmuchyatē janturjanmasaṃsar bandhanāt ॥ 9 ॥

śrī bhīṣma uvācha


jagatprabhuṃ dēvadēva manantaṃ puruṣōttamam ।
stuvannama sahasrēṇa puruṣaḥ satatōtthitaḥ ॥ 10 ॥

tamēva chārchayannityaṃ bhaktyā puruṣamavyayam ।


dhyāyan stuvannamasyaṃścha yajamānastamēva cha ॥ 11 ॥

Anādi nidhanaṃ viṣṇuṃ sarvalōka mahēśvaram ।


Lōkādhyakṣaṃ stuvannityaṃ sarva duḥkhātigō bhavēt ॥ 12 ॥
brahmaṇyaṃ sarva dharmajñaṃ lōkānāṃ kīrti vardhanam ।
Lōkanāthaṃ mahadbhūtaṃ sarvabhūta bhavōdbhavam॥ 13 ॥

ēṣa mē sarva dharmāṇāṃ dharmō'dhika tamōmataḥ ।


yadbhaktyā puṇḍarīkākṣaṃ stavairarchēnnaraḥ sadā ॥ 14 ॥

paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ ।


paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam । 15 ॥

pavitrāṇāṃ pavitraṃ yō maṅ gaḻānaṃ cha maṅ gaḻam ।


daivataṃ dēvatānaṃ cha bhūtānāṃ yō'vyayaḥ pitā ॥ 16 ॥

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgamē ।


yasmiṃścha pralayaṃ yānti punarēva yugakṣayē ॥ 17 ॥

tasya lōka pradhānasya jagannāthasya bhūpatē ।


Viṣṇōrnāma sahasraṃ mē śruṇu pāpa bhayāpaham ॥ 18 ॥

yāni nāāni gauṇāni vikhyātāni mahātmanaḥ ।


ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē ॥ 19 ॥

ṛṣirnāmnāṃ sahasrasya vedavyāsō mahāmuniḥ ॥


Chandō'nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ॥ 20 ॥

amṛtāṃ śūdbhavō bījaṃ śaktirdēvakinandanaḥ ।


trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ॥ 21 ॥

Viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaram ॥


anēkarupa daityāntaṃ namami puruṣōttamam ॥ 22 ॥

pūrvanyāsaḥ
asya śrī viṣṇōrdivya sahasranāma stōtra mahāmantrasya ॥
śrī vedavyāsō bhagavān ṛṣiḥ ।
anuṣṭup Chandaḥ ।
śrīmahāviṣṇuḥ paramātmā śrīmannāryaṇō dēvatā ।
amṛtāṃśūdbhavō bhānuriti bījam ।
dēvakīnandanaḥ sraṣṭēta śaktiḥ ।
udbhavaḥ, kṣōbhaṇō dēva iti paramōmantraḥ ।
śaṅ khabhṛnnandakī chakriti kīlakam ।
śārṅ gadhanvā gadadhara ityastram ।
rathāṅ gapāṇi rakṣōbhya iti nātram ।
trisāmāḥ sāmāti kavacham ।
ānandaṃ parabrahmēta yōniḥ ।
ṛtussudarśanaḥ kāla iti digbandhaḥ ॥
Śrīviśvarūpa iti dhyānam ।
śrī mahāviṣṇu prītyarthē sahasranāma japē pārāyaṇē viniyōgaḥ ।

karanyāsaḥ
viśvaṃ viṣṇurvaṣaṭkāra ityaṅ guṣṭhābhyāṃ namaḥ
amṛtāṃ śūdbhavō bhānuriti tarjanībhyāṃ namaḥ
brahmaṇyō brahmakṛt brahmēti madhyamābhyāṃ namaḸḃ T�
suvarṇabindu rakṣōbhya iti anamikābhyāṃ namaḥ
nimiṣō'nimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ
rathāṅ gapāṇi rakṣōbhya iti karatala karapṛṣṭhābhyāṃ namaḥ

Aṅ ganyāsaḥ
suvrataḥ sumukhaḥ sūkṣma iti jñānaya hṛdayāya namaḥ
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirasē svāhā
sahasrārchiḥ saptajihva iti śaktyai śikhāyai vaṣaṭ
trisāmā sāmagassāmti balāya kavachāya huṃ
rathāṅ gapāṇi rakṣōbhya iti nātrābhyāṃ vauṣaṭ
śāṅ gadhanvā gadadhara iti vīryāya
astrāyaphaṭ ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

dhyānam
kṣīrōdhanvatpradēśē śuchimaṇi-vilasa-tsaikatē-mauktikānaṃ
mālā-kLiptāanasthaḥ sphaṭika-maṇinibhai-rmauktikai-rmaṇḍitāṅ gaḥ ।
Śubhrai-rabhrai-radabhrai-ruparivirachitai-rmukta pīyūṣa varṣaiḥ
ānandī naḥ punīyā-darinalinagada śaṅ khapāṇi-rmukundaḥ ॥ 1 ॥

bhūḥ pādau yasya nābhirviya-dasura nilaśchandra sūryau cha nātrē


karṇāvāśāḥ śirōdyaurmukhamapi dahanō yasya vāstēyamabdhiḥ ।
antaḥsthaṃ yasya viśvaṃ sura narakhagagōbhōgi gandharvadaityaiḥ
chitraṃ raṃ ramyatē taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namami ॥ 2 ॥

ōṃ namō bhagavatē vāsudēvāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ


viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅ gam ।
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛrdhyānagamyam
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ॥ 3 ॥

mēghaśyāmaṃ pītakauśēyavasaṃ
śrīvatsākaṃ kaustubhōdbhāsitāṅ gam ।
Puṇyōpētaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vandē sarvalōkaikanātham ॥ 4 ॥

namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛtē ।


anēkarūpa rupaāya viṣṇavē prabhaviṣṇavē ॥ 5॥

Saśaṅ khachakraṃ sakirīṭakuṇḍalaṃ


sapītavastraṃ sarasīruhēkṣaṇam ।
sahara vakṣaḥsthala śōbhi kaustubhaṃ
namami viṣṇuṃ śirasā chaturbhujam । 6॥

Chāyāyāṃ pārijatasya hēmasiṃhāsanōpari


āsīnamambudaśyāmamāyatākṣamalaṅ kṛtam ॥ 7 ॥

chandrānanaṃ chaturbāhuṃ śrīvatsāṅ kita vakṣasam


rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ॥ 8 ॥

pañchapūja
laṃ - pṛthivyātmanē ganthaṃ samarpayāmi
haṃ - ākāśātmanē puṣpaiḥ pūjayāmi
yaṃ - vāyvātmanē dhūpamāghrāpayāmi
raṃ - agnyātmanē dīpaṃ darśayāmi
vaṃ - amṛtātmanē naivedyaṃ nivēdayāmi
saṃ - sarvātmanē sarvōpachara pūja namaskāran samarpayāmi

stōtram

hariḥ ōm

viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ ।


bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ ॥ 1 ॥

pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ।


avyayaḥ puruṣaḥ sākṣī kṣētrajñō'kṣara ēva cha ॥ 2 ॥

yōgō yōgavidāṃ nētā pradhāna puruṣēśvaraḥ ।


nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ॥ 3 ॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ।


sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ॥ 4 ॥

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ ।


anādinidhanō dhātā vidhātā dhāturuttamaḥ ॥ 5 ॥
apramēyō hṛṣīkēśaḥ padmanābhō'maraprabhuḥ ।
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ ॥ 6 ॥

agrāhyaḥ śāśvatō kṛṣṇō lōhitākṣaḥ pratardanaḥ ।


prabhūtastrikakubdhāma pavitraṃ maṅ gaḻaṃ param ॥ 7 ॥

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ ।


hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ॥ 8 ॥

īśvarō vikramīdhanvī mēdhāvī vikramaḥ kramaḥ ।


anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān॥ 9 ॥

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ ।


ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ ॥ 10 ॥

ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ।


vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ ॥ 11 ॥

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ।


amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ ॥ 12 ॥

rudrō bahuśirā babhrurviśvayōniḥ śuchiśravāḥ ।


amṛtaḥ śāśvatasthāṇurvarārōhō mahātapāḥ ॥ 13 ॥

sarvagaḥ sarva vidbhānurviṣvaksēnō janārdanaḥ ।


vēdō vēdavidavyaṅ gō vēdāṅ gō vēdavitkaviḥ ॥ 14 ॥

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ ।


chaturātmā chaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ ॥ 15 ॥

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ ।


anaghō vijayō jētā viśvayōniḥ punarvasuḥ ॥ 16 ॥

upēndrō vāmanaḥ prāṃśuramōghaḥ śuchirūrjitaḥ ।


atīndraḥ saṅ grahaḥ sargō dhṛtātmā niyamō yamaḥ ॥ 17 ॥

vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ ।


atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ॥ 18 ॥

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ ।
anirdēśyavapuḥ śrīmānamēyātmā mahādridhṛk ॥ 19 ॥

mahēśvāsō mahībhartā śrīnivāsaḥ satāṅ gatiḥ ।


aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ ॥ 20 ॥
marīchirdamanō haṃsaḥ suparṇō bhujagōttamaḥ ।
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ॥ 21 ॥

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ।


ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ॥ 22 ॥

gururgurutamō dhāma satyaḥ satyaparākramaḥ ।


nimiṣō'nimiṣaḥ sragvī vāchaspatirudāradhīḥ ॥ 23 ॥

agraṇīgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ


sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ॥ 24 ॥

āvartanō nivṛttātmā saṃvṛtaḥ sampramardanaḥ ।


ahaḥ saṃvartakō vahniranilō dharaṇīdharaḥ ॥ 25 ॥

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ।


satkartā satkṛtaḥ sādhurjahnurnārāyaṇō naraḥ ॥ 26 ॥

asaṅ khyēyō'pramēyātmā viśiṣṭaḥ śiṣṭakṛchChuchiḥ ।


siddhārthaḥ siddhasaṅ kalpaḥ siddhidaḥ siddhi sādhanaḥ ॥ 27 ॥

vṛṣāhī vṛṣabhō viṣṇurvṛṣaparvā vṛṣōdaraḥ ।


vardhanō vardhamānaścha viviktaḥ śrutisāgaraḥ ॥ 28 ॥

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ ।


naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ॥ 29 ॥

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ ।


ṛddaḥ spaṣṭākṣarō mantraśchandrāṃśurbhāskaradyutiḥ ॥ 30 ॥

amṛtāṃśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ ।


auṣadhaṃ jagataḥ sētuḥ satyadharmaparākramaḥ ॥ 31 ॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō'nalaḥ ।


kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32 ॥

yugādi kṛdyugāvartō naikamāyō mahāśanaḥ ।


adṛśyō vyaktarūpaścha sahasrajidanantajit ॥ 33 ॥

iṣṭō'viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ ।


krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ ॥ 34 ॥

achyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ ।


apānnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ॥ 35 ॥
skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ ।
vāsudēvō bṛhadbhānurādidēvaḥ purandharaḥ ॥ 36 ॥

aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ ।


anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ॥ 37 ॥

padmanābhō'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ।


mahardhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ ॥ 38 ॥

atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ ।


sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ ॥ 39 ॥

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ ।


mahīdharō mahābhāgō vēgavānamitāśanaḥ ॥ 40 ॥

udbhavaḥ, kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ ।


karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ ॥ 41 ॥

vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ ।


parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ ॥ 42 ॥

rāmō virāmō virajō mārgōnēyō nayō'nayaḥ ।


vīraḥ śaktimatāṃ śrēṣṭhō dharmōdharma viduttamaḥ ॥ 43 ॥

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ।


hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ ॥ 44 ॥

ṛtuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ ।


ugraḥ saṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ॥ 45 ॥

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam ।


arthō'narthō mahākōśō mahābhōgō mahādhanaḥ ॥ 46 ॥

anirviṇṇaḥ sthaviṣṭhō bhūddharmayūpō mahāmakhaḥ ।


nakṣatranēmirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ॥ 47 ॥

yajña ijyō mahējyaścha kratuḥ satraṃ satāṅ gatiḥ ।


sarvadarśī vimuktātmā sarvajñō jñānamuttamam ॥ 48 ॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt ।


Manōharō jitakrōdhō husband's bāhurvidāraṇaḥ ॥ 49 ॥

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt। ।


vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ॥ 50 ॥
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram॥
avijñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ ॥ 51 ॥

gabhastiemiḥ sattvasthaḥ siṃhō bhūta mahēśvaraḥ ।


ādidēvō mahāvō dēvēśō dēvabhṛdguruḥ ॥ 52 ॥

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ ।


Śarīra bhūtabhṛd bhōktā kapīndrō bhūridakṣiṇaḥ ॥ 53 ॥

Sōmapō'mṛtapaḥ sōmaḥ purujit purusattamaḥ ।


vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ ॥ 54 ॥

jīvō vinayitā beginṣī mukundō'mita vikramaḥ ।


ambhōnidhiranantātmā mahōdadhi śayōntakaḥ ॥ 55 ॥

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ ।


ānandō'nandanōnandaḥ satyadharmā trivikramaḥ ॥ 56 ॥

maharṣiḥ kapilācharyaḥ kṛtajñō mēdinīpatiḥ ।


tripadastridaśādhyakṣō mahāśṛṅ gaḥ kṛtāntakṛt ॥ 57 ॥

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅ gadi ।


Guhyō gabhīrō gahanō guptaśchakra gadadharaḥ ॥ 58 ॥

Vedhāḥ svāṅ gō'jitaḥ kṛṣṇō dṛḍhaḥ saṅ karṣaṇō'chyutaḥ ।


varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ ॥ 59 ॥

bhagavān bhagahā''nandī vanamālī halāyudhaḥ ।


ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ ॥ 60 ॥

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ ।


divaḥspṛk sarvadṛgvyāsō vāchaspatirayōnijaḥ ॥ 61 ॥

trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak ।


sanyāsakṛchChamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam। 62 ॥

śubhāṅ gaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ ।


Gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ ॥ 63 ॥

anivartī nivṛttātmā saṅ kṣēptā kṣēmakṛchChivaḥ ।


śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ॥ 64 ॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ।


śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmā~ṃllōkatrayāśrayaḥ ॥ 65 ॥
svakṣaḥ svaṅ gaḥ śatānandō nandirjyōtirgaṇēśvaraḥ ।
vijitātmā'vidhēyātmā satkīrtichChinnasaṃśayaḥ ॥ 66 ॥

udīrṇaḥ sarvataśchakṣuranīśaḥ śāśvatasthiraḥ ।


bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ ॥ 67 ॥

archiṣmānarchitaḥ kumbhō viśuddhātmā viśōdhanaḥ ।


aniruddhō'pratirathaḥ pradyumnō'mitavikramaḥ ॥ 68 ॥

kālanēminihā husbandḥ śauriḥ śūrajanēśvaraḥ ।


trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ॥ 69 ॥

kāmadēvaḥ kāmapālaḥ hamster kāntaḥ kṛtāgamaḥ ।


anirdēśyavapurviṣṇurvīrō'nantō dhanañjayaḥ ॥ 70 ॥

brahmaṇyō brahmakṛd brahmā brahma brahmavivardhanaḥ ।


brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ ॥ 71 ॥

mahākramō mahākramā mahātāja mahōragaḥ ।


Mahākraturmahāyajvā mahāyajñō mahāhaviḥ ॥ 72 ॥

stavyaḥ stavapriyaḥ stōtraṃ stutiḥ stōtā raṇapriyaḥ ।


pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ॥ 73 ॥

manōjavastīrthakarō vasurēta vasupradaḥ ।


vasupradō vāsudēvō vasurvasuman haviḥ ॥ 74 ॥

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ।


śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ॥ 75 ॥

bhūtāvāsō vāsudēvaḥ sarvāsunilayō'nalaḥ ।


darpahā darpadō dṛptō durdharō'thāparājitaḥ ॥ 76 ॥

Viśvamūrtirmamurtirdiptamūrtiramūrtimān ।
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ॥ 77 ॥

ēkō naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam ।


Lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ॥ 78 ॥

suvarṇavarṇō hēmāṅ gō varāṅ gaśchandanāṅ gadi ।


vīrahā viṣamaḥ śūnyō ghṛtāśīrachalaśchalaḥ ॥ 79 ॥

amānī mānadō mānyō lōkasvāmī trilōkadhṛk ।


sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ ॥ 80 ॥
tējō'vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ।
pragrahō nigrahō vyagrō naikaśṛṅ gō gadagrajaḥ ॥ 81 ॥

chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ।


chaturātmā chaturbhāvaśchaturvedavidēkapāt ॥ 82 ॥

samāvartō'nivṛttātmā durjayō duratikramaḥ ।


durlabhō durgamō durgō durāvāsō durārihā ॥ 83 ॥

Śubhāṅ gō lōkasāraṅ gaḥ sutantustantuvardhanaḥ ।


indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ॥ 84 ॥

udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōchanaḥ ।


arkō weaksanaḥ śṛṅ gī jayantaḥ sarvavijjayī ॥ 85 ॥

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ ।
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ॥ 86 ॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō'nilaḥ ।


amṛtāśō'mṛtavapuḥ sarvajñaḥ sarvatōmukhaḥ ॥ 87 ॥

sulabhaḥ suvrataḥ siddhaḥ śatrujichChatrutāpanaḥ ।


nyagrōdhō'dumbarō'śvatthaśchāṇūrāndhra niṣūdanaḥ ॥ 88 ॥

sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।


amūrtiranaghō'chintyō bhayakṛdbhayanāśanaḥ ॥ 89 ॥

Aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān ।


adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ ॥ 90 ॥

bhārabhṛt kathitō yōgī yōgīśaḥ sarvakāmadaḥ ।


āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyuvāhanaḥ ॥ 91 ॥

dhanurdharō dhanurvedō daṇḍō damayitā damaḥ ।


aparājitaḥ sarvasahō niyantā'niyamō'yamaḥ ॥ 92 ॥

sattvavan sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ।


Abhiprāyaḥ priyārhō'rhaḥ priyakṛt prītivardhanaḥ ॥ 93 ॥

vihāyasagatirjōtiḥ suruchirhutabhugvibhuḥ ।
ravirvirōchanaḥ sūryaḥ savitā ravilōchanaḥ ॥ 94 ॥

Anantō hutabhugbhōktā sukhadō naikajō'grajaḥ ।


anirviṇṇaḥ sadāmarṣī lōkadhiṣṭhānamadbhutaḥ ॥ 95 ॥
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ।
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ॥ 96 ॥

araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ।


Śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ॥ 97 ॥

akrūraḥ pēśalō dakṣō dakṣiṇaḥ, kṣamiṇāṃvaraḥ ।


vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ॥ 98 ॥

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ ।


vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ ॥ 99 ॥

Anantarūpō'nanta śrīrjitamanyurbhayāpahaḥ ।
chaturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ ॥ 100 ॥

Anādirbhūrbhuvō lakṣmīḥ suvīrō ruchirāṅ gadaḥ ।


jananō janajanmādirbhīmō bhīmapararākramaḥ ॥ 101 ॥

ādhāranilayō'dhātā puṣpahāsaḥ prajagaraḥ ।


ūrdhvagaḥ satpathācharaḥ prāṇadaḥ praṇavaḥ paṇaḥ ॥ 102 ॥

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ।


tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ ॥ 103 ॥

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ।


yajñō yajñapatiryajvā yajñāṅ gō yajñavahanaḥ ॥ 104 ॥

yajñabhṛd yajñakṛd yajñī yajñabhuk yajñasādhanaḥ ।


yajñāntakṛd yajñaguhyamannamannāda ēva cha ॥ 105 ॥

ātmayōniḥ svayañjatō vaikhānaḥ sāmagāyanaḥ ।


dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ॥ 106 ॥

Śaṅ khabhṛnnandakī chakrī śārṅ gadhanvā gadadharaḥ ।


rathāṅ gapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ॥ 107 ॥

śrī sarvapraharaṇāyudha ōṃ nama iti ।

vanamālī gad śārṅ gī śaṅ khī chakrī cha nandakī ।


śrīmānnāryaṇō viṣṇurvāsudēvō'bhirakṣatu ॥ 108 ॥

śrī vāsudēvō'bhirakṣatu ōṃ nama iti ।

uttara pīṭhikā
phalaśrutiḥ
itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ ।
nānāṃ sahasraṃ divyānamaśēṣēṇa prakīrtitam। ॥ 1 ॥

ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayēt॥


nāśubhaṃ prāpnuyāt kiñchitsō'mutrēha cha mānavaḥ ॥ 2 ॥

vedāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt ।


vaiśyō dhanasamṛddhaḥ syāt śūdraḥ sukhamavapnuyāt ॥ 3 ॥

dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt ।


Kāmanvāpnuyāt hamster prajārthī prapnuyātprajas। ॥ 4 ॥

bhaktimān yaḥ sadōtthāya śuchistadgatamānasaḥ ।


sahasraṃ vāsudēvasya nānānāāmātat praīrtayēt ॥ 5 ॥

yaśaḥ prāpnōti vipulaṃ yātiprādhānyamēva cha ।


Achalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttam। ॥ 6 ॥

Na bhayaṃ kvachidāpnōti vīryaṃ teaścha vindati ।


bhavatyarōgō dyutimān balarūpa guṇānvitaḥ ॥ 7 ॥

Rōgārtō muchyatē rōgādbaddhō muchyēta bandhanāt ।


bhayānmuchyēta bhītastu muchyētāpanna āpadaḥ ॥ 8 ॥

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam ।


stuvannamasahasrēṇa nityaṃ bhaktisamanvitaḥ ॥ 9 ॥

Vāsudēvāśrayō martyō vāsudēvaparaāyaṇaḥ ।


sarvapāpaviśuddhātmā yāti brahma sanātanam। ॥ 10 ॥

na vāsudēva bhaktānamaśubhaṃ vidyatē kvachit ।


janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē ॥ 11 ॥

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ।


yujyētātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ ॥ 12 ॥

Na krōdhō na cha mātsaryaṃ na lōbhō nāśubhāmatiḥ ।


bhavanti kṛtapuṇyānaṃ bhaktānaṃ puruṣōttamē ॥ 13 ॥

dyauḥ sachandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ ।


vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ ॥ 14 ॥
Sasurāsuragandharvaṃ sayakṣōragarākṣasam ।
jagadvaśē vartatēdaṃ kṛṣṇasya sa charācharam। ॥ 15 ॥

Indriyāṇi manōbuddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ ।


vāsudēvātmakānyāhuḥ, kṣētraṃ kṣētrajña ēva cha ॥ 16 ॥

sarvāgamānamāchāraḥ prathamaṃ parikalpatē ।


Ācharaprabhavō dharmō dharmasya prabhurachyutaḥ ॥ 17 ॥

ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ ।


jaṅ gamājaṅ gamaṃ chēdaṃ jagannārāyaṇōdbhavam ॥ 18 ॥

yōgōjñānaṃ tathā sāṅ khyaṃ vidyāḥ śilpādikarma cha ।


vedāḥ śāstrāṇi vijñānamētatsarvaṃ janārdanāt ॥ 19 ॥

ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ ।


Trīṃlōkānvyāpya bhūtātmā bhuṅ ktē viśvabhugavyayaḥ ॥ 20 ॥

imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitam ।


Paṭhēdya ichchēpuruṣaḥ śrēyaḥ prāptuṃ sukhāni cha ॥ 21 ॥

Viśvēśvaramajaṃ dēvaṃ jagataḥ prabhumavyayam।


bhajanti yē puṣkarākṣaṃ na tē yānti parābhavam ॥ 22 ॥

na tē yānti parābhavaṃ ōṃ nama iti ।

arjuna uvācha
padmapatra viśālākṣa padmanābha surōttama ।
bhaktan manuraktanaṃ trata bhava janārdana ॥ 23 ॥

śrībhagavānuvācha
yō māṃ nāmasahasrēṇa stōtumichChati pāṇḍava ।
sō'hamēkēna ślōkēna stuta ēva na saṃśayaḥ ॥ 24 ॥

stuta ēva na saṃśaya ōṃ nama iti ।

Vyāsa uvācha
vāsanādvāsudēvasya vāsitaṃ bhuvanatrayam ।
sarvabhūtanivāsō'si vāsudēva namō'stu tē ॥ 25 ॥

śrīvsudēva namōstuta ōṃ nama iti ।

Parvatyuvha
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam ।
paṭhyatē paṇḍitairnityaṃ śrōtumichChāmyahaṃ prabhō ॥ 26 ॥

īśvara uvācha
śrīrāma rāma framed ramē in the frame manōramē ।
sahasranāma tattulyaṃ rāmanāma varanāne ॥ 27 ॥

śrīrāma nāma varānana ōṃ nama iti ।

brahmōvācha
namō'stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē ।
sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ ॥ 28 ॥

śrī sahasrakōṭī yugadhāriṇē nama ōṃ nama iti ।

Sañjaya uvācha
yatra yōgēśvaraḥ kṛṣṇō yatra parthō dhanurdharaḥ ।
Tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ॥ 29 ॥

śrī bhagavān uvācha


ananyāśchintayantō māṃ yē janāḥ paryupāsatē ।
tēṣāṃ nityābhiyuktānaṃ yōgakṣēmaṃ vahāmyaham। ॥ 30 ॥

paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām। ।


dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ॥ 31 ॥

Ārtāḥ viṣaṇṇāḥ śithilāścha bhītāḥ ghōrēṣu cha vyādhiṣu vartamānaḥ ।


Saṅ kīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhinō bhavanti ॥ 32 ॥

kāyena vacha manasēndriyairvā buddhyātman vā prakṛtēḥ svabhāvāt ।


karōmi yadyatsakalaṃ parasmai nāāyaṇāyēta samarpayāmi ॥ 33 ॥

yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavēt


tathsarvaṃ kṣamyatāṃ dēva nārāyaṇa namō'stu tē ।
visarga bindu mātrāṇi padapādākṣarāṇi cha
nyūnāni chātiriktāni kṣamasva puruṣōttamaḥ ॥

You might also like