Download as pdf or txt
Download as pdf or txt
You are on page 1of 13

Page 1 of 13

॥ श्री कालिका हृदयम्‌, कािी-रहस्य से॥ Date : 09-03-2022.

॥ महा-कौतूहि दलिणा-कािी हृदय स्तोत्रम्‌॥ *Learn


Shri Dakshina Kali Hridaya Stotra
ु नमः। श्री उमा-महेश्वराभ्ाां नमः।
ॐ गणेशाय नमः। ॐ श्री गरुवे
अथ श्री-कािी-हृदय प्रारम्भः।
श्री-महाकाि उवाच ।
महा-कौतूहि-स्तोत्रां हृदयाख्यां महोत्तमम्‌* । *=महा-उत्तमम्‌
शृण ु लप्रये महा-गोप्यां दलिणायाः स-गोलितम
ु ्‌॥१॥
अवाच्यम-अलि
्‌ वक्ष्यालम तव प्रीत्या प्रकालशतम्‌।
अन्येभ्ः* कुरु गोप्यां च सत्यां सत्यां च शैिजे ॥२॥ *=अन्य-एभ्ः

श्री देव्यवाच ।
ु े समत्प
कलिन्‌ यग ु न्नां* के न स्तोत्रां कृ तां िरा
ु । *=सम्‌-उत्पन्नां
तत्सवं कथ्यताां शम्भो दयालनधे महेश्वर ॥३॥
श्री महाकाि उवाच ।
ु प्रजाितेः शीर्षच्छेदनां कृ तवानहम्‌।
िरा
ु प्रजाितेः शीर् षच्‌-छेदनां कृ तवान्‌-अहम्‌।
* = िरा
ब्रह्म-हत्या-कृ तैः िाि ै-र्भैरवत्वां ममागतम्‌॥४॥
ब्रह्म-हत्या-लवनाशाय कृ तां स्तोत्रां मया लप्रये ।
कृ त्या-लवनाशकां स्तोत्रां ब्रह्महत्यािहारकम्‌* ॥५॥
*= ब्रह्म-हत्या-अिहारकम्‌
॥ लवलनयोगः॥
ॐ अस्य श्री दलिण-काल्या हृदय-स्तोत्र-मन्त्रस्य श्री-महाकाि ऋलर्ः।
उलिक-छन्दः।
्‌ श्री-दलिण-कालिका देवता । क्रीं बीजां ।
ह्रीं शलतः। नमः कीिकां । सवषत्र सवषदा जिे लवलनयोगः॥

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 2 of 13

अथ हृदयालदन्यासः। = अथ हृदय-आलद-न्यासः।
ॐ क्राां हृदयाय नमः। ॐ क्रीं लशरसे स्वाहा ।
ॐ क्रूां लशखाय ै वर्ट्‌। ॐ क्रैं कवचाय हां।
ॐ क्रौं न ेत्र-त्रयाय वौर्ट्‌। ॐ क्रः अस्त्राय फट्‌॥
इलत हृदयालदन्यासः॥
अथ ध्यानम्‌।
ॐ ध्यायेत्‌-कािीं महामायाां लत्रन ेत्राां बह-रूलिणीम्‌।
चतर्भु ज
षु ाां ििलजह्ाां िूण-ष चन्द्र-लनर्भाननाम्‌*॥१॥ *=लनर्भ-आननाम्‌
नीिोत्पि-दि-प्रख्याां शत्र-ु सङ्घ-लवदालरणीम्‌।
नर-मण्ु डां तथा खड्गां कमिां वरदां तथा ॥२॥
लबभ्राणाां रत-वदनाां दांष्ट्रािीं घोर-रूलिणीम्‌।
अट्टाट्टहास*-लनरताां सवषदा च लदगम्बराम्‌॥३॥ *=अट्ट-आट्टहास

शवासन-लिताां देवीं मण्ड-मािा-लवर्भू
लर्ताम्‌।
इलत ध्यात्वा महादेवीं ततस्त*ु हृदयां िठे त्‌॥४॥ *= ततस्‌-त ु = ततःत ु
(* माता का पजू ा, मन्त्र जप, कवच आदि चाहें तो कर लें )
॥ मूि स्तोत्र ॥
ॐ कालिका घोर-रूिाढया सवषकाम-फिप्रदा ।
ु देवी शत्र-ु नाशां करोत ु मे ॥५॥
सवषदवे -स्तता
ह्रींह्रीं स्वरूलिणी श्रेष्ठा लत्रर् ु िोके र् ु दुिषर्भा ।
तव स्नेहान्‌-मया ख्यातां न देय ां यस्य कस्यलचत्‌॥६॥
अथ ध्यानां प्रवक्ष्यालम लनशामय िरालिके ।
ु ो र्भलवष्यलत ॥७॥
यस्य लवज्ञान-मात्रेण जीवन्‌-मत
नागयज्ञोिवीताञ्च चन्द्रार्द्षकृतशेखराम्‌। ** ध्यान-२ है.
*= नाग-यज्ञोिवीताां-च चन्द्रार्द्ष-कृ त-शेखराम्‌।
जटाजूटाञ्च* सलञ्चन्त्य महाकाि-समीिगाम्‌॥८॥ *=जटाजूटाम्‌च
Daxina Kali-Hridaya #e2Learn By VRakesh
Page 3 of 13

एवां न्यासादयः* सवे ये प्रकुवषलि मानवाः। *=न्यास-आदयः



प्राप्नवलि* च ते मोिां सत्यां सत्यां वरानन े ॥९॥ ु
*=प्राप््‌नवलि
यन्त्रां शृण ु िरां देव्याः सवाषथ-ष लसलर्द्-दायकम्‌।
गोप्यां गोप्य-तरां गोप्यां, गोप्यां गोप्य-तरां महत्‌॥१०॥

लत्रकोणां िञ्चकां चाष्टकमिां र्भूिरालितम्‌।
ु अलितम्‌।
* = लत्रकोणां िञ्चकां च-अष्ट-कमिां र्भूिर-
** यन्त्र के बारे में, च-अष्ट-कमलं (८-िल वाला कमल) .
मण्ु ड-िङ्क्तिं* च ज्वािाां च कािी-यन्त्रां स-लसलर्द्-दम
ु ्‌॥११॥ *= िङ्‌-क-ङ्क्त
्‌ त
मन्त्रां त ु िूव-ष कलथतां धारयस्व सदा लप्रये ।
देव्या दलिण-काल्यास्त ु नाम-मािाां लनशामय ॥१२॥
कािी दलिण-कािी च कृ ि-रूिा िरालिका*। *=िरा-आलिका
मण्ु ड-मािा लवशािािी सृलष्ट-सांहार-कालरका ॥१३ ॥
लिलत-रूिा महामाया योगलनद्रा र्भगालिका ।
र्भग-सर्िः िानरता र्भगोद्योता* र्भगाङ्गजा ॥१४ ॥ *= र्भगोद्‌-योता
आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा लसलर्द्िक्ष्मीरलनरुर्द्ा सरस्वती ॥१५॥
* = प्रेतवाहा लसलर्द्-िक्ष्मीर्‌-अलनरुर्द्ा सरस्वती ॥१५॥
एतालन नाम-माल्यालन ये िठलि लदन े लदन े ।
तेर्ाां दासस्य दासोऽहां सत्यां सत्यां महेश्वलर ॥१६॥
ॐ कािीं कािहराां देवी कङ्काि-बीज-रूलिणीम्‌।
कािरूिाां किातीताां कालिकाां दलिणाां र्भजे ॥१७॥
कुण्ड-गोि-लप्रयाां देवीं स्वयम्भू-कुसमे
ु रताम्‌।
रलतलप्रयाां महारौद्रीं कालिकाां प्रणमाम्यहम्‌॥१८॥
दूतीलप्रयाां महादूतीं दूती-योगेश्वरीं िराम्‌।
दूतीयोगोद्भवरताां* दूतीरूिाां नमाम्यहम्‌॥१९॥ * = दूती-योगोद्‌-र्भवरताां
Daxina Kali-Hridaya #e2Learn By VRakesh
Page 4 of 13

क्रीं मन्त्रेण जिां जप्त्वा सप्तधा सेचनने * त ु । *? सेचन े च


सवे रोगा लवनश्यलि नात्र कायाष लवचारणा ॥२०॥
क्रींस्वाहािैमहष ामन्त्र ैश्चन्दनां साधयेत्ततः।
*= क्रीं स्वाहािै-मषहा-मन्त्र ैश-चन्दनां
्‌ साधयेत्‌-ततः।
लतिकां लक्रयते प्राज्ञ-ै िोको वश्यो र्भवेत्‌-सदा ॥२१॥
क्रीं हां ह्रीं मन्त्र-जप्त ैश-च
्‌ ह्यितैः* सप्तलर्भः लप्रये । *=ह्य्‌-अितैः
महार्भय-लवनाशश्‌-च जायते नात्र सांशयः॥२२॥
क्रीं ह्रीं ह्रां स्वाहा मन्त्रेण श्मशानाङ्क्तिं* च मन्त्रयेत्‌। *= श्मशान-अङ्क्तिं
शत्रो-गृहष े प्रलत-लिप्त्वा शत्रो-मृत्य ु लवष्यलत ॥२३॥
ष -र्भष
ु सांशोध्य सप्तधा* ।
ह्रां ह्रीं क्रीं च ैव उच्चाटे * िष्पां *=उच््‌चाटे , सप््‌तधा
लरिूणाां च ैव चोच्चाटां * नयत्येव न सांशयः॥२४॥ *=च- उच््‌चाटां
आकर्षण े च क्रीं क्रीं क्रीं जप्त्वा-ऽितान्‌ प्रलत-लििेत्‌। *ऽितान्‌= अितान्‌
सहस्र-योजनिा च शीघ्रमागच्छलत* लप्रये ॥२५॥ *=शीघ्रम्‌-आगच्छलत
क्रीं क्रीं क्रीं ह्रां ह्रां ह्रीं ह्रीं च कज्जिां शोलधतां तथा ।
लतिके न जगन्‌-मोहः सप्तधा मन्त्रमाचरेत्‌* ॥२६॥ *=मन्त्रम्‌-आचरेत्‌
॥ फिश्रलु तः ॥
हृदयां िरमेशालन सवषिाि-हरां िरम्‌।

अश्वमेधालद-यज्ञानाां कोलट-कोलट-गणोत्तरम्‌॥२७॥
ु फिम्‌।
कन्या-दानालद-दानानाां कोलट-कोलट-गणां
दूतीयागालद-यागानाां कोलट-कोलट-फिां िृतम्‌॥२८॥
ु िृतम्‌।
गङ्गालद-सवष-तीथाषनाां फिां कोलट-गणां
एकधा िाठ-मात्रेण सत्यां सत्यां मयोलदतम्‌॥२९॥
कौमारी-स्वेष्ट-रूिेण िूजाां कृ त्वा लवधानतः। *स्वेष्ट = स्व-इष्ट
िठे त-स्तोत्रां
्‌ ु ः स उच्यते ॥३०॥
महेशालन जीवन्‌-मत

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 5 of 13

े ाग्रमानसः।
रजस्विार्भगां दृष्ट्वा िठे दक *? वाम मागष
* = रजस्विा-र्भगां दृष्ट््‌वा िठे द-एकाग्र-मानसः।
्‌ *? वाम मागष
िर्भते िरमां िानां, देवी-िोके वरानन े ॥३१॥
महा दुःखे महारोगे महा-सङ्कट-के लदन े ।
महार्भये महाघोरे िठे त-स्तोत्रां महोत्तमम्‌*। *महोत्‌-तमम्‌= महा-उत्तमम्‌
ु सत्यां, गोिायेन्मातृजारवत्‌॥३२॥
सत्यां सत्यां िनः
ु सत्यां, गोिायेन्‌-मातृ-जारवत्‌॥३२॥
*= सत्यां सत्यां िनः

इलत कािी-रहस्ये श्री दलिणा-कािी हृदयां समाप्तम्‌, ॐ ॥


( दलिण-कालिका-हृदयां च )

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 6 of 13

॥ श्रीकालिकाहृदयम्‌॥ *print
॥ महाकौतूहि दलिणाकािी हृदय स्तोत्रम्‌, कािीरहस्ये ॥
ु नमः। श्री उमा-महेश्वराभ्ाां नमः।
ॐ गणेशाय नमः। ॐ श्री गरुवे
अथ श्रीकािीहृदय प्रारम्भः।
श्रीमहाकाि उवाच ।
महाकौतूहिस्तोत्रां हृदयाख्यां महोत्तमम्‌।
शृण ु लप्रये महागोप्यां दलिणायाः सगोलितम
ु ्‌॥१॥
अवाच्यमलि वक्ष्यालम तव प्रीत्या प्रकालशतम्‌।
अन्येभ्ः कुरु गोप्यां च सत्यां सत्यां च शैिजे ॥२॥
श्रीदेव्यवु ाच ।
ु े समत्प
कलिन्‌ यग ु न्नां के न स्तोत्रां कृ तां िरा
ु ।
तत्सवं कथ्यताां शम्भो दयालनधे महेश्वर ॥३॥
श्रीमहाकाि उवाच ।
ु प्रजाितेः शीर्षच्छेदनां कृ तवानहम्‌।
िरा
ब्रह्महत्याकृ तैः िाि ैर्भैरवत्वां ममागतम्‌॥४॥
ब्रह्महत्यालवनाशाय कृ तां स्तोत्रां मया लप्रये ।
कृ त्यालवनाशकां स्तोत्रां ब्रह्महत्यािहारकम्‌॥५॥
लवलनयोगः ॐ अस्य श्रीदलिणकाल्या हृदयस्तोत्रमन्त्रस्य
श्रीमहाकाि ऋलर्ः। उलिक्छन्दः। श्रीदलिणकालिका देवता ।
क्रीं बीजां । ह्रीं शलतः। नमः कीिकां । सवषत्र सवषदा जिे लवलनयोगः॥
अथ हृदयालदन्यासः।
ॐ क्राां हृदयाय नमः। ॐ क्रीं लशरसे स्वाहा। ॐ क्रूां लशखाय ै वर्ट्‌।
ॐ क्रैं कवचाय हां। ॐ क्रौं न ेत्रत्रयाय वौर्ट्‌। ॐ क्रःअस्त्राय फट्‌॥
इलत हृदयालदन्यासः॥

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 7 of 13

अथ ध्यानम्‌।
ॐ ध्यायेत्कािीं महामायाां लत्रन ेत्राां बहरूलिणीम्‌।
चतर्भु ज
षु ाां ििलजह्ाां िूणच
ष न्द्रलनर्भाननाम्‌॥१॥
ु ङ्घलवदालरणीम्‌।
नीिोत्पिदिप्रख्याां शत्रस
नरमण्ु डां तथा खड्गां कमिां वरदां तथा ॥२॥
लबभ्राणाां रतवदनाां दांष्ट्रािीं घोररूलिणीम्‌।
अट्टाट्टहासलनरताां सवषदा च लदगम्बराम्‌॥३॥
शवासनलिताां देवीं मण्ु डमािालवर्भूलर्ताम्‌।
इलत ध्यात्वा महादेवीं ततस्त ु हृदयां िठे त्‌॥४॥
॥ मूि स्तोत्र ॥
ॐ कालिका घोररूिाढया सवषकामफिप्रदा ।
सवषदवे स्ततु ा देवी शत्रनु ाशां करोत ु मे ॥५॥
ह्रींह्रींस्वरूलिणी श्रेष्ठा लत्रर् ु िोके र् ु दुिषर्भा ।
तव स्नेहान्मया ख्यातां न देय ां यस्य कस्यलचत्‌॥६॥
अथ ध्यानां प्रवक्ष्यालम लनशामय िरालिके ।
ु ो र्भलवष्यलत ॥७॥
यस्य लवज्ञानमात्रेण जीवन्मत
नागयज्ञोिवीताञ्च चन्द्रार्द्षकृतशेखराम्‌। **ध्यान-२ है
जटाजूटाञ्च सलञ्चन्त्य महाकािसमीिगाम्‌॥८॥
एवां न्यासादयः सवे ये प्रकुवषलि मानवाः।

प्राप्नवलि च ते मोिां सत्यां सत्यां वरानन े ॥९॥
यन्त्रां शृण ु िरां देव्याः सवाषथ षलसलर्द्दायकम्‌।
गोप्यां गोप्यतरां गोप्यां, गोप्यां गोप्यतरां महत्‌॥१०॥

लत्रकोणां िञ्चकां चाष्टकमिां र्भूिरालितम्‌। ** यन्त्र के बारे में
मण्ु डिङ्क्तिं च ज्वािाां च कािीयन्त्रां सलसलर्द्दम
ु ्‌॥११॥

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 8 of 13

मन्त्रां त ु िूवक
ष लथतां धारयस्व सदा लप्रये ।
देव्या दलिणकाल्यास्त ु नाममािाां लनशामय ॥१२॥
कािी दलिणकािी च कृ िरूिा िरालिका ।
मण्ु डमािा लवशािािी सृलष्टसांहारकालरका ॥१३ ॥
लिलतरूिा महामाया योगलनद्रा र्भगालिका ।
र्भगसर्िःिानरता र्भगोद्योता र्भगाङ्गजा ॥१४ ॥
आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा लसलर्द्िक्ष्मीरलनरुर्द्ा सरस्वती ॥१५॥
एतालन नाममाल्यालन ये िठलि लदन े लदन े ।
तेर्ाां दासस्य दासोऽहां सत्यां सत्यां महेश्वलर ॥१६॥
ॐ कािीं कािहराां देवी कङ्कािबीजरूलिणीम्‌।
कािरूिाां किातीताां कालिकाां दलिणाां र्भजे ॥१७॥
कुण्डगोिलप्रयाां देवीं स्वयम्भूकुसमे
ु रताम्‌।
रलतलप्रयाां महारौद्रीं कालिकाां प्रणमाम्यहम्‌॥१८॥
दूतीलप्रयाां महादूतीं दूतीयोगेश्वरीं िराम्‌।
दूतीयोगोद्भवरताां दूतीरूिाां नमाम्यहम्‌॥१९॥
क्रींमन्त्रेण जिां जप्त्वा सप्तधा सेचनने * त ु । *? सेचन े च
सवे रोगा लवनश्यलि नात्र कायाष लवचारणा ॥२०॥
क्रींस्वाहािैमहष ामन्त्र ैश्चन्दनां साधयेत्ततः।
लतिकां लक्रयते प्राज्ञ ैिोको वश्यो र्भवेत्सदा ॥२१॥
क्रीं हां ह्रीं मन्त्रजप्त ैश्च ह्यितैः सप्तलर्भः लप्रये ।
महार्भयलवनाशश्च जायते नात्र सांशयः॥२२॥
क्रीं ह्रीं ह्रां स्वाहा मन्त्रेण श्मशानाङ्क्तिं च मन्त्रयेत्‌।
ष र्भु लष वष्यलत ॥२३॥
शत्रोगृहष े प्रलतलिप्त्वा शत्रोमृत्य

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 9 of 13

ु सांशोध्य सप्तधा ।
ह्रां ह्रीं क्रीं च ैव उच्चाटे िष्पां
लरिूणाां च ैव चोच्चाटां नयत्येव न सांशयः॥२४॥
आकर्षण े च क्रीं क्रीं क्रीं जप्त्वाऽितान्‌ प्रलतलििेत्‌।
सहस्रयोजनिा च शीघ्रमागच्छलत लप्रये ॥२५॥
क्रीं क्रीं क्रीं ह्रां ह्रां ह्रीं ह्रीं च कज्जिां शोलधतां तथा ।
लतिके न जगन्मोहः सप्तधा मन्त्रमाचरेत्‌॥२६॥

॥ फिश्रलु तः ॥
हृदयां िरमेशालन सवषिािहरां िरम्‌।

अश्वमेधालदयज्ञानाां कोलटकोलटगणोत्तरम्‌॥२७॥
ु फिम्‌।
कन्यादानालददानानाां कोलटकोलटगणां
दूतीयागालदयागानाां कोलटकोलटफिां िृतम्‌॥२८॥
ु िृतम्‌।
गङ्गालदसवषतीथाषनाां फिां कोलटगणां
एकधा िाठमात्रेण सत्यां सत्यां मयोलदतम्‌॥२९॥
कौमारीस्वेष्टरूिेण िूजाां कृ त्वा लवधानतः।
ु ः स उच्यते ॥३०॥
िठे त्स्तोत्रां महेशालन जीवन्मत
े ाग्रमानसः।
रजस्विार्भगां दृष्ट्वा िठे दक *? वाम मागष
िर्भते िरमां िानां, देवीिोके वरानन े ॥३१॥
महादुःखे महारोगे महासङ्कटके लदन े ।
महार्भये महाघोरे िठे तस्तोत्रां महोत्तमम्‌।
ु सत्यां गोिायेन्मातृजारवत्‌॥३२॥
सत्यां सत्यां िनः

इलत कािीरहस्ये श्री दलिणाकािी हृदयां समाप्तम्‌, ॐ ॥


( दलिणकालिकाहृदयां च )

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 10 of 13

( श्री दलिणाकािी हृदय का न्यास आलद )


ऋष्यालदन्यासः-
ु े।
ॐ महाकाि र्भ ैरव ऋर्ये नमः लशरलस । उलिक्‌छन्दसे नमः मख
ु ।
श्री दलिणकािी देवतायै नमः हृदये । क्रीं बीजाय नमः गह्ये
ह्रीं शतये नमः िादयोः। नमः कीिकाय नमः नार्भौ ।
सवषत्र सवषदा जिे लवलनयोगाय नमः सवाषङ्गे ।
करन्यासः-
ॐ क्राां अङ्गष्ठु ाभ्ाां नमः। ॐ क्रीं तजषनीभ्ाां नमः।
ॐ क्रूां मध्यमाभ्ाां नमः। ॐ क्रैं अनालमकाभ्ाां नमः।
ॐ क्रौं कलनलष्ठकाभ्ाां नमः। ॐ क्रः करतिकरिृष्ठाभ्ाां नमः। इलत करन्यासः
अथ हृदयालदन्यासः।
ॐ क्राां हृदयाय नमः। ॐ क्रीं लशरसे स्वाहा। ॐ क्रूां लशखायै वर्ट्‌।
ॐ क्रैं कवचाय हां। ॐ क्रौं नेत्रत्रयाय वौर्ट्‌। ॐ क्रःअस्त्राय फट्‌॥
इलत हृदयालदन्यासः॥
श्री दलिणा-कािी मााँ का िूजन करें -
गांध- ॐ श्री दलिणा काल्य ै नमः चांदन समि षयालम। ( िाि चांदन िगायें )
ु ॐ श्री दलिणा काल्य ै नमः िष्पां
िष्प- ु समि षयालम। ( िाि फू ि चढायें ।)
धूि- ॐ श्री दलिणा काल्य ै नमः धूि ां आघ्राियालम। (धूि लदखायें ।)
दीि- ॐ श्री दलिणा काल्य ै नमः दीिां दशषयालम। (दीिक लदखायें ।)
न ैवेद्य- ॐ श्री दलिणा काल्य ै नमः न ैवेद्यम्‌लनवेदयालम। (लमठाई का र्भोग िगाएां।)
॥ श्री दलिणाकािी का मानलसक-िूजन ॥ ( * तत्त्वािकां = तत्त्व-आिकां )
ॐ "िां " िृथ्वी-तत्वािकां श्री दलिणा-कािी-प्रीत्यथे गन्धां समि षयालम नमः।
ु समि षयालम नमः।
ॐ "हां" आकाश-तत्वािकां श्री दलिणा-कािी-प्रीत्यथे िष्पां
ॐ "यां" वाय-ु तत्वािकां श्री दलिणा-कािी-प्रीत्यथे धूिम्‌आघ्राियालम नमः।
ॐ "रां" अलिं-तत्वािकां श्री दलिणा-कािी-प्रीत्यथे दीिां दशषयालम नमः।
ॐ "वां" जि-तत्वािकां श्री दलिणा-कािी-प्रीत्यथे महा-न ैवेद्य ां
लनवेदयालम नमः । * "अमृत" या "जि" समान है .
ॐ "सां" सवष-तत्वािकां श्री दलिणा-कािी-प्रीत्यथे, सवोिचाराथे ताम्बूिां समि षयालम ॥

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 11 of 13

मानदिक-पजू न
इिमे पञ्च-महाभतू ों (पथ्ृ वी, जल, अदनन, वाय,ु आकाश) के बीजाक्षरों
"ल,ं वं, रं, य,ं ह"ं इत्यादि का प्रयोग करते हैं, और मानदिक रूप िे पजू ा करते हैं ।

( नोट: िाथ में माता िदक्षणा काली का कोई एक कवच अवश्य ही करें ,
अगर यह न हो िके तो िशमहादवद्या कवच, कामाख्या कवच,
भैरव कवच या दशव कवच, कोई भी एक कवच का पाठ अवश्य ही करें )

दकिी भी िेवी-िेवता का हृिय स्तोर,


बहुत ही गप्तु और प्रभावशाली होता है । यह उनका मन्त्रात्मक हृिय होता है ।
अतः इि तरह के हृिय स्तोर का िोच िमझ कर ही, परू ी दवदि-दविान िे पाठ
करना चादहये ।
िीदक्षत िािक ही अपने-अपने परम्परा के अनिु ार, अपने िेवी-िेवता के , हृिय
स्तोर का पाठ करने के अदिकारी होते हैं ।
आजकल Digital Media के माध्यम िे बहुत िी जानकारी उप्लब्ि रहती ही है
। पर िभी कवच, स्तोर, मन्त्र, िभी िािकों के दलये एक िमान उपयोगी नहीं भी
हो िकते हैं ।

अगर आप हृिय स्तोर का पाठ करते हैं तो, उि िेवी या िेवता का एक कवच
अवश्य ही पाठ करें । गरुु िे परामशश लेना भी अदत आवश्यक होता है ।
हृिय स्तोर का कभी भी गलत उपयोग नहीं करना चादहये,
इिके दवपरीत पररणाम भी शीघ्र होते है ।
* ध्यान रखें ।

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 12 of 13

|| Common - General Information ||


विशेष –
To Repeat any Stotra or Kavach 3/11/21/51/101-Repeat only Main Part .

दकिी भी कवच, स्तोर, िहस्त्रनाम, या मन्त्र-जप के पहले,


अपने गरुु , गणेश, दशव, और अपने कुलिेवता को अवश्य ही याि कर लें ,
और अपनी िफलता के दलये उनिे प्राथशना कर लें ।
अब - अगर उप्लब्ि हो तो, िम्बदन्त्ित दवदनयोग करें , दफर न्त्याि करें , दफर अपने उि
िेवता का ध्यान, दफर उनका छोटा िा पजू न, यह िब पजू ा के प्रारम्भ में, एक बार करते हैं ।
उिके बाि कवच, स्तोर या कोई पाठ / मन्त्र जप आदि दकया जाता है ।
कवच, स्तोर, िहस्त्रनाम, का मल ू भाग का पाठ बार-बार (दजतना मन हो) करतें है ।
फलश्रतु ी अगर उप्लब्ि (Available) है, तो अन्त्त में एक बार अवश्य ही पाठ करते है ।
उि स्तोर, कवच, िहस्त्रनाम िे िम्बदन्त्ित बहुत िी महत्वपणू श जानकारी, पाठ का फल,
दवशेष दिन, महु ुतश, पुरश्चरण की िख्ं या, दविान आदि .. इिी भाग में होती है । ।

दकिी भी पजू ा, पाठ मन्त्र-जप इत्यादि में, कोई भी एक कवच पाठ अवश्य करना चादहये ।
कवच का पाठ हमेशा ज्यािा िरु दक्षत होता है, तथा कवच िे भी िािक के िारे -कायश दिद्ध होते है ।
दकिी भी तादन्त्रक पजू ा-पाठ, मन्त्र-जप आदि में उि िेवता िे िंबदन्त्ित कवच का पाठ अवश्य ही
करना चादहये । कवच के दबना कोई भी मन्त्र की दिदद्ध नहीं होती है ।
कवच का पाठ िािक को िरु क्षा प्रिान करता है, िाथ-िाथ िेवता की दवशेष कृ पा प्राप्त करने में भी
िहायक होता है । प्रायः िभी तन्त्र ग्रन्त्थों में कहा गया है, की कवच के पाठ के दबना, कोदट-२ मन्त्र
जप में भी दिदद्ध नहीं दमलती है । कहीं-२ यह भी कहा गया है की, कवच के दबना मन्त्र-जप िे हादन
भी हो िकती है । अतः कवच पाठ करना ही चादहये ।
पर इनिे िंबदन्त्ित प्रयोग, बहुत िोच-दवचार के करना चादहये ।
*** In my All Videos ***
श्लोक के अन्त्त में बहुत िे शब्िों का अथश दलख दिया जाता है ।
कुछ शब्ि उच्चारण करने में िदु विा हो इदिदलये और "िरल" कर के दलखे जाते हैं ।
कहीं-कहीं "?" Hint करने के दलये दिया जाता है ।
कहीं-कहीं "?" पाठान्त्तर वाले शब्ि के दलये भी दिया जाता है ।
बहुत िारे शब्ि िरल करने िे स्पष्ट दिखते हैं, ज्यािा िमझ में भी
आता है । िेवी-िेवता के प्रदत हमारी भदि और श्रद्धा में वृदद्ध करता है ।
Notes : Some word has been -
- Split using "-" to improve readability.
- Repeated using (*/- ) to make easy to Read and Compare at same place.

Daxina Kali-Hridaya #e2Learn By VRakesh


Page 13 of 13

॥ एक आवश्यक िचू ना ॥
इि माध्यम िे िी गयी जानकारी का मख्ु य उद्देश्य दिफश उनलोगों तक िेवी-िेवताओ ं के स्तोर,
कवच आदि का ज्ञान िरल शब्िों में िेना-पहुचुँ ाना है, जो इिको जानने-िीखने के इच्छुक है ।
यह दिफश िेखने-िनु ने-पढ़ने-और-िीखने के उद्देश्य िे बनाई गयी है ।
वेि - शास्त्र, ग्रथं ों और अन्त्य पस्ु तकों मे दिया हुआ बहुमल्ू य ज्ञान िेखने-पढ़ने-िनु ने-िमझने-
जानने और िंजो कर िरु दक्षत रखने योनय है । पर इि जानकारी का गलत तरीके िे उपयोग,
या प्रयोग आपका नुकिान कर िकता है । अतः िाविान रहें । इििे होने वाले
दकिी भी तरह की लाभ-हादन के दलये हम दजम्मेवार नही होंगे । (िन्त्यवाि )

You May Visit : https://sanskritdocuments.org ( for Sanskrit document )

This Article is Simplified and Prepared by : V. K. Rakesh,


Email: VIKY1966@YAHOO.CO.IN

For more documents and Videos:


Please Visit My Channel:
https://www.youtube.com/channel/UCKLU8sjy15O1RI9DYa6o6pA
https://www.youtube.com/channel/UCKLU8sjy15O1RI9DYa6o6pA

This PDF file contains Links of - Many Tantras Mantra Books


https://drive.google.com/file/d/1CfMRiz8datch8x_DEY_DOMMFC5I1
WOya/view?usp=sharing
You can <Click Links> given in this PDF file
and Download (if the website allows)

* How to understand my videos and simplified Sanskrit Text.


* मेरे द्वारा बनाई गयी "दवडीयो" और िरल दकये गये "pdf-content"को कै िे िमझें ।
Please See informations given in this Link:
https://drive.google.com/file/d/1AquRMSSYquMUlcX9rLv2dyEeliDu
nMJK/view?usp=sharing

Daxina Kali-Hridaya #e2Learn By VRakesh

You might also like