Geeta Shlok-Adhyay-12

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

🌹जय श्री कृष्ण🌹

वसुदेवसुतं(न्) दे वं(ङ् ), कंसचाणूरमदद नम्।


दे वकीपरमानन्दं (ङ् ), कृष्णं(व््ँ) वन्दे जगद् गुरुम्॥

योगेशं(म्) सच्चिदानन्दं (व््ँ) वासुदेवं(व््ँ) व्रजप्रियम्।


धमदसंस्थापकं(व््ँ) वीरं (ङ् ) कृष्णं(व््ँ) वन्दे जगद् गुरुम्॥

ॐ श्रीपरमात्मने नम:
श्रीमद्भगवद्गीता
अथ द्वादशोऽध्यायः

अध्याय १२
‼श्लोक: 1, 2 ‼
अजुदन उवाच
एवं(म्) सततयुक्ता ये, भक्तास्त्ां (म्) पयुदपासते।
ये चाप्यक्षरमव्यक्तं (न्), तेषां (ङ् ) के योगप्रवत्तमाः ॥12.1॥

श्रीभगवानुवाच
मय्यावेश्य मनो ये मां (न्), प्रनत्ययुक्ता उपासते।
श्रद्धया परयोपेता:(स्), ते मे युक्ततमा मताः ॥12.2॥
‼श्लोक: 3, 4‼
ये त्वक्षरमप्रनदे श्यम्, अव्यक्तं(म्) पयुदपासते।
सवदत्रगमप्रचन्त्यं(ञ् ) च, कूटस्थमचलं(न्) ध्रुवम्॥12.3॥

सप्रियम्येच्चियग्रामं(म्), सवदत्र समबुद्धयः ।


ते िाप्नुवच्चि मामेव, सवदभूतप्रिते रताः ॥12.4॥

‼श्लोक: 5, 6, 7‼
क्लेशोऽप्रधकतरस्तेषाम् , अव्यक्तासक्तचेतसाम्।
अव्यक्ता प्रि गप्रतदुद ः खं(न्), दे िवच्चद्भरवाप्यते॥12.5॥

ये तु सवाद प्रण कमाद प्रण, मप्रय सन्न्यस्य मत्पराः ।


अनन्येनैव योगेन, मां (न्) ध्यायन्त उपासते॥12.6॥

तेषामिं (म्) समुद्धताद , मृत्युसंसारसागरात्।


भवाप्रम नप्रचरात्पाथद , मय्यावेप्रशतचेतसाम्॥12.7॥
‼श्लोक: 8, 9, 10‼
मय्येव मन आधत्स्व, मप्रय बुच्चद्धं(न्) प्रनवेशय।
प्रनवप्रसष्यप्रस मय्येव, अत ऊर्ध्वं (न्) न संशयः ॥12.8॥

अथ प्रचत्तं(म्) समाधातुं(न्), न शक्नोप्रष मप्रय च्चस्थरम्।


अभ्यासयोगेन ततो, माप्रमच्छाप्ुं (न्) धनञ्जय॥12.9॥

अभ्यासेऽप्यसमथोऽप्रस, मत्कमदपरमो भव।


मदथदमप्रप कमाद प्रण, कुवदच्चिच्चद्धमवाप्स्स्यप्रस॥12.10॥

‼श्लोक: 11, 12, 13‼


अथैतदप्यशक्तोऽप्रस, कतुं(म्) मद्योगमाप्रश्रतः ।
सवदकमदफलत्यागं (न्), ततः (ख्) कुरु यतात्मवान्॥12.11॥

श्रेयो प्रि ज्ञानमभ्यासाज् , ज्ञानाद्ध्यानं(व््ँ) प्रवप्रशष्यते।


ध्यानात्कमदफलत्याग:(स्), त्यागाच्छाच्चिरनिरम्॥12.12॥

अद्वे ष्टा सवदभूतानां (म्), मैत्रः (ख्) करुण एव च।


प्रनमदमो प्रनरिङ्कारः (स्), समदु ः खसुखः क्षमी॥12.13॥
‼श्लोक: 14, 15, 16 ‼
सिुष्टः (स्) सततं(य््ँ) योगी, यतात्मा दृढप्रनश्चयः ।
मय्यप्रपदतमनोबुच्चद्ध:(र् ), यो मद्भक्तः (स्) स मे प्रियः ॥12.14॥

यस्मािोप्रद्वजते लोको, लोकािोप्रद्वजते च यः ।


िषाद मषदभयोद्वे गै:(र् ), मुक्तो यः (स्) स च मे प्रियः ॥12.15॥

अनपेक्षः (श्) शुप्रचदद क्ष, उदासीनो गतव्यथः ।


सवाद रम्भपररत्यागी, यो मद्भक्तः (स्) स मे प्रियः ॥12.16॥

‼श्लोक: 17, 18, 19 ‼


यो न हृष्यप्रत न द्वे प्रष्ट, न शोचप्रत न काङ्क्षप्रत।
शुभाशुभपररत्यागी, भच्चक्तमान्यः (स्) स मे प्रियः ॥12.17॥

समः (श्) शत्रौ च प्रमत्रे च, तथा मानापमानयोः ।


शीतोष्णसुखदु ः खेषु, समः (स्) सङ्गप्रववप्रजदतः ॥12.18॥

तुल्यप्रनन्दास्तुप्रतमौनी, सिुष्टो येन केनप्रचत्।


अप्रनकेतः (स्) च्चस्थरमप्रत:(र् ), भच्चक्तमान्मे प्रियो नरः ॥12.19॥
‼श्लोक: 20 व पुष्पिका‼
ये तु धम्याद मृतप्रमदं यथोक्तं पयुदपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: || 12.20||

पुष्पिकााः
ॐ तत्सप्रदप्रत श्रीमद्भगवद्गीतासु उपप्रनषत्सु ब्रह्मप्रवद्यायां (य््ँ) योगशास्त्रे
श्रीकृष्णाजुदनसंवादे भच्चक्तयोगो नाम द्वादशोऽध्यायः ॥

॥ॐ श्रीकृष्णापपणमस्तु॥

You might also like