Sanskrit Homework

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 1

Homework Class 59 - SriRama

1. श्चु-त्वम्
स्तोः श्चुना श्चुः। 8.4.40
स् or तु in contact with श् or चु it will be replaced by श् or चु.
- स् in contact with श् or चु it will be replaced by श् (सः श्चुना शः।)
- तु in contact with श् or चु it will be replaced by चु (तः श्चुना चुः।)
1.1 सः श्चुना शः। 1.2 तोः श्चुना चुः।
a. श् + स्  श् + श् a. श् + तु  श् + चु
b. चु + स्  चु + श् b. चु + तु  चु + चु
c. स् + श्  श् + श् c. तु + श्  चु + श्
d. स् + चु  श् + चु d. तु + चु  चु + चु

2. ष्टु -त्वम्
[स्तोः] ष्टु ना ष्टुः। 8.4.41
स् or तु in contact with ष् or टु it will be replaced by ष् or टु.
- स् in contact with ष् or टु it will be replaced by ष् (सः ष्टु ना षः।)
- तु in contact with ष् or टु it will be replaced by टु (तः ष्टु ना टुः।)
2.1 सः ष्टु ना षः। 2.2 तोः ष्टु ना टुः
a. ष् + स्  ष् + ष् a. ष् + तु  ष् + टु
b. टु + स्  टु + ष् b. टु + तु  टु + टु
c. स् + ष्  ष् + ष् c. तु + ष्  टु + ष्
d. स् + टु  ष् + टु d. तु + टु  टु + टु

You might also like