Download as pdf or txt
Download as pdf or txt
You are on page 1of 262

1

2
नेपथ्ये
श्री सन्तोष् कुमार् एन्
ननदेशक:
उपायुक्त:

समायोजक: श्री कुमार मोहन् जी


प्राचार्य:
मुख्यसम्पादक: श्री षिबु कुमार ् के

सहसम्पानदका श्रीमती दर्ु ाय लक्ष्मी एन् सी

सदस्या:

श्री टी वी माधवन् श्री के सदानन्दन्


श्रीमती वी के रे णक ु ा श्रीमती उिा पी
डा. सरु े ि् वी के श्री सजीवन् सी पी
डा. के एस् मैथ्र्सू ् श्रीमती सन््र्ा पी के
श्रीमती के पी सजु ाता श्रीमती शीला देवी जी
श्रीमती सन््र्ा सक ु ु मार ् श्रीमती दर्ु ाय लक्ष्मी एन् सी
श्रीमती रे णु धाकड श्रीमती शबनम
श्री अरषविंद कुमार मीना डा. शरण्र्ा वी
श्रीमती रक्षा षिवेदी डा. हेम चिंद

मुखनित्रम् – श्री निनायक् सी बी, Livesanskrit

3
4
निद्या प्रशस्यते लोकैः निद्या सिवत्र गौरिा।
निद्यया लभते सिं निद्वान् सिवत्र पज्ू यते।।
Kendriya Vidyalaya Sangathan , the torch bearer in the field
of Indian School education has tried its level best to instill
creativity and competency among students. It has always
been cultivating unique methodology and approachable
activities to make the teaching learning process most useful
and effective, keeping in mind the wider panorama of School
education and it’s responsibilities . As per KVS RO
Ernakulam directions, a luminous and constructive study
material in Sanskrit for supporting the students of class X
is prepared, which includes precious data. This time the
task of preparing Sanskrit Study Material for class X is
assigned to KV AFS Akkulam. The material is prepared
diligently and ensured that it is faultless, by the
accomplished and meticulous Sanskrit faculties of the
Region. We have attempted our best to make this study
material very valuable and handy for the students and to
keep it highly effective.
I would like to extend my whole hearted gratitude to
Shri. Santhosh Kumar N, Deputy Commissioner KVS RO
Ernakulam for bestowing this responsibility to us, the
Asst. Commissioners for their valuable support and inputs
and to all the teachers of this endeavour for their valuable
contributions to bring this material a master piece.

Thanking you

Kumara Mohan G
Principal
KV AFS Akkulam
5
परु ोिाक्

महता सन्तोिेण प्रस्तर्ू ते दशमकक्षार्ा: सिंस्कृतछािाणािं कृते इर्िं ‘शेवषध:’


नाषमका अ्र्र्नसामग्री । के न्रीर्षवद्यालर्सिंर्ठनस्र् एरणाकुलिं सिंभार्ेन समानीर्ते
इर्म्र्र्नसामग्री । एिा सामग्री तु सिान्तपरीक्षार्ा: अभ्र्ासार्थं षनषमयता । पौन:पन्ु र्ेन
कृताभ्र्ासा: एव छािा: परीक्षार्ािं सात्मषवश्वासिं उत्तरलेखने समर्थाय: भवेर्ु: ।
इर्म्र्र्नसामग्री छािाणामभ्र्ासार् उपकारप्रदो भषवष्र्तीषत पणू ोऽषस्त षवश्वास: । तेन
च छािा: परीक्षार्ाम् उत्तमानङ्कान् प्राप्िंु समर्थाय: भषवष्र्षन्त । षवजर्पषर्थ इदिं शेवषधवत्
महदपु कररष्र्तीषत षवश्वासेनैव अस्र्ा: ‘शेवषध:’ इषत नाम कषपपतम् । के न्रीर्
मा्र्षमक षशक्षा बोडय द्वारा प्रस्ततु िं नवीनिं पाठ्र्क्रमम् आधारीकृत्र् एव अस्र्ा: षनमायणिं
षवषहतम् । प्रत्र्ेकिं पाठ्र्षबन्दनू ािं षववरणिं प्रदार् छािाणािं सरलावर्मनार् उदाहरणाषन
अभ्र्ासार्थं तत्सबिं द्धा: प्रश्ना: च दत्ता: । पाठ्र्पद्धतौ अन्तभयतू ेभ्र्: सवेभ्र्: पाठे भ्र्:
परीक्षार्ािं सिंभाव्र्माना: प्रश्ना: अषप अि षवस्ततृ ा: । आशास्महे र्द् इर्म्र्र्नसामग्री
छािेभ्र्: तर्था षशक्षकवन्ृ देभ्र्श्च उपकारप्रदा भषवष्र्षत । सवयषवधान् मार्यषनदेशान्
दत्तवदभ्् र्: एरणाकुलिं सभिं ार्स्र् उपार्क्त ु े भ्र्: श्रीमदभ्् र्: सन्तोि कुमार एन् वर्ेभ्र्:,
अ्र्र्नसामग्रीषनमायणसषमत्र्ा: समार्ोजके भ्र्: प्राचार्ेभ्र्: श्रीमदभ्् र्: कुमार मोहन् जी
वर्ेभ्र्:, मखु षचिस्र् रचषर्तभ्ृ र्: श्रीमदभ्् र्: षवनार्क् सी बी (Livesanskrit) वर्ेभ्र्:
तर्थास्र्ा: षनमायणे सहर्ोर्िं कृतवदभ्् र्: सवेभ्र्: च सहृु दभ्् र्: हृत्स्पष्टृ मकै तविं कातयज्ञ्र्िं
व्र्ाहराषम ।
षिबु कुमार: के
मख्ु र्सम्पादक:
स्नातक सस्िं कृतषशक्षक:, के .षव. आक्कुलम्
6
अनक्र
ु मनिका

क्र.सं. निषय: ननमावता पष्ठृ संख्या


अपनित-अिबोधनम् 08 - 14
1 अपषठत: र्द्यािंश: श्रीमती उिा पी, के .षव. अडूर, प्रर्थम पाली 09 - 14
रिनात्मकं लेखनम् 15 - 33
2 पिलेखनम् डॉ मनोज् बी, के .षव एस ए पी, पेरूरकडा 15 - 24
3 षचिाधाररतिं वणयनम् डॉ. के एस मैथ्र्सू ,् के .षव. रामवमयपरु म् 25 - 30
4 सिंस्कृ तभािार्ाम् अनवु ाद: श्री. सदानन्दन् के , के .षव. मलप्परु म् 31 - 33
अनुप्रयुक्तव्याकरिम् 34 - 90
डॉ. ए जी मषण कण्ठन,् के .षव. परु नाट्टुकरा
5 सषन्धकार्यम् 34 - 42
श्रीमती वी के रे णक ु ा, के .षव. परु नाट्टुकरा
6 समास: डॉ मनोज बी, के .षव एस ए पी, पेरूरकडा 43 - 54
7 प्रत्र्र्ा: डॉ. के एस मैथ्र्सू , के .षव. रामवमयपरु म् 55 - 63
8 वाच्र्पररवतयनम् श्री टी वी माधवन् , के .षव सी आर पी एफ पेररङ्र्ोम 64 - 70
9 समर्लेखनम् श्री टी वी माधवन् , के .षव सी आर पी एफ पेररङ्र्ोम 71 - 76
10 अव्र्र्पदाषन श्रीमती दर्ु ाय लक्ष्मी एन् सी, के षव कषजजक्कोड् 77 - 85
11 अशषु द्धसिंशोधनम् श्रीमती रक्षा षिवेदी, के षव पट्टम,् षद्वतीर्पाली 86 - 90
पनित-अिबोधनम् 91 - 188
12 शषु चपर्ायवरणम् श्रीमती उिा पी, के .षव. अडूर, प्रर्थम पाली 91 - 99
13 बषु द्धबयलवती सदा डॉ सरु े श् वी के , के .षव. निं 1, कोषिक्कोड् 100 - 106
14 षशशुलालनम् श्रीमती सन््र्ा सक ु ु मार,् के .षव. निं 1, कोषिक्कोड् 107 - 116
15 जननी तपु र्वत्सला श्रीमती सन््र्ा पी के , के षव ओट्टपालम् 117 - 120
16 सभु ाषिताषन श्रीमती दर्ु ाय लक्ष्मी एन् सी, के षव कषजजक्कोड् 121 - 125
17 सौहादं प्रकृ ते: शोभा श्रीमती शीला देवी जी, के .षव. निं 1 कोषच्चन् 126 - 132
18 षवषचि: साक्षी श्री टी वी माधवन् , के .षव सी आर पी एफ पेररङ्र्ोम 133 - 139
19 सक्तू र्: डॉ. ए जी मषण कण्ठन,् के .षव. परु नाट्टुकरा 140 - 146
20 अन्र्ोक्तर्: श्री अरषवन्द कुमार ् मीना, के षव इडुक्की 147 - 152
21 प्रश्नषनमायणम् श्रीमती सजु ाता के पी , के .षव एरणाकुलम् 153 - 157
22 अन्वर्: डॉ मनोज् बी, के .षव एस ए पी, पेरूरकडा 158 - 170
23 घटनाक्रमानसु ारिं लेखनम् डॉ सरु े श् वी के , के .षव. निं 1, कोषिक्कोड् 171 - 175
24 प्रसङ्र्ानक ु ू लम् अर्थयचर्नम् श्री हेम चिंद, के षव कोपलम् 176 - 188
आदशवप्रश्नपत्रानि 189 - 262
25 आदशयप्रश्नपिम् 1 कुमारी र्ार्िी , के षव एन् ए डी आलवु ा (भतू पवू य) 189 - 198
26 आदशयप्रश्नपिम् 2 डॉ. रे णु धाकड, के षव चेन्नीक्कय रा 199 - 208
27 आदशयप्रश्नपिम् 3 डॉ. शरण्र्ा वी, के षव कडुत्तरुु षत्त 209 - 218
28 आदशयप्रश्नपिम् 4 श्रीमती दर्ु ाय लक्ष्मी एन् सी, के षव कषजजक्कोड् 219 - 228
29 आदशयप्रश्नपिम् 5 डॉ. ए जी मषण कण्ठन,् के .षव. परु नाट्टुकरा 229 - 238
30 आदशयप्रश्नपिम् 6 डॉ. के एस मैथ्र्सू , के .षव. रामवमयपरु म् 239 - 247
31 आदशयप्रश्नपिाणाम् उत्तरकुषजचका: 248 - 261

7
8
अपषठतावबोधने 80 -100 शब्दपररषमत: एक: अपषठत: र्द्याश िं : दीर्ते । तिं र्द्याश िं िं पषठत्वा प्रदत्तप्रश्नानाम्
उत्तराषण सिंस्कृ ते लेखनीर्ाषन । परीक्षार्ा: प्रश्नप्रकारा: अधो दीर्न्ते ।
1) एकपदेन उत्तरत । ( प्रश्नस्र् उत्तरिं र्द्यािंशात् षचत्वा एकपदेन लेखनीर्म् )
2) पणू यवाक्र्ेन उत्तरत । ( प्रश्नस्र् उत्तरिं र्द्यािंशात् षचत्वा पणू यवाक्र्ेन लेखनीर्म् )
3) र्द्यािंशस्र् उषचतिं शीियकिं षलखत । (र्द्यािंशस्र् प्रषतपाद्यषविर्म् अनसु त्ृ र् शीियकिं (Title) लेखनीर्म् ।)
4) अनच्ु छे दाधाररतिं भाषिककार्यम् ।
क) वाक्र्े कतृ-य षक्रर्ापदचर्नम्
ख) कतृ-य षक्रर्ा-अषन्वषत: ।
र्) षवशेिण-षवशेष्र्-पदचर्नम्
घ) पर्ायर्/ षवलोमपदचर्नम्
एकपदेन-पूिविाक्येन ि शुद्धोत्तरलेखनाय ध्यातव्या: निषया: -
1. प्रश्नवाचकपदिं षकम् इषत प्रर्थमिं षचन्तर्न्तु ।
2. प्रश्नस्र् अन्र्पदाषन अनच्ु छे दस्र् कषस्मन् वाक्र्े सषन्त इषत अवर्च्छन्तु । तषस्मन् वाक्र्े
प्रश्नवाचकपदस्र् षलङ्र्-षवभषक्त-वचनानसु ारिं र्त् पदम् अषस्त तदेव उत्तरम् भवषत ।
3. प्रश्नवाचकपदानाम् आधारे ण प्रश्नानाम् उत्तराषण षलङ्र्-षवभषक्त-वचनानसु ारिं षलखन्तु ।
शीषवकलेखनम्
1. शीियके एकपदम् वा पदद्वर्िं वा पदिर्िं वा एव भवतु ।
2. शीियके अनच्ु छे दस्र् षविर्ाधाररतम् “प्रर्थमा- षवभषक्त पदम”् / िष्ठीषवभषक्तपदेन सह प्रर्थमा
षवभषक्तपदिं वा षलखत । र्र्था :-
प्रथमानिभनक्त पदम् :- भारतम् / पर्यटनम् / व्र्ार्ाम: / सदाचार: / षदनचर्ाय आदर्: ।
षष्ठीनिभनक्तपदेन सह प्रथमानिभनक्तपदम् :- पर्ायवरणस्र् रक्षा / बद्ध ु े: बलम् /
भारतस्र् सिंस्कृ षत: / काषलदासस्र् रचना इत्र्ादर्: ।
यथाननदेशम् उत्तरत - (भानषककायवम)्
अषस्मन् वाक्र्े कतृयपदम् षकम् / षक्रर्ापदम् षकम् ?
अषस्मन् वाक्र्े / अनर्ो: पदर्ो: षवशेिणपदिं षकम् / षवशेष्र्पदम् षकम?्
अषस्मन् अनच्ु छे दे ...... इषत पदस्र् समानार्थयकपदिं षकम् / षवलोमपदिं षकम् ? इत्र्ेविं षवधा: प्रश्ना:
एव भवषन्त अि ।

9
अभ्यासाथवम् अनच्ु छे दा:
अनुच्छे द: - 1
अधोनलनखतम् अनच्ु छे दं पनित्िा प्रश्नान् उत्त्तरत ।
अहम् एकः षछन्न: रुम: अषस्म । ह्यः वने एकः नरः आर्च्छत् । सः काष्ठार् मम शरीरम् अषच्छनत् ।
छे दनेन मे शरीरे अनेके व्रणा: जाता: । छुररकार्ा: प्रहारे ण शरीरात् अश्ररू
ु पा: जलषबन्दवः अपतन् । अकर्थनीर्ा
मम पीडा । हृदर्िं षवदीणं जातम् । अश्रषु भ: कण्ठः अवरुद्धः । मम अन्तकाल: समीपे एव षतष्ठषत । काष्ठाषन
एकिीकृ त्र् स: तु अर्च्छत् । परिं क: अषस्त अि मम कर्थाश्रवणार् ? वृक्षान् षछत्वा नरः प्रकृ षतमात:ु अङ्र्ाषन
नाशर्षत । इन्धनार् कर्यदपिार् भवनषनमायणार् मम काष्ठस्र् प्रर्ोर्ः भवषत । षकन्तु कुतः मे पिाषण, पष्ु पाषण
कुतः च रोर्षनवारणार् औिधर्ः ? माम् आषश्रताः खर्ाः कीटपतङ्र्ाश्च षनराषश्रता: भषवष्र्षन्त । पन्र्थानः अषप
छार्ाहीनाः भषवष्र्षन्त । आतपेन तप्ः श्रान्तः पषर्थकः अधनु ा कुि र्षमष्र्षत ? मम जीवने पनु ः वसन्तऋतःु न
आर्षमष्र्षत ।
अ ) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)्
i) क: काष्ठार् रुमस्र् शरीरम् अषच्छनत् ?
ii) वृक्षान् षछत्वा नरः कस्र्ाः अङ्र्ाषन नाशर्षत ?
iii) रुमस्र् छे दनेन के षनराषश्रता: भषवष्र्षन्त ?
आ ) पूर्णवाक्येन उत्तरत । (के वलं प्रश्नद्वयम् )
i) कुि कुि काष्ठस्र् प्रर्ोर्ः भवषत ?
ii) रुमाणािं छे दनेन पन्र्थानः अषप कीदृशा: भषवष्र्षन्त ?
iii) नरः षकमर्थं रुमस्र् शरीरम् अषच्छनत् ?
इ ) अस्य अनुच्छे दस्य कृते उपयुक्तं शीर्णकं ललखत ।
ई ) लनदेशानुसारम् उत्तरत । (के िलं प्रश्नत्रयम)्
i) ‘अहम् एकः षछन्न: रुम: अषस्म’ - अि ‘अषस्म ’ इषत षक्रर्ापदस्र् कतृपय दिं षकम् ?
क) अषस्म ख) एकः
र्) अहम् घ) षछन्न:
ii) ‘छे दनेन मे शरीरे अनेके व्रणा: जाता: ।’ - अि व्रणा: इति पदस्य तिशेषणपदं तिम् ?
क) छे दनेन ख) शरीरे
र्) जाता: घ) अनेके
iii) ‘पषक्षण:’ इति अर्थे तिं पदम् अनच्ु छे दे प्रयक्त
ु म् ?
क) पषर्थकः ख) कीट:
र्) खर्ाः घ) अधनु ा
10
iv) ‘ह्यः वने एकः नरः आर्च्छत’् अि ‘नरः’ इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
क) वने ख) आर्च्छत्
र्) ह्यः घ) अषच्छन्नत्
अनुच्छे द: - 2
अधोनलखतम् अनुच्छे दं पनित्िा प्रश्नान् उत्तरत ।
दषक्षणभारते सार्रम्र्े एक: लघद्वु ीप: वतयते । तषस्मन् द्वीपे सार्रतरङ्र्ैः क्षापर्मानिं प्राचीनिं कन्र्ाकुमारी
नाम नर्रम् अषस्त । एिा कन्र्ाकुमारी िर्ाणािं सार्राणािं सङ्र्मस्र्थली । समरु जले प्रषतषबषम्बतिं सर्ू ोदर्स्र् दृश्र्म्
अद्भुतम् एव । सर्ू यस्र् क्रमशः अरुणा पीता धवला च शोभा दशयकान् मिंिमग्ु धान् करोषत । सार्रस्र् तरङ्र्ै: षक्षप्ानािं
षचि-षवषचिवणायनािं शक्त ु ीनािं वृषष्ट: इव तटे दृश्र्ते । जलषधतटे षस्र्थतैः नाररके ल-कदलीपादपैः पररवृता एिा नर्री
। एकदा स्वाषमषववेकानन्दः समरु जले षस्र्थतार्ाम् एकस्र्ािं बृहत् षशलार्ाम् उपषवष्टः िीषण षदनाषन ्र्ानमग्न:
जातः । एतस्र्ािं षशलार्ाम् एव अधनु ा षववेकानन्दके न्रिं षस्र्थतम् अषस्त । अि आर्त्र् साधका: ्र्ानिं साधनािं च
कृ त्वा जीवनिं सफलिं कुवयषन्त ।
अ ) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)्
i) दषक्षण भारते सार्र म्र्े षकिं वतयते ?
ii) कस्र् अरुणा पीता धवला च शोभा दशयकान् मिंिमग्ु धान् करोषत ?
iii) क: समरु जले षस्र्थतार्ाम् षशलार्ाम् उपषवष्टः ्र्ानमग्न:जातः ?
आ ) पूर्णवाक्येन उत्तरत । (के वलं प्रश्नद्वयम् )
i) कै ः पररवृता एिा नर्री ?
ii) कुि षववेकानन्दके न्रिं षस्र्थतम् अषस्त ?
iii) अि आर्त्र् साधका: षकिं कृ त्वा जीवनिं सफलिं कुवयषन्त ?
इ ) अस्य अनुच्छे दस्य कृते उपयुक्तं शीर्णकं ललखत ।
ई ) लनदेशानुसारम् उत्तरत । (के िलं प्रश्नत्रयम)्
i) ‘साधका: जीवनिं सफलिं कुवयषन्त’ - अि ‘कुवयषन्त’ इषत षक्रर्ापदस्र् कतृपय दिं षकम् ?
क) जीवनम् ख) सफलम्
र्) साधका: घ) साधनाम्
ii) स्वाषमषववेकानन्दः समरु जले एकस्र्ािं षशलार्ाम् उपषवष्टःआसीत् । - अि ‘षशलार्ाम’्
इति पदस्य तिशेषणपदं तिम् ?
क) एकस्र्ाम् ख) जले
र्) उपषवष्टः घ) स्वाषमषववेकानन्दः

11
iii) ‘सार्रतटे’ इति अर्थे तिं पदम् अनच्ु छे दे प्रयक्त
ु म् ?
क) षशलार्ाम् ख) जलषधतटे
र्) क्षापर्मानम् घ) समरु जले
iv) ‘उषत्र्थत:’ इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रयक्त
ु म् ?
क) क्षापर्मानम् ख) षशलार्ाम्
र्) आर्त्र् घ) उपषवष्टः
अनुच्छे द: - 3
अधोनलखतम् अनुच्छे दं पनित्िा प्रश्नान् उत्तरत ।
एकदा एकस्र् मिू कस्र् मण्डूकेन सह मैिी अभवत् । उभौ परस्परिं वातायलापिं कृ त्वा रािौ समर्िं नर्त: स्म ।
एकषस्मन् षदवसे ताभ्र्ािं षवचाररतिं र्दि आवर्ो: भोजनमषप सुलभिं नाषस्त । अन्र्ि र्त्वा जीषवकोपाजयनिं कुवय:
इषत अवधार्य उभौ प्राचलताम् । मार्े मण्डूकोऽवदत् - र्षद दृढेन सिू ेण आवर्ो: शरीरे बद्धे स्र्ाताम् , तदा षवर्ोर्ो
न भषवष्र्षत । सवयि सहैव र्षमष्र्ाव: । मिू के ण मण्डूकस्र् वच: अषभनषन्दतम् । इदानीं सिू ेण शरीरे षनब्र् तौ
र्ािामार्े शनै: शनै: प्रसरत: स्म । एक: सपय: तौ अपश्र्त् स: तौ प्रषत प्रासरत् । धावने असमर्थौ तौ सपेण
भषक्षतौ । ननू िं बषु द्धहीन: षवनश्र्षत ।
अ ) एकपदेन उत्तरत । ( के िलं प्रश्नद्वयम् )
i) मिू कस्र् के न सह मैिी अभवत् ?
ii) धावने असमर्थौ तौ के न भषक्षतौ ?
iii) उभौ परस्परिं कर्थिं समर्िं नर्त: स्म ?
आ ) पूिविाक्येन उत्तरत । ( के िलं प्रश्नद्वयम् )
i) एकषस्मन् षदवसे ताभ्र्ािं षकिं षवचाररतम् ?
ii) मार्े मण्डूक: षकम् अवदत् ?
iii) ननू िं क: षवनश्र्षत ?
इ ) अनुच्छे दस्य कृते उनितं शीषवकं नलखत ।
ई ) यथाननदेशम् उत्तरत । (के िलं प्रश्नत्रयम)्
i) ‘सवयि सहैव र्षमष्र्ाव:’ इषत वाक्र्े ‘र्षमष्र्ाव:’ इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) आवाम् ख) सहैव र्) वर्म् घ) तदा
ii) “र्षद दृढेन सिू ेण आवर्ो: शरीरे ब्दे स्र्ाताम”् अषस्मन् वाक्र्े “सिू ेण ” इषत पदस्र्
षवशेिणपदिं षकम् ?
क) दृढेन ख) षनत्र्म् र्) स्वर्म् घ) आर्च्छषत
iii) ‘शीघ्रम’् इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त
ु म् ?
क) वच: ख) शनै: र्) सह घ) प्रषत
12
iv) ‘अधनु ा’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्ुक्तम् ?
क) सिू ेण ख) शरीरे र्) ननू म् घ) इदानीम्
अनुच्छे द: - 4
अधोनलखतम् अनुच्छे दं पनित्िा प्रश्नान् उत्तरत ।
का नाम सिंस्कृ षत: ? चेतस: सिंस्करणिं सिंस्कृ षत: इषत अषभधीर्ते । सा नाम सिंस्कृ षत: र्ा मनस: मलिं
व्र्पनर्षत, चेतस: चाजचपर्िं दरू ीकरोषत, आत्मन: च अज्ञानावरणम् अपसारर्षत । एिा सिंस्कृ षत: लोकस्र् राष्रस्र्
सिंस्कृ तेश्च उपकाररणी । आ्र्ाषत्मकी भावना आत्मोन्नते: प्रमख ु िं साधनिं वतयते । आ्र्ाषत्मकी भावना सवेिु
जीवेिु एकत्वम् सम्पादर्षत । इदिं जर्त् षवनश्वरिं वतयते । एका कीषतय: एव अषवनाषशनी अषस्त । अतः षविर्सख ु ाषन
अपहार्य कतयव्र्मेव प्रमख ु िं मन्तव्र्म् । सत्र्पररपालनिं भारतीर्सिंस्कृ तेः आधारभतू र्णु : अषस्त । परमेश्वर: एक:
एव अषद्वतीर्: अषस्त । अस्र् षवश्वस्र् सवायसु अषप सिंस्कृ षतिु भारतीर्ा सिंस्कृ षत: प्राचीनतमा वतयते ।
अ ) एकपदेन उत्तरत । ( के िलं प्रश्नद्वयम् )
i) आ्र्ाषत्मकी भावना कस्र्ा: प्रमख ु िं साधनिं वतयते ?
ii) इदिं जर्त् कीदृशिं वतयते ?
iii) क: भारतीर्सिंस्कृ तेः आधारभतू र्णु : अषस्त ?
आ ) पूिविाक्येन उत्तरत । ( के िलं प्रश्नद्वयम् )
i) कस्र् सिंस्करणिं सिंस्कृ षत: इषत अषभधीर्ते ?
ii) का भावना सवेिु जीवेिु एकत्वम् सम्पादर्षत ?
iii) का प्राचीनतमा वतयते ?
इ ) अनुच्छे दस्य कृते उनितं शीषवकं नलखत ।
ई ) यथाननदेशम् उत्तरत । (के िलं प्रश्नत्रयम)्
i) परमेश्वर: एक: एव अषद्वतीर्: अषस्त - अि ‘अषस्त’ इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) सिंस्कृ षत: ख) परमेश्वर: र्) अषद्वतीर्: घ) वतयते
ii) ‘अस्र् षवश्वस्र् सवायसु अषप सस्िं कृ षति’ु - अि ‘सस्िं कृ षति’ु इषत पदस्र् षवशेिणपदिं षकम् ?
क) षवश्वस्र् ख) सवायसु र्) अस्र् घ) प्राचीनतमा
iii) ‘अनेकत्वम’् इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) एकत्वम् ख) अषद्वतीर्: र्) प्रमखु म् घ) चाजचपर्म्
iv) ‘षवश्वम् ’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्क्त
ु म् ?
क) आधारभतू : ख) अषद्वतीर्: र्) जर्त् घ) मलम्

13
अपनित-अिबोधनम् - उत्तरकुनचिका
अनच्ु छे द 1
अ) एकपदेन उत्तरत । i) नरः ii) प्रकृ षतमात:ु iii) खर्ाः
आ ) पूर्णवाक्येन उत्तरत i) इन्धनार् कर्यद पिार् भवनषनमायणार् काष्टस्र् प्रर्ोर्ः भवषत ।
ii) रुमाणािं छे दनेन पन्र्थानःअषप छार्ाहीनाः भषवष्र्षन्त । iii) नरः काष्ठार् रुमस्र् शरीरम् अषच्छन्नत् ।
इ ) रुमस्र् आत्मवेदना / रुमा: / षछन्न: रुम: (एतादृशाषन शीियकाषण )
ई) i) अहम् ii) अनेके iii) खर्ाः iv) सिंसारस्र्
अनुच्छे द: 2
अ) एकपदेन उत्तरत । i) लघद्वु ीपिं ii) सर्ू यस्र् iii) स्वाषमषववेकानन्दः
आ ) पूर्णवाक्येन उत्तरत i) जलषधतटे षस्र्थतैः नाररके ल कदलीपादपैः पररवृता एिा नर्री ।
ii) कन्र्ाकुमारीतीरे षववेकानन्दके न्रिं षवकषसतम् अषस्त ।
iii) अि आर्त्र् साधका: ्र्ानिं साधनािं च कृ त्वा जीवनिं सफलिं कुवयषन्त ।
इ ) स्वाषमषववेकानन्दः / षववेकानन्दके न्रिं (एतादृशाषन शीियकाषण )
ई) i) साधका: ii) एकस्र्ािं iii) जलषधतटे iv) उपषवष्टः
अनुच्छे द: - 3
अ ) एकपदेन उत्त्तरत । i ) मण्डूकेन ii) सपेण iii) वतायसु
आ ) पूिविाक्येन उत्त्तरत । i) एकषस्मन् षदवसे ताभ्र्ािं षवचाररतिं र्दि आवर्ो: भोजनमषप सल ु भिं नाषस्त ।
अन्र्ि र्त्वा जीषवकोपाजयनिं कुवय: इषत । ii) मार्े मण्डूकोऽवदत् - “र्षद दृढेन सिू ेण आवर्ो: शरीरे
ब्दे स्र्ाताम,् तदा षवर्ोर्ो न भषवष्र्षत । सवयि सहैव र्षमष्र्ाव:” इषत । iii) ननू िं बषु ्दहीन: षवनश्र्षत ।
इ ) अनुच्छे दस्य कृते उनितं शीषवकं नलखत । बषु द्धहीन: षवनश्र्षत / मिू कमण्डूकर्ो: कर्था / दबु यषु द्ध:
नश्र्षत (अन्र्त् उषचतिं शीियकम् )
ई ) यथाननदेशम् उत्त्तरत । i) आवाम् ii) दृढेन iii) शनै: iv) इदानीम्
अनच्ु छे द: 4
अ) एकपदेन उत्तरत । i) आत्मोन्नते: ii) षवनश्वरम् iii) सत्र्पररपालनम्
आ ) पर् ू णवाक्येन उत्तरत । i) चेतस: सस्िं करणिं सिंस्कृ षत: इषत अषभधीर्ते । ii) आ्र्ाषत्मकी भावना
सवेिु जीवेिु एकत्वम् अनभु वषत । iii) षवश्वस्र् सवायसु अषप सस्िं कृ षतिु भारतीर्ा सस्िं कृ षत: प्राचीनतमा वतयते ।
इ ) भारतीर् सस्िं कृ षत: / आ्र्ाषत्मकी भावना / (एतादृशाषन शीियकाषण )
ई) i) परमेश्वर: ii) सवायसु iii) एकत्वम् iv) जर्त्

14
15
पिम् अस्माकिं भावानािं षवचाराणािं अषभव्र्क्तर्े उत्कृ ष्टिं मा्र्मम् अषस्त । दरू े षस्र्थतानािं सबिं न्धीनािं षमिाणािं
वा कुशलान्वेिणार् अर्थवा तेिािं कृ ते अस्माकिं षवशेिान् ज्ञापषर्तमु ् अषप च कार्ायलर्-सम्बषन्धकार्ायर् च वर्िं
पिाणािं प्रर्ोर्िं कुमयः । एतेिाम् उपर्ोर्ानाम् आधारे ण पिाणािं षद्वधा षवभार्ः कृ तः अषस्त ।
( पत्र हमारी भावनाओ ं और ववचारों को व्यक्त करने का एक उत्कृ ष्ट माध्यम है । हम पत्रों का उपयोग दरू रहने
वाले ररश्तेदारों या दोस्तों को खोजने या उन्हें अपनी ववशेष बातों के बारे में बताने और कायाालय से सबं ंवित
कायों के वलए करते हैं । इन उपयोगों के आिार पर पत्रों को दो श्रेवियों में ववभावजत वकया गया है । )
( Letters are an excellent medium to express our feelings and thoughts. We use letters to
find out the details or conditions of our relatives or friends living far away, or to tell them
about our special things and for office-related work. Based on these uses, letters are
divided into two categories. )
पत्रानि नद्वधा भिनन्त
( पत्र दो तरीके के होते हैं - ) (Two types of Letters are there - )
अ) औपिाररकं पत्रम् - कार्यलर्सम्बषन्धव्र्वहारार् र्त् पििं षलख्र्ते तत् औपचाररकिं पििं भवषत ।
(जो पत्र वकसी आविकाररक मामले के वलए तैयार वकया जाता है, वह औपचाररक पत्र होता है । A letter
prepared for an official matter is a formal letter.)
आ) अनौपिाररकं पत्रम् - अस्माकिं सम्बन्धीनािं षमिाणािं वा पररषचत-अपररषचत-व्र्क्तीनािं कृ ते र्त् पििं
षलख्र्ते तत् अनौपचाररकिं पििं भवषत।
( अपनों के वलए वलखनेवाले सभी पत्र इस ववभाग में आते हैं । All the letters written for our loved
ones come in this section. )
अस्माकं पाि्यक्रमे नकम् अनस्त ?
( हमारे पाठ्यक्रम में क्या है / What is in our curriculum ? )
सङ्के ताधाररतम् औपिाररकं पत्रम् अथिा अनौपिाररकं पत्रम् (मचजूषासहायेन पत्रपूरिम)्
(एक औपचाररक पत्र या एक अनौपचाररक पत्र को ववकल्पों की सहायता से वलवखए । A Formal Letter
or an Informal Letter should be filled out with the help of options given. )
औपिाररकम् अथिा अनौपिाररकं पत्रम् – Formal or In-Formal Letters
अद्यपर्यन्तिं सी.बी.एस.् ई. परीक्षार्ािं र्े पिाधाररताः प्रश्नाः पृष्टाः ते सवेऽषप सामान्र्तः (95%) अनौपचाररक-
पिाषण एव ।
(आज तक सी.बी.एस.ई सत्रांत परीक्षा में 95% प्रश्न अनौपचाररक पत्र आिाररत ही पछ ू े गए हैं । Till date
almost 95% of questions related to Letter Writing were In-Formal.)
So Dear Friends,

16
Here we will discuss about In-Formal Letters only. If you cross this limit, please
contact your Sanskrit Teacher for Formal Letters also. Now our target is how to write
and secure 100% marks in Letter Writing.
अतः वर्िं अनौपचाररकपिे अषधकिं ्र्ानिं दद्मः। तेन सह औपचाररकपिाणाम् अषप अभ्र्ासिं कुमयः ।
अभ्यासात् पूिवम् एते निषयाैः मननस बुद्धौ ि नस्थरप्रनतनष्ठताैः भिेयुैः ।
( इसवलए, हम अनौपचाररक पत्र पर अविक ध्यान कें वित करें गे । लेवकन इसके साथ ही, हम औपचाररक पत्रों
का भी अभ्यास करें गे । अभ्यास से पहले इन ववषयों को मन और बुवि में दृढ़ता से स्थावपत कर लेना चावहए । /
So, let us focus more on the informal letter. But along with that, we will also practice
formal letters. These subjects should be firmly established in the mind and intellect before
practice. )
सङ्केताधाररतम् - Signal-based (इशारों से यक्त ु )
सङ्के ताैः के ? ( संकेत क्या हैं? )
अ) प्रश्नैः
भिान् / भिती गायत्री । भित्या: नमत्रं फ़ानत्तमा गया-नगरस्थे महानिद्यालये पिनत । भित्या: निद्यालये
संस्कृतसप्ताह: आिररत: । अस्य ििवनं कृत्िा नमत्रं प्रनत नलनखते पत्रे मचजूषाया: सहायेन ररक्तस्थानानन
पूरयत ।
( आप/आप गायत्री हैं। आपकी सहेली फावतमा गया के एक कॉलेज में पढ़ रही है । आपके ववद्यालय में संस्कृ त
सप्ताह मनाया जा रहा है । इसका विान करते हुए अपनी सहेली को पत्र वलवखए और बॉक्स की सहायता से ररक्त
स्थान भरें । / You are Gayatri. Your friend Fatima is studying at a college in Gaya. Sanskrit
Week has been celebrated in your school. Write a letter to a friend describing it, and fill
in the blanks with the help of the box.)

सिंस्कृ तेन, छािा:, सिंस्कृ तसप्ाहस्र्, र्ार्िी, कुशषलन:, प्रर्थमस्र्थानिं प्रषतर्ोषर्ता:, 25 षसतम्बर ् 2018, फ़ाषत्तमे, प्राचार्ेण
प्रश्नः अवश्र्िं पठनीर्: । प्रश्नस्र् पठनेन षकिं प्रर्ोजनम् ? ! तद्यथा –
( प्रश्नों को ध्यानपवू ाक पवढ़ए । प्रश्न पढ़ने का क्या मतलब है? उदाहरि के वलए - The question must be
read. What does it mean to read the question? For example -)
प्रश्ने पजच भार्ाः सषन्त - (प्रश्न में पााँच भाग हैं । There are five parts in the question.)
1) प्रेषनयतुैः नाम - प्रेषनयतुैः नाम गायत्री
2) स्िीकतवुैः नाम - स्िीकतवुैः नाम फानत्तमा
3) प्रेषनयतुैः स्थानम् - कन्याकुमारीनस्थतैः नििेकानन्दनिद्यालयैः
17
4) स्िीकतवुैः स्थानम् - गया
5) निषयैः - संस्कृतसप्ताहािरिस्य नििरिम्
(1) प्रेिक का नाम - प्रेिक का नाम र्ार्िी है
Sender Name - Sender Name is Gayatri
2) प्राप्कताय का नाम - प्राप्कताय का नाम फाषतमा है
Name of the recipient - The name of the recipient is Fatima
3) प्रेिक का स्र्थान - षववेकानन्द षवद्यालर्, कन्र्ाकुमारी
Sender's location - Vivekananda Vidyalaya, Kanyakumari
4) प्राप्कताय का स्र्थान - र्र्ा
Location of the recipient - Gaya
5) षविर्: - सिंस्कृ त सप्ाह उत्सव का षववरण

एतेिु र्षत्कमषप पदिं षवकपपेिु (Options) अषस्त वा इषत पररशोधर्न्तु । ते च शब्दाः -


सिंस्कृ तसप्ाहस्र्, र्ार्िी, फाषत्तमे च (निकल्पेषु यानन पदानन स्थूलाक्षरे नननदवष्टानन) । तन्नाम यनद ियं प्रश्नं
पिामैः तनहव काननिन उत्तरानि निकल्पेभ्यैः प्राप्तुं शक्नुमैः । अषप च अन्र्: एक: षवकपप: अषस्त । स: तु
षदनाङ्कस्र् / षतर्थेः षनदेशः अषस्त ।
( कृ पया ववकल्प में वदए गए शब्दों को ध्यानपवू ाक पवढ़ए । वे शब्द हैं: संस्कृ त सप्ताह, गायत्री, और फ़ावतमे
(ववकल्पों में बोल्ड में दशााए गए शब्द) । यवद हम प्रश्न पढ़ते हैं तो हमें ववकल्पों में से कुछ उत्तर वमल सकते हैं ।
और भी एक ववकल्प है । वह वदनांक/तारीख का सदं भा है । / Check whether any of these words are in
the options. Those words are: Sanskrit Saptah, Gayatri, and Fatime (words shown in bold
in the options). If we read the question, we can get some answers from the options. There
is also an another option. That is for date.)
एतत् अिश्यं मननस धारिीयं यत् –
(इस वनदेश को ध्यान में रखना है । Points written below must be kept in mind. )
1) पत्रे सिवप्रथमैः अंशैः भिनत - प्रेिषर्तुः स्र्थानस्र् षनदेशः भवषत, र्र्था - कन्र्ाकुमारीतः /
र्ोदावरीछािावासात् / परीक्षाभवनतः / मम्ु बैतः / नवोदर्षवद्यालर्ात् / काठ्मण्डूतः / षतरुवनन्तपरु ात् / पणू ेतः /
कोपकत्तातः। (* सामान्र्तः एकस्र् स्र्थानस्र् नाम्नः पश्चात् तः इषत आत् इषत वा अषस्त चेत् प्रश्नम् अषप पषठत्वा
षनणयर्ः करणीर्ः र्त् प्रेिषर्तःु स्र्थानस्र् षनदेशः वा इषत ।)
(1) पत्र का पहला भाग प्रेषक के स्थान का संकेत है, उदाहरि के वलए, कन्याकुमारी से /तक, गोदावरी छात्रावास
से / परीक्षा हॉल / मंबु ई / नवोदय ववद्यालय/ काठमांडू / वतरुवनंतपरु म / पिु े / कोलकाता से। (* आम तौर पर,
यवद वकसी स्थान के नाम के बाद ta या at आता है, तो आपको प्रश्न को ध्यानपवू ाक पढ़ना चावहए और यह
समझना चावहए वक यह प्रेषक के स्थान का सक ं े त है । / The first part of the letter is an indication of
the location of the sender, for example, from/to Kanyakumari / From Godavari Hostel /
18
Examination Centre / Mumbai / Navodaya Vidyalaya / Kathmandu / Thiruvananthapuram
/ Pune / Kolkata. (* In general, if a place name is followed by ta or at, you should also
read the question and decide whether it is an indication of the sender's location.)
2) पत्रे नद्वतीयैः अंशैः भिनत - षदनाङ्कः / षतषर्थः ( र्षद षवकपपेिु षदनाङ्कस्र् षनदेशः अषस्त तषहय तत्
अस्माकिं सौभाग्र्म् इषत षचन्तनीर्म् । सः षदनाङ्कः तत्स्र्थाने लेखनीर्म् ।)
(2) पत्र का दसू रा भाग वतवथ/तारीख है (यवद ववकल्पों में वतवथ संदभा है तो हमें इसे अपना सौभाग्य समझना
चावहए । उस स्थान पर वह वतवथ वलखनी चावहए । / The second part of the letter is the date (If there
is a date reference in the options, we should consider it our privilege. That date should
be written in that place.)
3) पत्रे ततृ ीयैः अंशैः भिनत - स्वीकतयःु सबिं ोधनम् । अि अशिं द्वर्िं वतयते ।
1) षवशेिणम् - षप्रर्, आदरणीर्, समादरणीर्, सम्माननीर्, माननीर्, पज्ू र्, मान्र्,
षप्रर्षमि इत्र्ादर्: ।
2) षवशेष्र्म् - र्ार्षि, षमि, सषख, प्राचार्यमहोदर्, षपतृवर्य, षपतः, मातः, भषर्षन, भ्रातः
सपिं ादकमहोदर् इत्र्ादर्: ।
(3) पत्र का तीसरा भाग प्राप्तकताा का पता होता है। यहां दो भाग हैं.
ववशेषि - वप्रय, आदरिीय, आदरिीय, सम्माननीय, माननीय, पज्ू यनीय, आदरिीय वप्रयवमत्र इत्यावद।
ववशेष्य - गायत्री, वमत्र, वमत्र, प्रिान, ससरु , वपता, मााँ, बहन, भाई, श्री संपादक, इत्यावद।
The third part of the letter is the address of the recipient. There are two parts.
Adjective- dear, respected, venerable, reverent, respectable, dear friend etc.
Noun- Gayatri, friend, chief, father-in-law, father, mother, sister, brother, Mr. Editor,
etc.)
4) पत्रे ितुथवैः अंशैः भिनत - स्वीकतयःु अषभवादनम्
सस्नेहिं वन्दनाषन, सादरिं प्रणमाषम, सषवनर्िं अषभवादर्े, सादरिं प्रणामाः, प्रणतीनािं शतम,् सस्नेहिं नमः, सप्रेम नमस्ते,
सादरिं नमो नमः, शभु ाषशिः इत्र्ादर्: ।
(4) पत्र में चौथा भाग होता है - प्राप्तकताा का अवभवादन
मैं आपको स्नेहपवू ाक प्रिाम करता ह,ं मैं आपको आदरपवू ाक प्रिाम करता ह,ं मैं आपको नम्रतापवू ाक प्रिाम
करता ह,ं सादर शत शत नमन, स्नेवहल प्रिाम, प्रेमपिू ा प्रिाम, आदरपवू ाक, मैं आपको सलाम करता ह,ं आपको
शभु कामनाएं देता ह,ं इत्यावद ।
The letter consists of the fourth part - Greeting the recipient
I bow to you affectionately, I bow to you respectfully, I bow to you humbly, best regards,
affectionate greetings, loving greetings, Respectfully, I salute you, I wish you all the best,
etc.)

19
5) पत्रे पचिमैः अंशैः भिनत - कुशलान्वेिणम्
अि कुशलिं तिास्त,ु अहमि कुशली अषस्म, तिाषप तर्था इषत षचन्तर्ाषम, सवयर्तिं कुशलिं कामर्े, अि कुशलिं
तिाप्र्स्त,ु अहमि कुशषलनी अषस्म, तिाषप सवे कुशषलनः इषत मन्र्े ।
(5) पत्र का पााँचवााँ भाग कौशल की खोज है । यहां-वहां की हाल चाल के बारे में पछ ू ना है, मझु े लगता है मैं यहां
अच्छा हं और वहां भी ऐसा ही है, मैं हर वकसी का भला चाहता ह,ं यहा-ं वहां अच्छा हो, मैं यहां अच्छा हं और
मझु े लगता है वहां भी हर कोई अच्छा है। )
The fifth part of the letter is an exploration of skills- Be good here and there, I think I am
good here and it is the same there, I wish everyone well, Be good here and there, I am
good here and I think everyone is good there too.)
6) पत्रे षष्ठैः अंशैः भिनत - षविर्स्र् अवतरणम्
अिाषप पवू ं प्रदषशयतम् इव प्रश्नस्र् षवकपपानािं च पठनेन एकिं वा षद्विाषण वा उत्तराषण वर्िं प्राप्िंु शक्नमु ः। अषप च
षविर्े ररक्तस्र्थानात् परिं पवू ं वा षवशेिण-षवशेष्र्स्र् उपषस्र्थषतः अषस्त वा इषत षनणयर्ेन अषप काषनचन उत्तराषण
सल ु भतर्ा लेषखतिंु शक्नमु ः ।
( 6)पि का छठा भार् षविर् का अवतरण है र्हािं षफर से, जैसा षक पहले षदखार्ा र्र्ा है, हम प्रश्न और षवकपपों
को पढ़कर एक र्ा दो उत्तर प्राप् कर सकते हैं। हम र्ह तर् करके भी कुछ उत्तर आसानी से षलख सकते हैं षक
षविर् में षवशेिण का स्र्थान पहले लर्ार्ा जाएर्ा र्ा उसके बाद । )
( 6) The sixth part of the letter is the descent of the subject. Here again, as shown
earlier, we can get an answer or two by reading the question and the options. We can also
write some answers easily by deciding whether the subject is preceded or followed by an
adjective. )
7) पत्रे सप्तमैः अंशैः भिनत - सामान्र्तः सवेिु अनौपचाररकपिेिु स्वीकतयःु षपिोः आशीवायदिं प्राप्िंु प्रेिषर्ता
तर्ोः चरणर्ोः प्रणामान् अपयर्षत। तद्यर्था - मातृषपतृचरणर्ोः मम प्रणामाः। माताषपिोः कृ ते मम प्रणामाः । षपिोः
चरणर्ोः प्रणामाः। मातरिं षपतरिं च मम कुशलान्वेिणिं प्रणामान् च षनवेदर्तु । षपिोः कृ ते प्रणामाः ।
(7) पत्र में सातवां भाग होता है: आमतौर पर सभी अनौपचाररक पत्रों में, प्रेषक प्राप्तकताा के वपता का आशीवााद
प्राप्त करने के वलए उनके चरिों में प्रिाम करता है । उदाहरि के वलए - मैं अपनी मााँ और वपताजी के चरिों में
प्रिाम करता ह।ाँ माता-वपता को मेरा प्रिाम, वपता के चरिों में नमन, कृ पया मेरे माता-वपता को मेरा कुशल-मंगल
बताएं और मेरा नमस्कार । मैं अपने वपता को प्रिाम करता हाँ ।
The letter has a seventh part: Usually in all informal letters, the sender prostrates
at the feet of the recipient's father to seek his blessings. For example -
I bow down at the feet of my mother and father. I salute my parents, bow down at the feet
of the father, please convey my well-being to my parents and my greetings. I salute my
father.)
20
8) पत्रे अष्टमैः अंशैः भिनत - प्रेिषर्तःु नामोपलेखः (पिस्र् अषन्तमः अश िं ः अर्म् )
भवतािं षप्रर्पिु ी षर्ररजा, भवत्र्ाः पिु ी सक
ु न्र्ा, भवतः षमििं रवीन्रः, भवदीर्िं षमिम,् सौरभः, भवतः अषभन्नषमििं
स्वरूपः, सस्नेहिं भवदीर्ा अनपु मा, भवताम् आज्ञाकारी षशष्र्ः महेश: इत्र्ादर्: ।
(8) पि का आठवािं भार् प्रेिक का नाम है (र्ह पि का अिंषतम भार् है) । आपकी प्र्ारी बेटी षर्ररजा, आपकी
बेटी सकु न्र्ा, आपका दोस्त रवीन्र, आपका दोस्त, सौरभ, तम्ु हारा घषनष्ठ षमि , तम्ु हारा स्नेह अतल ु नीर् है, आप
का आज्ञाकारी षशष्र्, महेश, इत्र्ाषद।
The eighth part of the letter is the name of the sender (this is the last part of the letter).
Your dear daughter Girija, Your daughter Sukanya, Your friend Ravindra, Your dear
friend Saurabh, Your best friend , Your Anupama, Your obedient disciple Mahesh, etc.)
If you are having doubts after carefully reading all these instructions given above,
please clear your doubts with your Sanskrit Teacher.
अभ्यासाथं प्रश्ना:
अ) अनौपिाररकं पत्रम्
1. भवान् / भवती नगररजा । राजस्थाने छात्रािासे वसषत । शनक्षकभ्रमिस्य शुल्कं प्रार्थयषर्त्वा
स्िनपतरं प्रषत षलषखते पिे मजजिू ार्ािं प्रदत्तशब्दैः ररक्तस्र्थानाषन पूरषर्त्वा पनु ः षलखत ।
प्रिामान् , अ्र्ापकाः, धनादेशद्वारा, पचिशतम,् द्वीपे, इच्छानम, नेष्यनन्त,
प्रिमानम, आर्ाषममासस्र्, अधयवाषियकपररक्षा

र्ोदावरीछािावासात्
(Place – Ending with आत् / तः / र्ाः)
षदनाङ्कः - 20/12/2021
माननीर्ा: षपतृवर्ायः !
सादरिं (i) .................. (नक्रयापदम)्
अि कुशलिं तिाप्र्स्तु । मम (ii) .................. समाप्ता (निशेषि-निशेष्यम)् । परीक्षापिाषण
अषतशोभनाषन आसन् । पररक्षापररणामश्च (iii) .................. (मासैः) प्रर्थमसप्ाहे उद्घोिषर्ष्र्ते । अिान्तरे ,
अस्माकिं षवद्यालर्स्र् (iv) .................. अस्मान् शैक्षषणकभ्रमणार् मम्ु बईतः नाषतदरू े एकषस्मन् (v)
.................. षस्र्थताम् एपलोरा-र्हु ािं प्रषत (vi) .................. (नक्रयापदम)् । अि प्राचीनाषन षशवमषन्दराषण
सषन्त । अहमषप ति र्न्तुम् (vii) .................. (नक्रयापदम)् । एतदर्थयम् अस्माषभः (viii) ..................
(सख्ं या) रुप्र्काषण दातव्र्ाषन सषन्त । कृ पर्ा (ix) .................. उपर्यक्त ु ािं राषशिं प्रेिषर्त्वा माम् अनर्ु हृ ीतािं
कुवयन्तु । र्ृहे सवेभ्र्ः मम (x) .................. (िन्दनम)् षनवेदर्तु ।
भवतािं षप्रर्पिु ी
षर्ररजा
(पत्र-लेनखका)
21
2. अ्र्र्नषविर्े पत्र्ु र्ा मातरिं प्रषत षलषखते पिे मजजूिार्ािं प्रदत्तशब्दैः ररक्तस्र्थानाषन पूरषर्त्वा पनु ः
षलखत । कुशनलनौ, प्रनतयोनगताैः, कुशनलनी, पररणामः, द:ु षखता, मषतम,् प्रिामाैः,
करिीया, खेलप्रषतर्ोषर्तास,ु समर्:

परीक्षाभवनतः
षदनाङ्कः ..................
पज्ू र्मातृचरणा: !
सादरप्रणामा: ।
अि अहिं (i) ..................। आशासे भवती षपतृमहोदर्ः च (ii) .................. स्तः । मात:! अहिं
जानाषम र्द् भवती मम अधयवाषियकपरीक्षार्ा: पररणामकारणात् (iii) .................. अषस्त इषत । अि षचन्ता न
(iv) ..................। प्रर्थमसिे तु अहिं (v) .................. रता आसम् । पठनार् तु (vi) ..................
एव न आसीत् । परम् अधनु ा तु सवायः (vii) .................. समाप्ाः । अद्य आरभ्र् अहिं के वलिं पठने एव (viii)
.................. षवधास्र्ाषम । आशासे वाषियकपरीक्षार्ािं मम (ix) .................. भवताम् आशानक ु ू लः भषवष्र्षत
। मातृषपतृचरणर्ोः (x) .................. ।
भवत्र्ाः पिु ी
सकु न्र्ा
3. भवान् / भवती रवीन्रः। मम्ु बै नर्रे वसषत । भवान् सस्िं कृ तसभिं ािणषशषबरे भार्िं र्ृहीतवान् । तदषधकृ त्र् षमििं
रमेशिं प्रषत षलषखते पििं मजजिू ासहार्तर्ा परू षर्त्वा पनु ः षलखत ।
अषभनर्म् , अभ्र्ासम् , प्रषत, षवद्यालर्े, मजचनम,् आर्ोषजतम,् करतल्वषनम,् करोषम, रमेश , करोतु
मम्ु बैतः
षतषर्थः ..................
षप्रर् षमि (i) ..................
सस्नेहिं नमः।
अि कुशलिं तिास्त।ु र्तसप्ाहे अस्माकिं (ii) .................. सिंस्कृ तसम्भािणषशषबरम् (iii)
.................. आसीत् । चतदु श य षदनाषन र्ावत् वर्िं सस्िं कृ तसभिं ािणस्र् (iv) .................. अकुमय । ति एकस्र्ाः
लघनु ाषटकार्ाः (v) .................. अषप अभवत् । अहिं तु षवदिू कस्र् (vi) .................. कृ तवान् ।
सवे जनाः हषसत्वा हषसत्वा (vii) .................. अकुवयन् । अहम् इदानीं सवयदा सिंस्कृ तेन एव सिंभािणम् (viii)
..................। भवान् अषप सिंस्कृ तेन सिंभािणस्र् अभ्र्ासिं (ix) ..................। षपतरौ (x) .................. मम
प्रणामाजजषलिं षनवेदर्तु ।
भवतः षमिम्
रवीन्रः।

22
4. भवान्/भवती सौरभः। भवतः/भवत्र्ाः षवद्यालर्े वाषियकोत्सवे सस्िं कृ तनाटकस्र् मजचनिं भषवष्र्षत। तदर्थं षमििं
र्ौरविं प्रषत षलषखतिं षनमन्िणपििं मजजिू ासहार्ेन पूरषर्त्वा पनु ः षलखत ।
रष्टुम,् षदपलीतः, कुशलम,् प्रणामाजजषलः, अस्माकम,् मजचनम,् र्ौरव, दीपावलीपवयणः, कररष्र्ाषम, सौरभः

(i) ..................
16/12/2020
षप्रर् षमि (ii) ..................,
सस्नेहिं वन्दनाषन।
दीपावलीपवयणः शभु ाशर्ाः। अि सवयर्तिं (iii) ..................। भवान् अषप कुशली इषत मन्र्े । (iv)
.................. षवद्यालर्स्र् वाषियकोत्सवः (v) .................. शभु ावसरे भषवष्र्षत । ति अस्माकिं पस्ु तकस्र्
“षवषचिः साक्षी” इषत पाठस्र् (vi) .................. भषवष्र्षत। अहिं तषस्मन् नाटके न्र्ार्ाधीशस्र् अषभनर्िं (vii)
.................। भवान् अवश्र्मेव तत् (viii) ................ आर्च्छतु । तेन मम उत्साहवधयनिं भषवष्र्षत । सवेिािं
कृ ते मम (ix) .................. षनवेद्यताम् ।
भवदीर्िं षमिम्
(x) ..................

5. भवान् / भवती सरु े शः। भवतः अनजु ः जर्परु े छािावासे वसषत । अनजु िं प्रषत षलषखतिं पििं मजजिू ार्ािं प्रदत्तपदैः
परू षर्त्वा उत्तरपुषस्तकार्ािं पुनः षलखत ।
लेषखष्र्षत, जर्परु तः, सम्र्क् , कुशली , अनजु , आर्षमष्र्षत, कुशलम,् अग्रजः, स्मरतः, आर्न्तमु ्

(i) ..................
षतषर्थः ..............
षप्रर् (ii) ..................
शभु ाशीिः।
अहमि (iii) ........................... । त्वमषप ति कुशली अषस इषत मन्र्े । माताषपतरौ त्वािं सवयदा (iv)
.................. । अग्रजा आर्ाषमसप्ाहे र्ृहम् (v) ..................। त्वम् अषप र्षद (vi) ..................
इच्छषस तषहय आर्च्छ । एतषद्विर्े अग्रजा अषप पििं (vii) ..................। तव अ्र्र्निं (viii) ..................
चलषत इषत वर्िं षचन्तर्ामः । अन्र्त् सवं (ix) .................. । सवेभ्र्ः षमिेभ्र्ः मदीर्ाः शभु कामनाः।।
त्वदीर्ः (x) ..................
सरु े शः

23
पत्रलेखनम् - उत्तरकुनचिका
1. 1. प्रणमाषम 2. अधयवाषियकपररक्षा 3. आर्ाषममासस्र् 4. अ्र्ापकाः 5. द्वीपे 6. नेष्र्षन्त 7. इच्छाषम
8. पजचशतम् 9. धनादेशद्वारा 10. प्रणामान्
2. 1.कुशषलनी 2. कुशषलनौ 3. द:ु षखता 4. करणीर्ा 5. खेलप्रषतर्ोषर्तासु 6. समर्: 7. प्रषतर्ोषर्ताः
8. मषतम् 9. पररणामः 10. प्रणामाः
3. 1. रमेश 2. षवद्यालर्े 3. आर्ोषजतम् 4. अभ्र्ासम् 5. मजचनम् 6. अषभनर्म् 7. करतल्वषनम्
8. करोषम 9. करोतु 10. प्रषत
4. 1. षदपलीतः 2. र्ौरव 3. कुशलम् 4. अस्माकम् 5. दीपावलीपवयणः 6. मजचनम् 7. कररष्र्ाषम
8. रष्टुम् 9. प्रणामाजजषलः 10. सौरभः
5. 1. जर्परु तः 2. अनजु 3. कुशली 4. स्मरतः 5. आर्षमष्र्षत 6. आर्न्तुम् 7. लेषखष्र्षत
8. सम्र्क् 9. कुशलम् 10. अग्रजः

24
25
अषस्मन् प्रश्ने ्र्ातव्र्ा: षविर्ा: :-
I. िाक्यघटना ( कतव-ृ नक्रयासम्बन्ध:)
कताय + कमय + षक्रर्ा = वाक्र्म्
राम: वनिं र्च्छषत ।
* नक्रयापदानन प्रथमपुरुषे -
कतवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
स: तौ ते पतषत पतत: पतषन्त
सा ते ता: पतषत पतत: पतषन्त
तत् ते ताषन पतषत पतत: पतषन्त
बालः बालौ बालाः पतषत पतत: पतषन्त
* नक्रयापदानन मध्यमपुरुषे -
कतवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
त्वम् र्वु ाम् र्र्ू म् पतषस पतर्थ: पतर्थ
* नक्रयापदानन उत्तमपुरुषे -
कतवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
अहम् आवाम् वर्म् पताषम पताव: पताम:
िाक्यननमाविाय के िन उपाया: । तद्यथा -
प्रश्नमा्र्मेन वर्िं वाक्र्षनमायणिं कतंु शक्नमु : ।
1. कतवपृ दानन (के वलम् उदाहरणाषन )
षचिे क: / का / षकम् अषस्त ? ( षचिे बालक: / बाषलका / पष्ु पम् अषस्त ।)
षचिे कौ / के / के स्त : ? (षचिे बालकौ / बाषलके / पष्ु पे स्तः ।)
षचिे के / का: / काषन सषन्त ? (षचिे बालकाः / बाषलकाः / पष्ु पाषण सषन्त ।)
2. नक्रयापदानन (के वलम् उदाहरणाषन )
षचिे बालक: (कतृयपद)िं षकिं करोषत ? ( षचिे बालक: क्रीडषत । )
षचिे बालकौ (कतृयपद)िं षकिं कुरुत: ? (षचिे बालकौ धावत: । )
षचिे बालका: (कतृयपदिं ) षकिं कुवयषन्त ? (षचिे बालकाः पठषन्त ।)

26
( क्रीडषत / षवकसषत / पठषत / षलखषत / चलषत / र्ार्षत / धावषत / खादषत / उपषवशषत इत्र्ेविं षवधानािं
षक्रर्ापदानािं प्रर्ोर्: मनषस धारणीर्: । कतृयपदम् एकवचने चेत् षक्रर्ापदम् एकवचने, कतृयपदिं षद्ववचने चेत् षक्रर्ापदिं
षद्ववचने, कतृयपदिं बहुवचने चेत् षक्रर्ापदिं बहुवचने च स्र्:ु । एतदर्थं पठ् , र्म् , भू , कृ , दृश,् चल,् र्ै (र्ार्)्
प्रभृतीनािं धातूनािं लट् लकारे रूपाषण पठनीर्ाषन । )
3. निभक्त्यथाव:
निभनक्त: अथव:
1. कियर्थे प्रर्थमा-षवभषक्त: । ( ने - Self )
2. कमायर्थे षद्वतीर्ा-षवभषक्त: । ( को - To )
3. करणार्थे तृतीर्ा-षवभषक्त: । ( से , के सार्थ , के द्वारा By ,With)
4. सम्प्रदानार्थे चतर्थु ी-षवभषक्त: । ( को / के षलए - For)
5. अपादानार्थे पजचमी-षवभषक्त: । ( से (अलर्) - From )
6. सम्बन्धार्थे िष्ठी-षवभषक्त: । ( का / के / की / में से – Of / Among)
7. अषधकरणार्थे सप्मी-षवभषक्त: । ( में / पर / में से – In / On /At / Among)
II. नित्रििवनाय एका सरलरूपरेखा (िाक्यननमाविाय एका तानलका )
एतानन पचििाक्यानन कण्िस्थीकुरुत-
1. इदिं …………………(1) षचिम् अषस्त ।
2. अषस्मन् षचिे ……………. अषस्त / सषन्त ।(2)
3. अि ……………अषप भवषत / भवषन्त । (3)
4. षचिे अषस्मन् ………….. च दृश्र्ते / दृश्र्न्ते ।(4)
5. इदम् एकिं मनोहरिं / द:ु खदिं षचिम् अषस्त ।(5)
षटप्पणी
(1)
षजसका षचि है उसका िष्ठी षवभषक्त में रूप षलखकर परू ा करना है ।
(2)
षक्रर्ापदाषन :- एक वस्तु है टो एकवचनम् ,दो हैं तो षद्ववचनम् , अनेक हैं तो बहुवचनिं का प्रर्ोर् करना है ।
र्र्था :- अषस्मन् षचिे िृक्ष: अनस्त / िृक्षौ स्त: / िृक्षा: सनन्त ।
(3)
अि बालक: अषप भिनत / बालकौ अषप भित: / बालका: अषप भिनन्त
(4)
अषस्मन् षचिे िानर: दृश्यते / िानरौ दृश्येते / िानरा: दृश्यन्ते ।
(5)
सदिंु र षचि के षलए मनोहरिं और द:ु खदार्ी षचि के षलए द:ु खदिं शब्द का प्रर्ोर् कर सकते हैं ।

उदाहरणार्थयम् एकिं षचििं पश्र्ाम: ।


27
1. इदिं ग्रन्थालयस्य षचिम् अषस्त ।
2. अषस्मन् षचिे पुस्तकानन सषन्त ।
3. अि ग्रन्थपाल: अषप भवषत ।
4. षचिे अषस्मन् कपानटका: च दृश्र्न्ते ।
5. इदम् एकिं मनोहरिं षचिम् अषस्त ।
नित्रििवने अिधातव्याैः निषयाैः -
1) षचिवणयनस्र् कृ ते पजच अङ्काः षनषदयष्टाः सषन्त । एकस्र् वाक्र्स्र् कृ ते एकः अङ्कः। ति -
✓ अधयः (½) अङ्कः षचिाधाररत-वाक्र्स्र् कृ ते ।
✓ अधयः (½) अङ्कः शद्ध ु व्र्ाकरणर्क्त
ु स्र् वाक्र्स्र् कृ ते च ।
अर्थायत् वाक्र्िं षचिाधाररतिं व्र्ाकरणदृष्ट्र्ा शद्ध
ु िं च भवेत् ।
1.मजजिू ार्ािं दत्ताषन पदाषन के वलिं सहार्तार्थं भवषन्त ।
एतेिािं सवेिािं शब्दानािं प्रर्ोर्ः करणीर्ः इषत नाषस्त।
एते शब्दाः एव उपर्ोक्तव्र्ः इत्र्षप नाषस्त।
भवन्तः र्र्थेष्टिं सहार्क-शब्द-सचू ी-षस्र्थतानािं शब्दानािं वा इतरे िािं वा शब्दानािं प्रर्ोर्िं कतयमु ् अहयषन्त।
2. लघवु ाक्र्ाषन एव लेखनीर्ाषन । तर्था वाक्र्ाषन सरलाषन अषप भवेर्:ु । तेन वाक्र्ेिु िटु र्: न्र्नू ीभवषन्त ।
षचिवणयने र्ावत् शक्र्िं -
1) सख्िं र्ावाषच-शब्दानाम् उपर्ोर्िं न कुवयन्तु ।
2) सवयनामपदानािं प्रर्ोर्िं न कुवयन्तु ।
3) षवशेिण-षवशेष्र्पदानािं प्रर्ोर्ः न करणीर्ः ।
4) दीघयवाक्र्ाषन न लेखनीर्ाषन ।
उदाहरिम् :- प्रश्न 1. अधोनलनखतं नित्रं ििवयन् संस्कृतेन पचििाक्यानन नलखत
उद्यानम,् बालः, खेलतः, बाला, करोषत, पश्र्षत, वृक्षः, षचिम,् रचर्षत, उपषवशषत, दोलार्ाम,् कन्दक
ु ेन

28
मचजूषा –

वाक्र्ाषन - र्र्था वा :-
1. इदम् उद्यानस्र् षचिम् अषस्त । 1. इदिं उद्यानस्र् षचििं अषस्त ।
2. षचिे वृक्षौ स्तः । 2. अषस्मन् षचिे बहव: बाला: सषन्त ।
3. षचिे बाषलके दोलार्ाम् उपषवशतः । 3. अि नीलाकाश: अषप भवषत ।
4. षचिे बालकाः पादकन्दक ु े न क्रीडषन्त । 4. षचिे अषस्मन् षचिरचना अषप दृश्र्ते ।
5. षचिे बाषलका षचििं रचर्षत । 5. इदम् एकिं मनोहरिं षचिम् अषस्त ।
नित्रििवनाय एतेषां सामान्यिाक्यानाम् अभ्यासं कुिवन्तु ।
(Practice these simple sentences)
इदम् उद्यानस्र् षचिम् अषस्त । अि बालकाः बाषलकाः च सषन्त ।
अि वृक्षौ स्तः । बालकाः वेर्ेन धावषन्त ।
षचिे एकः आदशयः पररवारः वषणयतः । इदम् विाय-ऋतोः षचिम् अषस्त ।
वृक्षे खर्ाः उत्पतषन्त । तडार्े पष्ु पाषण षवकसषन्त ।
इदिं क्रीडाक्षेिस्र् षचिम् अषस्त । क्रीडाक्षेिे बालाः क्रीडषन्त ।
बालाः पादकन्दक ु े न खेलषन्त । इदिं सभार्ारस्र् षचिम् अषस्त ।
अि अनेके जनाः सषन्त । अि पष्ु पपािम् अषप अषस्त ।
इदिं षवद्यालर्स्र्-प्रार्थयनासभार्ाः षचिम् अषस्त । ति छािाः षशक्षकाः च सषन्त ।
षवद्यालर्स्र् प्रधानाचार्यः अषप ति षतष्ठषत । ति अनेके वृक्षाः सषन्त ।
इदिं र्रुु कुलस्र् षचिम् अषस्त । र्रुु कुले षशष्र्ाः पठषन्त ।
र्रुु ः षशष्र्ान् पाठर्षत । षचिे िर्ः जनाः दृश्र्न्ते ।
ति परुु िाः मषहलाः च सषन्त । अि कारर्ानाषन बसर्ानाषन च दृश्र्न्ते ।
ति अनेकाषन भवनाषन अषप सषन्त ।
29
अभ्यासाथवम् नित्रानि
1. नित्रं दृष्ट्िा मचजूषायां प्रदत्तशब्द-सहायतया पचि िाक्यानन संस्कृतेन नलखत-
मचजूषा
पचजरे , पश्यनन्त,जन्तुशालायाैः, पशिैः, पनक्षिैः, मयूरैः, पुरूषैः, उष्रग्रीिैः, मनहला, दशवकाैः, बालाैः

2. अधोनलनखतं नित्रं ििवयन् संस्कृतेन पचि िाक्यानन नलखत -


मचजूषा खेलषन्त, क्रीडाङ्र्णे, वृक्षाः, बालाः, पादकन्दक
ु क्रीडा, पश्र्षन्त, र्ृहम,् परुु ि:, भवनम्

उत्तरानि
नित्रम् 1 नित्रम् 2
1. इदिं जन्तशु ालार्ाः षचिम् अषस्त । 1.इदिं क्रीडाङ्कणस्र् षचिम् अषस्त ।
2. षचिे पशवः पषक्षणः च दृश्र्न्ते । 2.षचिे वृक्षाः सषन्त ।
3. षचिे दशयकाः इतस्ततः भ्रमषन्त । 3.षचिे एकिं र्ृहम् अषप अषस्त ।
4. षचिे परूु िः मषहला च स्तः । 4.षचिे बालाः पादकन्दक ु क्रीडािं क्रीडषन्त ।
5. षचिे बालाः जन्तनू ् पश्र्षन्त । 5. इदिं षचििं मनोहरम् अषस्त ।

30
सस्ं कृतभाषायाम्
अनुिाद:

31
संस्कृतभाषयाम् अनुिादं कुरुत । ( TRANSLATE IN TO SANSKRIT )
एतषस्मन् प्रश्ने प्रार्: सप् वाक्र्ाषन भवषन्त । पजच वाक्र्ानाम् एव अनवु ाद: करणीर्: । सामान्र्त:
वाक्र्ाषन कतृयवाच्र्े भवषन्त । ( कतृयपदिं प्रर्थमा षवभक्तौ, कमय षद्वतीर्ाषवभक्तौ तर्था च षक्रर्ा कतय:ु अनसु ारिं च
भवषन्त । ) र्षस्मन् वाक्र्े कताय प्रधान: भवषत तत् कतृयवाच्र्म् इषत कथ्र्ते । वाक्र्षनमायणार् ‘लट्’ लकारस्र्
अभ्र्ास: मख्ु र्तर्ा करणीर्: ।
कतविृ ाच्यस्य सामान्यननयमा:
कताय प्रर्थमाषवभषक्त: ( कतृयपदिं प्रर्थमाषवभक्तौ स्र्ात् )
कमय षद्वतीर्ाषवभषक्त: ( कमयपदिं षद्वतीर्ाषवभक्तौ स्र्ात् )
कतृयपदानसु ारम् (कतृयपदस्र् परुु िवचनषलङ्र्ानसु ारिं भवषत षक्रर्ार्ा: परुु िवचनाषन ।)
कतवपृ दम् नक्रयापदम्
प्रर्थमपरुु ि: प्रर्थमपरुु ि:
म्र्मपरुु िः म्र्मपरुु ि:
षक्रर्ा
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
षद्ववचनम् षद्ववचनम्
बहुवचनम् बहुवचनम्
उदाहरणाषन पश्र्ाम: ।
1 रामः ग्रामं गच्छनत ।
ििता – प्रथमपरुु ि: एकवचनम् िमा - तििीयततिभषक्त: तियत - प्रर्थमपरुु ि: एकवचनम्
2 बालकौ काव्यं पित: ।
ििता – प्रथमपरुु ि: षद्ववचनम् िमा - तििीयततिभषक्त: तियत - प्रर्थमपरुु ि: षद्ववचनम्
3 छात्रा: पुस्तकं पिनन्त ।
ििता – प्रथमपरुु ि: बहुवचनम् िमा - तििीयततिभषक्त: तियत - प्रर्थमपरुु ि: बहुवचनम्
4 त्िं मधुरं खादनस ।
ििता – म्र्मपरुु ि: एकवचनम् िमा - तििीयततिभषक्त: तियत - म्र्मपरुु ि: एकवचनम्
5 युिां िलनच्ित्रं पश्यथ: ।
ििता – म्र्मपरुु ि: षद्ववचनम् िमा - तििीयततिभषक्त: तियत - म्र्मपरुु ि: एकवचनम्
6 यूयं भोजनं खादथ ।
ििता – म्र्मपरुु ि: वहुवचनम् िमा - तििीयततिभषक्त: तियत - म्र्मपरुु ि: बहुवचनम्
7 अहं गीतं गायानम ।
ििता – उत्तमपरुु ि: एकवचनम् िमा - तििीयततिभषक्त: तियत - उत्तममपरुु ि: एकवचनम्
8 आिां नित्रं रियाि: ।
ििता – उत्तमपरुु ि: षद्ववचनम् िमा - तििीयततिभषक्त: तियत - उत्तममपरुु ि: षद्ववचनम्
9 ियं सस्ं कृतं िदाम: ।
ििता – उत्तमपरुु ि: बहुवचनम् िमा - तििीयततिभषक्त: तियत - उत्तममपरुु ि: षद्ववचनम्

32
अध: दत्ताषन वाक्र्ाषन अभ्र्ासार् भवषन्त । अभ्र्ास: षक्रर्ताम् ।
1. Always speak the truth. / सदा सत्र् बोलो ।
2. The past never comes back. / बीता हुआ समर् षफर नहीं लौटता ।
3. What is the name of your school? / तम्ु हारे षवद्यालर् का नाम क्र्ा है ?
4. Where are you going? / तमु कहािं जा रहे हो ?
5. Ram and Dev are playing in the garden. / राम और देव उद्यान में खेल रहे हैं ।
6. There is a temple near my house. / मेरे घर के पास एक मषिं दर है ।
7. I am going to school. / मैं षवद्यालर् जा रहा हूँ ।
8. Flowers are blooming in the garden./ उद्यान में फूल षखल रहे हैं ।
9. I have five fruits in my hand. / मेरे हार्थ में पािंच फल हैं ।
10. Delhi is the capital of India. / षदपली भारत की राजधानी है ।
11. Both of us went to Goa yesterday. / कल हम दोनों र्ोवा र्ए र्थे ।
12. Please bring water for me. / कृ पर्ा तमु मेरे षलए पानी लाओ ।
13. I will go to watch thefestival on Saturday./ शषनवार को मै उत्सव देखने जाऊूँर्ा ।
14. You should study now. / अब तमु पढो ।
15. All of us study Sanskrit. / हम सब सिंस्कृ त पढ़ रहे हैं ।
16. Girls are playing with football. / लडषकर्ािं र्ेंद से खेल रही हैं ।
17. I go to school. / मै षवद्यालर् जा रहा हूँ ।
18. Leaves are falling from the tree. / पेड से पत्ते षर्र रहे हैं ।
19. He lives in the village. / वह र्ाव में रहता है ।
20. Mother cooks the food. / माता खाना पकाती है ।
21. There are fruits on the tree. / पेड पर फल है ।
22.The dog safeguards the house. / कुत्ता घर की रक्षा करता है ।
23.The birds sit upon the tree. / पक्षी पेड के ऊपर बैढते हैं ।
उत्तरानि
1. सदा सत्र्िं वद । 2. अतीत: समर्: पनु : न आर्च्छषत । 3. तव षवद्यालर्स्र् नाम षकम् ? 4. त्विं कुि
र्च्छषस ? 5. राम: देव: च उद्याने क्रीडत: । 6. मम र्ृहस्र् समीपे एकिं मषन्दरम् अषस्त । 7. अहिं षवद्यालर्िं
र्च्छाषम । 8. उद्याने पष्ु पाषण षवकसषन्त । 9. मम समीपे पजच फलाषन सषन्त । 10. षदपली भारतस्र् राजधानी
अषस्त । 11. ह्य: आवािं र्ोवाम् अर्च्छाव । 12. कृ पर्ा मह्यिं जलम् आनर् । 13. अहिं शषनवासरे उत्सविं
रष्टु िं र्षमष्र्ाषम । 14. त्वम् अधनु ा पठ । 15. वर्िं सवे सिंस्कृ तिं पठाम: । 16. बाषलका: पादकन्दक ु े न क्रीडषन्त ।
17. अहिं षवद्यालर्िं र्च्छाषम । 18. वृक्षात् पिाषण पतषन्त । 19. स: ग्रामे वसषत । 20. माता भोजनिं पचषत ।
21. वृक्षे फलाषन सषन्त । 22. कुक्कुर: र्ृहस्र् रक्षािं करोषत । 23. खर्ा: वृक्षे उपषवशषन्त ।

33
ग खण्ड:
अनुप्रयुक्तव्याकरिम्

सनन्ध:
34
सनन्धकायवम्
व्यचजनसनन्ध:
1. िगीयप्रथमििवस्य ततृ ीयििे पररितवनम्
िगावक्षरानि
िगवप्रथमाक्षरानि िगवनद्वतीयाक्षरानि िगवतृतीयाक्षरानि िगवितुथावक्षरानि िगवपचिमाक्षरानि

किगव: - क् ख् ग् घ् ङ्
ििगव: - ि् छ् ज् झ् ञ्
टिगव: - ट् ि् ड् ढ् ि्
तिगव: - त् थ् द् ध् न्
पिगव: - प् फ् ब् भ् म्

िगीयप्रथमाक्षर: स्िरििव: / िगीयप्रथमाक्षरािां स्थाने


( क्/ ि् / ट् / त् / प् ) + िगीयतृतीयितुथवपचिमििाव: / = िगीयतृतीयििाव:
य् / र् / ल् / ि् / ह् ( ग् / ज् / ड् / द् / ब् )
निस्तरेि पश्याम:
(1) क् / ि् / ट् / त् / प् ििावनां
क् / ि् / ट् / त् / प् + स्िरििाव: = स्थाने ग् / ज् / ड् / द् / ब्
ििाव: भिनन्त ।
ग् घ् ङ् क् / ि् / ट् / त् / प् ििावनां
(2) ज् झ् ञ् = स्थाने ग् / ज् / ड् / द् / ब्
क् / ि् / ट् / त् / प् + ड् ढ् ि् ििाव: भिनन्त ।
द् ध् न्
ब् भ् म्
(3) क् / ि् / ट् / त् / प् ििावनां
क् / ि् / ट् / त् / प् + य् / र् / ल् / ि् / ह् = स्थाने ग् / ज् / ड् / द् / ब्
ििाव: भिनन्त ।
यथा :-
1. एतस्मात् + एव
एतस्मात् + एव
एतस्माद् + एव
एतस्मादेव
35
2. अच् + अन्त:
अच् + अन्त:
अज् + अन्त:
अजन्त:
उदाहरिानन
1. वाक् + अर्थय : = वार्र्थय: 2. जर्त् + ईश: = जर्दीश:
3. षदक् + र्ज: = षदग्र्ज: 4. तत् + धनम् = तद्धनम्
5. िट् + आनन: = िडानन: 6. सपु ् + अन्त: = सबु न्त:
7. प्राक् + र्ािा = प्राग्र्ािा 8. षदक् + अम्बरम् = षदर्म्बरम्
9. तत् + धन:ु = तद्धन:ु 10. महत् + आडम्बरम् = महदाडम्बरम्
2. िगीयप्रथमििवस्य पचिमििे पररितवनम्
पदान्तप्रर्थमवर्ीर्वणय: + अननु ाषसक्र्वणय: = पदान्तप्रर्थमवर्ीर्वणयस्र् स्र्थाने वर्यपजचमवणय: स्र्ात।्
वर्यस्र् पजचमवणाय: ( ङ् , ञ् , ण् ,न् ,म् ) अननु ाषसक्र्वणाय: भवषन्त ।
पदान्तव्र्जजनेभ्र्: अनुनाषसकवणेिु परे िु तस्र् व्र्जजनस्र् स्र्थाने स्ववर्यस्र् पजचमाक्षरिं भवषत ।
स्वस्ववर्यस्र् पजचमवणय: आर्च्छषत ।
कवर्यस्र् स्र्थाने - ङ्
चवर्यस्र् स्र्थाने - ञ्
पदान्तप्रर्थमवर्ीर्वणय: + ङ् , ञ् , ण् ,न् ,म् = टवर्यस्र् स्र्थाने - ण्
( क् ख् र्् घ् ङ् ) तवर्यस्र् स्र्थाने - न्
पवर्यस्र् स्र्थाने - म्

यथा :-
1. जर्त् + नार्थ:
जर्त् + नार्थ:
जर्न+् नार्थ:
जर्न्नार्थ:
2. वाक् + मर्िं = वाङ्मर्िं 3. तत् + मतिं = तन्मतिं
4. सत् + मषत: = सन्मषत: 5. एतत् + न = एतन्न
6. िट् + नवषत: = िण्णवषतः

36
अभ्यासप्रश्ना:
1. तावषद्वभज्र् =
[अ] ताव + षद्वभज्र् [आ] तावत् + षवभज्र्
[इ] तावषद्व + भज्र् [ई] तावदा + षवभज्र्
2. पश्चादन्र्: =
[अ] पश्चात् + अन्र्: [आ] पश्चात + अन्र्:
[इ] पश्चा + दन्र्: [ई] पश्चाद + न्र्:
3. काषचत् + इर्षमषत =
[अ] काषचषदर्षमषत [आ] काषचषतर्षमषत
[इ] काषचदीर्षमषत [ई] काषचतीर्षमषत
4. भर्ादव्् र्ाघ्रस्र् =
[अ] भर्ात् + व्र्ाघ्रस्र् [आ] भर्ात + व्र्ाघ्रस्र्
[इ] भर्ा + दव्् र्ाघ्रस्र् [ई] भर्ादव्् र्ा + घ्रस्र्
5. तदग्रत: =
[अ] तत् + अग्रत: [आ] तद + ग्रत:
[इ] तत + ग्रत: [ई]तदा + अग्रत:
6. तत् + अनसु ारे ण =
[अ] ततनसु ारे ण [आ] तदनसु ारे ण
[इ] तर्थनसु ारे ण [ई] तदानसु ारे ण
7. चलदषनशम् =
[अ] चलत् + अषनशम् [आ] चलत + षनशम्
[इ] चलद + षनशम् [ई] चलद + अषनशम्
8. वार्ीश: =
[अ] वाक् + ईश: [आ] वार्ा + इश:
[इ] वार्ी + ईश: [ई] वार् + ईश:
9. तस्मादङ्के =
[अ] तस्मा + दङ्के [आ] तस्मात् + अङ्के
[इ] तस्माद् + के [ई]तस्मात + अङ्के
10. षकषजचदन्तरम् =
[अ] षकषजचत् + अन्तरम् [आ] षकषजचद + अन्तरम्
[इ] षकषजचत + अन्तरम् [ई] षकषजचत + न्तरम्

37
उत्तरकुनचिका - व्यचजनसन्धे: अभ्यासप्रश्नानाम् उत्तरानि ।
1.तावत् + षवभज्र् 2.पश्चात् + अन्र्ो 3.काषचषदर्षमषत 4.भर्ात् + व्र्ाघ्रस्र् 5.तत् + अग्रत: 6.तदनसु ारे ण
7.चलत् + अषनशम् 8.वाक् + ईश: 9.तस्मात् + अङ्के 10. षकषजचत् + अन्तरम्
निसगवसनन्ध:
द्वर्ो: वणयर्ो: मेलनेन र्षद षकमषप पररवतयनिं भवषत तषहय तत् सषन्ध: कथ्र्ते । र्षद एतत् पररवतयनिं
षवसर्यस्र् स्र्थाने भवषत तषहय स: षवसर्यसषन्ध: उच्र्ते ।
I. निसगवस्य उत्िम्
ह्रस्वात् ‘अ’कारात् परम् र्षद षवसर्य:, तदनन्तरिं र्षद ह्रस्व: ‘अ’कार: / वर्ीर्तृतीर्-चतर्थु य-पजचमवणाय:
/ अर्थवा र्् र ् ल् व् वणाय: - एतेिु कोऽषप वणय: आर्च्छषत तषहय षवसर्यस्र् स्र्थाने ‘उ’कार: आर्च्छे त् ।
अ: + अ = षवसर्यस्र् स्र्थाने ‘उ’
अकारस्र् स्र्थाने ‘ऽ’ च
अ: र्् / ज् / ड् / द् / ब् = षवसर्यस्र् स्र्थाने ‘उ’
अ: + घ् / झ् / ढ् / ध् / भ् = षवसर्यस्र् स्र्थाने ‘उ’
अ: + ङ् / ञ् / ण् / न् / म् = षवसर्यस्र् स्र्थाने ‘उ’
अ: + र्् / र् / ल् / व् / ह् = षवसर्यस्र् स्र्थाने ‘उ’

1. स: + अवसत् = स: + अवसत्
स उ + अवसत् ( षवसर्यस्र् स्र्थाने उ )
सो + ऽ वसत् (अ + उ =ओ > स + उ = सो एविं अकारस्र् स्र्थाने ऽ )
सोऽवसत्
षद्वतीर्पदस्र् ‘अ’कार: अवग्रह: [ऽ] अभवत् ।
2. बाल: + धावषत = बाल उ + धावषत (अ + उ = ओ > बाल + उ = बालो )
बालो + धावषत
बालो धावषत
उदाहरिानन
1. अन्र्: + अषप = अन्र्ोऽषप 2. क : + अि = कोऽि
3. राम: + र्त: = रामो र्त: 4. तत: + जम्बूक: = ततो जम्बक ू :
5. ग्रन्र्थ: + दपयण: = ग्रन्र्थो दपयण:

38
II.निसगवस्य सत्िम् , शत्िम,् षत्िम् ि ।
1. षवसर्ायत् परिं र्षद स् / त् / र्थ् वणय: आर्च्छषत तषहय षवसर्यस्र् स्र्थाने ‘स’् भवषत ।
2. षवसर्ायत् परिं र्षद श् / च् / छ् वणय: आर्च्छषत तषहय षवसर्यस्र् स्र्थाने ‘श’् भवषत ।
3. षवसर्ायत् परिं र्षद ि् / ट् / ठ् वणय: आर्च्छषत तषहय षवसर्यस्र् स्र्थाने ‘ि’् भवषत ।
षवसर्य: + स् / त् / र्थ् = षवसर्यस्र् स्र्थाने ‘स’्
षवसर्य: + श् / च् / छ् = षवसर्यस्र् स्र्थाने ‘श’्
षवसर्य: + ि् / ट् / ठ् = षवसर्यस्र् स्र्थाने ‘ि’्
उदाहरिानन
1. कृ ष्ण: + तदा = कृ ष्ण: + तदा
कृ ष्ण स् + तदा
कृ ष्णस्तदा
2. इत: + तत: = इत: + तत:
इतस् + तत:
इतस्तत:
3. क: + चन = क: + चन
कश् + चन
कश्चन
4. हरर: + शेते = हरर: + शेते
हररश् + शेते
हररश्शेते
5. धन:ु + टङ्कार: = धन:ु + टङ्कार:
धनिु ् + टङ्कार:
धनष्टु ङ्कार:
6. र्ज: + िष्ठः = र्ज: + िष्ठः
र्जि् + िष्ठः
र्जष्िष्ठः

III. निसगवस्य रत्िम्


अ / आ षभन्नस्वरात् परिं र्षद षवसर्य:, तदनन्तरिं स्वरा: / वर्यततृ ीर् / चतर्थु य / पजचमवणाय: / अर्थवा र्् र् ल् व्
वणाय: आर्च्छषन्त तषहय षवसर्यस्र् स्र्थाने ‘र’् आर्च्छषत ।
39
अ / आ षभन्नस्वर: : + स्वरा: = षवसर्यस्र् स्र्थाने ‘र’्
अ / आ षभन्नस्वर: : + र्् / ज् / ड् / द् / ब् = षवसर्यस्र् स्र्थाने ‘र’्
अ / आ षभन्नस्वर: : + घ् / झ् / ढ् / ध् / भ् = षवसर्यस्र् स्र्थाने ‘र’्
अ / आ षभन्नस्वर: : + ङ् / ञ् / ण् / न् / म् = षवसर्यस्र् स्र्थाने ‘र’्
अ / आ षभन्नस्वर: : + र्् / र् / ल् / व् = षवसर्यस्र् स्र्थाने ‘र’्
उदाहरिानन
१] षन: + बल: = षनर् + बल: = षनबयल:
२] षन: + आशा = षनर् + आशा = षनराशा
३] षपत:ु + इच्छा = षपतरु ् + इच्छा = षपतरु रच्छा
४] मषु न: + अर्म् = मषु नर् + अर्म् = मषु नरर्म्
५] देवी: + उवाच = देवीर ् + उवाच = देवीरुवाच
IV.निसगवलोप:
अ] ‘आ’ कारात् परम् र्षद षवसर्य:, तदनन्तरिं स्वरा: / वर्यततृ ीर् / चतर्थु य / पजचमवणाय: /
अर्थवा र्् र् ल् व् ह् वणाय: आर्च्छषन्त तषहय षवसर्यस्र् लोप: भवषत ।
आ] एवम् ‘अ’ कारात् परिं र्षद षवसर्य: तदनन्तरिं ‘अ’षभन्नस्वरा: चेत् षवसर्यलोप: ।
इ] एि: / स: पदस्र् अनन्तरिं ‘अ’षभन्नवणय: भवेत् षवसर्यलोप: ।
आकारोत्तरम् : + स्वरा: = षवसर्यस्र् लोप:
आकारोत्तरम् : + र्् / ज् / ड् / द् / ब् = षवसर्यस्र् लोप:
आकारोत्तरम् : + घ् / झ् / ढ् / ध् / भ् = षवसर्यस्र् लोप:
आकारोत्तरम् : + ङ् / ञ् / ण् / न् / म् = षवसर्यस्र् लोप:
आकारोत्तरम् : + र्् / र् / ल् / व् / ह् = षवसर्यस्र् लोप:
आकारोत्तरम् : + अ षभन्नस्वरा: = षवसर्यस्र् लोप:
एि : + अ षभन्नवणय: = षवसर्यस्र् लोप:
स : + अ षभन्नवणय: = षवसर्यस्र् लोप:
उदाहरिानन
१] बाला: + अि = बाला अि
२] वृद्धा: + र्ाषन्त = वृद्धा र्ाषन्त
३] सर्ू य: + उदेषत = सर्ू य उदेषत
४] राम: + आर्च्छषत = राम आर्च्छषत

40
सनन्धं सनन्धनिच्छे दं िा कुरुत ।
1. आर्ोऽषप =
[अ] आर्ाय + अषप [आ] आर्य: + अषप
[इ] आर्ो + षप [ई] आर्ौ + अषप
2. अन्र्ो षद्वतीर्: =
[अ] अन्र् + षद्वतीर्: [आ ] अन्र्: + षद्वतीर्:
[इ] अन्र्ा +षद्वतीर्: [ई ] अन्र्ोद् +षवतीर्:
3. एकस्तावत् =
[अ] एक: + तावत् [आ] एको + तावत्
[इ] एका + तावत् [ई] एक + तावत्
4. कषश्चत् =
[अ] क + षचत् [आ] कस् + षचत्
[इ] क: + षचत् [ई] क + षश्चत्
5. महतो भर्ात् =
[अ] महता: + भर्ात् [आ] महत: + भर्ात्
[इ] महत् + भर्ात् [ई] महा + तोभर्ात्
6. दारुणश्च =
[अ] दारुण: + च [आ] दारुणा + श्च
[इ] दारु + णश्च [ई] दारुणो + च
7. प्रवास: + अर्म् =
[अ] प्रवासेर्म् [आ] प्रवासोऽर्म्
[इ] प्रवास अर्म् [ई] प्रवासैर्म्
8. देउलाख्र्: + ग्राम: =
[अ] देउलाख्र्ो ग्राम: [आ] देउलाख्र्ोऽग्राम:
[इ] देउलाख्र् ग्राम: [ई] देउलाख्र्ा ग्राम:
9. षवशेित: + तपोवने =
[अ] षवशेिततपोवने [आ] षवशेितो तपोवने
[इ] षवशेितस्तपोवने [ई] षवशेित्तपोवने

41
10. मेघरवैश्च =
[अ] मेघरवै + श्च [आ] मेघरवै: + च
[इ] मेघरवश् + श्च [ई] मेघर + वैश्च
11. व्र्ाघ्रोऽषप =
[अ] व्र्ाघ्रो + षप [आ] व्र्ाघ्रा + षप
[इ] व्र्ाघ्र: + अषप [ई] व्र्ाघ्र + अषप
12. षनधयन: + जन: =
[अ] षनधयनो: जन: [आ] षनधयन जन:
[इ] षनधयनो जन: [ई] षनधयनौ जन:
13. वर्: + अनुरोधात् =
[अ] वर्ोऽनरु ोधात् [आ] वर्ोनरु ोधात्
[इ] वर्ेनरु ोधात् [ई] वर्सनरु ोधात्
14. नमस्ते =
[अ] नम: + ते [आ] नम + स्ते
[इ] नमा + स्ते [ई] नमो + ते
15. तरु ङ्र्: + तुरङ्र्ै: =
[अ] तरु ङ्र्स्तरु ङ्र्ैः [आ] तरु ङ्र्श्तरु ङ्र्ैः
[इ] तरु ङ्र्ोतरु ङ्र्ै: [ई] तरु ङ्र्ातरु ङ्र्ै:

उत्तरानि
1] आर्य: + अषप 2] अन्र्: + षद्वतीर्: 3] एक: + तावत् 4] क: + षचत् 5] महत: + भर्ात् 6]
दारुण: + च 7] प्रवासोऽर्म् 8] देउलाख्र्ो ग्राम: 9] षवशेितस्तपोवने 10] मेघरवै: + च
11] व्र्ाघ्र: + अषप 12] षनधयनो जन: 13] वर्ोऽनरु ोधात् 14] नम: + ते 15] तरु ङ्र्स्तरु ङ्र्ैः

42
समास:

43
समासैः
समास:
समासः इत्र्क्त ु े एकपदीकरिम् । अर्थायत् द्वर्ोः पदर्ोः अर्थवा बहनािं पदानािं वा एकपदीकरिं
समासः इषत कथ्र्ते ।
र्र्था -
देशस्र् सेवकः = देशसेवकाः
श्रीकृ ष्णः च भीमः च अजयनु ः च = श्रीकृ ष्णभीमाजयनु ाः
समासे द्वौ भार्ौ स्त: समस्तपदिं षवग्रह: (षवग्रहवाक्र्)िं च ।
समस्तपदम्
एकपदीकरणेन र्त् नतू नपदिं षनमीर्ते तत् समस्तपदिं कथ्र्ते ।
निग्रह: / निग्रहिाक्यम्
षवग्रहः इत्र्क्तु े पृर्थक्-करणम् । अर्थायत् एकीभतू स्र् पदस्र् पृर्थक्करणिं षवग्रहः इषत कथ्र्ते ।
समस्तानािं पदानािं पृर्थक्-करणिं षवग्रहः/षवग्रहवाक्र्म् भवषत ।
र्र्था – समस्तपदम् षवग्रहवाक्र्म्
देशसेवकाः - देशस्र् सेवकाः
श्रीकृ ष्णाजयनु ौ - श्रीकृ ष्णः च अजयनु ः च
पाि्यक्रमे अन्तभवतू ा: समासा: -
1. तत्परुु िसमासः (षवभषक्तः)
2. द्वन्द्वसमासः
3. अव्र्र्ीभावसमासः च ।
तत्पुरुषसमासैः (निभनक्तैः)
समासे प्रर्थमिं पदिं पूिवपदम् इषत षद्वतीर्िं / अषन्तमिं पदम् उत्तरपदम् इषत च कथ्र्ेते ।
र्र्था :- पूिवपदम् उत्तरपदम्
देशस्र् सेवकाः
(देश) (सेवक)
तत्परुु िसमासे पवू यपदे अस्माकिं ्र्ानिं स्र्ात् । पवू यपदे एव अस्माषभः पररवतयनिं करणीर्म् । उत्तरपदे
षकमषप परवतयनिं न करणीर्म् ।
षवभक्त्र्नसु ारिं तत्परुु िसमासः िड्षवधाः सषन्त । तद्यर्था –

44
तत्परुु षसमासैः निग्रहैः / निग्रहिाक्यम् समासैः (समस्तपदम)्
षद्वतीर्ा-तत्परुु िः ग्रामिं र्तः ग्रामर्तः
तृतीर्ा-तत्परुु िः हस्तेन षनषमयतम् हस्तषनषमयतम्
चतर्थु ी-तत्परुु िः भोजनार् वस्तषू न भोजनवस्तषू न
पजचमी-तत्परुु िः षसिंहात् भीतः षसिंहभीतः
िष्ठी-तत्परुु िः मानवस्र् शषक्तः मानवशषक्तः
सप्मी-तत्परुु िः पठने समर्थयः पठनसमर्थयः

* पवू यपदे र्ा षवभषक्तः भवषत तदनसु ारिं तत्परुु िसमासस्र् नाम दत्तम् अषस्त । र्र्था र्दा पूवयपदिं षद्वतीर्ाषवभक्तौ
अषस्त तदास्र् नाम षद्वतीर्ातत्परुु ि: इषत, र्दा पूवयपदिं तृतीर्ाषवभक्तौ अषस्त तदास्र् नाम तृतीर्ातत्परुु ि इषत च ।
* अि भवन्तः रष्टु िं शक्नवु षन्त र्त् षवग्रहे षवभषक्त-द्योतकाः प्रत्र्र्ाः लप्ु ाः जाताः।
* तत्परुु िसमासे कुिषचत् अथवस्य अनुसारं कुिषचत् ननयमस्य अनुसारं च समासः करणीर्ः ।
षनर्मानसु ारिं र्ि ्र्ातव्र्िं तत् एव अधः षलषखतम् अषस्त
षनर्मानसु ारम् – अवधातव्र्ा: अिंशा: -
नद्वतीयातत्पुरुषैः – र्षद समस्तपदे नश्रत-अतीत-पनतत-गत-आगत-आपन्नशब्दाैः भवषन्त तषहय पवू यपदिं
षद्वतीर्ा-षवभक्तौ भवषत।
र्र्था - कृ ष्णषश्रतः - कृ ष्णिं षश्रतः
दःु खातीतः - दःु खम् अतीतः
कूपपषततः - कूपिं पषततः
ग्रामर्तः - ग्रामिं र्तः
शरणार्ता - शरणम् आर्ता
सङ्कटापन्नः - सङ्कटम् आपन्नः
ततृ ीयातत्परुु षैः – र्षद समस्तपदे पिू व-सदृश-सम-नमनश्रत-शब्दाैः भवषन्त तषहय पवू यपदिं तृतीर्ाषवभक्तौ
भवषत ।
र्र्था - मासपवू यः - मासेन पवू यः
मातृसदृशः - मािा सदृशः
षपतृसमः - षपिा समः
वस्तषु मषश्रतः - वस्तषु भः षमषश्रतः
ितुथीतत्परुु षैः – र्षद समस्तपदे अथव-नहत-सख ु -बनल-शब्दाैः भवषन्त तषहय पवू यपदिं चतर्थु ी-षवभक्तौ
भवषत ।
45
र्र्था - सख ु ार्थयम् - सख ु ार् अर्थयम्
लोकषहतम् - लोकार् षहतम्
षपतृसख ु म् - षपिे सख ु म्
भतू बषलः - भतू ार् बषलः
पचिमीतत्पुरुषैः – र्षद समस्तपदे मुक्त-पनतत-भय-भीनत-भीत-भी-शब्दाैः भवषन्त तषहय पवू यपदिं
पजचमीषवभक्तौ भवषत ।
र्र्था - भर्मक्तु ः - भर्ात् मक्त ु ः
वृक्षपषततः - वृक्षात् पषततः
षसिंहभर्म् - षसिंहात् भर्म्
(* भर्म,् भीषतः, भीतः, भीः एते समानार्थयकाः शब्दाः भवषन्त)
षष्ठीतत्पुरुषैः - र्षद समस्तपदे षस्र्थतपदर्ोः परस्परसंबन्धैः अषस्त तषहय पूवयपदिं िष्ठीषवभक्तौ भवषत ।
र्र्था - जीवनरक्षा - जीवनस्र् रक्षा
राज्ञः परुु िः - राजपरुु िः
देशस्र् सेवकाः - देशसेवकाः
सप्तमीतत्पुरुषैः – र्षद समस्ते पदे कुशल-ननपुि-प्रिीि-समथव-शब्दाैः भवषन्त तषहय पवू यपदिं चतर्थु ी-
षवभक्तौ भवषत ।
र्र्था - पठनकुशलः - पठने कुशलः
शास्त्रषनपणु ः - शास्त्रे षनपणु ः
(* कुशलः षनपणु ः प्रवीणः समर्थयः एते समानार्थयकाः शब्दाः भवषन्त)
अभ्यासप्रश्नाैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. िायुमण्डलं भृशिं दषू ितम् ।
(क) वार्नु ा मण्डलम् (ख) वार्ो: मण्डलम्
(र्) वार्िंु मण्डलम् (घ) वार्ु मण्डलम्
2. ददु ायन्तैदश
य नैरमनु ा स्र्ान्नैव जनग्रसनम् ।
(क) जनानािं ग्रसनम् (ख) जनेिु ग्रसनम्
(र्) जनान् ग्रसनम् (घ) जनाः ग्रसनम्
3. यानानां पङ्क्तयैः ह्यनन्ताः कषठनिं सिंसरणम् ।
(क) र्ानपङ्क्तर्ः (ख) र्ानात्पङ्क्तर्ः
(र्) र्ानानपङ्क्तर्ः (घ) र्ानाषनपङ्क्तर्ः
46
4. कुषत्सतवस्तुषमषश्रतिं भक्ष्र्िं समलिं धरातलम् ।
(क) धरार्ाः तलम् (ख) धरार्ै तलम्
(र्) धरार्ािं तलम् (घ) धरर्ा तलम्
5. प्रपश्र्ाषम ग्रामान्ते षनझयर-नदी-पयैःपूरम् ।
(क) पर्सः परू म् (ख) पर्सा परू म्
(र्) पर्से परू म् (घ) पर्ः परू म्
6. अषर् चल बन्धो! खगकुल-कलरव-र्षु जजतवनदेशम् ।
(क) खर्ैः कुलम् (ख) खर्ानािं कुलम्
(र्) खर्ेिु कुलम् (घ) खर्ेभ्र्ः कुलम्
7. परु -कलरव सम्भ्रषमतजनेभ्र्ो धृतसुखसन्देशम् ।
(क) सख ु ार् सन्देशम् (ख) सख
ु ेन सन्देशम्
(र्) सख ु े सन्देशम् (घ) सखु स्र् सन्देशम्
8. चाकषचक्र्जालिं नो कुर्ायत् जीनितरसहरिम् ।
(क) जीषवतरसस्र् हरणम् (ख) जीषवतरसेन हरणम्
(र्) जीषवतरसे हरणम् (घ) जीषवतरसिं हरणम्
9. मानिाय जीिनं कामर्े नो जीवन्मरणम् ।
(क) मानवार्ाजीवनम् (ख) मानवजीवनम्
(र्) मानवम्जीवनम् (घ) मानवादज् ीवनम्
10. बषु द्धमती पुत्रद्वयोपेता षपतर्ु यहृ िं प्रषत चषलता ।
(क) पिु द्वर्स्र् उपेता (ख) पिु द्वर्ेन उपेता
(र्) पिु द्वर्े उपेता (घ) पिु द्वर्म् उपेता
11. ति राजषसिंहः नाम राजपुत्रैः वसषत स्म ।
(क) राज्ञा पिु ः (ख) राषज्ञ पिु ः
(र्) राज्ञः पिु ः (घ) राजानिं पिु ः
12. बषु द्धमती पनु रषप व्र्ाध्रजात् भयात् मक्त ु ा अभवत् ।
(क) भर्ान्मक्त ु ा (ख) भर्मक्त
ु ा
(र्) भर्ामक्त ु ा (घ) भर्ात्मक्त
ु ा
13. षहमकरोऽषप व्रजषत मस्तक-के तकच्छदत्िं व्रजषत ।
(क) के तके न छदत्वम् (ख) के तकस्र् छदत्वम्
(र्) के तकार् छदत्वम् (घ) के तके छदत्वम्
47
14. कषश्चत् कृ िकः क्षेत्रकषविं कुवयन्नासीत् ।
(क) क्षेििं कियणम् (ख) क्षेिार् कियणम्
(र्) क्षेिे कियणम् (घ) क्षेिस्र् कियणम्
15. सरु भेः इमामवस्र्थािं दृष्ट्वा सुरानधपैः अपृच्छत् ।
(क) सरु ः अषधपः (ख) सरु े िु अषधपः
(र्) सरु ाणाम् अषधपः (घ) सरु े भ्र्ः अषधपः
16. र्षद पुत्रसहस्रं मे, सवयि सममेव मे ।
(क) पिु ाः सहस्रम् (ख) पिु ाणािं सहस्रम्
(र्) पिु िं सहस्रम् (घ) पिु ान् सहस्रम्
17. अषचरात् मेघरिैः प्रवियः समजार्त ।
(क) मेघानािं रवैः (ख) मेघैः रवैः
(र्) मेघेिु रवैः (घ) मेघेभ्र्ः रवैः
18. कृ िकः हषावनतरेकेि कियणषवमख ु ः सन् र्ृहमर्ात् ।
(क) हिेण अषतरे केण (ख) हिायर् अषतरे केण
(र्) हियस्र् अषतरे केण (घ) हिे अषतरे केण
बहुव्रीनहसमासैः
अिधातव्यम् -
अषस्मन् समासे सामान्र्तः पदद्वर्िं भषवतमु ् अहयषत ।
पवू यपदम् उत्तरपदिं च । षकन्तु अनर्ोः पदर्ोः प्राधान्र्िं न भवषत र्तो षह बहुव्रीषहः
अन्र्पदार्थयप्रधानः समास: ।
बहुव्रीनहसमासैः नद्वधा - (1) समान्यबहुव्रीनहैः (2) व्यनधकरिबहुव्रीनहैः ि
(क) प्रथमैः ताित् सामान्यबहुव्रीनहैः - पूर्वपदे उत्तरपदे च समानलिङ्गलर्भलिर्चनालन।
र्र्था – (1) नीलकण्ठः पवू यपदम् – नील, उत्तरपदम् - कण्ठ
अि उत्तरपदिं कण्ि इषत । कण्ठ इषत पदम् अकारान्तः पूँषु पलङ्र्ः प्रर्थमाषवभषक्तः एकवचनम् । तदेव
षलङ्र्िं षवभषक्तः वचनिं च पवू यपदे अषप भवषत, र्तो षह कण्ठशब्दस्र् षवशेिणिं भवषत नीलशब्दः। एविं नीलैः
कण्िैः इषत भवषत । षकन्तु अर्म् अन्र्पदार्थयप्रधानः बहुव्रीषहसमासः । नीलः अषप समस्तपदस्र् अर्थय: न, कण्ठः
अषप न । नीलैः कण्िैः यस्य अनस्त सैः एव अस्र् समस्तपदस्र् अर्थयः । अषस्मन् उदाहरणे समस्तपदस्र्
अर्थायनसु ारिं षवग्रहः कतयव्र्ः।
नीलः कण्ठः र्स्र् सः (षशवः)
(अि र्स्र् इषत पदम् अर्थायनसु ारम)्
48
अवधेर्म् – नीलकण्ठः इषत पूँषु पलङ्र्-शब्दः
अतः षवग्रहवाक्र्े सः इषत च अन्ते र्ोजनीर्म् ।
(2) पषततपणयः पवू यपदम् - पषतत, उत्तरपदम् - पणय
उत्तरपदम् - पणय-शब्दः नपिंसु कषलङ्र्ः ।
पवू यपदम् - पषतत-शब्दः पणयशब्दस्र् षवशेिणम् ।
अतः पषततिं पणयम् ।
पषतत-शब्दस्र् र्ोर्े पजचमी षवभषक्तः भवषत ।
एविं च पषततिं पणं र्स्मात्
अवधेर्म् - पषततपणयः इषत पूँषु पलङ्र्-शब्दः
अतः षवग्रहवाक्र्े सः इषत च अन्ते र्ोजनीर्म् ।
(अि र्स्मात् इषत पदम् षनर्मानसु ारम)्
एविं च - बहुव्रीषहसमासस्र् षवग्रहवाक्र्लेखने के िषु चत् अर्थायनुसारिं षवग्रहः
कतयव्र्ः, कुिषचत् षनर्मानुसारिं च ।
काननिन उदाहरिानन पश्यामैः -
सं समस्तपदम् निग्रहैः अथावनुसारम् / ननयमानुसारम्
1 कृ तभोजनः कृ तिं भोजनिं र्ेन सः षनर्मानसु ारम् - कृ त इषत शब्दे क्त-प्रत्र्र्ः
अषस्त इषत कारणात् र्ेन इषत तृतीर्ा-
षवभषक्तः ।
2 पषततपणयः पषतताषन पणायषन र्ेन सः षनर्मानसु ारम् - पषतत इषत शब्दर्ोर्े पजचमी
(बहुवचनमषप भषवतमु हयषत) षवभषक्तः इषत कारणात् र्स्मात् इषत पजचमी
षवभषक्तः
3 पीताम्बरः पीतम् अम्बरिं र्स्र् सः अर्थायनसु ारम्
4 आरूढवृक्षः आरूढिं भोजनिं र्ेन सः षनर्मानसु ारम् - आरूढ इषत शब्दे क्त-प्रत्र्र्ः
अषस्त इषत कारणात् र्ेन इषत तृतीर्ा-
षवभषक्तः

(ख) नद्वतीयैः ि व्यनधकरिबहुव्रीनहैः -


पवू यपदे उत्तरपदे च समानषलङ्र्षवभषक्तवचनाषन न भवषन्त। अषप च व्र्षधकरणे सामान्र्तः अर्थयस्र्
प्राधान्र्म।् तदनसु त्ृ र् एव षवग्रहः कतयव्र्ः ।
र्र्था - (1) षविकण्ठः पवू यपदम् - षवि, उत्तरपदम् - कण्ठ
49
अि पवू यपदस्र् उत्तरपदेन सह अर्थयर्क्तु ः सबिं न्धः एव अषस्त। र्ः छािः सम्र्क्तर्ा सिंस्कृ तिं जानाषत स एव
एतस्र् षवग्रह-षनमायणिं कतंु शक्नोषत । षकन्तु अस्माकिं कृ ते के चन प्रश्नाः एव अषस्मन् षवभार्े पृष्टाः भषवष्र्षन्त
इषत सौलभ्र्म् ।
काननिन उदाहरिानन पश्यामैः
सिं समस्तपदम् षवग्रहः अर्थायनसु ारम् / षनर्मानसु ारम्
1 षविकण्ठः षवििं कण्ठे र्स्र् सः अर्थायनसु ारम्
2 चक्रपाषणः चक्रिं पाणौ र्स्र् सः अर्थायनसु ारम्
3 र्दाहस्तः र्दा हस्ते र्स्र् सः अर्थायनसु ारम्
4 पस्ु तकहस्तः पस्ु तकिं हस्ते र्स्र् सः अर्थायनसु ारम्

अवधेर्म् - अि उत्तरपदिं सप्मी-षवभक्तौ अषस्त । अर्थायनसु ारम् चतर्थु ं पदिं र्स्र् इषत अषस्त
पूँषु पलङ्र्शब्दः इषत कारणात् सवयि सः इषत सवयनामपदिं च ।
अभ्यासप्रश्नाैः -
(अ) अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनुत ।
1. अहो ! हृदयं गृह्णानत यैः सैः स्पशयः ।
(क) हृदर्ग्राही (ख) हृदर्र्ृह्णाषत
(र्) सहृदर्ः (घ) र्ृहीतहृदर्ः
2. अकारिदद्वेनष तद्वद्मनैः यस्य सैः तु र्स्र् वै, कर्थिं जनस्तिं पररतोिषर्ष्र्षत ।
(क) अकारणमन: (ख) कारणद्वेिमन:
(र्) अकारणद्वेषिमनः (घ) अकारणमनद्वेषि
3. समानशीलव्यसनेषु सख्र्िं भवषत ।
(क) समानिं शीलिं व्र्सनिं र्ेिािं तेिु (ख) समानशीलस्र् व्र्सनेिु
(र्) समानेन शीलव्र्सनेिु (घ) समानिं च शीलिं च व्र्सनिं च
4. अहिं लम्बम् उदरं यस्य सैः, तं प्रणमाषम ।
(क) लम्बोदरस्र् (ख) लम्बोदरम्
(र्) सलम्बोदरः (घ) लम्बमदु रम्
5. र्जः निशाल: काय: यस्य सैः वतयते ।
(क) षवशालकार्ः (ख) षवशालकार्स्र्
(र्) सषवशालकार्म् (घ) षवशालकार्सः

50
6. उलक
ू ः करालिक्त्रैः भवषत।
(क) करालः वक्िः (ख) करालेन वक्िेण सषहतः
(र्) करालस्र् वक्िम् (घ) करालिं वक्ििं र्स्र् सः
अव्ययीभािसमासैः
अवधातव्र्म् -
अषस्मन् समासे पूवयपदम् अव्र्र्िं भवषत । (अव्र्र्ानािं षविर्े अग्रे पठाम: ।)
समासपाठ्र्क्रमे अन्तभयतू ाषन अव्र्र्ाषन :-
अनु, उप, सह, ननर,् प्रनत, यथा – एतैः अव्र्र्पदैः अन्र्ेिािं पदानािं समासः भवषत ।
अव्र्र्ानाम् अर्थय: उदाहरणिं च ।
अव्र्र्पदाषन अव्र्र्पदस्र् अर्थयः समस्तपदम)् षवग्रहः / षवग्रहवाक्र्म्
अनु र्ोग्र्म् अनरूु पम् रूपस्र् र्ोग्र्म्
पश्चात् अनरु र्थम् रर्थस्र् पश्चात्
उप समीपम् उपवृक्षम् वृक्षस्र् समीपम्
सह सषहतम् सषवनर्म् षवनर्ेन सह (सषहतम)्
षनर ् अभावः षनमयषक्षकम् मषक्षकाणाम् अभावः
र्र्था अनषतक्रम्र् र्र्थाशषक्त शषक्तम् अनषतक्रम्र्
प्रषत आवृत्त्र्र्थे प्रषतर्ृहम् र्ृहिं र्ृहिं प्रषत / र्ृहे र्ृहे
अिधातव्यम् -
र्षद प्रश्ने समस्तपदिं दत्तम् अषस्त तषहय पवू यपदे (अनु, उप, सह, ननर,् प्रनत, यथा इत्र्ेतेिु अव्र्र्ेि)ु ्र्ानिं
देर्म।्
तद्यर्था -
र्षद समस्ते पदे - अनु अषस्त तषहय उत्तरपदिं योग्यम् / पश्चात् भवषत।
(अर्थायनसु ारमेव योग्यम् वा पश्चात् वा लेखनीर्िं भवषत।
उप अषस्त तषहय उत्तरपदिं समीपम् भवषत।
स अषस्त तषहय उत्तरपदिं सह / सनहतम् भवषत।
ननर् अषस्त तषहय उत्तरपदिं अभाि: भवषत।
प्रनत अषस्त तषहय समासे षवद्यमानम् उत्तरपदिं षद्ववारिं (षद्वतीर्ा /
सप्मीषवभक्तौ) षलषखत्वा प्रनत इत्र्षप लेखनीर्िं भवषत।
यथा अषस्त तषहय उत्तरपदिं अननतक्रम्य भवषत।

51
अभ्यासप्रश्नाैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. कुषत्सतवस्तुषमषश्रतिं समलं धरातलम् ।
(क) मलेन सषहतम् (ख) मलस्र् सषहतम्
(र्) मलम् अनषतक्रम्र् (घ) मलिं मलिं प्रषत
2. मार्े एकिं ननजवनम् वनम् आसीत् ।
(क) जनस्र् समीपे (ख) जनेन सषहतम्
(र्) जनानाम् अभावः (घ) जनम् अनषतक्रम्र्
3. वर्िं गृहं गृहं प्रनत सिंस्कृ तिं प्रसारर्ाम: ।
(क) अनर्ु हृ म् (ख) र्ृहस्र् समीपे
(र्) र्ृहस्र् पश्चात् (घ) प्रषतर्ृहम्
4. छािा: यथामनत र्ृहकार्ं कुवयषन्त ।
(क) मते: र्र्था (ख) मषतम् अनषतक्रम्र्
(र्) मषतिं मषतिं प्रषत (घ) मत्र्ै र्ोग्र्म्
5. सव्यिधानं न चररिलोपार् इषत रामः वदषत ।
(क) व्र्वधानेन सषहतम् (ख) व्र्वधानस्र् पश्चात्
(र्) व्र्वधानस्र् समीपम् (घ) व्र्वधानस्र् सह
6. लवकुशौ निदूषके ि सह प्रषवशतः ।
(क) अनषु वदिू कम् (ख) र्र्थाषवदिू कम्
(र्) प्रषतषवदिू कम् (घ) सषवदिू कम्
7. आरक्षकाः राज्यं राज्यं प्रनत र्च्छषन्त ।
(क) अनर्ु हृ म् (ख) प्रषतर्ृहम्
(र्) सर्ृहम् (घ) र्र्थार्ृहम्
8. छािाः यथासमयं कार्ं सपिं ादर्षन्त ।
(क) समर्ेन सह (ख) समर्स्र् पश्चात्
(र्) समर्म् अनषतक्रम्र् (घ) समर्िं समर्िं प्रषत
9. मषु नः गङ्गायाैः समीपं र्च्छषत ।
(क) र्र्थार्ङ्र्म् (ख) प्रषतर्ङ्र्म्
(र्) अनर्ु ङ्र्म् (घ) उपर्ङ्र्म्
52
10. सववः प्रनतनदनं कार्ं करणीर्म् ।
(क) षदनिं षदनिं प्रषत (ख) षदनस्र् समीपे
(र्) षदनस्र् र्ोग्र्म् (घ) षदनस्र् पश्चात्
द्वन्द्वसमासैः (के िलम् इतरेतर-द्वन्द्व-समासैः)
अिधातव्यम् -
अषस्मन् समासे पदद्वर्िं वा पदिर्िं वा अनेकाषन पदाषन वा भषवतमु ् अहयषन्त ।
षवग्रहवाक्र्े सवायषण पदाषन प्रथमा निभक्तौ भवषन्त ।
षवग्रहवाक्र्े सवायषण पदाषन ि इषत अव्र्र्ेन घषटताषन भवषन्त ।
(* प्रत्र्ेकिं पदस्र् पश्चात् ि इषत लेखनीर्म)्
यथा - रामः च कृ ष्णः च ।
भीमः च कृ ष्णः च अजयनु ः च ।
अिधातव्यम् -
र्दा समस्तपदिं कुमयः तदा ि इषत पदिं पवू यपदस्र् (पवू यपदानािं वा) षवभषक्तः च लुप्ा भवषत । एविं च
अषन्तमे पदे षवभषक्तः वचनिं (षद्ववचनिं वा बहुवचनिं वा) च सिंख्र्ानसु ारिं षलङ्र्ानुसारिं च र्ोजनीर्े ।
यथा - रामः च कृ ष्णः च - रामकृ ष्णौ
भीमः च कृ ष्णः च अजयनु ः च - भीमकृ ष्णाजयनु ाः
माता च षपता च - माताषपतरौ
बाषलकाः च बालकाः च - बाषलकाबालकाः
अभ्यासप्रश्नाैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. प्रस्तरतले लतातरुगुल्माैः भवन्तु नो षपष्टाः ।
(क) लताः च तरवः च र्पु माः च (ख) लतानािं तरुर्पु माः
(र्) लताः तरवः र्पु माः च (घ) लतातरुर्पु मानािं पश्चात्
2. षवदिू के ण सह लिकुशौ प्रषवशतः ।
(क) लवकुशः च (ख) लवः च कुशः च
(र्) लविं कुशिं प्रषत (घ) लवेन सह कुशः च
3. रामनिदूषकौ परस्परिं पश्र्तः ।
(क) षवदिू करामः च (ख) षवदिू कस्र् रामः
(र्) रामौ च षवदिू कौ च (घ) राम: च षवदिू क: च

53
4. ग्रीष्मिसन्तनशनशराैः पनु रार्ाताः ।
(क) ग्रीष्मवसन्तर्ोः षशषशरः (ख) ग्रीष्मः च वसन्तः च षशषशरः च
(र्) ग्रीष्मः च वसन्तषशषशरः (घ) ग्रीष्मवसन्तश्च षशषशरश्च
5. माता फलानन ि पुष्पानि ि आनर्षत ।
(क) फलाषनचपष्ु पाषण (ख) फलाषनपष्ु पाषण
(र्) फलपष्ु पाषण (घ) फलानािं पष्ु पाषण
6. जीवने क्रोधैः ि लोभैः ि न करणीर्ौ ।
(क) क्रोधलोभश्च (ख) क्रोधलोभौ
(र्) क्रोधश्च लोभौ (घ) क्रोधलोभः
उत्तरकुनचिका
तत्पुरुषसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।
1.वार्ो: मण्डलम् 2.जनानािं ग्रसनम् 3.र्ानपङ्क्तर्ः 4.धरार्ाः तलम् 5.पर्सः परू म् 6.खर्ानािं कुलम्
7.सख ु स्र् सन्देशम् 8.जीषवतरसस्र् हरणम् 9.मानवजीवनम् 10.पिु द्वर्ेन उपेता 11. राज्ञः पिु ः 12.भर्मक्त
ु ा
13.के तकस्र् छदत्वम् 14.क्षेिस्र् कियणम् 15.सरु ाणाम् अषधपः 16.पिु ाणािं सहस्रम् 17.मेघानािं रवैः
18.हियस्र् अषतरे केण
बहुव्रीनहसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।
1. हृदर्ग्राही 2. अकारणद्वेषिमनः 3.समानिं शीलिं व्र्सनिं च र्ेिािं तेिु 4. लम्बोदरम्
5. षवशालकार्ः 6. करालिं वक्ििं र्स्र् सः
अव्ययीभािसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।
1.मलेन सषहतम् 2.जनानाम् अभावः 3.प्रषतर्ृहम् 4.मषतम् अनषतक्रम्र् 5.व्र्वधानेन सषहतम् 6.सषवदिू कम्
7.प्रषतराज्र्म् 8.समर्म् अनषतक्रम्र् 9.उपर्ङ्र्म् 10.षदनिं षदनिं प्रषत (षदने षदने)
समास: - द्वन्द्वसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।
1.लताः च तरवः च र्पु माः च 2.लवः च कुशः च 3. रामः च षवदिू क: च 4. ग्रीष्मः च वसन्तः च षशषशरः
च 5.फलपष्ु पाषण 6.क्रोधलोभौ

54
प्रत्यया:

55
प्रत्र्र्ा: पदान्ते प्रर्ज्ु र्न्ते । अस्माषभ: षद्वषवधा: प्रत्र्र्ा: पठनीर्ा: ।
1) तषद्धतप्रत्र्र्ा: ( तषद्धतप्रत्र्र्ा: मल ू शब्दै: सह प्रर्ुज्र्न्ते ।)
2) स्त्रीप्रत्र्र्ा: (शब्दानािं स्त्रीषलङ्र्रूपषनमायणार् मूलशब्दै: सह स्त्रीप्रत्र्र्ा: प्रर्ज्ु र्न्ते । )
क) तनद्धतप्रत्यया:
1) मतुप् प्रत्यय: ( तदनस्त अनस्मन् – इत्यथे )
मतपु ् प्रत्र्र्: मल ू शब्दै: सह प्रर्ज्ु र्न्ते । अषस्मन् प्रत्र्र्े ‘मत’् इषत अवषशष्र्ते । र्दा अकारान्त /
आकारान्तशब्दै: सह र्दा मतपु ् प्रत्र्र्स्र् र्ोर्: भवषत तदा ‘मत’् इत्र्स्र् स्र्थाने ‘वत’् इषत आदेश: आर्च्छषत
। अन्र्ि ‘मत’् इत्र्ेव षतष्ठषत । उदाहरणाषन पश्र्ाम: ।
र्र्था :- धन + मतपु ् = धनवत्
अिंशु + मतपु ् = अिंशमु त्
मषत + मतपु ् = मषतमत्
पुनल्लङ्गे रूपाषण ‘भवत्’ शब्दवत् भवषन्त । (भवान् - भवन्तौ - भवन्त:)
पुनल्लङ्गे रूपानि
शब्द: + मतुप् रूपम्
एकििनम् नद्वििनम् बहुििनम्
धन + मतपु ् धनवत् धनवान् धनवन्तौ धनवन्त:
र्णु + मतपु ् र्णु वत् र्णु वान् र्णु वन्तौ र्णु वन्त:
शषक्त + मतपु ् शषक्तमत् शषक्तमान् शषक्तमन्तौ शषक्तमन्त:
मषत + मतपु ् मषतमत् मषतमान् मषतमन्तौ मषतमन्त:
चक्षसु ् + मतपु ् चक्षष्ु मत् चक्षष्ु मान् चक्षष्ु मन्तौ चक्षष्ु मन्त:
अिंशु + मतपु ् अिंशमु त् अिंशमु ान् अिंशमु न्तौ अिंशमु न्त:
बषु द्ध + मतपु ् बषु द्धमत् बषु द्धमान् बषु द्धमन्तौ बषु न्द्धमन्त:
नीषत + मतपु ् नीषतमत् नीषतमान् नीषतमन्तौ नीषतमन्त:
क्षमा + मतपु ् क्षमावत् क्षमावान् क्षमावन्तौ क्षमावन्त:
श्रद्धा + मतपु ् श्रद्धावत् श्रद्धावान् श्रद्धावन्तौ श्रद्धावन्त:

स्त्रीनलङ्गे रूपाषण ‘नदी’ शब्दवत् भवषन्त । ( नदी - नद्यौ - नद्य:)


स्त्रीनलङ्गे रूपानि
शब्द: + मतुप् रूपम्
एकििनम् नद्वििनम् बहुििनम्
धन + मतपु ् धनवत् धनवती धनवत्र्ौ धनवत्र्:
र्णु + मतपु ् र्णु वत् र्णु वती र्णु वत्र्ौ र्णु वत्र्:
शषक्त + मतपु ् शषक्तमत् शषक्तमती शषक्तमत्र्ौ शषक्तमत्र्:
56
मषत + मतपु ् मषतमत् मषतमती मषतमत्र्ौ मषतमत्र्:
चक्षसु ् + मतपु ् चक्षष्ु मत् चक्षष्ु मती चक्षष्ु मत्र्ौ चक्षष्ु मत्र्:
अिंशु + मतपु ् अिंशमु त् अिंशमु ती अिंशमु त्र्ौ अिंशमु त्र्:
बषु द्ध + मतपु ् बषु द्धमत् बषु द्धमती बषु द्धमत्र्ौ बषु द्धमत्र्:
नीषत + मतपु ् नीषतमत् नीषतमती नीषतमत्र्ौ नीषतमत्र्:
क्षमा + मतपु ् क्षमावत् क्षमावती क्षमावत्र्ौ क्षमावत्र्:
श्रद्धा + मतपु ् श्रद्धावत् श्रद्धावती श्रद्धावत्र्ौ श्रद्धावत्र्:
नपुंसकनलङ्गे रूपाषण ‘जर्त’् शब्दवत् भवषन्त । ( जर्त् - जर्ती - जर्षन्त )
नपस
ुं कनलङ्गे रूपानि
शब्द: + मतुप् रूपम्
एकििनम् नद्वििनम् बहुििनम्
धन + मतपु ् धनवत् धनवत् धनवती धनवषन्त
र्णु + मतपु ् र्णु वत् र्णु वत् र्णु वती र्णु वषन्त
शषक्त + मतपु ् शषक्तमत् शषक्तमत् शषक्तमती शषक्तमषन्त
मषत + मतपु ् मषतमत् मषतमत् मषतमती मषतमषन्त
चक्षसु ् + मतपु ् चक्षष्ु मत् चक्षष्ु मत् चक्षष्ु मती चक्षष्ु मषन्त
अश िं ु + मतपु ् अश िं मु त् अश िं मु त् अश िं मु ती अश िं मु षन्त
बषु द्ध + मतपु ् बषु द्धमत् बषु द्धमत् बषु द्धमती बषु द्धमषन्त
नीषत + मतपु ् नीषतमत् नीषतमत् नीषतमती नीषतमषन्त
क्षमा + मतपु ् क्षमावत् क्षमावत् क्षमावती क्षमावषन्त
श्रद्धा + मतपु ् श्रद्धावत् श्रद्धावत् श्रद्धावती श्रद्धावमषन्त
िाक्ये प्रयोग: :-
1) ___________ (श्रद्धा + मतपु ् ) परुु ि: लभते ज्ञानम् । - श्रद्धावान्
( अत्र परुु ष: ववशेष्यपदं भववत । अत: मतुप् प्रत्ययान्तं रूपं पवु ल्लङ्गे एकवचने च स्यात् )
2) नारी _________ (क्षमा + मतपु ् ) भवषत । - क्षमावती
( अत्र नारी ववशेष्यपदं भववत । अत: मतपु ् प्रत्ययान्तं रूपं स्त्रीवलङ्गे एकवचने च स्यात् )
3) भारतस्र् सैषनका: _______ ( शषक्त + मतपु ् ) भवषन्त । - शषक्तमन्त:
( अत्र सैवनका: ववशेष्यपदं भववत । अत: मतुप् प्रत्ययान्तं रूपं पवु ल्लङ्गे बहुवचने च स्यात् )
4) _______ ( चक्षसु ् + मतपु ् ) जना: षवद्वासिं : प्रकीषतयता: । - चक्षष्ु मन्त:
( अत्र जना: ववशेष्यं भववत । अत: मतपु ् प्रत्ययान्तं रूपं पवु ल्लङ्गे बहुवचने च स्यात् )
5) वृक्षस्र् पष्ु पाषण ________ ( र्न्ध + मतपु ् ) सषन्त । - र्न्धवषन्त
( अत्र पष्ु पावि ववशेष्यपदं भववत । अत: मतुप् प्रत्ययान्तं रूपं नपंसु कवलङ्गे बहुवचने च स्यात् )
6) आम्रिं _____ (मधरु + मतपु ् ) फलम् अषस्त । - मधरु वत्
( अत्र आम्रं ववशेष्यपदं भववत । अत: मतुप् प्रत्ययान्तं रूपं नपंसु कवलङ्गे एकवचने च स्यात्)
57
2) िक् प्रत्यय: ( सम्बन्ध -अथे)
ठक् प्रत्र्र्: अषप मल
ू शब्देन सह प्रर्ज्ु र्ते । ठक् प्रत्र्र्स्र् स्र्थाने इक इषत आर्च्छषत । मल ू शब्दस्र्
अषन्तमस्वरस्र् स्र्थाने इक आदेश: भवषत । ठक् प्रर्र्स्र् प्रर्ोर्े मल ू शब्दस्र् प्रर्थमस्वरस्र् वृषद्ध-आदेश: अषप
भवषत । तद्यर्था -
ििव: िृनद्धििव:
अ - आ
इ/ई - ऐ
उ/ऊ - औ
ऋ - आर्
उदाहरिम् :-
समाज + ठक् = समाज + इक
= सामाज + इक
= सामानजक
( पषु पलङ्र्े - सामाषजक: / स्त्रीषलङ्र्े - सामाषजकी / नपिंसु कषलङ्र्े - सामाषजकम् )
(रूपाषण पषु पलङ्र्े बालक-शब्दवत् / स्त्रीषलङ्र्े नदी-शब्दवत् / नपिंसु कषलङ्र्े पुष्प-शब्दवत् च सषन्त ।)
नलङ्गेषु रूपानि
शब्द: + िक् रूपम्
पुनल्लङ्गे स्त्रीनलङ्गे नपुंसकनलङ्गे
वाच + ठक् वाषचक वाषचक: वाषचकी वाषचकम्
शरीर + ठक् शारीररक शारीररक: शारीररकी शारीररकम्
धमय + ठक् धाषमयक धाषमयक: धाषमयकी धाषमयकम्
कमय + ठक् काषमयक काषमयक: काषमयकी काषमयकम्
नर्र + ठक् नार्ररक नार्ररक: नार्ररकी नार्ररकम्
भतू + ठक् भौषतक भौषतक: भौषतकी भौषतकम्
अ्र्ात्म + ठक् आ्र्ाषत्मक आ्र्ाषत्मक: आ्र्ाषत्मकी आ्र्ाषत्मकम्
र्णु + ठक् र्ौषणक र्ौषणक: र्ौषणकी र्ौषणकम्
मल ू + ठक् मौषलक मौषलक: मौषलकी मौषलकम्
शषक्त + ठक् शाषक्तक शाषक्तक: शाषक्तकी शाषक्तकम्

58
िाक्ये प्रयोग: :-
1. वर्िं भवताम् हृद् + िक् स्वार्तिं कूमय: । हाषदयकम्
( अत्र स्वागतम् ववशेष्यपदं भववत । अत: ठक् प्रत्ययान्तं रूपं नपसंु कवलङ्गे एकवचने च स्यात् )
2. स्वतन्िता अस्माकम् मूल + िक् अषधकार: अषस्त । मौषलक:
( अत्र अविकार: ववशेष्यपदं भववत । अत: ठक् प्रत्ययान्तं रूपं पवु ल्लङ्गे एकवचने च स्यात् )
3. अद्य मम सप्ताह + िक् अवकाश: अषस्त । साप्ाषहक:
( अत्र अवकाश: ववशेष्यपदं भववत । अत: ठक् प्रत्ययान्तं रूपं पवु ल्लङ्गे एकवचने च स्यात् )
4. नगर + िक् सिंस्कृ षत: प्रकृ ते: नाशिं करोषत । नार्ररकी
( अत्र संस्कृ वत: ववशेष्यपदं भववत । अत: ठक् प्रत्ययान्तं रूपं स्त्रीवलङ्गे एकवचने च स्यात् )
5. परोपकार: सवेिािं प्रथम + िक् कतयव्र्: वतयते । प्रार्थषमक:
( अत्र कताव्य: ववशेष्यपदं भववत । अत: ठक् प्रत्ययान्तं रूपं पवु ल्लङ्गे एकवचने च स्यात् )
3) त्ि प्रत्यय: ( धमावथे भाििािक: प्रत्यय: )
धमायर्थे भाववाचकशदानािं षनमायणार्थं मलू शब्दै: सह ‘त्व’ प्रत्र्र्: प्रर्ज्ु र्ते । त्व-प्रत्र्र्ान्तिं पदिं सवयदा
नपिंसु कषलङ्र्े भवषत । पदस्र् अन्ते ‘त्वम’् इषत भवषत ।
र्र्था :- मानव + त्व = मानवत्वम्
महत् + त्व = महत्त्वम्
पशु + त्व = पशत्ु वम्
र्रुु + त्व = र्रुु त्वम्
लघु + त्व = लघत्ु वम्
मृर् + त्व = मृर्त्वम्
मनष्ु र् + त्व = मनष्ु र्त्वम्
स्त्री + त्व = स्त्रीत्वम्
नृप + त्व = नृपत्वम्
परुु ि + त्व = परुु ित्वम्
दीघय + त्व = दीघयत्वम्
नर + त्व = नरत्वम्
र्णु + त्व = र्णु त्वम्
िाक्ये प्रयोग:
1) _______ ( नर + त्व ) दल ु यभिं लोके । नरत्वम्
2) _______ (मनष्ु र् + त्व ) सवयदा सवयि पालनीर्म् । मनष्ु र्त्वम्
3) _______ (स्त्री + त्व ) सवयदा पज्ू र्ते । स्त्रीत्वम्
4) स्वाषमषववेकानन्दस्र् ______ ( महत् + त्व ) षवश्वप्रषसद्धिं भवषत । महत्त्वम्

59
4) तल् प्रत्यय: ( धमावथे भाििािक: प्रत्यय: )
धमायर्थे भाववाचकशदानािं षनमायणार्थं मल ू शब्दै: सह ‘तल’् प्रत्र्र्: प्रर्ज्ु र्ते । तल् प्रत्र्र्स्र् स्र्थाने ता
इषत आर्च्छषत । तल-् प्रत्र्र्ान्तिं पदिं सवयदा स्त्रीषलङ्र्े भवषत ।
र्र्था :- मानव + तल् = मानवता
क्रूर + तल् = क्रूरता
मख ू य + तल् = मख ू यता
षवद्वस् + तल् = षवद्वत्ता
महत् + तल् = महत्ता
पषवि + तल् = पषविता
पशु + तल् = पशतु ा
र्रुु + तल् = र्रुु ता
लघु + तल् = लघतु ा
षमि + तल् = षमिता
िाक्ये प्रयोग:
1. सम + तल् सदैव पालनीर्ा अषस्त । समता
2. प्रकृ ते: रमिीय + तल् मनोरमा अषस्त । रमणीर्ता
3. सवे सम्पन्न + तल् इच्छषन्त । सम्पन्नताम्
4. मनस: िचिल+ तल् र्: वशीकतंु सक्षम: स: एव धीर: । चजचलताम्
ख) स्त्रीप्रत्यया:
1) टाप् प्रत्यय: (स्त्रीप्रत्यय:)
अकारान्तशब्दानािं स्त्रीषलङ्र्पदषनमायणार् ‘टाप’् प्रत्र्र्: प्रर्ज्ु र्ते । ‘टाप’् प्रत्र्र्े ‘आ’ इषत
अवषशष्र्ते । शब्दानाम् अन्ते र्षद ‘अक’ इषत भवषत तदा टाप् प्रत्र्र्स्र् र्ोर्े ‘अक’ इत्र्स्र् स्र्थाने ‘इका’
इषत पररवतयनम् भवषत ।
र्र्था :-
बाल + टाप् = बाला षनमयल + टाप् = षनमयला
अज + टाप् = अजा र्ज + टाप् = र्जा
छाि + टाप् = छािा षशष्र् + टाप् = षशष्र्ा
कोषकल + टाप् = कोषकला शोभन + टाप् = शोभना
नार्क + टाप् = नाषर्का षशक्षक + टाप् = षशषक्षका
बालक + टाप् = बाषलका मिू क + टाप् = मषू िका
60
र्ार्क + टाप् = र्ाषर्का चालक + टाप् = चाषलका
लेखक + टाप् = लेषखका भािक + टाप् = भाषिका
िाक्ये प्रयोग:
1. अरुन्धती राई ______ ( लेखक + टाप् ) अषस्त । लेषखका
2. ______ ( बालक + टाप् ) नृत्र्िं करोषत । बाषलका
3. _______ ( छाि + टाप् ) षवद्यालर्िं र्च्छषत । छािा
4. _______ ( नार्क + टाप् ) अषभनर्िं करोषत । नाषर्का
5. _______ ( अज + टाप् ) तृणिं चरषत । अजा
6) ङीप् प्रत्यय: (स्त्रीप्रत्यय:)
ईकारान्तस्त्रीषलङ्र्पदषनमायणार् ‘ङीप’् प्रत्र्र्: प्रर्ज्ु र्ते । ‘ङीप’् प्रत्र्र्े ‘ई’ इषत अवषशष्र्ते ।
र्र्था :- नद + ङीप् = नदी
मख ु + ङीप् = मख ु ी
दातृय + ङीप् = दािी
धातृ + ङीप् = धािी
तपषस्वन् + ङीप् = तपषस्वनी
वाषदन् + ङीप् = वाषदनी
देव + ङीप् = देवी
भर्ङ्कर + ङीप् = भर्ङ्करी
मृर् + ङीप् = मृर्ी
भवत् + ङीप् = भवती
श्रीमत् + ङीप् = श्रीमती
िाक्ये प्रयोग:
1. पवयतेभ्र्: नद + ङीप् प्रवहषन्त । नद्य:
2. मृग + ङीप् मृर्ेण सह क्रीडषत । मृर्ी
3. तपनस्िन् + ङीप् तप: करोषत । तपषस्वनी
अधनु ा पाठे िु आर्ताषन मतपु ् / ठक् / त्व / तल् / टाप् / ङीप् प्रत्र्र्ान्ताषन पदाषन पश्र्ाम: । ताषन पदाषन
रे खाङ्षकताषन सषन्त । कोष्ठके क: प्रत्र्र्: इषत षलषखतिं च ।

61
अभ्यासप्रश्ना:
अधोषलषखतवाक्र्ेिु रे खाङ्षकतपदानािं प्रकृनतप्रत्ययौ सिंर्ोज्र् षवभज्र् वा उषचतम् उत्तरिं षचनतु ।
1) र्र्थासमर्िं सवेिािं महत्त्िम् षवद्यते ।
(क) महत् + त्व (ख) महता + त्व (र्) महत् + टाप् (घ) महत् + त्वम्
2) र्िास्ते सा धूतव + टाप् ति र्म्र्ताम् ।
(क) धतू य: (ख) धतू ाय (र्) धिू ा (घ) धरू त
3) महात्मा र्ान्धी वर्य: क्षमा + मतुप् आसीत् ।
(क) क्षमावती (ख) क्षमावत् (र्) क्षमावन्त: (घ) क्षमावान्
4) श्रद्धा + मतुप् छाि: ज्ञानम् लभते ।
(क) श्रद्धावान् (ख)श्रद्धावत् (र्) श्रद्धावन्त: (घ) श्रद्धावन्
5) पनित्र + टाप् र्ङ्र्ा दषू िता न कत्तयव्र्ा ।
(क) पषविम् (ख)पषविी (र्) पषवि: (घ) पषविा
6) सत्सङ्र्षतः सवयि दुलवभ + टाप् ।
(क) दलु यभी (ख)दल ु यभा (र्) दल ु यभम् (घ)दल ु यभत्वम्
7) नशष्य + टाप् जलेन लतािं षसजचषत ।
(क)षशष्र्ा (ख)षशष्र्ेण (र्)षशष्र्: (घ)षशष्र्म्
8) छािजीवने पररश्रमस्र् महत् + त्ि वतयते ।
(क) महत्ताम् (ख)महत्त्वम् (र्)महता (घ)महत्तमम्
9) बनु द्ध + मतुप् नारी प्रशस्र्ते ।
(क) बषु द्धमान् (ख)बषु द्धमता (र्)बषु द्धमत् (घ)बषु द्धमती
10) एतौ छािौ शनक्त + मतुप् स्तः ।
(क) शषक्तमन्तौ (ख)शषक्तमन्त: (र्)शषक्तमत् (घ)शषक्तमती
11) ताः कन्र्ाः गुिित्यैः सषन्त ।
(क) र्णु + टाप् (ख)र्णु + मतपु ् (र्) र्णु + तमु नु ् (घ)र्णु ी + मतपु ्
12) धन + मतुप् जनाः दररराणािं सहार्तािं कुवयन्तु ।
(क) धनवत्वम् (ख)धनवान् (र्)धनवत् (घ) धनवन्तः
13) बलिता जनेन षनबयलेिु बलिं न प्रर्ोक्तव्र्म् ।
(क) बल + तमु ् (ख) बल + टाप् (र्)बल + वता (घ)बल + मतपु ्
14) धयविान् सफलतािं र्च्छषत ।
(क) धैर्य + मतपु ् (ख)धैर्य + वान् (र्)धैर्य + वतपु ् (घ)धैर्य + त्व
62
15) वेदानािं महत् + त्ि को न जानाषत ।
(क) महत्ताम् (ख)महत्त्वम् (र्)महता (घ) महत्तमम्
16) षमिेण सह नमत्रत्िम् कदाषप न त्र्ाज्र्म् ।
(क) षमि + टाप् (ख)षमि + त्वम् (र्)षमि + त्व (घ) षमि + ता
17) काषलदासः कीनतवमान् आसीत् ।
(क) कीषतय + मतपु ् (ख)कीषतय + मान् (र्) कीषतय + टाप् (घ)कीषतय + त्व
18) एते जनाः गुििन्तैः सषन्त ।
(क) र्णु + तपु ् (ख)र्णु + तमु नु ् (र्)र्णु + मतपु ् (घ)र्णु + क्तवतु
19) र्रु ोः गुरु + त्ि वणयषर्तिंु न शक्र्ते ।
(क) र्रुु त्वम् (ख)र्रुु त्ववान् (र्)र्रुु ता (घ)र्रुु त्ववती
20) पर्ायवरणस्र् महत् + त्ि सवे जानषन्त ।
(क) महत्त्वम् (ख)महत्ताम् (र्)महता (घ)महत्तमम्
21) कोनकल + टाप् आम्रवृक्षे मधरु स्वरे ण र्ार्षन्त ।
(क) कोषकलर्ा (ख)कोषकल: (र्) कोषकला: (घ)कोषकलवान्
22) पृषर्थव्र्ाः गुरुत्त्िं सवे जानषन्त ।
(क) र्रुु + त्व (ख)र्रुु + मतपु ् (र्)र्रुु + तल् (घ)र्रुु + टाप्
23) मनसः िचिल + त्ि वशीकरणीर्म् ।
(क) चजचलता (ख)चजचलत्वम् (र्)चजचला (घ)चजचलतम्
24) छाया + मतुप् वृक्षाः मार्े श्रान्तपषर्थके भ्र्ः आश्रर्िं र्च्छषन्त।
(क) छार्ावान् (ख) छार्ावन्तः (र्) छार्ावन्तम् (घ) छार्ावतः
25) बुनद्ध + मतुप् नरः सवयि मानिं लभते ।
(क) बषु द्धमत् (ख) बषु द्धमान् (र्) बषु द्धमन्तः (घ) बषु द्धमतः

उत्तरकुनचिका
प्रत्यया: - अभ्यासप्रश्नानाम् उत्तरानि
1) महत् + त्व 2) धतू ाय 3) क्षमावान् 4) श्रद्धावान् 5) पषविा 6) दल ु यभा 7) षशष्र्ा 8) महत्त्वम् 9)
बषु द्धमती 10) शषक्तमन्तौ 11) र्णु + मतपु ् 12) धनवन्तः 13) बल + मतुप् 14) धैर्य + मतपु ् 15)
महत्त्वम् 16) षमि + त्व 17) कीषतय + मतपु ् 18) र्णु + मतपु ् 19) र्रुु त्वम् 20) महत्त्वम् 21) कोषकला:
22) र्रुु + त्व 23) चजचलत्वम् 24) छार्ावन्तः 25) बषु द्धमान्

63
िाच्यम्
िाच्यपररितवनम्

64
अथ ितक्यतनतं प्रयोगतिषये पठतमः । भतिा व्यिहतरार् भिति । व्यिहतरः ितक्ययः भिति । वाक्र्े िर्:
अिंशा: मख्ु र्ा: भवषन्त । कताय कमय षक्रर्ा च । र्: षक्रर्ािं करोषत स: कताय, र्ा प्रवृषत्त: षक्रर्ते सा षक्रर्ा, षक्रर्ार्ा:
प्रभाव: र्ि भवषत तत् कमय । एतेिािं प्रर्ोर्ानसु ारिं वाक्र्िं षिषवधिं वतयते - कतविृ ाच्यं कमविाच्यं भाििाच्यं ि ।
कतविृ ाच्यम्
सामान्र्त: वाक्र्े र्त् पदिं प्रर्थमाषवभक्तौ अषस्त तस्र् पदस्र् प्राधान्र्िं वतयते । र्षस्मन् वाक्र्े कतृयपदिं प्रर्थमाषवभक्तौ
वतयते तत् वाक्र्िं कतृयवाच्र्म् इषत कथ्र्ते (सामान्र्षनर्म:) । अर्थायत् र्षस्मन् वाक्र्े कताय प्रधान: भवषत तत्
कतृयवाच्र्म् ।
इदानीम् अधोतितििततन ितक्यततन पठि ।
1. घनश्यतमः ग्रन्थं पठति । 2. िमित कर्थािं तििति ।
3. बाषलका षचििं रचर्षत । 4. तशक्षिः ग्रन्थतन् पठति ।
5. सषु स्मता काव्र्िं पठषत । 6. माता तण्डुलिं पचषत ।
7. एिा दरू दषशयनीं पश्र्षत ।
एतेिु वाक्र्ेिु कतृयपदिं (कताय) षकिं, कमयपदिं षकिं, षक्रर्ापदिं षकम् इषत पश्र्ाम: ।
कताण कमण लिया
१ घनश्यतमः ग्रन्थं पठति
२ िमित कर्थािं तििति
३ बाषलका षचििं रचर्षत
४ तशक्षिः ग्रन्थतन् पठति
५ सतु स्मित काव्र्िं पठति
६ तगररजत षवद्यालर्िं र्च्छषत
७ मतित िण्डुिं पचति
८ एषत दरू दतशानीं पश्यति
उपरर प्रदत्तितक्येषु कतृयपदाषन प्रर्थमाषवभक्तौ सषन्त । अत: एताषन वाक्र्ाषन कतृयवाच्र्ाषन सषन्त । इदानीं
कतृयवाच्र्स्र् षनर्मान् पश्र्ाम: ।

कतविृ ाच्यस्य सामान्यननयमा:


कताय प्रर्थमाषवभषक्त: ( कतृयपदिं प्रर्थमाषवभक्तौ स्र्ात् )
कमय षद्वतीर्ाषवभषक्त: ( कमयपदिं षद्वतीर्ाषवभक्तौ स्र्ात् )
षक्रर्ा कतृयपदानसु ारम् (कतृयपदस्र् परुु िवचनषलङ्र्ानसु ारिं भवषत षक्रर्ार्ा: परुु िवचनाषन ।)

65
कतवपृ दम् नक्रयापदम्
प्रर्थमपरुु ि: प्रर्थमपरुु ि:
म्र्मपरुु िः म्र्मपरुु ि:
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
षद्ववचनम् षद्ववचनम्
बहुवचनम् बहुवचनम्

उदाहरणाषन पश्र्ाम: ।
1 रामः पाठं पठलत ।
ििता – प्रथमपरुु ि: एकवचनम् िमा - तििीयततिभषक्त: तियत - प्रर्थमपरुु ि: एकवचनम्
2 बालकौ ग्रामं गच्छत: ।
ििता – प्रथमपरुु ि: षद्ववचनम् िमा - तििीयततिभषक्त: तियत - प्रर्थमपरुु ि: षद्ववचनम्
3 छात्रा: प्राथवनां कुिवनन्त ।
ििता – प्रथमपरुु ि: बहुवचनम् िमा - तििीयततिभषक्त: तियत - प्रर्थमपरुु ि: बहुवचनम्
4 त्िं संस्कृतं िदनस ।
ििता – म्र्मपरुु ि: एकवचनम् िमा - तििीयततिभषक्त: तियत - म्र्मपरुु ि: एकवचनम्
5 युिां छत्रं उद्घाटयत: ।
ििता – म्र्मपरुु ि: षद्ववचनम् िमा - तििीयततिभषक्त: तियत - म्र्मपरुु ि: एकवचनम्
6 यूयं नित्रं पश्यथ ।
ििता – म्र्मपरुु ि: वहुवचनम् िमा - तििीयततिभषक्त: तियत - म्र्मपरुु ि: बहुवचनम्
7 अहं भोजनं खादानम ।
ििता – उत्तमपरुु ि: एकवचनम् िमा - तििीयततिभषक्त: तियत - उत्तममपरुु ि: एकवचनम्
8 आिां काव्यं रियाि: ।
ििता – उत्तमपरुु ि: षद्ववचनम् िमा - तििीयततिभषक्त: तियत - उत्तममपरुु ि: षद्ववचनम्
9 ियं गीतं गायाम: ।
ििता – उत्तमपरुु ि: बहुवचनम् िमा - तििीयततिभषक्त: तियत - उत्तममपरुु ि: षद्ववचनम्
कमविाच्यम्
र्षस्मन् वाक्र्े कमयपदिं प्रर्थमाषवभक्तौ वतयते तत् वाक्र्िं कमयवाच्र्म् इषत कथ्र्ते (सामान्र्षनर्म:) । अर्थायत् र्षस्मन्
वाक्र्े कमयपदिं प्रधानिं भवषत तत् कमयवाच्र्म् ।
इदानीम् अधोतितििततन ितक्यततन पठि ।
1. घनश्र्ामेन ग्रन्र्थ: पठ्र्ते । 2. िमिर्ा कर्था षलख्र्ते ।
3. बाषलकर्ा षचििं रच्र्ते । 4. तशक्षके ण ग्रन्थत: पठ्र्न्ते ।
5. सषु स्मतर्ा काव्र्िं पठ्र्ते । 6. मािा तण्डुलिं पच्र्ते ।
7. अनर्ा दरू दषशयनी दृश्र्ते ।
66
उपरर प्रदत्तितक्येषु कमयपदाषन प्रर्थमाषवभक्तौ सषन्त । अत: एताषन वाक्र्ाषन कमयवाच्र्ाषन सषन्त । इदानीं
कमयवाच्र्स्र् षनर्मान् पश्र्ाम: ।
कमविाच्यस्य सामान्यननयमा:
कताय तृतीर्ाषवभषक्त: ( कतृयपदिं तृतीर्ाषवभक्तौ स्र्ात् )
कमय प्रर्थमाषवभषक्त: ( प्रर्थमाषवभक्तौ स्र्ात् )
कमयपदानसु ारम् (कमयपदस्र् परुु िवचनषलङ्र्ानसु ारिं भवषत षक्रर्ार्ा:
परुु िवचनषलङ्र्ाषन । धातनु ा सह ‘र्’ वणय: र्ोज्र्ते (र्र्था
– पठ् + र् = पठ्र्) । षक्रर्ापदै: सह आत्मनेपदीप्रत्र्र्ानािं प्रर्ोर्: षक्रर्ते ।
अर्थायत् कमयवाच्र्े षक्रर्ापदाषन आत्मनेपदीधातनू ािं रूपाषण इव भवषन्त ।
(र्र्था :- पठ्र्ते – पठ्र्ेते – पठ्र्न्ते )
कमवपदम् नक्रयापदम्
षक्रर्ा
प्रर्थमपरुु ि: प्रर्थमपरुु ि:
म्र्मपरुु िः म्र्मपरुु ि:
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
षद्ववचनम् षद्ववचनम्
बहुवचनम् बहुवचनम्

उदाहरणाषन पश्र्ाम: ।
1 रामेि पाठ: पि्यते ।
ििता – तृतीर्ाषवभक्तौ िमा – प्रर्थमपरुु ि: एकवचनम् तियत - प्रर्थमपरुु ि: एकवचनम्
2 बालकाभ्यां शनु कौ ताड्येते ।
ििता – तृतीर्ाषवभक्तौ िमा – प्रर्थमपरुु ि: षद्ववचनम् तियत - प्रर्थमपरुु ि: षद्ववचनम्
3 छात्र: मोदकानन खाद्यन्ते ।
ििता – तृतीर्ाषवभक्तौ िमा – प्रर्थमपरुु ि: बहुवचनम् तियत - प्रर्थमपरुु ि: बहुवचनम्
4 मया त्िं दृश्यसे ।
ििता – तृतीर्ाषवभक्तौ िमा – म्र्मपरुु ि: एकवचनम् तियत - म्र्मपरुु ि: एकवचनम्
5 नशक्षके ि युिां कथ्येथे ।
ििता – तृतीर्ाषवभक्तौ िमा – म्र्मपरुु ि: षद्ववचनम् तियत - म्र्मपरुु ि: षद्ववचनम्

67
6 अस्मानभ: ययू ं दृश्यध्िे ।
ििता – तृतीर्ाषवभक्तौ िमा – म्र्मपरुु ि: बहुवचनम् तियत - म्र्मपरुु ि: बहुवचनम्
7 त्िया अहं ताड्ये ।
ििता – तृतीर्ाषवभक्तौ िमा – उत्तममपरुु ि: एकवचनम् तियत - उत्तममपरुु ि: एकवचनम्
8 नमत्राभ्यां आिां कथ्यािहे ।
ििता – तृतीर्ाषवभक्तौ िमा – उत्तममपरुु ि: षद्ववचनम् तियत - उत्तममपरुु ि: षद्ववचनम्
9 नशक्षक: ियं पाियामहे ।
ििता – तृतीर्ाषवभक्तौ िमा – उत्तममपरुु ि: बहुवचनम् तियत - उत्तममपरुु ि: बहुवचनम्
भाििाच्यम्
यतस्मन् ितक्ये िमा न भिति (अिमािधतिषु )ु िेषतं भतिितच्ये पररििानं भिति । भतिितच्ये तियतयतः एि
प्रतधतन्यम् । भतिितच्ये िितापदं ितिीयततिभक्तौ अतस्ि । सिादत तियतितचिपदं प्रथमपरुु षे एििचने भिति ।
के चन अकमणकधातवः - िज्ज,् ह्री, भ,ू अस,् तिद,् स्थत, जतगत, ितध,् एध,् शी, तक्ष, भी, जीि,् मत, स्िप,् िीड्,
िेि,् रम,् रुच,् हस,् दीप,् ज्िि् इत्यतदयः।
िाच्यपररितवनम् (कतविृ ाच्यात् कमविाच्ये )
कतृयवाच्र्ात् कमयवाच्र्े तर्था कमयवाच्र्ात् कतृयवाच्र्े च वाक्र्ाषन पररवतयनीर्ाषन । वाच्र्पररवतयनार्
अधः प्रदत्ततं परिितं पश्यन्िु ।
कतविृ ाच्ये कमविाच्ये
कताव प्रर्थमाषवभषक्त: कताव तृतीर्ाषवभषक्त:
कमव षद्वतीर्ाषवभषक्त: कमव प्रर्थमाषवभषक्त:
नक्रया कतृयपदानसु ारम् नक्रया कमयपदानसु ारम्
(कर्तृपदं यादृश-परुु ष-वचनयक्तु ं भवतर् , तियापदम् अतप (कर्ृपदे यः परुु ष-य र्् वचनं च भवतर् , तियापदं
र्ादृश-परुु ष-वचनयक्त ु ं भवतर् ।) अतप र्थैव परुु षः/वचनं च भवतर् )
िाच्यपररितवनस्य उदाहरिम्
कतृयवाच्र्म् - राम: ग्रन्र्थिं पठषत ।
तृतीर्ा प्रर्थमा कमायनसु ारम्
कमयवाच्र्म् - रामेण ग्रन्र्थ: पठ्र्ते ।
िमसख्ं यत ििताितच्यम िमाितच्यम्
१ श्रतमिः पतषतणं त्रोटयति । श्रतमिे ण पतषतणः त्रोट्यिे ।
२ अहं गतहम् गच्छततम । मयत गतहं गम्यिे ।
68
३ आितं तपिरौ िन्दतिहे । आितभयतं तपिरौ िन्येिे ।
४ ियं ितयं िुमाः । अस्मततभः ितयं तियिे ।
५ त्िं तिं िरोतष ? त्ियत तिं तियिे ?
६ यिु तं िुत्र गच्छथः ? यिु तभयतं िुत्र गम्यिे ?
७ मतित भोजनं पचति । मतत्रत भोजनं पच्यिे ।
८ मम तमत्रं चितच्चत्रं पश्यति । मम तमत्रेण चितच्चत्रं दृश्यिे ।
९ दष्टु ा: षशष्टान् पीडर्षन्त । दष्टु :ै षशष्टा: पीड्र्न्ते ।
१० बभु तु क्षिः भोजनं िरोति । बभु तु क्षिेन भोजनं तियिे ।
११ बाषलका िथतं शतणोति । बाषलकयत िथत श्रयू िे ।
१२ बततिित गीिं गतयति । बततिियत गीिं गीयिे ।
१३ तशशःु तमष्टतन्नं ितदति । तशशनु त तमष्टतन्नं ितयिे ।
१४ अहं धनं ददततम । मयत धनं दीयिे ।
१५ त्िं पतठं स्मरतस । त्ियत पतठः स्मयािे ।
१६ सः िथतं िथयति । िेन िथत िथ्यिे ।
१७ बतु िमिी व्यतघ्रं रक्षति । बतु िमत्यत व्र्ाघ्रः रक्ष्यिे ।
१८ यज्ञदत्तः ईश्वरं नमति । यज्ञदत्तेन ईश्वरः नम्यिे ।
१९. सयतनिः रतष्ट्रं सेििे । सयतनिे न रतष्ट्र: सेव्यिे ।
२० तपित पत्रु ं रक्षति । तपत्रत पत्रु ः रक्ष्यिे ।
भाविाच्ये पररितवनम् (कतविृ ाच्यात् भाििाच्ये )
क्र.सं. कतविृ ाच्यम् भाििाच्यम्
१ मतगः धतिति । मतगेण धतव्यिे ।
२ पष्ट्ु पं तििसति । पष्ट्ु पेण तििस्यिे ।
३ पष्ट्ु पततण तििसतन्ि । पष्ट्ु पयः तििस्यिे ।
४ िीडिः िीडति । िीडिे न िीड्यिे ।
५ तशशःु रोतदति । तशशनु त रुयिे ।
६ अहं स्ितपतम । मयत सप्ु यिे ।
७ छतत्रतः तिष्ठतन्ि । छतत्रयः स्थीयिे ।
८ बततिितः हसतन्ि । बततििततभः हस्यिे ।
९ अश्वतः धतितन्ि । अश्वयः धतव्यिे ।

69
१० सज्जनतः उपतिशतन्ि । सज्जनयः उपतिश्यिे ।
११ ितक्षतः िम्पन्िे । ितक्षयः िम्प्यिे ।
१२ सः आचतयाः भिति । िेन आचतयेण भयू िे ।
१३ तशक्षिः ित्र तिष्ठति । तशक्षिे ण ित्र स्थीयिे ।
वाच्र्पररवतयनार् ितिपयतियतरूपततण अधः प्रदीयन्िे ।
िमसंख्यत धतिःु ििताितच्यम् िमाितच्यम् / भतिितच्यम्
१ िह् िहति उह्यिे
२ भू भिति भयू िे
३ रम् रमिे रम्यिे
४ पत तपबति पीयिे
५ श्रु शतणोति श्रयू िे
६ पच् पचति पच्यिे
७ नी नयति नीयिे
८ ित िरोति तियिे
९ धत धतरयति धतयािे
१० हन् हतन्ि हन्यिे
अभ्यासप्रश्ना:
1.अधोलललखतेर्ु कतृपदं कमणवाच्ये पररवतणनं कृत्वा ररक्तस्थानालन पूरयत ।
१.सत सिीं िथयति । ...................... सिी िथ्यिे ।
२.पत्रु ः तपिरं नमति । .......................तपित नम्यिे ।
३.अहं िेिं तििततम । .......................िेिः तिख्यिे ।
४.त्िं ितिितं श्रणु ोति । .......................ितिित श्रयू िे ।
५.जनतः सत्यं िथयतन्ि ।.......................सत्यं िथ्यिे ।
2.उलचतशबददः ररक्तस्थानालन पूरयत ।
१.रमयत फिततन ......................। (ितयिे, ितयेिे, ितयन्िे)
२.िेन िथत .............................। (श्रयू न्िे, श्रयू िे, श्रतणोति)
३.मयत चन्रः ..........................। (पश्यति, पश्यिे, दृश्यिे)
४.ियः पस्ु ििं ............................। (पठ्यिे, पठति, हस्यन्िे)
५.अस्मततभः रतमः ....................। (स्मरतमः, स्मयािे, स्मयान्िे)

िाच्यम् - अभ्यासप्रश्नानाम् उत्तरानि ।


1. १.ियत २.पत्रु ेण ३.मयत ४. त्ियत ५.जनयः
2. १.ितयन्िे २.श्रयू िे ३.दृश्यिे ४.पठ्यिे ५.स्मयािे
70
71
समयलेखनम्
अङ्कानािं स्र्थाने शब्देिु समर्लेखनार् के चन षनदेशा: दीर्न्ते । O’clock इत्र्स्र् स्र्थाने सिंस्कृ ते िादनम् इषत
प्रर्ज्ु र्ते ।
1) समर्लेखनार् सिंख्र्ावाषचशब्दानािं मल
ू शब्दा: एव प्रर्ज्ु र्न्ते । र्र्था – एक षद्व षि चतरु ् पजच िट् सप् अष्ट
नव दश एकादश द्वादश च । अधनु ा अधोदत्तािं ताषलकािं पश्र्त ।
समय: संस्कृते समयलेखनम्
01.00 O’clock एकवादनम्
02.00 O’clock षद्ववादनम्
03.00 O’clock षिवादनम्
04.00 O’clock चतवु ायदनम्
05.00 O’clock पजचवादनम्
06.00 O’clock िड्वादनम्
07.00 O’clock सप्वादनम्
08.00 O’clock अष्टवादनम्
09.00 O’clock नववादनम्
10.00 O’clock दशवादनम्
11.00 O’clock एकादशवादनम्
12.00 O’clock द्वादशवादनम्

उदाहरणाषन पश्र्ाम: ।
िः समयः ? नववादनम् ।

िः समयः ? चतवु ायदनम् ।

िः समयः ? दशवादनम् ।

72
2) 00.15 (Quarter past) इत्र्स्र् कृ ते सस्िं कृ ते सपाद शब्दस्र् प्रर्ोर्: षक्रर्ते । अधनु ा अधोदत्तािं ताषलकािं
पश्र्त ।
समय: सस्ं कृते समयलेखनम्
1.15 O’clock सपादैकवादनम्
2.15 O’clock सपादषद्ववादनम्
3.15 O’clock सपादषिवादनम्
4.15 O’clock सपादचतवु ायदनम्
5.15 O’clock सपादपजचवादनम्
6.15 O’clock सपादिड्वादनम्
7.15 O’clock सपादसप्वादनम्
8.15 O’clock सपादाष्टवादनम्
9.15 O’clock सपादनववादनम्
10.15 O’clock सपाददशवादनम्
11.15 O’clock सपादैकादशवादनम्
12.15 O’clock सपादद्वादशवादनम्

उदाहरणाषन पश्र्ाम: ।

िः समयः ? सपादपजचवादनम् ।

िः समयः ? सपादनववादनम् ।

िः समयः ? सपादैकादशवादनम् ।

73
3) 00.30 (Half past) इत्र्स्र् कृ ते सस्िं कृ ते साधव शब्दस्र् प्रर्ोर्: षक्रर्ते । अधुना अधोदत्तताषलकािं पश्र्त ।
समय: सस्ं कृते समयलेखनम्
1.30 O’clock साधवकवादनम्
2.30 O’clock साधयषद्ववादनम्
3.30 O’clock साधयषिवादनम्
4.30 O’clock साधयचतवु ायदनम्
5.30 O’clock साधयपजचवादनम्
6.30 O’clock साधयिड्वादनम्
7.30 O’clock साधयसप्वादनम्
8.30 O’clock साधायष्टवादनम्
9.30 O’clock साधयनववादनम्
10.30 O’clock साधयदशवादनम्
11.30 O’clock साधवकादशवादनम्
12.30 O’clock साधयद्वादशवादनम्

उदाहरणाषन पश्र्ाम: ।

िः समयः ? साधयपजचवादनम् ।

िः समयः ? साधयिड्वादनम् ।

िः समयः ? साधवकादशवादनम् ।

4) 00.45. (Quarter to / Quarter less to) इत्र्स्र् कृ ते सिंस्कृ ते पादोन शब्दस्र् प्रर्ोर्: षक्रर्ते । अधनु ा
अधोदत्तािं ताषलकािं पश्र्त ।
74
समय: सस्ं कृते समयलेखनम्
1.45 O’clock पादोनषद्ववादनम्
2.45 O’clock पादोनषिवादनम्
3.45 O’clock पादोनचतुवायदनम्
4.45 O’clock पादोनपजचवादनम्
5.45 O’clock पादोनिड्वादनम्
6.45 O’clock पादोनसप्वादनम्
7.45 O’clock पादोनाष्टवादनम्
8.45 O’clock पादोननववादनम्
9.45 O’clock पादोनदशवादनम्
10.45 O’clock पादोनैकादशवादनम्
11.45 O’clock पादोनद्वादशवादनम्
12.45 O’clock पादोनैकवादनम्
उदाहरणाषन पश्र्ाम: ।
िः समयः ? पादोनिड्वादनम् ।

िः समयः ? पादोनाष्टवादनम् ।

िः समयः ? पादोनदशवादनम् ।
5) am इत्र्स्र् कृ ते सस्िं कृ ते प्रात: इषत pm इत्र्स्र् कृ ते सायं / रात्रौ इषत च प्रर्ज्ु र्न्ते ।
प्रभाते (Morning) सायं काले / रात्रौ (Evening / Night)
प्रात: सपतदषड्ितदने सयू ाः उदेति । सार्िं सपतदषड्ितदने सयू ाः अस्िं गच्छति ।

षपता प्रात: दशितदने ितयतालर्िं र्च्छषत । रमेशः रािौ दशितदने स्ितपति ।

प्रात: साधयनववादने रमेशः प्रतिरतशं रािौ साधयनववादने रमेशः पठति ।


िरोति ।
75
अभ्यासप्रश्ना:
1.अधोतितििितयािमे अङ्कानतं स्थतने संस्ित ते समर्िं तििि ।
१.प्रतिः (7:30).......... ितदने सभार्ारे आगमनम् ।
२.सतयं (8:00)............ितदने ितिितपतठः ।
३.रतत्रौ (9:15)............ितदने प्रीतिभोजनम् ।
४.रतत्रौ (9:45)...........ितदने प्रसतदतििरणिं प्रस्थतनं च ।
2. अधोतितििितयािमे अङ्कानतं स्थतने संस्ित ते समर्िं तििि ।
1. प्रतिः ................... (7:30) ितदने योगतभयतसः।
2. प्रतिः ................... (8:45) ितदने संगीिप्रस्िुतिः।
3.प्रतिः ................... (10:15) ितदने मख्ु यततिथेः आशीिाचनम।्
4. प्रतिः ................... (11:00) ितदने प्रसतदतििरणं समपाणं च ।

समयलेखनम् - अभ्यासप्रश्नानाम् उत्तरानि ।


1. १. सतधासप्त २. अष्ट २. सपतदनि ३. पतदोनदश
2. १. सतधासप्त २. पतदोननि ३. सपतददश ४. एितदश

76
77
र्ेिािं पदानािं षलङ्र्-षवभषक्त-वचनषनषमत्तको रूपभेदो नाषस्त ताषन अव्ययानन इत्र्च्ु र्ते ।
सिंस्कृ तभािार्ाम् अव्र्र्ाषन षनतरािं प्राधान्र्िं भजन्ते । र्र्था शब्दाः षवभक्त्र्नर्ु ुणिं, वचनानर्ु णु िं षलङ्र्ानर्ु ुणिं वा
पररवतयन्ते तर्था एताषन अव्र्र्ाषन न पररवतयन्ते । अर्थायत् सवेिु वचनेि,ु सवेिु परुु िेि,ु सवायसु षवभषक्तिु च एतेिाम्
अव्र्र्ानािं रूपिं समानिं भवषत । ( वलङ्गों,ववभवक्तयों वा वचनों में जो शब्द न बदले, एक जैसा रहे वह शब्द अव्यय
कहलाता है ।)
तदेव उच्र्ते-
सदृशं नत्रषु नलङ्गेषु सिावसु ि निभनक्तषु ।
ििनेषु ि सिेषु यन्न व्येनत तदव्ययम॥्
उपर्ोर्ः- वाक्र्ानािं परस्परमेलनार् अर्थवा प्रत्र्ेकिं वाक्र्े प्रत्र्ेकार्थयद्योतकार्थं वा अव्र्र्ाषन उपर्ज्ु र्न्ते ।

अव्ययम्
कालबोधकाषन इतराषण अव्र्र्ाषन

च, अषप, उच्चैः
र्दा – तदा, सदा सहसा, वृर्था, अषप
देशबोधकाषन प्रश्नवाचकाषन
अद्य, अधनु ा, ह्यः इतस्ततः, र्षद-तषहय
इदानीं, सािंप्रतम,् श्वः अि, र्ि कुि र्ावत-् तावत,् शनैः
अधनु ा ति, सवयि कदा
अन्र्ि कुतः

पाि्यपद्धतौ अन्तगवतानन अव्ययपदानन


1. अद्य - TODAY
2. श्वः - TOMORROW
3. ह्यः - YESTERDAY
4. र्दा - WHEN (Connecting word with THEN)
5. तदा - THEN (Connecting word with WHEN)
6. अधनु ा - NOW
7. इदानीम् - NOW
8. साम्प्रतम् - NOW
78
9. अि - HERE
10. र्ि - WHERE (Connecting word with THERE)
11. ति - THERE (Connecting word with WHERE)
12. सवयि - EVERYWHERE
13. अन्र्ि - SOMEWHERE
14. कुतः - FROM WHERE
15. कुि - WHERE
16. कदा - WHEN
17. च - AND
18. अषप - ALSO
19. उच्चैः - LOUDER / HIGH
20. सहसा - SUDDENLY / UNEXPECTEDLY / QUICKLY
21. वृर्था - VAIN / USELESS
22. इतस्ततः - HERE AND THERE
23. र्षद-तषहय - IF-THEN (Used to combine two sentences into one)
24. र्ावत-् तावत् - WHEN –TILL THAT TIME
25. शनैः - SLOWLY
अत्र अव्ययानां प्रयोगैः उदाहरिानां साहाय्येन जानीमैः।
अद्य - TODAY
* र्दा अद्य इत्र्व्र्र्स्र् प्रर्ोर्िं कुमय: तदा षक्रर्ापदिं वतयमानकाले (लट् लकारे ) एव स्र्ात् ।
• अद्य सस्िं कृ तपरीक्षा भवषत ।
• अद्य पशमु होत्सवः भवषत ।
• सः अद्य षवद्यालर्िं र्च्छषत ।
• अद्य सोमवासरः भवषत।
• अद्य मम जन्मषदनम् अषस्त ।
श्वैः - TOMORROW
* र्दा श्व: इत्र्व्र्र्स्र् प्रर्ोर्िं कुमय: तदा षक्रर्ापदिं भषवष्र्काले (लृट् लकारे ) एव स्र्ात् ।
• लता श्वैः पस्ु तकिं पषठष्र्षत ।

79
• अहिं श्वैः देवालर्िं र्षमष्र्ाषम।
• श्वैः कः मर्ा सह खेषलष्र्षत ?
• मम षपता श्वैः षवद्यालर्म् आर्षमष्र्षत ।
• सवे छािा: श्व: भ्रमणार्थं कन्र्ाकुमारीं र्षमष्र्षन्त ।
ह्यैः - YESTERDAY
* र्दा ह्य: इत्र्व्र्र्स्र् प्रर्ोर्िं कुमय: तदा षक्रर्ापदिं भतू काले (लङ् लकारे ) एव स्र्ात् ।
• ह्यैः कः वासरः आसीत् ?
• ह्यैः त्विं चलषच्चििं रष्टुम् अर्च्छः ।
• ह्यैः मम षवद्यालर्स्र् वाषियकोत्सवः आसीत् ।
• नर्रे ह्यैः वृषष्ट: अभवत् ।
• अहिं ह्य: जन्तश
ु ालाम् अर्च्छम् ।
यदा- तदा - WHEN-THEN (Connecting wordS)
• यदा सर्ू यः उदेषत तदा कमलाषन षवकसषन्त ।
• यदा अ्र्ापकः कक्षािं प्रषवशषत तदा छािाः उषत्तष्ठषन्त ।
• यदा प्रवियः भवषत तदा जलोपप्लवः भवषत ।
• यदा षसिंहराज: र्जयषत तदा जन्तव: भर्भीता: भवषन्त ।
• यदा वृषष्ट: भवषत तदा जना: छिम् उद्घाटर्षन्त ।
अधुना - NOW
• छाि: अधुना पाठिं पठषत ।
• त्वम् अधुना कुि र्च्छषस ?
• अधनु ा षकिं करणीर्म् ?
• अधनु ा अि वृषष्ट: प्रचलषत ।
• अधुना र्ृहकार्ं कुरु ।
इदानीम् - NOW
• इदानीम् अहिं षलखाषम ।
• इदानीं र्ानम् आर्च्छषत ।
80
• इदानीं वार्मु ण्डलिं दषू ितिं भवषत।
• इदानीं षवद्यालर्े षवराम: वतयते ।
• इदानीं भोजनिं कुरु ।
साम्प्रतम् - NOW
• साम्प्रतं कार्ं कुरु ।
• त्विं साम्प्रतं ग्रामिं र्च्छ ।
• साम्प्रतं षकिं करणीर्म् ?
• सः साम्प्रतं दरू दशयनिं पश्र्षत ।
• अहिं साम्प्रतं आपणिं र्च्छाषम ।
अत्र - HERE
• त्विं अत्र आर्च्छ ।
• अत्र जीषवतिं दवु यहिं जातम् ।
• अत्र व्र्ाघ्र: जम्बूकः च आर्च्छत: ।
• अत्र एक: षविसपय: अषस्त ।
• मम र्ृहम् अत्र अषस्त ।
यत्र-तत्र – WHERE-THERE (Connecting word)
• यत्र पष्ु पाषण सषन्त तत्र भ्रमराः आर्च्छषन्त ।
• यत्र जलिं तत्र जीवनम् ।
• यत्र धमू : अषस्त तत्र अषग्न: अषप अषस्त ।
• यत्र सा धतू ाय वसषत तत्र र्म्र्ताम् ।
• यत्र वातावरणिं स्वच्छिं भवषत तत्र जीवनिं सक ु रिं भवषत ।
सिवत्र - EVERYWHERE
• सिवत्र षनमयलिं जलम् अषस्त ।
• सिवत्र जलेपप्लवः सजजातः ।
• सिवत्र जनाः भ्रमषन्त ।
• वार्:ु सिवत्र वहषत ।
• भारते सिवत्र सिंस्कृ तिं पाठ्र्ते ।
81
अन्यत्र - SOMEWHERE ELSE
• अन्यत्र जलम् अषस्त ।
• सः अन्यत्र र्च्छषत ।
• स: अि नाषस्त अन्यत्र अन्वेिणिं करोतु ।
• मम र्ृहम् अन्यत्र अषस्त ।
• मम षपता अन्यत्र कार्ं करोषत ।
( ि र्क्त
ु ाषन अव्र्र्ाषन स्र्थानबोधकाषन भवषन्त)
कुतैः - FROM WHERE ?
• व्र्ाघ्रः कुतैः आर्च्छषत ?
• नदी कुतैः प्रवहषत?
• र्वु ािं कुतैः आर्च्छर्थ: ?
• कुत: आर्च्छषस मातल ु चन्र ! ?
• त्विं कुत: सिंस्कृ तिं पषठतवान् ?
(कुत: इषत प्रश्नवाचकम् अव्र्र्म् अषस्त )
कुत्र -WHERE ?
• भवान् कुत्र वसषत ?
• सः कुत्र कार्ं करोषत ?
• व्र्ाघ्रः कुत्र र्जयषत ?
• कुत्र र्षमष्र्षस मातुलचन्र ! ?
• त्विं कुत्र र्च्छषस ?
(कुि इषत प्रश्नवाचकम् अव्र्र्म् अषस्त )
कदा - WHEN ?
• कोषकलः कदा कूजषत ?
• त्विं कदा षवद्यालर्िं र्षमष्र्षस ?
• सर्ू यः कदा उदेषत ?
• सः कदा ग्रामिं र्षमष्र्षत ?
• परीक्षा कदा भषवष्र्षत ?
(कदा इषत प्रश्नवाचकम् अव्र्र्म् अषस्त )

82
ि - AND

• जम्बक
ु ः व्र्ाघ्रः ि ति र्च्छतः ।
• लता मेधा ि षवद्यालर्िं र्च्छतः।
• कृ ष्णः पठने विंशीवादने ि कुशलः आसीत् ।
• सः पििं पष्ु पिं ि नर्षत।
• अहिं सिंस्कृ तिं र्षणतिं षवज्ञानिं ि पठाषम ।
अनप - ALSO

• सर्ू यः शोभते । चन्रः अनप शोभते ।


• अहम् अनप षवद्यालर्िं र्षमष्र्ाषम ।
• लवः र्ार्षत । कुशः अनप र्ार्षत ।
• अनप कुशलिं महाराजस्र् ?
• अनप र्ृहकार्ं कृ तम् ?
(अषप इषत अव्र्र्िं क्वषचत् प्रश्नवाचकपदरूपेण अषप प्रर्ज्ु र्ते ।)
उच्िैः - LOUDER / HIGH
• मेघानाम् उच्िैः षस्र्थषत: भवषत ।
• षसहिं ः उच्िैः र्जयषत ।
• छािः उच्िैः श्लोकालापनिं करोषत ।
• क्रुद्ध: राक्षस: उच्ि: आक्रोशषत ।
• षशषक्षका उच्ि: वदषत ।
सहसा - SUDDENLY / UNEXPECTEDLY
• मार्े सहसा व्र्ाघ्रः आर्च्छत् ।
• ग्रामे सहसा विाय अभवत् ।
• सहसा षवदधीत न षक्रर्ाम् अषवववेकः परमापदािं पदम् ।
• ह्य: विायसु सहसा वृक्ष: पषतत: ।
• कक्षार्ािं छािा: सहसा अहसन् ।

83
िृथा - IN VAIN

• िथ
ृ ा वृषष्ट: समरु िे ु ।
• िृथा तृप्स्र् भोजनम् ।
• सः िृथा उपदेशिं करोषत ।
• षदवा दीपप्रज्वालनिं िृथा ।
• र्रू
ु पदेश: िृथा न स्र्ात् ।
इतस्ततैः - HERE AND THERE

• बालक: उद्याने इतस्ततैः भ्रमषत ।


• वानराः इतस्ततैः कूदयषन्त ।
• लीला कक्षार्ाम् इतस्ततैः भ्रमषत ।
• वने पशवः इतस्ततैः चरषन्त ।
• षसिंह: भोजनार्थयम् इतस्तत: अटषत ।
यनद-तनहव - IF-THEN (Used to combine two sentences into one)

• यनद पररश्रमः षक्रर्ते तनहव सफलता प्राप्र्ते ।


• यनद आत्मषवश्वास: स्र्ात् तनहव कार्यषसषद्ध: भषवष्र्षत ।
• यनद वृषष्टः भवषत तनहव शस्र्ाः समृद्धाः भषवष्र्षन्त ।
• यनद छाि: सम्र्क् पठे त् तनहव परीक्षार्ािं षवजर्: सषु नषश्चत: भवषत ।
• यनद प्राचार्य: अनमु षतिं र्च्छे त् तनहव छािाणािं षवनोदर्ािा भषवष्र्षत ।
याित-् ताित् - WHEN –TILL THEN
• याित् अ्र्ापकः कक्षािं न प्रषवशषत ताित् छािाः कोलाहलिं कुवयषन्त।
• याित् भमू ौ सररतः षर्रर्श्च स्र्थास्र्षन्त ताित् रामार्णकर्था लोके िु प्रचररष्र्षत।
• याित् षवजर्िं न प्राप्नोषत ताित् पररश्रमिं करोतु ।
• याित् प्रकाशः न प्रसरषत ताित् अन्धकारः भवषत ।
• याित् पररश्रमिं न करोषि ताित् कार्ं न प्राप्स्र्षस ।

84
शनैः - SLOWLY

• उष्रः शनैः चलषत ।


• र्जः शनैः भारिं वहषत।
• कूमय: शनैः र्च्छषत ।
• वृद्ध: शन: चलषत ।
• रािौ चौर: शन: र्ृहस्र् अन्त: प्रषवशषत ।
अभ्यासप्रश्नाैः
उनितम् अव्ययपदं नित्िा िाक्यानन परू यत।
1. ----- जीवनिं दवु यहिं भवषत । (अि, र्ावत,् र्षद)
2. ----- हरीषतमा ति शषु चपर्ायवरणम् । (र्षद, र्ि, र्ावत)्
3. प्राकृ षतकवातावरणे क्षणिं सजचरणिं ---- लाभदार्किं भवषत । (एव, च, अषप)
4. भवान् ---- भर्ात् पलाषर्तः ? (र्र्था, कषत, कुतः)
5. र्षद एविं भवषत ---- मािं षनजर्ले बद्् वा चल सत्वरम् । (तषहय, ति, तावत)्
6. अहम् ---- कुश इषत आत्मानिं श्रावर्ाषम । (एव, अषप, न)
7. एव-िं ------ पृच्छाषम षनरनक्र
ु ोश इषत । (र्ि, तावत,् च)
8. राम: वनिं र्च्छषत । सीता ----- वनिं र्च्छषत । (अषप, र्दा, कुि)
9. सः अर्िं पररकरः श्रोतारिं पनु ाषत रमर्षत --- । ( एव, च, मा)
10. बालभावात् षहमकरः ---- षवराजते ? (तदा, कुि, न)
11. सः दीनः इषत जानन् ---- कृ िकः तिं बहुधा पीडर्षत । (अषप, इव, एव)
12. कुषपता सा ----- वदषत । (उच्चैः, च ,न)
13.र्ि वृक्षाः सषन्त ----- खर्ाः आर्च्छषन्त । (तावत,् ति, अषप )
14.---- लता आर्च्छषत तावत् त्विं षतष्ठ । (र्ावत,् र्ि,र्षद)
15. ------ सोमवासरः अषस्त । (अद्य, अि, ह्यः)
अव्ययम् - अभ्यासप्रश्नानाम् उत्तरानि
1.अि 2.र्ि 3.अषप 4.कुतः 5.तषहय 6.अषप 7.तावत् 8.अषप 9.च 10.कुि 11. अषप 12.उच्चैः
13.ति 14.र्ावत् 15.अद्य

85
अशुनद्धसंशोधनम्

86
अशतु िसश ं ोधनतय अनुितदस्य सतमतन्य तनयमतनतं ज्ञतनम् आिश्यिम् अतस्ि । अनुवादषवधौ अस्माषभ: ते षनर्मा:
पषठता: ।
ििनदृष्ट्या िाक्यसंशोधनम्
कतृयतियर्ो: िचनिं सिादत समतनिं भिति । यतद कताय एििचने भवषत िषहय षक्रर्ा अतप एििचने भिति
। यतद कताय षद्विचने भवषत िषहय षक्रर्ा अतप षद्विचने भिति । यतद कताय बहुिचने भवषत िषहय षक्रर्ा अतप बहुिचने
भिति । र्षद षवशेष्र्पदम् एकवचने भवषत तषहय षवशेिणपदम् अषप एकवचने भवषत । र्षद षवशेष्र्पदम् एकवचने
भवषत तषहय षवशेिणपदम् अषप एकवचने भवषत । र्षद षवशेष्र्पदिं षद्ववचने भवषत तषहय षवशेिणपदम् अषप षद्ववचने
भवषत । र्षद षवशेष्र्पदिं बहुवचने भवषत तषहय षवशेिणपदम् अषप बहुवचने भवषत ।
यथत -
अशुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) शोनधतं िाक्यम् ।
1. िे मम लमत्रम् सतन्ि । िे मम लमत्रालर् सतन्ि ।
2. ित्र अनेकाः पष्ट्ु पततण सतन्ि । ित्र अनेकालन पष्ट्ु पततण सतन्ि ।
3. एका बततिित िीडनन्त । एित बततिित िीडनत ।
4. त्रयः बालक: पठतन्ि । िर्: बालकाः पठतन्ि ।
5. चत्ितरः बतिका: धावनत । चत्ितरः बतिितः धावलतत ।
नलङ्गदृष्ट्या / निशेषिनिशेषदृष्ट्या िाक्यसंशोधनम्
ितक्ये तिशेषणतिशेष्ट्यपदततन समतनतिङ्गे समतनिचने समतनतिभक्तौ च भतििव्यततन ।
समानषलङ्र्े र्र्था -
1. र्षद षवशेष्र्पदिं पषु पलङ्र्े भवषत तषहय षवशेिणपदम् अषप पुषपलङ्र्े भवषत ।
2. र्षद षवशेष्र्पदिं स्त्रीषलङ्र्े भवषत तषहय षवशेिणपदम् अषप स्त्रीषलङ्र्े भवषत ।
3. र्षद षवशेष्र्पदिं नपिंसु कषलङ्र्े भवषत तषहय षवशेिणपदम् अषप नपिंसु कषलङ्र्े भवषत ।
समानवचने र्र्था -
1. र्षद षवशेष्र्पदम् एकवचने भवषत तषहय षवशेिणपदम् अषप एकवचने भवषत ।
2. र्षद षवशेष्र्पदिं षद्ववचने भवषत तषहय षवशेिणपदम् अषप षद्ववचने भवषत ।
3. र्षद षवशेष्र्पदिं बहुवचने भवषत तषहय षवशेिणपदम् अषप बहुवचने भवषत ।
समतनतिभक्तौ र्र्था :-
षवशेष्र्पदस्र् र्ा षवभषक्त: सा एव षवभषक्त: स्र्ात् षवशेिणपदस्र् अषप । यथत -
अशद्धु ं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) शोनधतं िाक्यम् ।
1. िस्त्रततण सुन्दरा: सतन्ि । िस्त्रततण सन्ु दरालर् सतन्ि ।
2. ितक्षे मधरु ाषण फलाः सतन्ि । ितक्षे मधरु ाषण फलालन सतन्ि ।
87
3. लोभम् न िरणीयः । लोभः न िरणीयः ।
4. शुद्धम् पिनः िहति । शुद्धः पिनः िहति ।
5. तस्र् हस्ते एकम् ग्रन्र्थ: अषस्त । तस्र् हस्ते एक: ग्रन्र्थ: अषस्त ।
6. ति ित्िार: बाषलका: क्रीडषन्त । ति ितस्र: बाषलका: क्रीडषन्त ।
पुरुषदृष्ट्या िाक्यसंशोधनम्
यतद ििता प्रथमपरुु िे अतस्ि तषहय तियत अतप प्रथमपरुु िे भिति । यतद ििता म्र्मपरुु िे अतस्ि तषहय तियत
अतप म्र्मपरुु िे भिति । यतद ििता उत्तमपरुु िे अतस्ि तषहय तियत अतप उत्तमपरुु िे भिति । यथत -
अशुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) शोनधतं िाक्यम् ।
1. सः बतििः खादलस । सः बतििः खादलत ।
2. भितन् पठलस । भितन् पठलत ।
3. त्िं मम तमत्रम् अलस्त । त्िं मम तमत्रम् अलस ।
4. ितनरः अकूदणः । ितनरः अकूदणत् ।
5. त्िं िदत नतटिम् द्रक्ष्यलत ? त्िं िदत नतटिम् द्रक्ष्यलस ?
6. अहिं पस्ु तकिं पिनस । अहिं पस्ु तकिं पिानम ।
लकारदृष्ट्या िाक्यसंशोधनम्
1. अय, अधनु त, सम्प्रति, इदतनीम् - एिेषतम् अव्ययतनतं प्रयोगे वतयमानकालार्थे च िट्
िितरस्य प्रयोग: भिति ।
2. ह्यः इति अव्ययस्य प्रयोगे भतू कालार्थे च िङ् िितरस्य प्रयोग: भिति ।
3. श्व: इति अव्ययस्य प्रयोगे भषवष्र्कालार्थे च ितट् िितरस्य प्रयोग: एि भिति । यथत -
अशुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) शोनधतं िाक्यम् ।
1. सत श्वः आगच्छत् । सत श्वः आगलमष्यलत ।
2. ह्यः अिितशः अलस्त । ह्यः अिितशः आसीत् ।
3. ियम् ह्यः तिज्ञतनम् पठलत । ियम् ह्यः तिज्ञतनम् अपठाम ।
4. अधनु त अहम् अगच्छाम । अधनु त अहम् गच्छालम ।
लवभलक्तदृष्ट्या िाक्यसश ं ोधनम्
तिभतक्त प्रयोगः तितिधत भिति । ितरितिभतक्त: उपपदतिभतक्त: च ।
कारकलवभलक्त: - (Please see page no – 28 / षचिवणयनम् )
उपपदलवभलक्त:
के िाषजचत् षनर्क्त ु पदानािं धातनू ािं वा प्रर्ोर्े इर्मेव षवभषक्त: प्रर्ोक्तव्र्ा इषत षनर्म: वतयते । स: षनर्म: एव
उपपदषवभषक्तषनर्म: इषत कथ्र्ते । यथत -
88
1. तधि् प्रति उभयिः अतभिः पररिः षवना आषदशब्दतनािं योगे तििीयततिभतक्त: भिति ।
2. सह सतिम् सतधाम् तिनत अिम् आषदशब्दानािं योगे ितिीयततिभतक्त: भिति ।
3. रुच् कुप् दा धातव: नमः स्ितस्ि स्वाहा शब्दानािं च प्रर्ोर्े चिथु ीतिभतक्त: भिति ।
4. भी रक्ष् धात्वो: तिनत शब्दस्र् च योगे पजचमीतिभतक्त: भिति ।
5. उपरर अधः पश्चति् आषदशब्दानािं योगे षष्ठीतिभतक्त: भिति ।
6. षस्नह् षवश्वस् धात्वो: तनपणु प्रिीणशब्दर्ो: च योगे सप्तमीतिभतक्त: भिति । यथत -
अशुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) शोनधतं िाक्यम् ।
1. त्वं तपिःु नतम तिम् ? तव तपिःु नतम तिम् ?
2. तस्य नमः । तस्मद नमः ।
3. सः चौरेर् तिभेति । सः चौरात् तिभेति ।
4. अहिं नमत्रं सह गच्छततम । अहिं लमत्रेर् सह गच्छततम ।
5. कनिनभ: ितिीदतस: श्रेष्ठः । कलवर्ु ितिीदतस: श्रेष्ठः ।
अभ्यासप्रश्नाः
अधोलललखतवाक्येर्ु रेखाङ्लकताशुद्धपदानां स्थाने उलचतपदं लचत्वा वाक्यं शोधयत -
1. सः संस्ित तिं पठलस ।
अ) पठिः ब) पठति स) पठथ द) पठततम
2. यिु तं तिमर्थं हसलस ।
अ) हसिः ब) हसति स) हसथ द) हसथः
3. अय सोमितसरः आसीत् ।
अ) अतस्ि ब) अतस स) भतिष्ट्यति द) स्म
4. सरोिरे कमलाः तििसतन्ि ।
अ) िमिततन ब) िमिः स) िमिे द) िमिम्
5. चतस्त्रः बतिितः सतन्ि ।
अ) चिरु ः ब) चत्ितरत स)चत्ितरः द) चिस्त्रत
6. द्वे बतििौ स्िः ।
अ) िौ ब) ित स) ियः द) िततभः
7. रतमः दशरथस्य पत्रु : अनस्म ।
अ) आस्व ब) अतस स) भतिष्ट्यति द) आसीि्
8. आवािं ललखामः ।
अ) तििति ब) तिितिः स) तिि द) तिितस
89
9. शरीरः अस्िस्थम् अतस्ि ।
अ) शरीर ब) शरीरम् स) शरीरत द) शरीरे
10. सवे बततिितः गतयतन्ि ।
अ) सिाः ब) सिता स) सिताः द) सिाम्
11. सः परुु षतः सतन्ि ।
अ) िे ब) ितः स) सत द) िततन
12. वृक्षालर् हररितः सतन्ि ।
अ) ितक्षे ब) ितक्षं स) ितक्षतः द) ितक्षम्
13.शाखेर्ु िगतः सतन्ि ।
अ) शतित ब) शतिे स) शतितसु द) शतितम्
14. वनः अतितिस्ितिम् अतस्ि ।
अ) िनम् ब) िने स) िनति् द) िनतर्
15. उपवनः सन्ु दरम् अतस्ि ।
अ) उपिनति् ब)उपिने स) उपिनम् द)उपिनतम्

अशुलद्धसश
ं ोधनम् - अभ्यासप्रश्नानाम् उत्तरालर् ।

1. पठति 2. हसथः 3.अतस्ि 4.िमिततन 5.चत्ितरः 6.िौ 7.आसीि् 8.तिितिः


9. शरीरम् 10. सिताः 11. ते 12. ितक्षतः 13. शतितसु 14.िनम् 15.उपिनम्

90
घ खण्ड:
पनितािबोधनम्
प्रथम: पाि:
शुनिपयाविरिम्

91
प्रथम: पाि: - शुनिपयाविरिम्
1. अधोदत्तं पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
दवु यहमि जीषवतिं जातिं प्रकृ षतरे व शरणम् ।
शषु च-पर्ायवरणम् ।।
महानर्रम्र्े चलदषनशिं कालार्सचक्रम् ।
मन: शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम् ।।
ददु ायन्तैदश
य नैरमनु ा स्र्ान्नैव जनग्रसनम् ।।
एकपदेन उत्तरत
1 ) अि जीषवतिं कर्थिं जातम् ?
2 ) का एव शरणम् अषस्त ?
3 ) षकिं शोिर्त् सदा वक्रम् भ्रमषत ?
4 ) चक्रिं कर्थिं भ्रमषत?
5) अि षकिं दवु यहिं जातम् ?
पिू विाक्ये उत्तरं नलखत ।
1 ) महानर्रम्र्े अषनशिं षकिं चलषत ?
2 ) कुि कालार्सचक्रम् अषनशिं चलषत ?
3 ) ददु ायन्तैदशय नैरमनु ा षकिं न स्र्ात् ?
4 ) कालार्सचक्रम् महानर्रम्र्े षकिं करोषत ?
ननदेशानस ु ारम् उत्तरत
1) “अि जीषवतिं दवु यहिं जातम् ” - अि कनिनम् इत्र्र्थे षकिं पदिं दत्तम् ?
क) जीषवतम् ख) जातम् र्) शरणम् घ) दवु यहम्
2) “ कालार्सचक्रिं सदा वक्रिं भ्रमषत ” - अि षक्रर्ापदिं षकम् ?
क) वक्रम् ख) सदा र्) भ्रमषत घ) कालार्सचक्रम्
3) ‘ददु ायन्तै: दशनैः अमनु ा स्र्ान्नैव जनग्रसनम’् - अषस्मन् वाक्र्े जनपीडनम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्तु म् ?
क) ददु ायन्तै: ख) दशनै: र्) जनग्रसनम् घ) नैव
4) “ मनः शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम् ” अषस्मन् वाक्र्े मानसम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्त ु म् ?
क) सदा ख) वक्रम् र्) शोिर्त् घ) मनः

92
5) “ मन: शोिर्त् तनु: पेिर्द् भ्रमषत सदा वक्रम् ” - अषस्मन् वाक्र्े शरीरम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्त
ु म् ?
क) शोिर्त् ख) पेिर्त् र्) तनःु घ) भ्रमषत
6) “ मन: शोिर्त् तनु: पेिर्द् भ्रमषत सदा वक्रम् ” - अषस्मन् वाक्र्े एकदा इषत पदस्र् षकिं षवलोमपदिं
प्रर्क्त
ु म् ?
क) शोिर्त् ख) सदा र्) तनःु घ) वक्रम्
2. अधोदत्तं पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम् ।
वाष्पर्ानमाला सिंधावषत षवतरन्ती ्वानम् ।
र्ानानािं पङ्क्तर्ो ह्यनन्ता: कषठनिं सिंसरणम् ।।
एकपदेन उत्तरत ।
1 ) शतशकटीर्ानम् कज्जलमषलनिं कम् मजु चषत ?
2 ) वाष्पर्ानमाला षकिं षवतरषन्त ?
3 ) षकिं धमू िं मजु चषत ?
पूिविाक्ये उत्तरं नलखत ।
1 ) शतशकटीर्ानम् कीदृशम् धमू िं मजु चषत ?
2 ) का ्वानम् षवतरन्ती सिंधावषत ?
3 ) के िम् पङ्क्तर्: अनन्ता:?
4 ) कस्मात् कारणात् सिंसरणम् कषठनिं वतयते ?
ननदेशानुसारम् उत्तरत
1)“वाष्पर्ानमाला सिंधावषत षवतरन्ती ्वानम”् अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) वाष्पर्ानमाला ख) सिंधावषत र्) ्वानम् घ) षवतरषन्त
2) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् अषस्मन् वाक्र्े कतृयपदिं षकम् ?
क) कज्जलमषलनम् ख) धमू म् र्) मजु चषत घ) शतशकटीर्ानम्
3) “वाष्पर्ानमाला सधिं ावषत षवतरन्ती ्वानम”् अषस्मन् वाक्र्े शब्दैः इषत पदस्र्
षकिं पर्ायर्वाषचपदिं दत्तम् ?
क) वाष्पर्ानमाला ख) सधिं ावषत र्) षवतरषन्त घ) ्वानम्
4) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् अषस्मन् वाक्र्े त्यजनत इषत
पदस्र् षकिं पर्ायर्वाषचपदिं दत्तम् ?
क) मजु चषत ख) कज्जलमषलनम् र्) शतशकटीर्ानम् घ) धमू म्
93
5) र्ानानािं पङ्क्तर्ो ह्यनन्ता: कषठनिं ससिं रणम् अषस्मन् वाक्र्े कनिनम् इषत पदस्र्
षवशेष्र्पदिं षकम् ?
क) र्ानानाम् ख) पङ्क्तर्ः र्) ह्यनन्ता: घ) सिंसरणम्
6) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् अषस्मन् वाक्र्े धूमम् इषत
पदस्र् षवशेिणपदिं षकम?्
क) कज्जलमषलनम् ख) धमू म् र्) मजु चषत घ) शतशकटीर्ानम्
3. अधोदत्तं पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
वार्मु ण्डलिं भृशिं दषू ितिं न षह षनमयलिं जलम् ।
कुषत्सतवस्तुषमषश्रतिं भक्ष्र्िं समलिं धरातलम् ।।
करणीर्िं बषहरन्तजयर्षत तु बहु शद्ध ु ीकरणम् ।
एकपदेन उत्तरत ।
1) षकिं भृशिं दषू ितिं भवषत ?
2) षनमयलिं षकिं नाषस्त ?
3) कीदृशिं भक्ष्र्िं ?
4) वार्मु ण्डलिं कीदृशम् अषस्त ?
5) कीदृशम् जलम् नाषस्त ?
पूिविाक्ये उत्तरं नलखत ।
1) धरातलम् कीदृशम् जातम् ?
2) बषहरन्तजयर्षत षकिं करणीर्म् ?
ननदेशानुसारम् उत्तरत ।
1) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् अषस्मन् वाक्र्े भक्ष्यम् इत्र्स्र् षवशेिणपदिं षकम?्
क) कुषत्सतवस्तषु मषश्रतम् ख) भक्ष्र्म् र्) समलम् घ) धरातलम्
2)इदानीं वार्मु ण्डलिं भृशिं दषू ितम् अषस्त- अि अत्यनधकम् इत्र्र्थे षकिं पदिं दत्तम् ?
क) दषू ितम् ख) भृशम् र्) इदानीम् घ) वार्मु ण्डलम्
3) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् अषस्मन् वाक्र्े समलम् इषत
पदस्र् षवशेष्र्पदिं षकम?्
क) भक्ष्र्म् ख) समलम् र्) धरातलम् घ) षमषश्रतम्
4) “इदानीं वार्मु ण्डलिं भृशिं दषू ितम् अषस्त” अषस्मन् वाक्र्े कलनु षतम् इषत पदस्र्
षकिं पर्ायर्वाषच शब्दिं प्रर्क्त
ु म?्
क) भृशम् ख) दषू ितम् र्) अषस्त घ) इदानीम्
94
4. अधोदत्तं पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
कषजचत् कालिं नर् मामस्मान्नर्राद् बहुदरू म् ।
प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म् ।
एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम् ।।
एकपदेन उत्तरत ।
1) कुतः मािं कषजचत् कालिं नर् ?
2) कषजचत् कालिं मािं अस्मान्नर्रात् कुि नर् ?
3) षनझर-नदी-पर्:पूरम् कुि अषस्त ?
4) कषवः कस्मात् बहुदरू िं र्न्तिंु कर्थर्षत ?
पूिविाक्ये उत्तरं नलखत ।
1) कषवः ग्रामान्ते षकिं दृष्टुम् इच्छषत ?
2) कषवः कुि सजचरणम् कतयमु ् कर्थर्षत ?
ननदेशानुसारम् उत्तरत ।
1) “एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम”् अि कान्तारे इषत पदस्र् षवशेिणपदिं षकम?्
क) एकान्ते ख) कान्तारे र्) क्षणमषप घ) सजचरणम्
2) “प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म”् अषस्मन् वाक्र्े तनटनी इषत पदस्र् पर्ायर्वाषचपदम् ?
क) प्रपश्र्ाषम ख) ग्रामान्ते र्) नदी घ) षनझयर
3) “प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म”् अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) प्रपश्र्ाषम ख) ग्रामान्ते र्) नदी घ) षनझयर
4) “प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म”् अषस्मन् वाक्र्े कतृयपदिं षकम् ?
क) ग्रामान्त ख) अहम् र्) नदी घ) पर्:परू म्
5) “एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम”् अषस्मन् वाक्र्े िने इषत पदस्र् पर्ायर्वाषचपदिं षकम?्
क) कान्तारे ख) क्षणमषप र्) सजचरणम् घ) एकान्ते
6) “एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम”् अषस्मन् वाक्र्े एकान्ते इषत पदस्र् षवशेष्र्पदिं षकम?्
क) कान्तारे ख) क्षणमषप र्) सजचरणम् घ) एकान्ते
7) “कषजचत् कालिं नर् मामस्मान्नर्राद् बहुदरू म”् अषस्मन् वाक्र्े अनतसमीपम् इषत पदस्र् षवपरीतपदिं षकम?्
क) बहुदरू म् ख) कालिं र्) कषजचत् घ) माम्
8) “माम् अस्मात् नर्रात् बहुदरू िं कषजचत् कालिं नर् ” अि कतृयपदिं षकम् ?
क) माम् ख) बहुदरू म् र्) त्वम् घ) कालम्

95
उत्तरकुनचिका
प्रथमैः श्लोकैः
एकपदेन उत्तरत 1) दवु यहम् 2) प्रकृ षत: 3) मन: 4) वक्रम् 5 ) जीषवतम्
पूिविाक्येषु उत्तरं नलखत ।
1 ) महानर्रम्र्े अषनशिं कालार्सचक्रम् चलषत ।
2 ) महानर्रम्र्े कालार्सचक्रम् अषनशिं चलषत ।
3 ) ददु ायन्तैदश
य नैरमनु ा जनग्रसनम् न स्र्ात् ।
4 ) कालार्सचक्रम् महानर्रम्र्े अषनशिं चलषत ।
ननदेशानुसारम् उत्तरत 1) दवु यहम् 2) भ्रमषत 3) जनग्रसनम् 4) मनः 5)तनःु 6)सदा
नद्वतीयैः श्लोकैः
एकपदेन उत्तरत । 1) धमू म् 2 ) ्वानम् 3 ) शतशकटीर्ानम्
पूिविाक्येषु उत्तरं नलखत ।
1) शतशकटीर्ानम् कज्जलमषलनिं धमू िं मजु चषत ।
2) वाष्पर्ानमाला ्वानम् षवतरन्ती सधिं ावषत ।
3) र्ानानािं पङ्क्तर्: अनन्ता: ।
4) र्ानानािं पङ्क्तर्ो ह्यनन्ता: अतः ससिं रणम् कषठनिं वतयते ।
ननदेशानस ु ारम् उत्तरत 1) सधिं ावषत 2) शतशकटीर्ानम् 3) ्वानम् 4) मजु चषत 5)ससिं रणम्
6) कज्जलमषलनम्
तृतीयैः श्लोकैः
एकपदेन उत्तरत । 1) वार्मु ण्डलम् 2) जलम् 3) कुषत्सतवस्तषु मषश्रतम् 4) दषू ितम् 5) षनमयलम्
पूिविाक्येषु उत्तरं नलखत ।
1) धरातलम् समलिं जातम् । 2) बषहरन्तजयर्षत बहु श्ु दीकरणम् करणीर्म् ।
ननदेशानुसारम् उत्तरत । 1) कुषत्सतवस्तषु मषश्रतम् 2 ) भृशम् 3 ) धरातलम् 4 ) दषू ितम्
ितुथवैः श्लोकैः
एकपदेन उत्तरत । 1) अस्मान्नर्रात् 2) बहुदरू म् 3) ग्रामान्ते 4) नर्रात्
पूिविाक्येषु उत्तरं नलखत ।
1) कषवः ग्रामान्ते षनझर-नदी-पर्: पूरम् दृष्टुम् इच्छषत ।
2) कषवः एकान्ते कान्तारे सजचरणम् कतयमु ् कर्थर्षत ।
ननदेशानुसारम् उत्तरत । 1) एकान्ते 2)नदी 3) प्रपश्र्ाषम 4) अहम् 5) कान्तारे
6) कान्तारे 7) बहुदरू म् 8) त्वम्
96
अभ्यासप्रश्ना:
1) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् - अषस्मन् वाक्र्े भतू लम् इषत पदस्र् षकिं पर्ायर्वाषचपदिं
प्रर्क्त
ु म् ?
क) भक्ष्र्म् ख) समलम् र्) धरातलम् घ) षमषश्रतम्
2) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् - अषस्मन् वाक्र्े कुनत्सतिस्तुनमनश्रतम् इषत पदस्र्
षवशेष्र्पदिं षकम् ?
क) कुषत्सतवस्तषु मषश्रतम् ख) भक्ष्र्म् र्) समलम् घ) धरातलम्
3) जर्षत बषहः अन्तः च बहुशद्ध ु ीकरणिं भवेत-् अि अन्तैः इत्र्स्र् षकिं षवलोमपदिं प्रर्क्त
ु म् ?
क) जर्षत ख) भवेत् र्) शद्ध
ु ीकरणम् घ) बषहः
4) “जर्षत बषहः अन्तः च बहुशद्ध ु ीकरणिं भवेत् - अषस्मन् वाक्र्े सस
ं ारे इषत पदस्र् षकिं पर्ायर्वाषच शब्दिं
प्रर्क्त
ु म् ?
क) अन्तः ख) जर्षत ख) बषहः घ) भवेत्
5) “मानवार् जीवनिं कामर्े नो जीवन्मरणम् ।” - अषस्मन् वाक्र्े मरिम् इत्र्स्र् षकिं षवलोमपदिं प्रर्क्त ु म् ?
क) मानवार् ख) जीवनम् र्) कामर्े घ) नो
6) “पािाणी सभ्र्ता षनसर्े स्र्ान्न समषवष्टा” - अषस्मन् वाक्र्े पाषािी इषत पदस्र् षवशेष्र्पदम् षकम् ?
क) सभ्र्ता ख) षनसर्े र्) स्र्ात् घ) पािाणी
7) “ मानवार् जीवनिं कामर्े नो जीवन्मरणम् ।” अषस्मन् वाक्र्े दानिाय इषत पदस्र् षवलोमपदम् षकम् ?
क) मानवार् ख) मरणम् र्) जीवनिं घ) कामर्े
8) “अषर् चल बन्धो! खर्कुल-कलरव-र्षु जजतवनदेशम”् अषस्मन् वाक्र्े पनक्षकुलम् इषत पदस्र्
पर्ायर्वाषच पदिं षकम् ?
क) खर्कुलम् ख) र्षु जजतवनदेशम् र्) अषर् घ) बन्धो
9) “समीरे ण चाषलता कुसमु ावषलः रमणीर्ा अषस्त ” अि िायुना इषत पदस्र् पर्ायर्पदिं षकम् ?
क) चाषलता ख) आवषलः र्) रमणीर्ा घ) समीरे ण
10) “हररततरूणािं लषलतलतानािं माला रमणीर्ा” अषस्मन् वाक्र्े िृक्षािाम् इत्र्स्र् पर्ायर्वाषचपदिं षकम?्
क) हररत ख) तरूणाम् र्) लतानाम् घ) माला
अभ्यासप्रश्नानाम् उत्तरकुनचिका ।
1) धरातलम् 2) भक्ष्र्म् 3) बषहः 4) जर्षत 5) जीवनम् 6) सभ्र्ता 7) मानवार्
8) खर्कुलम् 9) समीरे ण 10) तरूणाम्

97
प्रथमपािस्य सनन्धकायवम्
1 . चलदषनशम् =
[अ] चलत् + अषनशम् [आ] चलत + षनशम्
[इ] चलद + षनशम् [ई] चलद + अषनशम्
2 . स्र्ान्न =
[अ] स्र्ात् + न [आ] स्र्ान् + न
[इ] स्र्त् + न [ई] स्र्ात + न
3 . अस्मान्नर्रात् =
[अ] अस्मात् + नर्रात् [आ] अस्मान + नर्रात्
[इ] अस्मान् + नर्रात् [ई] अस्मत + नर्रात्
4 . स्र्ात् + मे =
[अ] स्र्ान्मे [आ] स्र्ाद्मे
[इ] स्र्ात्मे [ई] स्र्ैन्मे
5 र्ानानािं पङ्क्तयो ह्यनन्ताैः सषन्त ।
[अ] पङ्क्तर्ाः + ह्यनन्ताः [आ] पङ्क्तर्ः + ह्यनन्ताः
[इ] पङ्क्तर्ा + अनन्ताः [ई] पङ्क्तर्ा + ह्यनन्ताः
सनन्धकायवस्य उत्तरकुनचिका
1) चलत् + अषनशम् 2) स्र्ात् + न 3) अस्मात् + नर्रात्
4 ) स्र्ान्मे 5) पङ्क्तर्ः + ह्यनन्ताः
प्रथमपािस्य समासैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. अषर् चल बन्धो! खर्कुल-कलरव-र्षु जजतिनदेशम् ।
(क) वनार् देशम् (ख) वनिं देशम्
(र्) वनस्र् देशम् (घ) वनेन देशम्
2. परु -कलरव सम्भ्रषमतजनेभ्र्ो धृतसख ु सन्देशम् ।
(क) सख ु ार् सन्देशम् (ख) सख ु ेन सन्देशम्
(र्) सख ु े सन्देशम् (घ) सख ु स्र् सन्देशम्
3. िाकनिक्यजालं नो कुर्ायज्जीषवतरसहरणम् ।
(क) चाकषचक्र्े जालम् (ख) चाकषचक्र्ेन जालम्
(र्) चाकषचक्र्स्र् जालम् (घ) चाकषचक्र्ार् जालम्
98
4. चाकषचक्र्जालिं नो कुर्ायत् जीनितरसहरिम् ।
(क) जीषवतरसस्र् हरणम् (ख) जीषवतरसेन हरणम्
(र्) जीषवतरसे हरणम् (घ) जीषवतरसिं हरणम्
5. प्रस्तरतले लतातरुर्पु मा नो भवन्तु षपष्टाः ।
(क) प्रस्तरस्र् तले (ख) प्रस्तरार् तले
(र्) प्रस्तरे तले (घ) प्रस्तरे ण तले
6. मानिाय जीिनं कामर्े नो जीवन्मरणम् ।
(क) मानवार्ाजीवनम् (ख) मानवजीवनम्
(र्) मानवम्जीवनम् (घ) मानवादज् ीवनम्
7. मानवार् जीवनिं कामर्े नो जीिन्मरिम् ।
(क) जीवतः मरणम् (ख) जीवता मरणम्
(र्) जीवन्तिं मरणम् (घ) जीवते मरणम्
8 . कुषत्सतवस्तुषमषश्रतिं समलं धरातलम् ।
(क) मलेन सषहतम् (ख) मलस्र् सषहतम्
(र्) मलम् अनषतक्रम्र् (घ) मलिं मलिं प्रषत
9) प्रस्तरतले लतातरुगुल्माैः भवन्तु नो षपष्टाः ।
(क) लताः च तरवः च र्पु माः च (ख) लतानािं तरुर्पु माः
(र्) लताः र्पु माः च (घ) लतातरुर्पु मानािं पश्चात्
10 ) इदिं मलस्य अभािैः जलम् अषस्त ।
(क) षनमयलः (ख) षनमयलम्
(र्) षनमयलाभावः (घ) अभावषनमयलः
समासकायवस्य उत्तरकुनचिका
1. वनस्र् देशम् 2.सख ु स्र् सन्देशम् 3.चाकषचक्र्स्र् जालम् 4.जीषवतरसस्र् हरणम् 5. प्रस्तरस्र् तले
6.मानवजीवनम् 7. जीवते मरणम् 8. मलेन सषहतम् 9. लताः च तरवः च र्पु माः च 10. षनमयलम्
पािे आगता: प्रत्ययान्तशब्दा:
1. बाष्पयानमाला सधिं ावषत षवतरन्ती ्वानम् । (टाप् प्रत्र्र्:)
2. निमानलका रसालिं षमषलता रुषचरिं सर्िं मनम् । (टाप् प्रत्र्र्:)
3. हररततरूणािं लषलतलतानािं माला रमणीर्ा । (टाप् प्रत्र्र्:)
4 ) इर्िं कुसमु ावषलः समीरे ण िानलता अषस्त । (टाप् प्रत्र्र्:)

99
नद्वतीय: पाि:
बुनद्धबवलिती सदा

100
नद्वतीय: पाि: - बुलद्धबणलवती सदा
प्रथम: अनुच्छे द:
अधोदत्तं गद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
अतस्ि देउितख्यो ग्रतम: । ित्र रतजतसंह: नतम रतजपत्रु : िसति स्म । एिदत िे नततप आिश्यिितयेण िस्य
भतयता बदु ष् धमिी पत्रु ियोपेित तपतर्ु यहृ ं प्रति चतिित । मतगे गहनितनने सत एिं व्यतघ्रं ददशा । सत व्यतघ्रमतगच्छन्िं
दृष्ट्ित धतष्ट्र्य ाि् पत्रु ौ चपेट्यत प्रहृत्य जगतद - “ िथमेियिशो व्यतघ्रभक्षणतय ििहं िुरुर्थ: ? अयमेिस्ितितिभज्य
भज्ु यितम् । पश्चति् अन्यो तििीय: ितश्चल्िक्ष्यिे । ” इषत श्रत्ु वा व्र्ाघ्रमारी काषचषदर्षमषत मत्वा व्र्ाघ्रो
व्र्ाकुलषचत्तो नष्ट: ।
एकपदेन उत्तरत
. ग्रतमस्र् नतम षकम् ?
२. रतजपत्रु स्र् नाम षकम् ?
३.रतजपत्रु स्र् भार्ायर्ा: नाम षकम् ?
४. मतगे गहनितनने सत किं ददशा ?
एकिाक्येन उत्तरत
१ बदु ष् धमिी व्यतघ्रमतगच्छन्िं दृष्ट्ित धतष्ट्र्य ाि् पत्रु ौ चपेट्यत प्रहृत्य षकम् जगतद ?
२. देउितख्र्े ग्रामे क: वसषत स्म ?
३. का इषत मत्वा व्र्ाघ्रो नष्ट: ?
सलतधकायणम्
देिितख्य: + ग्रतम: = देिितख्यो ग्रतम:
अयम् + एि: + ताित् + षवभज्य = अयमेिस्ितितिभज्य
क: + षचत् = कषश्चत्
समास:
व्र्ाकुलषचत्त: = व्र्ाकुलिं षचत्तिं र्स्र् स: (बहुव्रीषह:)
तपितगहत म् = तपत:ु गतहम् (तत्परुु ि: )
प्रत्यय:
बदु ष् धमिी = बदु ष् ध + मतपु ्
बदु ष् धमिी = बदु ष् धमत् + ङीप्
चतिित = चतिि + टाप्

101
नद्वतीय: अनुच्छे द:
अधोदत्तं नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
भर्ाकुलम् व्र्ाघ्रिं दृष्ट्वा कषश्चत् धतू य:श्रृर्ाल: हसन् आह- भवान् कुत: भर्ात् पलाषर्त: ?
व्यतघ्र: - र्च्छ जम्बक ू त्वमषप षकिंषचत् र्ढू प्रदेशिं र्त: व्र्ाघ्रमारीषत शास्त्रे श्रर्ू ते
तर्ा अहिं हन्तिंु आरब्ध: परिं र्ृहीतजीषवत: नष्ट: शीघ्रिं तत् अग्रत: ।
श्रृर्ाल: - व्र्ाघ्र ! त्वर्ा महत्कौतुकम् आवेषदतम् र्न्मानिु ादषप षबभेषि ?
व्र्ाघ्र: - प्रत्र्क्षमेव मर्ा सात्मपिु ौ एकै कश: मामत्तिंु कलहार्मानौ चपेटर्ा प्रहरन्ती दृष्टा।
एकपदेन उत्तरत
1. र्च्छ जम्बक ू त्वमषप षकषजचत् र्ढू प्रदेशम् । इषत क: वदष् त ?
2. क: भर्ाकुल: ?
एकिाक्येन उत्तरत
1. कषश्चत् धतू य:श्रृर्ाल: हसन् षकम् आह ?
2. व्र्ाघ्रेण षकिं महत् कौतुकम् आवेषदतम् ?
सलतधकायणम्
र्न्मानिु ादषप = र्त् + मानिु ात् + अषप
समास:
र्ृहीतकरजीषवत: = र्ृहीतिं जीषवतिं करे र्ेन स: (बहुव्रीषह:)
प्रत्यय:
दृष्टा = दृष्ट + टाप्
तृतीय: अनुच्छे द:
अधोदत्तं नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
जम्बक ू : - स्वाषमन् र्िास्ते सा धतू ाय ति र्म्र्ताम् । व्र्ाघ्र ! तव पनु : ति र्तस्र् सा
सम्मख ु मपीक्षते र्षद, तषहय त्वर्ा अहिं हन्तव्र्: इषत ।
व्र्ाघ्र: - श्रृर्ाल! र्षद त्विं मािं मक्ु त्वा र्ाषस तदा वेला अषप अवेला स्र्ात् ।
जम्बक ु : - र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् । स: व्र्ाघ्र: तर्था
कृ त्वा काननिं र्र्ौ । शृर्ालेन सषहतिं पनु रार्ान्तिं व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती
षचषन्ततवती - जम्बक ु कृ तोत्साहात् व्र्ाघ्रात् कर्थम् मच्ु र्ताम् । परिं
प्रत्र्त्ु पन्नमषत: सा जम्बक ु म् आषक्षपन्ती अर्िं पु र्ा तजयर्न्ती उवाच ।
एकपदेन उत्तरत
1. र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् - इषत क: वदषत?
102
2. सा कम् आषक्षपन्ती अर्िं ुपर्ा तजयर्न्ती उवाच ?
3. स: व्र्ाघ्र: तर्था कृ त्वा कुि र्र्ौ ?
एकिाक्येन उत्तरत
1. र्षद शृर्ाल: व्र्ाघ्रिं मक्ु त्वा र्ाषत तदा षकिं स्र्ात् ?
2. षकिं दृष्ट्वा बषु द्धमती षचषन्ततवती ?
1. र्षद शृर्ाल: व्र्ाघ्रिं मक्ु त्वा र्ाषत तदा तदा वेला अषप अवेला स्र्ात् ।
2. शृर्ालेन सषहतिं पनु रार्ान्तिं व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती षचषन्ततवती ।
सलतधकायणम्
पनु रार्ान्तम् = पनु : + आर्ान्तम्
समास:
प्रत्र्त्ु पन्नमषत: = प्रत्र्त्ु पनन्ना मषत: र्स्र्ा: सा (बहुव्रीषह)
समानाथवक/पयावयशब्दा: निलोमशब्दा:
लोके = षवश्वे हसन् - क्रन्दन्
बषु द्धमान् = षववेकी आर्च्छ - र्च्छ
श्रृर्ाल: = जम्बक ु : हन्तमु ् - रषक्षतमु ्
र्ढू प्रदेशम् = रहस्र् देशम् शनै: - शीघ्रम्
शीघ्रम् = सत्वरम् अग्रत: - पृष्ठत::
कौतक ु म् = कुतहू लम् शीघ्रम् - मन्दम्
प्रहरन्ती = मारर्न्ती दत्तम् - स्वीकृ तम्
षबभेषि = भर्िं करोषि सवयदा - सदा
ईक्षते = पश्र्षत वेला-अवेला
हन्तव्र्: = मारषर्तव्र्:
वेला = अवसर:
षनजर्ले = स्वकण्ठे
सत्वरम् = शीघ्रम्
प्रत्र्त्ु पन्नमषत: = बषु द्धमती
र्ाषस = र्च्छषस
अधनु ा = सम्प्रषत /इदानीम्
वद = कर्थर्
भर्क िं रा = भीकरा
103
सहसा = सत्वरम्
बषु द्ध: = मनीिा
बलवती = शषक्तमती
घटनािमानुसारं िाक्यानन ( अभ्यासाथवम् )
1 रतजतसंह: नतम रतजपत्रु : िसति स्म ।
2 िस्य भतयता बदु ष् धमिी पुत्रियोपेित तपितगहत ं प्रति चतिित ।
3 मतगे गहनितनने सत एिं व्यतघ्रं ददशा ।
4 सत पत्रु ौ जगतद –“िथमेियिशो व्यतघ्रभक्षणतय ििहं िुरुि ?
5 व्र्ाघ्रमारी काषनषचत् इर्िं इषत मत्वा व्र्ाघ्रो व्र्ाकुलषचत्तो नष्ट:।
6 धतू य:श्रृर्ाल: हसन् आह- भवान कुत: भर्ात् पलाषर्त: ?’
7 जम्बक ू त्वमषप षकिंषचत् र्ढू प्रदेशिं र्च्छ ।
8 व्र्ाघ्र त्वर्ा महत् कौतुकम् आवेषदतम् र्न्मानिु ादषप षबभेषि ?
9 र्िास्ते सा धतू ाय ति र्म्र्ताम् ।
10 श्रृर्ाल ,र्षद त्विं मािं मक्ु त्वा र्ाषस तदा वेला अषप अवेला स्र्ात् ।
र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् ।
12 पनु रार्ान्तम् व्र्ाघ्रिं दरू ात् दृष्ट्वा बुषद्धमती षचषन्ततवती ।
13 जम्बक ु कृ तोत्साहात् व्र्ाघ्रात् कर्थम् मच्ु र्ताम् ।
14 प्रत्र्त्ु पन्नमषत: सा जम्बक ु िं आषक्षपन्ती अिंर्पु र्ा तजयर्न्ती उवाच ।
15 भर्िंकरा व्र्ाघ्रमारी तणू ं धाषवता ।
16 र्लबद्धश्रृर्ालक: व्र्ाघ्रो अषप सहसा नष्ट: ।
17 एविं प्रकारे ण बषु द्धमती व्र्ाघ्रजात् भर्ात् पुनरषप मक्त ु ा अभवत् ।
18 अत: एव उच्र्ते- हे तन्वी ! सवयदा सवयकार्ेिु बुषद्ध: बलवती ।
अभ्यासप्रश्ना:
अधोनलनखतिाक्येषु कतवपृ दं नलखत ।
िाक्यानन
1. ति राजषसिंह: नाम राजपिु : वसषत स्म ।
2 लोके अन्र्: अषप बषु द्धमान् महतो भर्ात् षवमच्ु र्ते ।
३ स: व्र्ाघ्र: तर्था कृ त्वा काननिं र्र्ौ ।
४ इषत उक्त्वा भर्िंकरा व्र्ाघ्रमारी तणू ं धाषवता ।

104
अधोनलनखत िाक्येषु नक्रयापदं नलखत ।
१ भवान् कुत: भर्ात् पलाषर्त: ?
२ मार्े र्हन कानने सा एकिं व्र्ाध्रिं ददशय ।
३ सा षनजबदु ्् र्ा व्र्ाघ्रस्र् भर्ात् षवमक्त
ु ा।
४ लोके अन्र्: अषप बषु द्धमान् महतो भर्ात् षवमच्ु र्ते ।
अधोनलनखत िाक्येषु निशेषिपदं नलखत।
१ इषत उक्त्वा भयंकरा व्याघ्रमारी तणू ं धाषवता ।
२ श्रृर्ाल:- व्र्ाघ्र त्वर्ा महत् कौतुकम् आवेषदतम् ।
३ लोके अन्र्: अषप बुषद्धमान् महतो भयात् षवमच्ु र्ते ।
४ इषत श्रत्ु वा व्र्ाघ्रमारी काषचत् इर्िं इषत मत्वा व्याघ्रो व्याकुलनित्तो नष्ट: ।
५ बषु द्धमती व्याघ्रजात् भयात् पनु रषप मक्त ु ा अभवत् ।
अधोनलनखतिाक्येषु रेखांनकतपदानां समानाथवकपदम् नलखत ।
१ एकदा के नाषप आवश्र्ककार्ेण तस्र् भायाव ।
२ लोके अन्र्: अषप बुषद्धमान् महतो भर्ात् षवमच्ु र्ते ।
३ जम्बूक: - स्वाषमन् र्िास्ते सा धतू ाय ति र्म्र्ताम्।
४ स: व्र्ाघ्र: तर्था कृ त्वा काननं र्र्ौ।

उत्तरकुनचिका
प्रथम: अनच्ु छे द: -
एकपदेन उत्तरत
देउल २. राजषसिंह: ३. बदु ष् धमिी ४. एिं व्यतघ्रम्
एकिाक्येन उत्तरत
१. िथमेियिशो व्यतघ्रभक्षणतय ििहं िुरुि ? अयमेिस्ितितिभज्य भज्ु यितम् । पश्चति् अन्यो तििीय:
ितश्चल्िक्ष्यिे ।
२. रतजतसंह: नतम रतजपत्रु : िसति स्म ।
३. व्र्ाघ्रमारी काषचषदर्षमषत मत्वा व्र्ाघ्रो नष्ट: ।
नद्वतीय: अनुच्छे द: -
एकपदेन उत्तरत
1. व्र्ाघ्र: 2. व्र्ाघ्र:

105
एकिाक्येन उत्तरत
1. कषश्चत् धतू य:श्रृर्ाल: हसन् आह र्त् भवान् कुत: भर्ात् पलाषर्त: ? इषत ।
2. व्र्ाघ्रेण महत्कौतक ु म् आवेषदतम् र्न्मानुिादषप षबभेषत ।
तृतीय: अनुच्छे द: - एकपदेन उत्तरत
1. जम्बकु : 2. जम्बक ु म् 3. काननम्
एकिाक्येन उत्तरत
1. र्षद शृर्ाल: व्र्ाघ्रिं मक्ु त्वा र्ाषत तदा तदा वेला अषप अवेला स्र्ात् ।
2. शृर्ालेन सषहतिं पनु रार्ान्तिं व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती षचषन्ततवती ।

अभ्यासप्रश्नानाम् उत्तरानि
अधोनलनखतिाक्येषु कतवपृ दं नलखत ।
1. राजपिु : 2. बुषद्धमान् 3. व्र्ाघ्र: 4. व्र्ाघ्रमारी
अधोनलनखत िाक्येषु नक्रयापदं नलखत ।
१. पलाषर्त: २. ददशय ३. षवमक्त ु ा ४. षवमच्ु र्ते
अधोनलनखत िाक्येषु निशेषिपदं नलखत।
१. भर्किं रा २. महत् 3. महत: ४. व्र्ाकुलषचत्त: ५ व्र्ाघ्रजात्
अधोनलनखतिाक्येषु रेखांनकतपदानां समानाथवकपदम् नलखत ।
१. पत्नी २. षवश्वे ३. श्रृर्ाल: ४. वनम्

106
नाट्यांश:

नशशुलालनम्
ितुथव:
पाि:

107
ितुथव: पाि: - लशशुलालनम् ( नाट्यांश: )
अनच्ु छे द: - 1
( तसंहतसनस्थः रतमः । ििः प्रतिशिः तिदषू िे नोपतदश्यमतनमतगौ ितपसौ िुशििौ । )
तिदषू िः - इि इि आयौ!
िुशििौ - ( रतमम् उपसतत्य प्रणम्य च ) अतप िुशिं महतरतजस्य ?
रतमः - यष्ट्ु मिशानति् िुशितमि । भििोः तिम् ियमत्र िुशिप्रश्नस्य भतजनम्
एि, न पनु रतितथजनसमतु चिस्य िण्ठतश्लेषस्य । ( पररष्ट्िज्य )
अहो हृदयग्रतही स्पशाः ।
( आसनतधामपु िेशयति । )
उभौ - रतजतसनं िल्िेिि,् न युक्तमध्यततसिमु ् ।
रतमः - सव्यिधतनं न चतररत्रिोपतय । िस्मतदङ्िव्यितहिमध्यतस्यतािं तसंहतसनम् ।
( अङ्िमपु िेशयति )
उभौ - ( अतनच्छतं नतटयिः ) रतजन् ! अिमतिदततक्षण्येन ।
एकपदेन उत्तरत
1) हृदयग्रतषहस्पशं िः अनभु िति ?
2) तिदषू िे न सह िौ प्रतिशिः ?
3) ितपसौ िौ ?
4) क: तसंहतसनस्थः भिति ?
5) िौ अतनच्छतं नतटयिः ?
पूर्णवाक्येन उत्तरत ।
1) रतमः िििुशौ िुत्र उपिेशयषत ?
2) तिम् चतररत्रिोपतय न भिति ?
3) िण्ठतश्लेषं प्रतप्तंु रतमः षकिं िथयति ?
ननदेशानस ु ारम् उत्तरानि नलखत ।
1) ििः प्रतिशिः तिदषू िे नोपतदश्यमतनमतगौ । अत्र प्रयक्त ु म् तियतपदिं षकम् ?
2) प्रतिशिः इति िितापदस्य तियतपदिं षकम् ?
3) िस्मतदङ्िव्यितहिम् अध्यतस्यितम् तसंहतसनम् - अत्र तियतपदिं षकम् ?
4) हृदयग्रतही इति पदस्य तिशेष्ट्यपदिं षकम् ?
5) यष्ट्ु मद्दशानति् िुशितमि - अत्र यष्ट्ु मद् पदिं ितभयतम् प्रयक्त
ु म् ?
6) पतत्रम् इत्यस्य षकिं समतनतथापदम् अि प्रर्क्त ु म् ?
108
7) िोडम् इति पदस्य षकिं समतनतथापदम् अि प्रर्क्त ु म् ?
8) उभौ इति पदम् ितभयतं प्रयुक्तम् ?
9) "ििः प्रतिशिः ितपसौ िुशििौ " अि तियतपदिं षकम् ?
10) अङ्िमपु िेशयति - अत्र तियतपदिं षकम् ?
अनुच्छे द: - 2
रतमः - अिमतिशतिीनियत भिति । तशशजु नो ियो अनरु ोधति् गणु महितमतप
ितिनीय एि ।
व्रजति तहमिरो अतप बतिभतिति्
पशपु ति - मस्िि - िे ििच्छदत्िम्
एष भििोः सौन्दयताििोिजतनिेन िौिहू िेन पतच्छततम –
क्षतत्रयिुितपितमहयोःसूयाचन्रयोः िो ित भििोिंशस्य कताय ?
ििः - भगिन् सहस्रदीतधतिः
रतमः - िथमस्मत्समतनततभजनौ संित्तत ौ ?
तिदषू िः - तिम् ियोरप्येिमेि प्रतििचनम् ?
ििः - भ्रतिरतितिौ सोदयौ ।
रतमः - समरूपः शरीरसतन्निेशः । ियसस्िु न तितचचदन्िरम् ।
ििः - आितम् यमिौ ।
रतमः - सम्प्रति यज्ु यिे । तिम् नतमधेयम् ?
ििः - आयास्य िन्दनतयतं िि इत्यतत्मतनं श्रतियततम । (िुशम् तनतदाश्य ) आयो
अतप गरुु चरणिन्दनतयतं --------
िुशः - अहमतप िुश इत्यतत्मतनं श्रतियततम ।
रतमः - अहो ! उदतत्तरम्यः समदु तचतरः । तिम् नतमधेयो भििोगारुु ः ?
ििः - ननु भगितन् ितल्मीतिः ।
रतमः - िे न सम्बन्धेन ?
ििः - उपनयनोपदेशेन ।
एकपदेन उत्तरत ।
1) िः ितिनीयः एि भिति ?
2) िः पशपु तिमस्िििे ििच्छदत्विं व्रजति ?
3) बतिभतिति् तहमिरः िुत्र तिरतजिे ?
4) िुशिियोः िश ं स्य ििता िः ?
109
5) िौ यमिौ ?
6) ितल्मीतिः ियोः गरुु ः ?
7) समदु तचतरः िीदृशः?
पूर्णवाक्येन उत्तरत ।
1) तहमिरः पशपु तिमस्िििे ििच्छदत्विं िथं व्रजति ?
2) िे न सम्बन्धेन ितल्मीतिः िुशिियोः गरुु ः आसीि् ?
3) रतमः िििुशौ तिम् पतच्छति?
ननदेशानुसारम् उत्तरानि नलखत ।
1. "िौिूहिेन पतच्छततम " इत्यत्र िितापदम् षकम् ?
2. भिति तशशजु नो ियो अनुरोधति् - अत्र तियतपदिं षकम् ?
3. षकिं नतमधेयो भििोगारुु ः? अि भििोः इति पदिं कस्मै प्रर्क्त
ु म् ?
4. भ्रतिरतितितम् सौदयौ - इत्यत्र तिशेष्ट्यपदं षकम् ?
5. चन्रः पदस्य षकिं समतनतथापदम् अि प्रर्क्त ु म् ?
6. अहमतप िुश इत्यतत्मतनं श्रतियततम - अत्र अहम् इति पदिं कस्मै प्रयक्त
ु म् ?
7. सयू ाः इति अथे अि षकिं पदिं प्रयक्त
ु म् ?
8. िि इत्यतत्मतनं श्रतियततम - अि तियतपदिं षकम् ?
9. उदतत्तरम्यः समदु तचतरः - अि तिशेष्ट्यपदं षकम् ?
10. "व्रजति तहमिरो अतप बतिभतिति् " अत्र तियतपदिं षकम् ?
अनुच्छे द: - 3
रतमः - अहमत्र भििोः जनिं नतमिो िेतदितु मच्छततम ।
ििः - न तह जतनतम्यस्य नतमधेयम् ।
रतमः - अहो मतहतत्म्यम् ।
िुशः - जतनतम्यहम् िस्य नतमधेयम् ।
रतमः - िथ्यितम् ।
िुशः - तनरनि ु ोशो नतम ----
रतमः - ियस्य ! अपिू ं ििु नतमधेयम् ।
तिदषू िः - ( तितचन्त्य ) एिम् ितिि् पतच्छततम तनरनि ु ोश इति ि एिम् भणति ?
िुशः - अम्बत ।
तिदषू िः - षकिं िुतपित एिम् भणति, उि प्रित तिस्थत ?
िुशः - ययतियोबतािभतिजतनिं तितचचदतिनयम् पश्यति िदत एिम् अतधतक्षपति
110
तनरनि ु ोशस्य पत्रु ौ, मत चतपिं इति ।
तिदषू िः - एियोयातद तपिुतनारनि ु ोश इति नतमधेयम् एियोजाननी िेनतिमततनित
तनितातसित एिेन िचनेन दतरिौ तनभात्सार्ति ।
रतमः - ( स्िगिं ) तधङ् मतमेिंभिू म् l सत िपतस्िनी मत्ित िेनतपरतधेन स्ितपत्यमेिम्
मन्यगु भैरक्षरय तनाभात्सायति ।
( सबतष्ट्पमििोियति । )
रतमः - अतिदीघाः प्रितसो अयं दतरुणश्च । (तिदषू िमििोक्य जनततन्ििम् )
िुिहू िेनततिष्टो मतिरमनयोनतामिो िेतदितु मच्छततम । न यक्त ु ंच
स्त्रीगिमनुयोक्तुम् , तिशेषिस्िपोिने । िि् िो अत्रतभयपु तयः ?
एकपदेन उत्तरत
1) िः दतरुणः अतिदीघाः च ?
2) रतमः ियोः तपिःु नतम िेतदिमु ् इच्छति ?
3) िपोिने िस्य नतम न व्यितह्रयिे ?
4) तनरनि ु ोशो नतम इति िः िथयति ?
5) िे न आतिष्टः रतमः िुशिियोः मतिरं नतमिो िेतदिुतमच्छति ?
6) अत्र दतरिौ िौ ?
पूर्णवाक्येन उत्तरत
1) ििः स्िजनिस्य नतम िथं न जतनतति ?
2) िपोिने ितश्चदतप िस्य नतम न व्यिहरति ?
3) षकिं न र्क्त
ु म् ?
ननदेशानुसारम् उत्तरानि नलखत ।
1. जनिं नतमिो िेतदिुतमच्छततम – अि तियतपदिं षकम् ?
2. िपोिने िस्य नतम व्यिहरति - अि तियतपदिं षकम् ?
3. तनरनि ु ोश इति ि एिम् भणति - अत्र षक्रर्ापदं षकम् ?
4. तिम् िुतपित एिम् भणति - अि तियतपदिं षकम् ?
5. एियोजाननी िेनतिमततनित अत्र एियोः पदम् काभ्र्ािं प्रर्क्त ु म् ?
6. मतिरमनयोनतामिो िेतदितु मच्छततम - अि िितापदं षकम् ?
7. सत िपतस्िनी इति िितापदस्य तियत पदम् षकम् ?
8. अपिू ं ििु नतमधेयम् – अि तिशेषणपदम् षकम् ?
9. अतिदीघाः प्रितसः अयं दतरुणश्च – अि तिशेष्ट्यपदं षकम् ?
10.ययतियोबतािभतिजतनिं तितचचदतिनयं पश्यति -अि तियतपदिं षकम् ?
111
अनच्ु छे द: - 4
तिदषू िः -
( जनततन्ििम् )अहिं पनु ः पतच्छततम । ( प्रितशं ) तिम् नतमधेयत यिु योजाननी?
ििः -
िस्यतः िे नतमनी ।
तिदषू िः -
िथतमि ?
ििः -
िपोिनिततसनो देिीति नतम्नतह्वयति , भगितन् ितल्मीतििाधरू ीति ।
रतमः -
अतप च इिस्ितिद् ियस्य ! महु ूत्तामतत्रम् ।
तिदषू िः -
( उपसतत्य ) आज्ञतपयिु भितन् ।
रतमः -
अतप िुमतरयोरनयोरस्मतिं च सिादत समरूपः िुटुम्बितत्ततन्िः ?
( नेपथ्ये )
इयिी िेित सचजतित रतमतयणगतनस्य तनयोगः तिमथं न तिधीयिे ?
उभौ - रतजन!् उपतध्यतयदिू ो अस्मतन् त्िरयति ।
रतमः - मयततप सम्मतननीय एि मतु नतनयोगः । िथततह -
भिन्िौ गतयन्िौ ितिरतप पुरतणो व्रितनतधर्
तगरतं संदभो अयं प्रथममििीणो िसमु िीम् ।
िथत चेयं श्लतघ्यत सरतसरुह नतभस्य तनयिं
पनु तति श्रोितरं रमयति च सोऽर्िं पररिरः ।।
ियस्य! अपिू ोयम् मतनिितनतं सरस्ित्यिितरः , िदहं सहृु ज्जनसतधतरणं
श्रोितु मच्छततम l संतनधीयन्ितं सभतसदः प्रेष्ट्यितमस्मदतन्ििं सौतमतत्रः,
अहमप्येियो तश्चरतसनपररिेदं तिहरणं ित त्ित अपनयततम l
( इति तनष्ट्ितन्ितः सिे )
एकपदेन उत्तरत ।
1) िधू इति नतम्नत िः आह्वयति ?
2) रतमतयणस्य परु तणः व्रितनतधः ितिः िः ?
3) अयं मतनितनतं सरस्ित्यिितरः िीदृशः ?
4) तगरतम् संदभो अयं प्रथमम् िुत्र अििीणाः ?
5) िुशिियोः मतिरं ितल्मीतिः िे न नतम्नत आह्वयति ?
6) िपोतनतधः परु तणः मतु नः िः ?
7) अयं रतमतयणस्य गतनं कािं पुनतति रमयति च ?

112
पूर्णवाक्येन उत्तरत ।
1) िे षतम् िुटुम्बितत्ततन्िः समरूपः अतस्ि ?
2) िस्य िेित सचजतित ?
3) इर्िं िथत िीदृशी अतस्ि ?
4) रतमः िम् आह्वयति ?
ननदेशानुसारम् उत्तरानि नलखत ।
1) अहम् पनु ः पतच्छततम - अि ििता पदिं षकम् ?
2) आह्वयतन्ि इति तियतपदस्य िितापदं षकम् ?
3) िुमतरयोरनयोरस्मतिम् - अि तिशेषणपदिं षकम् ?
4) सो अयं पररिरः श्रोितरम् पुनतति - अि तियतपदिं षकम् ?
5) िथत चेयं श्लतघ्यत - अत्र तिशेषणपदिं षकम् ?
6) अि तिषमरूपः इत्यस्य षकिं तििोमपदं प्रर्क्त ु म् ?
7) तिहरणं ित त्ित अपनयततम - अि तियतपदिं षकम् ?
8) अध्यतपिः इत्यथे अि षकिं पदिं प्रयक्त ु म् ?
9) िदहं सहृु ज्जनसतधतरणं श्रोितु मच्छततम – अि िितापदं षकम् ?
10) तमत्र इत्यथे अि षकिं पदिं प्रर्क्त
ु म् ?
अभ्यासप्रश्ना:
1. जतनततम अहम् िस्य नतमधेयम् - अतस्मन् ितक्ये िितापदम् तिम् ?
ि ) िस्य ि ) अहम् ग ) जतनततम घ ) नतमधेयम्
2. षकिं िुतपित एविं भणति उि प्रित तिस्थत ? अत्र हतषाित पदस्य षकिं तििोमपदम् अषस्त ?
ि ) प्रित तिस्थत ि ) भणति ग ) िुतपित घ ) उि
3. इयिी िेित - अत्र तिशेष्ट्यपदिं तिम् ?
ि ) सचजतित ि ) तनयोगः ग ) तिमथं घ ) िेित
4. ििः ितपसौ िुशििौ प्रतिशिः - अत्र तियतपदिं तिम् ?
ि ) ितपसौ ि ) ििः ग ) प्रतिशिः घ ) िुशििौ
5. व्रजति तहमिरः अतप बतिभतिति् - अत्र तियतपदिं तिम् ?
ि ) व्रजति ि ) तहमिरः ग ) बतिभतिति् घ ) अतप
6. िि इत्यतत्मतनं श्रतियततम - इति ितक्ये 'अन्यम'् इत्यस्य तििोमपदिं षकिं प्रयक्त
ु म् ?
ि ) श्रतियततम ि ) इति ग ) आत्मतनम् घ ) िि

113
7. अतिदीघाः प्रितसः अयं दतरुणश्च - इत्यत्र तिशेष्ट्यपदिं तिम् ?
ि ) अतिदीघाः ि ) दतरुणः ग ) अयम् घ ) प्रितसः
8. अहम् ितिि् पतच्छततम - अत्र िितापदिं तिम् ?
ि ) पतच्छततम ि ) अहम् ग ) ितिि् घ ) एिम्
9. ियस्य अपूिं ििु नतमधेयम् - अत्र तिशेषणपदम् तिम् ?
ि ) ियस्य ि ) अपिू मा ् ग ) ििु घ ) नतमधेयम्
10. प्रेष्ट्यितमस्मदतन्ििं सौतमतत्र: - अत्र दरू म् इत्यस्य षकिं तििोमपदिं प्रयक्त
ु म् ?
ि ) अस्मि् ि ) सौतमतत्र ग ) अतन्ििम् घ ) प्रेष्ट्यितं
11. िस्यतः िे नतमनी - अत्र तिशेषणपदिं तिम् ?
ि ) िस्यतः ि ) िे ग ) नतमनी घ ) सत
12. रतमतयणिथत श्रोितरम् पनु तति - अत्र प्रयक्त ु म् तियतपदिं तिम् ?
ि ) पनु तति ि ) श्रोितरम् ग ) रतमतयणिथत घ ) रतमः
13. अहो हृदयग्रतही स्पशाः - अत्र तिशेष्ट्यपदिं तिम् ?
ि ) अहो ि) स्पशाः ग ) हृदयग्रतही घ ) पररष्ट्िज्य
14. तहमिरः अतप बतिभतिति् पशपु तिमस्िििे ििच्छदत्िम् व्रजति - अत्र तशि इत्यथे षकिं पदिं प्रयक्त ु म् ?
ि ) तहमिरः ि ) पशपु ति ग ) अतप घ ) व्रजति
15. प्रतिशिः इति तियतपदस्य िितापदं तिम् ?
ि ) तिदषू िः ि ) िुशििौ ग ) रतमः घ ) ििः
16. आसनतधामपु िेशयति - अत्र प्रयक्त ु म् तियतपदं तिम् ?
ि ) आसनम् ि ) रतमः ग ) उपिेशयति घ ) अधाम्
17. िपोिनिततसनो देिीति नतम्नतह्वयषन्त – अत्र प्रयक्त ु ं तियतपदं तिम् ?
ि ) देिी ि ) िपोिनम् ग ) आह्वयषन्त घ ) इति
18. रतजन् उपतध्यतयदिू ो अस्मतन् त्िरयति - अत्र अध्यतपिः इति अथे षकिं पदिं प्रयक्त ु म् ?
ि ) रतजन् ि ) दिू ः ग ) उपतध्यतयः घ ) त्िरयति
19. अहो उदतत्तरम्यः समदु तचतरः - अत्र तिशेषणपदिं तिम् ?
ि ) समदु तचतरः ि ) अहो ग ) उदतत्तरम्यः घ ) आचतरः
20. सरतसरुहनतभस्य इयम् श्लतघ्यत िथत - अत्र प्रशसं नीयत इति अथे षकिं पदिं प्रयक्त ु म् ?
ि ) सरतसरुह ि ) श्लतघ्यत ग ) इयम् घ ) िथत

114
लशशुलालनम् ( उत्तरकुनचिका )
अनच्ु छे द: - 1
एकपदेन उत्तरत
1) रतमः 2) िििुशौ 3) िििुशौ 4) रतमः 5) िििुशौ
पूर्णवाक्येन उत्तरत ।
1. रतमः िििुशौ अधायसनम् उपिेशयति ।
2. सव्यिधतनं षसिंहासनोपवेशनिं चतररत्रिोपतय न भिति ।
3. कण्ठाश्लेििं प्राप्िंु रतमः िथयति र्त् भििोः तिम् ियमत्र िुशिप्रश्नस्य भतजनम्
एि न पनु रतितथजनसमतु चिस्य िण्ठतश्लेषस्य इषत ।
ननदेशानुसारम् उत्तरानि नलखत ।
1. प्रतिशिः 2. िुशििौ 3. अध्यतस्यितम् 4. स्पशाः 5. िुशिितभयतम्
6. भतजनम् 7. अङ्िम् 8. िििुशतभयतम् 9. प्रतिशिः 10. उपिेशयति
अनच्ु छे द: - 2
एकपदेन उत्तरत ।
1) तशशजु नः 2) तहमिरः 3) पशपु षतमस्ििे 4) सहस्रदीतधतिः
5) िििुशौ 6) िििुशयोः 7) उदतत्तरम्यः
पर्ू णवाक्येन उत्तरत ।
1. तहमिरः पशपु तिमस्िििे ििच्छदत्िं बतिभतिति् एि व्रजति ।
2. उपनयनोपदेशेन ितल्मीतिः िुशिियोः गरुु ः आसीि् ।
3. क्षतत्रयिुितपितमहयोः सयू ाचन्रयोः िो ित ियोः िंशस्य ििता इति पतच्छति ।
ननदेशानुसारम् उत्तरानि नलखत ।
1. रतमः 2. भिति 3. िुशिितभयतम् 4. भ्रतिरौ 5. तहमिरः 6. िुशतय 7. सहस्रदीतधतिः
8. श्रतियततम 9. समदु तचतरः 10. व्रजति
अनुच्छे द: - 3
एकपदेन उत्तरत
1) प्रितसः 2) िििुशयोः 3) जनिस्य 4) िुशः 5) िुिहू िेन 6) िुशििौ
पूर्णवाक्येन उत्तरत
1. यिोतह िपोिने िस्य नतम न ितश्चि् व्यिहरति ।
2. िपोिने ितश्चदतप जनिस्य नतम न व्यिहरति
3. स्त्रीर्तमनर्ु ोक्तिंु न र्क्त
ु म् ।
115
ननदेशानुसारम् उत्तरानि नलखत ।
1. इच्छततम 2. व्यिहरति 3. भणषत 4. भणति 5. लवकुशाभ्र्ाम् 6. रतमः
7. तनभात्सायति 8. अपिू ाम् 9. प्रितसः 10. पश्यति
अनुच्छे द: - 4
एकपदेन उत्तरत ।
1) ितल्मीतिः 2) ितल्मीतिः 3) अपिू ाः 4) िसमु िीम् 5) िध:ू 6) ितल्मीतिः 7) श्रोितरम् पूर्णवाक्येन
उत्तरत ।
1. िििुशयोः रतमस्य च िुटुम्बितत्ततन्िः समरूपः अतस्ि ।
2. रतमतयणगतनस्य िेित सचजतित ।
3. इर्िं कर्था श्लतघ्यत अतस्ि ।
4. रतमः सौतमतत्रम् आह्वयति ।
ननदेशानुसारम् उत्तरानि नलखत ।
1. अहम् 2. िपोिनिततसनः 3. अनयोः 4. पुनतति 5. श्लतघ्यत 6. समरूपः
7. अपनयततम 8. उपतध्यतयः 9. अहम् 10. ियस्य
अभ्यासप्रश्ना:
1) अहम् 2) िुतपित 3) िेित 4) प्रतिशिः 5) व्रजति 6) आत्मतनम् 7) प्रितसः
8) अहम् 9) अपिू ाम् 10) अतन्ििम् 11) िे 12) पनु तति 13) स्पशाः 14) पशपु तिः
15) िुशििौ 16) उपिेशयति 17) आह्वयति 18) उपतध्यतयः 19) उदतत्तरम्यः 20) श्लतघ्यत

116
पचिम: पाि:
जननी तुल्यित्सला

117
पचिम: पाि: - जननी तुल्यिल्सला
अनच्ु छे द: -1
कषश्चत् कृ िक: बलीवदायभ्र्ािं क्षेिकियणिं कुवयन्नासीत् । तर्ो: बषलवदयर्ो: एक: शरीरे न दबु ल: जवेन
र्न्तमु शक्ताश्चासीत् । अत: कृ िक: तिं दबु यलिं वृिभिं तोदनेन नद्यु मान: अवतयत । स: ॠिभ: हलमढू ्वा र्न्तमु शक्त:
क्षेिे पपात । क्रुद्ध : कृ िीवल: तमद्ध
ु ापषर्तिंु बहुवारिं र्त्नमकरोत् । तर्थाषप वृि : नोषत्र्थत: ।
1 एकपदेन उत्तरत ।
1 क: क्षेिकियणिं कुवयन्नासीत् ?
2 क: क्षेिे पपात ?
3 कृ िक: काभ्र्ािं क्षेिकियणिं कुवयन्नासीत् ?
4 तर्ो: एक: कीदृश: आसीत् ?
2 पूिविाक्येन उत्तरत ।
1 क्रुद्ध : कृ िीवल: षकम् अकरोत् ?
3 ननदेशानस ु ारम् उत्तरत ।
1 बलेन नीर्मान: इषत अर्थे षकम् पदिं प्रर्क्त ु म् ?
2 कृ िक: इषत पदस्र् षवशेिणपदिं षकम् ?
3 बहुवारिं र्त्नम् अकरोत् - अि षक्रर्ापदिं षकम् ?
4 उषत्र्थत: इषत षक्रर्ापदस्र् कत्तृयपदिं षकम् ?
अनच्ु छे द: - 2
बहन्र्पत्र्ाषन मे सन्तीषत सत्र्म् । तर्थाप्र्हमेतषस्मन् पिु े षवषशष्र् आत्मवेदनाम् अनभु वाषम। र्तो षह
अर्मन्र्ेभ्र्ो दबु यल: । सवेष्वपत्र्ेिु जननी तपु र्वपसला एव । तर्थाषप दबु यले सतु े मात:ु अभ्र्षधका कृ पा
सहजैव इषत । सरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्म् अरवत् । स: च
तामेवमसान्त्वर्त् - “र्च्छ वत्से ! सवं भरिं जार्ेत ।”
1. एकपदेन उत्तरत ।
1 सवेष्वपत्र्ेिु जननी कीदृशी भवषत ?
2 कषस्मन् मात:ु अषधका कृ पा ?
2 पूिविाक्येन उत्तरत ।
1 इन्र: षकम् अवदत् ?
3 ननदेशानस ु ारम् उत्तरत ।
1 दबु यले सतु े - अि षवशेिणपदिं षकम् ?
2 माता इषत अर्थे अि षकिं पदिं प्रर्क्तु म् ?
3 अनभु वाषम इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
अन्ियलेखनम्
श्लोकस्य अन्ियम् उनितपद: परू यत ।

118
अपत्र्ेिु च सवेिु जननी तुपर्वत्सला ।
पिु े दीने तु सा माता कृ पारयहृदर्ा भवेत् ।।
मजजिू ा :- ( पिु े , अपत्र्ेिु , आरयहृदर्ा , सा )
अन्िय: :- सवेिु ______ च जननी तपु र्वपसला । दीने ______ तु _______ माता _______ भवेत् ।
अनुच्छे द: - 3
अषचरादेव चण्डवातेन मेघरवैश्च सह प्रविय: समजार्त । लोकानािं पश्र्तािं एव सवयि जलोपप्लव: सजजात : ।
कृ िक: हिायषतरे केण कियणषवमख ु : सन् वृिभौ नीत्वा र्ृहमर्ात् ।
1. एकपदेन उत्तरत ।
1 अषचरादेव चण्डवातेन मेघरवैश्च सह षकम् समजार्त ?
2 सवयि षकम् सजजात : ?
2. पूिविाक्येन उत्तरत ।
1 कृ िक: षकम् अकरोत् ?
3. ननदेशानस ु ारम् उत्तरत ।
1 समजार्त इषत षक्रर्ापदस्र् कत्तृयपदिं षकम?्
2 षचरात् इषत पदस्र् षवपर्ं षचनतु ?
3 शीघ्रम् इषत अर्थे षकम् पदिं प्रर्क्त
ु म् ?
अभ्यासप्रश्ना:
1) अधोनलनखतम् अनच्ु छे दं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
बहन्र्पत्र्ाषन मे सन्तीषत सत्र्म् । तर्थाप्र्हमेतषस्मन् पिु े षवषशष्र् आत्मवेदनाम् अनभु वाषम ।
र्तो षह अर्मन्र्ेभ्र्ो दबु यल: । सवेष्वपत्र्ेिु जननी तपु र्वत्सला एव । तर्थाषप दबु यले सतु े मात:ु अभ्र्षधका
कृ पा सहजैव इषत सुरषभवचनिं श्रत्ु वा भृशम् षवषस्मतस्र्ा-खण्डलस्र्ाषप ह्रदर्िं अरवत् । स च
तामेवमसान्त्वर्त् - र्च्छ वत्से ! सवं भरिं जार्ेत ।
1. एकपदेन उत्तरत ।
1. बहन्र्पत्र्ाषन मे सन्तीषत का कर्थर्षत ?
2. के िु जननी तपु र्वपसला एव ?
2. पूिविाक्येन उत्तरत ।
1. इन्र: च तािं कर्थमसान्त्वर्त् ?
3. ननदेशानस ु ारम् उत्तरत ।
1. दबु यले सतु े अि षवशेिण पदिं षकम् ?
2. तपु र्वपसला एव अि अव्र्र् पदिं षकम् ?
3. अनभु वाषम इषत षक्रर्ापदस्र् कत्तृयपदिं षकम् ?
4. अषधकम् इषत अर्थे षकिं पदम् अि प्रर्क्त ु म् ?

119
2. अधोनलनखतं श्लोकं पनित्िा प्रश्नान् उत्तरत -
षवषनपातो न: व : कषश्चत् दृश्र्ते षिदशाषधप ।
अहिं तु पिु िं शोचाषम तेन रोषदषम कौषशक ।।
1. एकपदेन उत्तरत ।
1. का पिु ार् शोचषत ?
2 .षिदशषधप: क : अषस्त ?
2. पिू विाक्येन उत्तरत ।
1. माता षकमर्थं रोषदषत ?
3. ननदेशानुसारम् उत्तरत ।
1. शोचाषम इषत षक्रर्ापदस्र् कतृयपदिं षकिं ?
2. देवानािं राजा इत्र्स्र् पर्ायर्पदिं षकम् ?
पचिम: पाि: - जननी तुल्यित्सला - उत्तरकुनचिका
अनुच्छे द: - 1
1. एकपदेन उत्तरत । 1 कृ िक: 2 वृिभ: 3 बलीवदायभ्र्ाम् 4 दबु यल:
2. पिू विाक्येन उत्तरत । 1 क्रुद्ध: कृ िीवल: तमत्ु र्थापषर्तिंु बहुवारिं र्त्नमकरोत् ।
3. ननदेशानुसारम् उत्तरत । 1 नद्यु मान: 2 कषश्चत् 3 अकरोत् 4 वृि :
अनुच्छे द: - 2
1. एकपदेन उत्तरत । 1. तपु र्वत्सला 2. दबु यले सतु े
2. पूिविाक्येन उत्तरत । 1. इन्र: तािं “र्च्छ वत्से ! सवं भरिं जार्ेत ” इषत अवदत् ।
3. ननदेशानस ु ारम् उत्तरत । 1. दबु यले 2. जननी 3. अहम्
अन्ियलेखनम् 1. अपत्र्ेिु 2. पिु े 3. सा 4. आरयहृदर्ा
अनुच्छे द: - 3
1. एकपदेन उत्तरत । 1 प्रविय: 2 जलोपप्लव:
2. पूिविाक्येन उत्तरत । 1 कृ िक: हिायषतरे केण कियणषवमख ु : सन् वृिभौ नीत्वा र्ृहमर्ात् ।
3. ननदेशानस ु ारम् उत्तरत । 1 प्रविय: 2 अषचरात् 3 अषचरात्
अभ्यासप्रश्ना: - उत्तरकुनचिका
प्रश्न: - 1 ( अनच्ु छे द: )
1. एकपदेन उत्तरत । 1. सरु षभ: 2. सवेष्वपत्र्ेिु
2. पूिविाक्येन उत्तरत । 1. र्च्छ वत्से ! सवं भरिं जार्ेत इषत इन्र: तामसान्त्वर्त् ।
3. ननदेशानुसारम् उत्तरत । 1. दबु यले 2. एव 3. अहम् 4. भृशम्
प्रश्न: - 2 ( श्लोक: )
1. एकपदेन उत्तरत । 1. सरु षभ: 2. इन्र:
2. पिू विाक्येन उत्तरत । 1. पीषडतिं पिु िं दृष्ट्वा माता रोषदषत ।
3. ननदेशानुसारम् उत्तरत । 1. अहम् 2. षिदशाषधप:
120
षष्ठ: पाि:

सभ
ु ानषतानन

121
षष्ठ: पाि: - सुभानषतानन
1) अधोनलनखतम् पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
आलस्र्िं षह मनष्ु र्ाणािं शरीरस्र्थो महाररपःु ।
नास्त्र्द्यु मसमो बन्धःु कृ त्वा र्िं नावसीदषत ।।
क) एकपदेन उत्तरत ।
1. आलस्र्िं के िािं ररपःु ?
2. महाररपःु कः भवषत ?
3. के न समः बन्धःु न अषस्त ?
ख) पूिविाक्येन उत्तरत ।
1.मनष्ु र्ः षकिं कृ त्वा न अवसीदषत ?
ग) भानषककायवम् ।
1.अि पररश्रमः इत्र्स्र् षकिं समानार्थयकपदिं प्रर्क्त ु म् ?
2. अि शिःु इत्र्स्र् षकिं समानार्थयकपदिं प्रर्क्त ु म् ?
3. बन्धःु कृ त्वा र्िं नावसीदषत। अषस्मन् वाक्र्े षक्रर्ापदिं षकिं भवषत ?
4.अि बन्धःु इत्र्स्र् षकिं षवशेिणिं भवषत ?
5.पररश्रमम् इत्र्स्र् षकिं षवपरीतपदिं प्रर्क्त ु म् भवषत ?
2) अधोनलनखतम् पद्याश ं ं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
र्णु ी र्णु िं वेषत्त न वेषत्त षनर्यणु ो बली बलिं वेषत्त न वेषत्त षनबयलः ।
षपको वसन्तस्र् र्णु िं न वार्सः करी च षसिंहस्र् बलिं न मिू कः ।।
क) एकपदेन उत्तरत ।
1. कः र्णु िं वेषत्त ? 2. र्णु ी षकिं वेषत्त ?
3. र्णु िं कः न वेषत्त ? 4. कः बलिं वेषत्त ?
5. बली षकिं वेषत्त ? 6. बलिं कः न वेषत्त ?
7. कः षसिंहस्र् बलिं जानाषत ? 8. कः वसन्तस्र् र्णु िं जानाषत ?
ख) पूिविाक्येन उत्तरत ।
1. षसिंहस्र् बलिं कः जानाषत, कः न जानाषत ?
2. कः वसन्तस्र् र्णु िं जानाषत, कः न जानाषत ?
3. मिू क: कस्र् बलिं न वेषत्त ?
4. वार्स: कस्र् र्णु िं न जानाषत ?

122
ग) भानषककायवम् ।
1. अि काकः इत्र्स्र् षकिं समानार्थयकपदिं प्रर्क्त ु म् ?
2. अि कोषकलः इत्र्स्र् पर्ायर्पदिं षकम् ?
3. र्णु ी र्णु िं वेषत्त - अि वेषत्त इषत षक्रर्ापदस्र् षकिं कतृयपदिं प्रर्क्त
ु म् ?
4. षनर्यणु ः इत्र्स्र् षकिं षवपर्यर्पदिं प्रर्क्त
ु म् ?
5. बली इषत कतृयपदस्र् षकिं षक्रर्ापदिं प्रर्क्त ु म् ?
3) अधोनलनखतम् पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
उदीररतोऽर्थयः पशनु ाषप र्ृह्यते हर्ाश्च नार्ाश्च वहषन्त बोषधताः ।
अनक्तु मप्र्हू षत पषण्डतो जनः परे ङ्षर्तज्ञानफला षह बुद्घर्ः ।।
क) एकपदेन उत्तरत ।
1. पशनु ा षकिं र्ृह्यते ? 2. के बोषधताः वहषन्त ?
3. कः अनक्त ु मप्र्हू षत ? 4. के न उदीररतोर्थयः र्ृह्यते ?
ख) पूिविाक्येन उत्तरत ।
1. पषण्डतो जनः षकम् ऊहषत ? 2 .कीदृशा: नार्ाः वहषन्त ?
3. बद्धु र्ः कीदृशाः भवषन्त ?
ग) भानषककायवम् ।
1. उदीररतोऽर्थयः पशनु ाषप र्ृह्यते । अि षकिं षक्रर्ापदिं प्रर्क्तु म् ?
2. अि अश्वा: इत्र्र्थे षकिं पदिं प्रर्क्त
ु म् ?
3. अषस्मन् श्लोके र्जस्र् पर्ायर्पदिं षकम् ?
4. मढू ः इत्र्स्र् षकिं षवपरीतपदिं प्रर्क्तु म् ?
5. ऊहषत इत्र्स्र् कतृयपदिं षकिं भवषत ?
4) अधोनलनखतम् पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
क्रोधो षह शिःु प्रर्थमो नराणािं देहषस्र्थतो देहषवनाशनार् ।
र्र्थाषस्र्थतः काष्ठर्तो षह वषनः स एव वषनदयहते शरीरम् ।।
क) एकपदेन उत्तरत ।
1. नराणािं प्रर्थमः शिःु कः भवषत ? 2. क्रोधः कुि षस्र्थतः ?
3. कः शरीरिं दहते ? 4 .वषनः षकिं दहते ?
ख) पिू विाक्येन उत्तरत ।
1. कीदृशः वषनः शरीरिं दहते ?
2. कः नराणािं प्रर्थमः शिःु भवषत ?
123
ग) भानषककायवम् ।
1. शरीरम् इत्र्र्थे षकिं पदिं श्लोके प्रर्क्त
ु म् ?
2. अषग्नः इत्र्स्र् समानार्थयकपदिं षकिं भवषत ?
3. शिःु इत्र्स्र् षकिं षवशेिणिं प्रर्क्त
ु म् ?
5) अधोनलनखतम् पद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
मृर्ा मृर्ैः सङ्र्मनव्रु जषन्त र्ावश्च र्ोषभः तुरर्ास्तुरङ्र्ैः ।
मखू ायश्च मख ू वः सषु धर्ः सधु ीषभः समानशीलव्र्सनेिु सख्र्म् ।।
क) एकपदेन उत्तरत ।
1.मृर्ा: कै ः सङ्र्मनव्रु जषन्त ? 2.के मृर्ैः सङ्र्मनव्रु जषन्त ?
3.के मख ू वः सङ्र्मनव्रु जषन्त ? 4 मख ू ायः कै ः सङ्र्मनव्रु जषन्त ?
5.के र्ोषभः सङ्र्मनव्रु जषन्त ? 6. र्ावः कै ः सङ्र्मनव्रु जषन्त ?
7.तरु र्ा: कै ः सङ्र्मनव्रु जषन्त ? 8. के तरु ङ्र्ैः सङ्र्मनव्रु जषन्त ?
9. के िु सख्र्म् भवषत ? 10. के सधु ीषभः सङ्र्मनव्रु जषन्त ?
11. सषु धर्ः कै ः सङ्र्मनव्रु जषन्त ?
ख) पूिविाक्येन उत्तरत ।
1. के कै ः सङ्र्मनव्रु जषन्त ? 2. के िु सख्र्िं भवषत ?
ग) भानषककायवम् ।
1.पषण्डता: इत्र्स्र् समानार्थयकपदिं षकम् ?
2.अश्वः इत्र्स्र् षकिं पर्ायर्पदम् अि प्रर्क्त ु म् ?
3.अि मख ू ाय: इत्र्स्र् षवपरीतपदिं षकिं भवषत ?
4.शितु ा इषत पदस्र् षवलोमपदिं षकिं भवषत ?
5. मृर्ा मृर्ैः सङ्र्मनव्रु जषन्त । अि षकिं षक्रर्ापदम् उपर्क्त ु म् भवषत ?
षष्ठ: पाि: - सुभानषतानन - उत्तरकुनचिका
उत्तरानि (श्लोक:-1)
क) 1.मनष्ु र्ाणाम् 2.आलस्र्म् 3.उद्यमेन
ख) 1.मनष्ु र्ः उद्यमिं कृ त्वा न अवसीदषत ।
र्) 1.उद्यमः 2.ररपःु 3.अवसीदषत 4.उद्यमसमः 5.आलस्र्म्
उत्तरानि (श्लोक:-2)
क) 1.र्णु ी 2.र्णु म् 3.षनर्यणु ः 4.बली 5.बलम् 6.षनबयलः 7.करी 8.षपकः
ख) 1.षसिंहस्र् बलिं करी जानाषत, मिू कः न जानाषत ।
124
2.वसन्तस्र् र्णु िं षपकः जानाषत,वार्सः न जानाषत ।
3.मिू कः षसिंहस्र् बलिं न वेषत्त ।
4.वार्सः वसन्तस्र् र्ुणिं न जानाषत ।
र्) 1.वार्सः 2.षपकः 3.र्णु ी 4.र्णु ी 5.वेषत्त
उत्तरानि (श्लोक:-3)
क) 1.उदीररतोर्थयः 2.हर्ाः नार्ाः च 3.पषण्डतो जनः 4.पशनु ा
ख) 1. पषण्डतो जनः अनक्त ु म् अषप ऊहषत । 2.बोषधताः नार्ाः वहषन्त ।
3.बद्ध
ु र्ः परे ङ्षर्तज्ञानफलाः भवषन्त ।
र्) 1. र्ृह्यते 2.हर्ाः 3.नार्ः 4.पषण्डतः 5.पषण्डतोजनः
उत्तरानि (श्लोक:-4)
क) 1.क्रोधः 2.देहे 3.वषनः 4.शरीरम्
ख) 1.काष्ठर्तः वषह्रः शरीरिं दहते । 2.नराणािं प्रर्थमः शिःु देहषस्र्थतः क्रोधः भवषत।
र्) 1.देह: 2.वषनः 3.प्रर्थमः
उत्तरानि (श्लोक:-5)
क) 1.मृर्ैः 2.मृर्ाः 3.मख ू ायः 4.मख
ू वः 5.र्ावः 6.र्ोषभः 7.तरु ङ्र्ैः
8.तरु र्ाः 9.समान-शील-व्र्सनेिु 10.सुषधर्ः 11.सधु ीषभः
ख) 1.मृर्ाः मृर्ैः र्ावः र्ोषभः तरु र्ाः तरु ङ्र्ैः मख
ू ायः मख
ू वः सषु धर्ः सधु ीषभः च
सङ्र्मनव्रु जषन्त ।
2.समानशीलव्र्सनेिु सख्र्म् भवषत ।
र्) 1. सषु धर्ः 2. तरु र्ः 3. सषु धर्ः 4.सख्र्म् 5.अनव्रु जषन्त

125
सप्तम: पाि:

सौहादं प्रकृतेैः शोभा

126
सप्तम: पाि: - सौहादं प्रकृते: शोभा
1) अधोनलनखतम् गद्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
वनस्र् दृश्र्म् । समीपे एवैका नदी वहषत । एकः षसिंहः सख ु ेन षवश्राम्र्षत । तदैव एकः वानरः आर्त्र्
तस्र् पच्ु छिं धनु ाषत । क्रुद्धः षसिंहः तिं प्रहतयषु मच्छषत परिं वानरस्तु कूषदयत्वा वृक्षमारूढः । तदैव अन्र्स्मात् वृक्षात्
अपरः वानरः षसिंहस्र् कणयमाकृ ष्र् पनु ः वृक्षोपरर आरोहषत । एवमेव वानराः वारिं वारिं षसिंहिं तदु षन्त ।
एकपदेन उत्तरत :-
1. कस्र् दृश्र्म् अषस्त ? 2. का वहषत ?
3. एका नदी कुि वहषत ?
पूिविाक्येन उत्तरत :-
1. कः षवश्रामिं करोषत ?
2. र्दा एकः षसिंहः सख ु ेन षवश्रामिं करोषत तदा एव कः पच्ु छिं धनु ाषत ?
3. अपरः वानरः षकिं करोषत ?
ननदेशानस ु ारम् उत्तरत :-
1. आरूढः इत्र्स्र् कतृयपदिं षकम् ?
2. अन्र्स्मात् वृक्षात् - अि षवशेिणपदिं षकम् ?
3. क्रुद्धः षसहिं ः तिं प्रहतयषु मच्छषत - अि षक्रर्ापदिं षकम् ?
2) अधोनलनखतम् नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
एकः वानरः - र्तः त्विं वनराजः भषवतिंु तु सवयर्था अर्ोग्र्ः । राजा तु रक्षकः भवषत परिं
भवान् तु भक्षकः । अषप च स्वरक्षार्ामषप समर्थयः नाषस तषहय कर्थमस्मान्
रषक्षष्र्षस ?
अन्र्ः वानरः - षकिं न श्रतु ा त्वर्ा पजचतन्िोषक्तः -
र्ो न रक्षषत षविस्तान् पीड्र्मानान्परै ः सदा ।
जन्तनू ् पाषर्थयवरूपेण स कृ तान्तो न सिंशर्ः ॥
एकपदेन उत्तरत :-
1. कः वदषत ? 2. षसिंहः कीदृशः अषस्त ?
3. राजा रक्षकः भवषत परिं भवान् तु भक्षकः - अि भवान् इत्र्नेन कः षनषदयष्टः ?
पूिविाक्येन उत्तरत :-
1. राजा तु रक्षकः भवषत परिं भवान् भक्षकः अषस्त इषत कः वदषत ?
2. एकः वानरः षकिं वदषत ?
3. कः पाषर्थयवरूपेण र्मराजः भवषत ?
127
ननदेशानुसारम् उत्तरत :-
1. रक्षकः इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्त ु म् ?
2. राजा इत्र्स्र् समानार्थयपदिं षकम् ?
3. त्विं वनराजः भषवतिंु तु सवयर्था अर्ोग्र्ः - अि कतृयपदिं षकम् ?
3) अधोनलनखतम् नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
काक: - आम,् सत्र्िं कषर्थतिं त्वर्ा - वस्ततु ः वनराजः भषवतिंु तु अहमेव र्ोग्र्ः ।
षपक: - (उपहसन)् कर्थिं त्विं र्ोग्र्: वनराजः भषवतिं,ु र्ि ति का-का इषत ककय श्वषनना वातावरणम्
आकुलीकरोषि । न रूपम,् न ्वषनरषस्त । कृ ष्णवणं मे्र्ामे्र्भक्षकिं त्वािं कर्थिं वनराजिं मन्र्ामहे वर्म् ?
एकपदेन उत्तरत :-
1. अन्र्स्र् वानरस्र् वचनिं सत्र्म् इषत कः वदषत ?
2. के न कषर्थतिं सत्र्म् इषत काकः वदषत ?
3. क: उपहसन् वदषत ?
पूिविाक्येन उत्तरत :-
1. कर्थिं त्विं र्ोग्र्: वनराजः भषवतमु ् ? इषत कः पृच्छषत ?
2. कर्थिं त्विं र्ोग्र्ः वनराज: भषवतमु ् ? इषत षपक: किं पृच्छषत ?
3. काकः कीदृशः भवषत ?
ननदेशानुसारम् उत्तरत :-
1. मे्र्: इत्र्स्र् षवलोमपदिं षकम् ?
2. मन्र्ामहे इत्र्स्र् कतृयपदिं षकम् ?
3. कषठनशब्देन इत्र्र्थे अि षकिं पदिं प्रर्क्तु म् ?
4) अधोनलनखतम् नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
र्जः - (समीपत: एवार्च्छन)् अरे ! अरे ! सवं सम्भािणिं शृण्वन्नेवाहम् अिार्च्छम् । अहिं षवशालकार्:,
बलशाली पराक्रमी च । षसहिं ः वा स्र्ात् अर्थवा अन्र्ः कोऽषप, वन्र्पशनू ् तु तदु न्तिं जन्तमु हिं स्वशण्ु डेन
पोर्थषर्त्वा मारषर्ष्र्ाषम । षकमन्र्ः कोऽप्र्षस्त एतादृशः पराक्रमी । अत: अहमेव र्ोग्र्: वनराजपदार् ।
वानरः - अरे ! अरे ! एविं वा (शीघ्रमेव र्जस्र्ाषप पच्ु छिं षवधर्ू वृक्षोपरर आरोहषत)
एकपदेन उत्तरत :-
1. कः समीपतः आर्च्छन् वदषत ? 2. कर्ो: सम्भािणिं श्रत्ु वा र्जः आर्च्छषत ?
3. र्जः कुतः आर्च्छन् वदषत ?
पिू विाक्येन उत्तरत :-
1. र्जः कीदृशिं जन्तिंु स्वशण्ु डेन पोर्थषर्त्वा मारषर्ष्र्ाषम इषत उक्तवान् ?
128
2. र्जः षकिं कुवयन् षपककाकर्ो: समीपम् आर्च्छषत ?
3. अरे ! अरे ! एविं वा ? इषत कः प्रश्निं करोषत ?
ननदेशानुसारम् उत्तरत :-
1. षकमन्र्ः कोऽप्र्षस्त एतादृशः पराक्रमी - अि षवशेिणपदिं षकम् ?
2. अर्ोग्र्: इत्र्स्र् षवलोमपदिं षकम् ?
3. सवं सम्भािणिं शृण्वन्नेवाहम् अि आर्च्छम-् अि षक्रर्ापदिं षकम् ?
5) अधोनलनखतम् नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
बकः - अरे ! अरे ! मािं षवहार् कर्थमन्र्ः कोऽषप राजा भषवतमु हयषत। अहिं तु शीतले जले बहुकालपर्यन्तम् अषवचल:
्र्ानमग्नः षस्र्थतप्रज्ञः इव षस्र्थत्वा सवेिािं रक्षार्ाः उपार्ान् षचन्तषर्ष्र्ाषम, र्ोजनािं षनमीर् च स्वसभार्ािं
षवषवधपदमलिंकुवायणैः जन्तषु भश्च षमषलत्वा रक्षोपार्ान् षक्रर्ाषन्वतान् कारषर्ष्र्ाषम, अतः अहमेव वनराजपदप्राप्र्े
र्ोग्र्ः।
मर्रू ः - (वृक्षोपररत:-अट्टहासपवू ाकम)् षवरम षवरम आत्मश्लाघार्ाः षकिं न जानाषस र्त-्
र्षद न स्र्ान्नरपषत: सम्र्ङ्नेता ततः प्रजा ।
अकणयधारा जलधौ षवप्लवेतेह नौररव ।।
को न जानाषत तव ्र्ानावस्र्थाम् ? ‘षस्र्थतप्रज्ञ:' इषत व्र्ाजेन वराकान् मीनान् छलेन अषधर्ृह्य क्रूरतर्ा भक्षर्षस
। षधक् त्वाम।् तव कारणात् तु सवं पषक्षकुलमेवावमाषनतिं जातम् ।
क) एकपदेन उत्तरत ।
1. कः शीतले जले षतष्ठषत ? 2. कीदृशी नौका जलधौ षवप्लवेत ?
3. कस्र् कारणात् सवं पषक्षकुलम् अवमाषनतिं जातम् ?
ख) पूिविाक्येन उत्तरत ।
1. कः ्र्ानमग्नः षस्र्थतप्रज्ञः इव षतष्ठषत ?
2. बकः के िािं रक्षार्ाः उपार्ान् षचन्तषर्ष्र्षत ?
3. बकः कीदृशान् मीनान् भक्षर्षत ?
ग) ननदेशानस ु ारम् उत्तरत ।
1. षवना इत्र्र्थे अि षकिं पदिं प्रर्क्त
ु म् ?
2. षचन्तषर्ष्र्ाषम इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
3. ्र्ानमग्न: षस्र्थतप्रज्ञ: - अि षवशेिणपदिं षकम् ?
6) अधोनलनखतम् नाट्यांशं पनित्िा प्रश्नानाम् उत्तरानि नलखत ।
(ततः प्रषवशषत प्रकृ षतमाता)
प्रकृ षतमाता - (सस्नेहम)् भो: भोः प्राषणनः। र्र्ू म् सवे एव मे सन्ततर्ः। कर्थिं षमर्थः कलहिं कुरुर्थ ।
129
वस्ततु ः सवे वन्र्जीषवनः अन्र्ोन्र्ाषश्रताः। सदैव स्मरत-
ददाषत प्रषतर्ृह्णाषत, र्ह्य
ु माख्र्ाषत पृच्छषत।
भङु ् क्ते भोजर्ते चैव िड्-षवधिं प्रीषतलक्षणम।् ।
(सवे प्राषणनः समवेतस्वरे ण)
मातः! कर्थर्षत तु भवती सवयर्था सम्र्क् पर वर्िं भवतीं न जानीमः। भवत्र्ाः पररचर्ः कः?
प्रकृ षतमाता - अहिं प्रकृ षतः र्ष्ु माकिं सवेिािं जननी । र्र्ू िं सवे एव मे षप्रर्ाः । सवेिामेव मत्कृ ते महत्त्विं
षवद्यते र्र्थासमर्म् । न तावत् कलहेन समर्िं वृर्था र्ापर्न्तु अषप तु षमषलत्वा एव मोद्विं जीवनिं
च रसमर्िं कुरु्वम् ।
क) एकपदेन उत्तरत ।
1. का: प्रकृ षतमातःु सन्ततर्ः ? 2. के षमर्थः कलहिं कुवयषन्त ?
3. कषत षवधिं प्रीषतलक्षणम् ?
ख) पूिविाक्येन उत्तरत ।
1. के अन्र्ोन्र्ाषश्रताः ? 2. प्राषणनः के न समर्िं वृर्था र्ापर्षन्त ?
3. प्रीतेः लक्षणाषन काषन ?
ग) ननदेशानुसारम् उत्तरत ।
1. षमषलत्वा एव मोद्वम् - अि मोद्वम् इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
2. जनक: इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्त ु म् ?
3. कर्थिं षमर्थः कलहिं कुरुर्थ - अि षक्रर्ापदिं षकम् ?
सनन्धं िा सनन्धनिच्छे दं िा कुरुत ।
1. इतस्तत: = ____________________
2. ्वषन: + अषस्त = ____________________
3. र्दहम् = __________ + ________
4. र्देि: = __________ + ________
5. सम्र्क् + नेता = ____________________
6. एतत् + अर्थयम् = ____________________
7. वस्ततु स्तु = __________ + ________
8. र्त् + मर्रू : = ____________________
समस्तपदं निग्रहिाक्यं िा नलखत ।
1. हिेण षमषश्रतम् । = _________________________
2. षवशाल:कार्:र्स्र् स: । = _________________________
130
3. साट्टहासम् = _________________________
4. पषक्षसम्राट् = _________________________
5. षस्र्थता प्रज्ञा र्स्र् स: । = _________________________
6. वनराज: = _________________________
प्रकृनतप्रत्ययनिभागं कुरुत ।
1. महत्वम् = _____________ + ___________
2. सत्र्षप्रर्ता = _____________ + ___________

सप्तम: पाि: - उत्तरकुनचिका


उत्तरकुनचिका
अनच्ु छे द: - 1
एकपदेन उत्तरत । 1. वनस्र् 2. नदी 3. समीपे ।
पूिविाक्येन उत्तरत ।
1. षसिंहः षवश्रामिं करोषत।
2. र्दा एकः षसिंहः सख ु ेन षवश्रामिं करोषत तदा एव एकः वानरः पच्ु छिं धुनाषत ।
3. अपरः वानरः वृक्षोपरर आरोहषत ।
ननदेशानुसारम् उत्तरत । 1. वानर: 2. अन्र्स्मात् 3. इच्छषत
अनुच्छे द: - 2
एकपदेन उत्तरत । 1. वानरः 2. भक्षकः 3. षसिंह:
पूिविाक्येन उत्तरत ।
1. राजा तू रक्षकः भवषत परिं भवान् भक्षकः अषस्त इषत एकः वानरः वदषत ।
2. र्तः त्विं सवयर्था वनराजः भषवतिंु तु अर्ोग्र्ः इषत एकः वानरः वदषत ।
3. र्ः परै ः पीड्र्मानान् षविस्तान् जन्तनू ् न रक्षषत सः पाषर्थयवरूपेण कृ तान्तः भवषत ।
ननदेशानुसारम् उत्तरत । 1. भक्षकः 2. पाषर्थयव: 3. त्व/िं वनराजः
अनुच्छे द: - 3
एकपदेन उत्तरत । 1. काकः 2. वानरे ण 3. षपक:
पूिविाक्येन उत्तरत ।
1. कर्थिं त्विं र्ोग्र्ः वनराजः भषवतमु ् ? इषत षपकः पृच्छषत ।
2. कर्थिं त्विं र्ोग्र्: वनराज: भषवतमु ् ? इषत षपक: काकिं पृच्छषत ।
3. काकः कृ ष्णवणीर्: मे्र्ाम्र्भक्षक: च भवषत ।
131
ननदेशानुसारम् उत्तरत । 1. अमे्र्: 2. वर्म् 3. ककय श्वषनना
अनुच्छे द: - 4
एकपदेन उत्तरत । 1. र्ज: 2. षपक-काकर्ो: 3. समीपत:
पूिविाक्येन उत्तरत ।
1. र्जः वन्र्पशनू ् तदु न्तिं जन्तिंु स्वशण्ु डेन पोर्थषर्त्वा मारषर्ष्र्ाषम इषत उक्तवान् ।
2. र्ज: षपककाकर्ोः सवं सम्भािणिं शृण्वन् समीपम् आर्च्छषत ।
3. अरे ! अरे ! एविं वा ? इषत वानरः प्रश्निं करोषत ।
ननदेशानुसारम् उत्तरत । 1. एतादृश: 2. र्ोग्र्: 3. अर्च्छम्
अनुच्छे दैः-5
एकपदेन उत्तरत । 1. बकः, 2. अकणयधारा,3. बकस्र्
पूिविाक्येन उत्तरत ।
1.बकः्र्ानमग्नःषस्र्थतप्रज्ञःइवषतष्ठषत।
2.बकःसवेिािंरक्षार्ाःउपार्ाषन्चन्तषर्ष्र्षत।
3.बकःवराकान्मीनान्भक्षर्षत।
ननदेशानुसारम् उत्तरत । 1. षवहार् 2. अहम् 3. ्र्ानमग्न:
अनुच्छे दैः-6
एकपदेन उत्तरत । 1.प्राषणनः 2. प्राषणनः 3.िड्षवधम् 4.प्रकृ षतः 5.जीवनम्
पूिविाक्येन उत्तरत ।
1.सवे वन्र्जीषवनः अन्र्ोन्र्ाषश्रताः।
2.प्राषणनः कलहेन समर्िं वृर्था र्ापर्षन्त।
3.ददाषत, प्रषतर्ृह्णाषत, र्ह्य
ु माख्र्ाषत- पृच्छषत, भङु ् क्ते, र्ोजर्तेच।
ननदेशानुसारम् उत्तरत । 1. र्र्ू म् 2. जननी 3. कुरुर्थ
सनन्धं िा सनन्धनिच्छे दं िा कुरुत ।
1. इत: + तत: 2. ्वषनरषस्त 3.र्त् + अहम् 4. र्त् + एि:
5. सम्र्ङ्नेता 6. एतदर्थयम् 7. वस्ततु : + तु 8. र्न्मर्रू :
समस्तपदं निग्रहिाक्यं िा नलखत ।
1. हियषमषश्रतम् 2. षवशालकार्: 3. अट्टहासेन सषहतम्
4. पषक्षणािं सम्राट् 5. षस्र्थतप्रज्ञ: 6. वनस्र् राजा
प्रकृनतप्रत्ययनिभागं कुरुत ।
1. महत् + त्व 2. सत्र्षप्रर् + तल्
132
अष्टम: पाि:
निनित्र: साक्षी

133
अष्टम: पाि: - लवलचत्रः साक्षी
तितचत्रः = आश्चयाजनिः / तिस्मयिरः । िस्ििु ः जीिन् नरः सतक्षी ,परन्िु अतस्मन् पतठे तनतदाष्टः सतक्षी एिः
शिः अतस्ि अिः सः सतक्षी तितचत्रः इति ितथिः ।
पािान्तगवतं सलतधकायणम्
• िः + चन = िश्चन
• तनधानः + जन = तनधानो जनः
• सफिः + जतिः = सफिो जतिः
• ित्र + एि = ित्रयि
• व्यतिुिः + जतिः = व्यतिुिो जतिः
• पदततिः + एि = पदततिरे ि
• स तपित = सः + तपित
• समर्ोऽषप = समयः + अतप
• प्रबिु ोऽतितथः = प्रबिु ः+ अतितथः
• चौरोऽयम् = चौरः + अयम्
• मत्ित + अभत्सायन् = मत्ितभत्सायन्
• यतद + अतप = ययतप
• चौरः + अयम् = चौरोऽयम्
• ििः + असौ = ििोऽसौ
• िदत + एि = िदयि
• िे न + अतप = िे नततप
• ित्र + उपेत्य = ित्रोपेत्य
• सपु ष्टु देहः + आसीि् = सपु ष्टु देह आसीि्
• मतु दि + आरक्षीः = मतु दिः + आरक्षी
• त्ियत + अहम् = त्ियतहम्
• पनु ः + िौ = पनु स्िौ
• सः + शिः = स शिः
• अिः + एि = अि एि
• एि + उच्यिे = एिोच्यिे
134
समासः
➢ तनगािं धनं यस्मति् सः - तनधानः (बहूव्रीतह)
➢ स्िस्य पत्रु ः स्िपत्रु ः, िम् - स्िपत्रु म् (तििीयत ित्परुु षः)
➢ िस्य िनयः - ित्तनयः (षष्ठीित्परुु षः )
➢ छतत्रतणतम् आितसः ितस्मन् - छतत्रतितसे (षष्ठीित्परुु षः)
➢ महतन् च असौ तियतियः ितस्मन् - महततियतिये (िमाधतरयः)
➢ िन्ितः जतयिे इति िनजू ः तस्र् - िनजू स्य (िष्ठीित्परुु षः)
➢ अथास्य ितश्याम् - अथाितश्याम् (षष्ठीित्परुु ष)
➢ तनशतयतः अन्धितरः तनशतन्धितरः तषस्मन् - तनशतन्धितरे (षष्ठीित्परुु ष)
➢ पदभ् यतं यतत्रत - पदयतत्रत (ितिीयतित्परुु षः)
➢ रतत्रौ तनितसः - रततत्रतनितसः (सप्तमीित्परुु षः)
➢ गतहे तिष्ठति इति - गतहस्थः (उपपदसमतसः)
➢ िरुणतयतं परः - करुणापर: (सप्तमी ित्परुु षः)
➢ िरुणत परत यस्य सः - करुणापर: (बहूव्रीतह )
➢ दयिस्य गतिः - दयिगतिः (षष्ठीित्परुु षः)
➢ गतहस्य अभयन्िरम् - गतहतभयन्िरम् (षष्ठी ित्परुु षः)
➢ पतदयोः ध्ितनः पतदध्ितन:, तेन - पतदध्ितननत (षष्ठी ित्परुु षः)
➢ चौरस्य शङ्ित चौरशङ्ित,ियत - चौर्यशङ्कर्ा (षष्ठी ित्परुु षः)
➢ ितरः च असौ स्िरःच िेन - ितरस्िरे ण (िमाधतरयः)
➢ ग्रतमे िसतन्ि इति - ग्रामवासी (उपपदसमतसः)
➢ रक्षतयय परुु षः - रक्षतपरुु षः (चिथु ी ित्परुु षः
➢ चययास्य अतभयोगः - चौयतातभयोगः (षष्ठीित्परुु षः)
➢ न्यतयस्य अधीशः - न्यतयतधीशः (षष्ठीित्परुु षः)
➢ प्रमतणस्य अभतिः - प्रमतणतभतिः (षष्ठीित्परुु षः)
➢ मतिं च िि् शरीरम् च - मतिशरीरम् (िमाधतरयः)
➢ रतज्ञः मतगाः - रतजमतगाः (षष्ठीित्परुु षः)
➢ ितष्ठस्य पटिम् - ितष्ठपटिम् (षष्ठीित्परुु षः)
135
➢ पटेन आच्छततदिम् - पटतच्छततदिम् (तृतीर्ाित्परुु षः)
➢ न्यतयस्य अतधिरणम् - न्यतयततधिरणम् (षष्ठीित्परुु षः)
➢ सपु ष्टु ः देहः यस्य सः - सपु ष्टु देहः (बहुव्रीषह:)
➢ िस्य ित िे - तत्कृ ते (षष्ठीित्परुु षः)
➢ तनजं ित त्यम् - तनजित त्यम् (िमाधतरयः)
➢ मतन्येषु िरः - मतन्यिर: ( सप्मीतत्परुु ि:)
लवलचत्रः साक्षी
पषठतावबोधनाभ्र्ासार् प्रश्नोत्तरततण
अनच्ु छे दः - 1
िश्चन तनधानो जनः भरू र पररश्रम्य तितचचि् तित्तमपु ततजािितन् । िेन तित्तेन स्िपत्रु म् एितस्मन् महततियतिये
प्रिेशं दतपतयिंु सफिो जतिः । ित्तनयः ित्रयि छतत्रतितसे तनिसन् अध्ययने सि ं ग्नः समभिू ् । एिदत स: तपित
िनजू स्य रुग्णितमतिण्या व्यतिुिो जतिः पत्रु ं रष्टु ं च प्रतस्थिः । परमथाितश्येन पीतडिः सः बसयतनं तिहतय पदततिरे ि
प्रतचिि् ।

i) एकपदेन उत्तरत ।
1. तनधानः जनः भूरर पररश्रम्य तितचचि् तिम् उपततजािितन् ?
2. तनधानस्य परुु षस्य पत्रु ः छतत्रतितसे िुत्र संिग्नः अभिि् ?
3. िस्य रुग्णितं ज्ञतत्ित तनधानः व्यतिुिो जतिः ?
4. तनधानो जनः िं रष्टु ं पदभ् यतं प्रतस्थिितन् ?
5. अथाितश्येन पीतडिः िः ?
6. तिम् तिहतय तनधानो जनः पदभ्् र्ािं गन्िंु तनतश्चिितन् ?
7. िे न पीतडिः सः तनधानो जनः बस्यतनं त्यक्तितन् ?
8. िः प्रतचिि् ?
9. िस्य िनयः छतत्रतितसे िसति ?
10.िः व्यतिुिो जतिः ?
ii) पूर्णवाक्येन उत्तरं ललखत ।
1.तनधानो जनः िुत्र सफिो जतिः ?
2.तिमथं तनधानो जनः पत्रु ं रष्टु ं गिितन् ?
3.तिमथं तनधानो जनः पदभ् यतम् गिितन् ?
136
iii) लनदेशानुसारम् उत्तरं ललखत ।
1‘पत्रु स्य’ इत्यथे अनच्ु छे दे तिं पयतायपदं प्रयक्त
ु म् ?
2‘तनधानो ’ इत्यस्य पदस्य तिं तिशेष्ट्यपदम् अत्र प्रयक्त ु म् ?
3‘पीतडिः सः’अनयोः तिशेषणपदं तिम् ?
4‘िनयम’् इत्यथे अनच्ु छे दे तिं पदं प्रयक्त
ु म् ?
5‘प्रतचिि’् इति तियतपदस्य कतृयपदं तिम् अतस्ि ?
अनुच्छे दः - 2
पदततििमेण संचिन् सतयं समयेऽप्यसौ गन्िव्यतद् दरू े आसीि् । “तनशतन्धितरे प्रसतिे तिजने प्रदेशे पदयतत्रत
न शभु तिहत, एिं तिचतया सः पतश्वातस्थिे ग्रतमे रततत्रतनितसं ििंु ितचचद् गतहस्थमपु गिः । िरुणतपरो गतही िस्मय
आश्रयं प्रतयच्छि् । तितचत्रत ििु दयिगतिः । िस्यतमेि रतत्रौ ितस्मन् गतहे िश्चन चौरः गतहतभयन्िरं प्रतिष्टः । ित्र
तनतहितमेितं मचजषू तम् आदतय पिततयिः । चौरस्य पतदध्ितननत प्रबि ु ोऽतितथः चौर्यशङ्कयत िमन्िधतिि्
अगतह्णतच्च, परं तितचत्रमघटि । चौरः एि उच्चयः िोतशिमु ् आरभि “चौरोऽयम् चौरोऽयम”् इति । िस्य ितरस्िरे ण
प्रबि
ु तः ग्रतमिततसनः स्िगतहति् तनष्ट्िम्य ित्रतगच्छन् िरतिमतितथमेि च चौरं मत्ितऽभत्सायन् । ययतप ग्रतमस्य
आरक्षी एि चौर: आसीि् । ित्क्षणमेि रतजपरुु षः िम् अतितथं चौरोऽयम् इति प्रख्यतप्य ितरतगतरे प्रततक्षपि् ।
i) एकपदेन उत्तरं ललखत ।
1. ित तितचत्रत ? 2. रततत्रतनितसं ििंु तनधानः िम् उपतगिः ?
3. गतही िीदृशः आसीि् ? 4. िरुणतपरः गतही िस्मय आश्रयं प्रतयच्छि् ?
5. चौरः िुत्र प्रतिष्टः ? 6. चौरः गतहति् ितम् आदतय पिततयिः ?
7.अतितथः िस्य पदध्ितननत प्रबि ु ः अभिि् ? 8. अतितथः चौरशङ्ियत िम् अन्िधतिि् ?
9. अतितथः िम् अगतह्णति् ? 10. िः उच्चयः िोतशिमु ् आरभि ?
11.“चौरोऽयम् चौरोऽयम”् इति िः िोतशिमु तरभि ? 12. ग्रतमिततसनः िे न प्रबुितः ?
13. ग्रतमिततसनः िस्मतद् तनष्ट्िम्य ित्र आगच्छन् ? 14. ‘िरति’ इति अनेन िः तिितक्षिः ?
15. ग्रतमिततसनः चौरं मत्ित िम् अभत्सायन् ? 16. आरक्षी िं ितरतगतहे प्रततक्षपि् ?
17. चौरः िीदृशीं पेतटितम् आदतय पिततयिितन् ?
ii) पर्
ू णवाक्येन उत्तरं ललखत ।
1. पदततििमेण सचं िन् सतयं ितिे तनधानः जनः तिम् अतचन्ियि् ?
2. िस्ििु ः िः चोरः आसीि् ?
iii) लनदेशानस ु ारम् उत्तरं ललखत ।
1.‘आसीि’् इति तियतपदस्य िितापदं तिम् अतस्ि ?
2.‘तिजने’ इति पदस्य तिशेष्ट्यपदम् अनच्ु छे दति् स्िीित त्य तििि ?
137
3.‘िरुणतपरो गतही’ अनयोः तिशेष्ट्यपदं तिम् ?
4.‘प्रतयच्छि’् इति तियतपदस्य ति िितापदम् अनच्ु छे दे प्रयक्तु म् ?
5.‘िस्िरः’ इत्यथे तिं पदम् अनच्ु छे दे प्रयक्त
ु म् ?
6.‘मचजषू तम’् इति पदस्य ति तिशेषणपदम् अनच्ु छे दे प्रयक्त ु म् ?
7.‘अगतह्णति’् इति तियतपदस्य तिं िितापदम् अनच्ु छे दे प्रयक्त
ु म् ?
8.‘ग्रतमिततसनः’ इति पदस्य तिं तिशेषणपदम् अनच्ु छे दे प्रयक्त ु म् ?
9.‘अतितथम’् इति पदस्य तिं तिशेषणपदम् अनच्ु छे दे प्रयक्त ु म् ?
10.‘तनतहितमेितं मचजषू तम्’ अि तिशेष्ट्यपदं तिम् अतस्ि ?
अनुच्छे दैः – 3
अतग्रमे तदने स आरक्षी चौयतातभयोगे िं न्यतयतियं नीिितन् । न्यतयतधीशो बंतिमचन्रः उभतभयतं पतथि्-
पतथि् तििरणं श्रिु ितन् । सवं ितत्तमिगत्य स िं तनदोषम् अमन्यि आरतक्षणं च दोषभतजनम् । तिन्िु प्रमतणतभतिति्
स तनणेिंु नतशक्नोि् । ििोऽसौ िौ अतग्रमे तदने उपस्थतिमु ् आतदष्टितन् । अन्येयःु िौ न्यतयतिये स्ि-स्ि-पक्षं पनु ः
स्थततपििन्िौ । िदयि ितश्चद् ित्रत्यः िमाचतरी समतगत्य न्यिेदयि् यि् “इिः िोशियतन्िरतिे ितश्चज्जनः िे नततप
हिः । िस्य मतिशरीरं रतजमार्ं तनिषत ििािे । आतदश्यितं तिं िरणीयतमति ।” न्यतयतधीशः आरतक्षणम् अतभयक्त ु ं
च िं शिं न्यतयतिये आनेिुमततदष्टितन् ।
i) एकपदेन उत्तरं ललखत ।
1.आरक्षी चौयतातभयोगे िं िुत्र नीिितन् ?
2.न्यतयतधीशः िः आसीि् ?
3.सिं ितत्ततन्िम् अिगत्य न्यतयतधीशः िं तनदोषम् अमन्यि ?
4. सिं ितत्ततन्िम् अिगत्य न्यतयतधीशः िं दोषभतजनम् अमन्यि ?
5. िः समतगत्य न्र्ार्ाधीशिं हत्यततिषयं न्यिेदयि् ?
6.मतिशरीरं िं तनिषत ििािे ?
7. िस्य अभतिति् न्यतयतधीश: तनणेिंु नतशक्नोि् ?
8.ित्रत्यः िमाचतरी आगत्य िं न्यिेदयि् ?
9.िौ आरतक्षरतभयक्त ु ौ िम् आनेिंु न्यतयतधीशः अिदि् ?
10. िौ आरतक्षरतभयक्त ु ौ शिं िुत्र आनेिंु न्यतयतधीशः अिदि् ?
ii) पर्
ू णवाक्येन उत्तरं ललखत ।
1. न्यतयतधीशम् उपेत्य िमाचतरी तिम् अिदि् ?
2.न्यतयतधीशः मतिशरीरमतनेिमु ् िौ आतदष्टितन् ?

138
iii) लनदेशानुसारम् उत्तरं ललखत
1.‘तदिसे’ इत्यथे तिं पदम् अनच्ु छे दे प्रयक्त ु म् ?
2.‘ज्ञतत्ित’ इत्यथे अनच्ु छे दे तिं पदं प्रयक्त
ु म् अतस्ि ?
3.‘मतिशरीरम’् इत्यथे अनुच्छे दे तिं पदं प्रयक्त ु म् अतस्ि ?
4.‘तनिटे’ इत्यथे अनच्ु छे दे तिं पदं प्रयक्तु म् अतस्ि ?
5. ‘तदने’ इति पदस्य ति तिशेषणपदम् अत्र प्रयक्त ु म् ?
6. ‘अशक्नोि’् इति तियपदस्य िितापदं तिम् अनच्ु छे दे प्रयक्त ु म् ?
अष्टम: पाि: - निनित्र: साक्षी - उत्तरकुनचिका
अनुच्छे दैः - 1
i) एकपदेन उत्तरत । 1.धनम् 2.अध्यने 3.पत्रु स्य 4.पत्रु म् 5तनधानः 6.बस् यतनम्
7.अथाितश्येन 8 तनधानः 9.तनधानस्य 10. तनधानः
ii) पूर्णवाक्येन उत्तरं ललखत । 1. तनधानो जनः पत्रु ं एितस्मन् महततियतिये प्रिेशं दतपतयिंु सफिो
जतिः । 2. तनधानो जनः पत्रु स्य रुग्णितम् आिण्या िं पत्रु ं रष्टु ं गिितन् । 3. अथाितश्येन पीतडिः सः
जनः बस् यतनं तिहतय पदभ् यतं गिितन् ।
iii) लनदेशानुसारम् उत्तरं ललखत - 1 िनजू स्य 2 जनः 3 पीतडिः 4 पत्रु म् 5 सः
अनुच्छे दैः - 2
i) एकपदेन उत्तरत – 1.दयिगतिः 2गतहस्थम् 3 िरुणतपरः 4 तनधानतय 5 गतहतभयन्िरम्
6 मचजषू तम् 7 चौरस्य 8.िम् (चौरम)् 9.चौरम् 10.चौरः 11 चौरः 12 ितरस्िरे ण
13.गतहति् 14 तनधानः / अतितथः 15 तनधानम् / अतितथम् । 16 तनधानम् / अतितथम्
17. र्ृहे तनतहितम्
ii) पूर्णवाक्येन उत्तरं ललखत । 1.पदततििमेण संचिन् सतयं ितिे तनधानः जनः अतचन्ियि् यि्
तनशतन्धितरे प्रसतिे तिजने प्रिेशे पदयतत्रत न शभु तिहत इति । 2. िस्ििु ः आरक्षी एि चौरः आसीि् ।
iii) लनदेशानस ु ारम् उत्तरं ललखत - 1.असौ 2.प्रदेशे 3.गतही 4 गतही 5 चौरः
6.तनतहितम् /एितम् 7 अतितथः 8 प्रबि ु तः 9. िरतिम् 10. मचजषू तम्
अनच्ु छे दैः - 3
i) एकपदेन उत्तरं ललखत - 1.न्यतयतियम् 2 बतं िमचन्र: 3.तनधानम् / अतितथम् 4.आरतक्षणम्
5.िमाचतरी 6.रतजमतगाम् 7. प्रमतणस्य 8. न्यतयतधीशम् 9 शिम् 10 न्यतयतियम्
ii) पर्
ू णवाक्येन उत्तरं ललखत - 1. न्यतयतधीशं उपेत्य िमाचतरी अिदि् यि् इिः िोशियतभयन्िरे ितश्चि्
जनः िे नततप हिः इति । 2.न्यतयतधीशः मतिशरीरमतनेिमु ् आरतक्षणं अतभयक्त ु ं च आतदष्टितन् ।
iii) लनदेशानस ु ारम् उत्तरं ललखत - 1.तदने 2 अिगत्य 3.शिम् 4.तनिषत 5. अतग्रमे 6. सः
139
निम: पाि:
सक्त
ू य:

140
निम: पाि: - सक्त
ू य:
ग्रन्थपररिय:
अर्िं पाठः मल ू तः तषमलभािार्ाः “षतरुक्कुरल”् नामकग्रन्र्थात् र्ृहीतः अषस्त । अर्िं
ग्रन्र्थः तषमलभािार्ाः वेदः इषत कथ्र्ते । अस्र् प्रणेता भवषत श्रीमान् षतरुवपलवु र्
महोदर्ः। अर्िं तषमलभािार्ा: षसद्धकषव: इषत अङ्र्ीषक्रर्ते ।

श्लोक: - 1
षपता र्च्छषत पिु ार् बापर्े षवद्याधनिं महत।्
षपताऽस्र् षकिं तपस्तेपे इत्र्षु क्तस्तत्कृ तज्ञता ॥
क) एकपदेन उत्तरत ।
1. क: पिु ार् षवद्याधनिं र्च्छषत ? 2. षपता पिु ार् षकिं र्च्छषत ?
3. षपता कीदृशिं षवद्याधनिं र्च्छषत ?
ख) एकिाक्येन उत्तरत ।
1. षपता महत् षवद्याधनिं कस्मै र्च्छषत ? 2. षपता महत् षवद्याधनिं पिु ार् कदा र्च्छषत ?
3. का उषक्त: अषस्त ?
ग) ननदेशानुसारम् उत्तरत ।
1. ‘षपता’ इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. ‘र्च्छषत’ इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. ‘शैशवे’ इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
4. ‘षवद्याधनम’् इषत पदस्र् षवशेिणपदिं षकमषस्त ? .
श्लोक: - 2
अवक्रता र्र्था षचत्ते तर्था वाषच भवेद् र्षद।
तदेवाहुः महात्मानः समत्वषमषत तथ्र्तः।।
क) एकपदेन उत्तरत ।
1. के आहु: ?
2. अवक्रता कुि भवेत् ?
3. के समत्वम् इषत आहु: ?
ख) एकिाक्येन उत्तरत ।
1. महात्मान: षकिं आहु: ? 2. समत्विं षकिं भवषत ?
3. वाषच षकिं भवेत् ?
141
ग) ननदेशानुसारम् उत्तरत ।
1. “अवक्रता ” इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. “आहु:” इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. “वस्ततु :” इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
श्लोक: - 3
त्र्क्त्वा धमयप्रदािं वाचिं परुिािं र्ोऽभ्र्दु ीरर्ेत।्
पररत्र्ज्र् फलिं पक्विं भङु ् क्तेऽपक्विं षवमढू धीः।।
क) एकपदेन उत्तरत ।
1. काम् अभ्र्दु ीरर्ेत् ? 2. षवमढू धीः कीदृशीं वाचिं अभ्र्दु ीरर्ेत् ?
3. षवमढू धीः कीदृशीं वाचिं त्र्क्त्वा परुिाम् अभ्र्दु ीरर्ेत् ?
ख) एकिाक्येन उत्तरत ।
1. षवमढू धीः कािं त्र्क्त्वा परुिािं वाचिं अभ्र्दु ीरर्ेत् ?
2. षवमढू धीः कीदृशिं फलिं भङु ् क्ते ?
3. षवमढू धीः षकिं पररत्र्ज्र् अपक्विं फलिं भङु ् क्ते ?
ग) ननदेशानुसारम् उत्तरत ।
1. ‘र्:’ इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. ‘भडु ् क्ते’ इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. ‘पररत्र्ज्र्’ इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
4. ‘वाचम’् इषत पदस्र् षवशेिणपदिं षकमषस्त ?
श्लोक: - 4
षवद्वािंस एव लोके ऽषस्मन् चक्षष्ु मन्तः प्रकीषतयताः ।
अन्र्ेिािं वदने र्े तु ते चक्षनु ायमनी मते ।।
क) एकपदेन उत्तरत ।
1. के प्रकीषतयताः ? 2. षवद्वासिं : कर्थिं प्रकीषतयता: ?
3. षवद्वािंस: कुि चक्षष्ु मन्त: प्रकीषतयता: ?
ख) एकिाक्येन उत्तरत ।
1.कुि षवद्वािंस: चक्षष्ु मन्तः प्रकीषतयता: ? 2.के िािं वदने र्े तु ते चक्षनु ायमनी मते ?
3. लोके के प्रकीषतयता: ?
ग) ननदेशानुसारम् उत्तरत ।
1. ‘षवद्वािंस एव चक्षष्ु मन्त: प्रकीषतयता:’ अि षक्रर्ापदिं षकमषस्त ?
2. ‘मख ु ’े इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
142
3. ‘लोके अषस्मन’् अि षवशेष्र्पदिं षकमषस्त ?
4. ‘नेिवन्त:’ इषत अर्थे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
5. ‘मखू ाय:’ इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त
ु म् ?
श्लोक: - 5
र्त् प्रोक्तिं र्ेन के नाषप तस्र् तत्त्वार्थयषनणयर्ः ।
कतंु शक्र्ो भवेद्येन स षववेक इतीररतः ।।
क) एकपदेन उत्तरत ।
1. षकिं कतंु शक्र्: भवेत् ? 2. स: षकम् इषत ईररत: ?
3. र्ेन कतंु शक्र्ो भवेत् स: क: इषत ईररत: ?
ख) एकिाक्येन उत्तरत ।
1.षववेक: इषत क: ईररत: ? 2. कस्र् तत्त्वार्थयषनणयर्: षववेकेन कतंु शक्र्ो भवेत् ?
3. के न तत्त्वार्थयषनणयर्: कतंु शक्र्ो भवेत् ?
ग) ननदेशानुसारम् उत्तरत ।
1.’कत्तंु शक्र्ो भवेद्येन’ अि षक्रर्ापदिं षकमषस्त ?
2. ‘कषर्थत:’ इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
3. ‘स षववेक:’ अि षवशेष्र्पदिं षकमषस्त ? .
4. ‘अनक्त ु म’् इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?
श्लोक: - 6
वाक्पटुधवर्यवान् मन्िी सभार्ामप्र्कातरः।
स के नाषप प्रकारे ण परै नय पररभर्ू ते।।
क) एकपदेन उत्तरत ।
1. क: परै : न पररभर्ू ते ? 2. मन्िी के न न पररभर्ू ते ?
3. वाक्पटुधवर्यवान् मन्िी कुि अकातर: भवषत ?
ख) एकिाक्येन उत्तरत ।
1. कीदृश: मन्िी परै : न पररभर्ू ते ?
2. क: परै : न पररभर्ू ते ?
3. धैर्यवान् क: न पररभर्ू ते ?
ग) ननदेशानस ु ारम् उत्तरत ।
1. ‘स के नाषप प्रकारे ण परै नय पररभर्ू ते’ अि षक्रर्ापदिं षकमषस्त ?
2. ‘अन्र्ै:’ इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
143
3. ‘धैर्यवान् मन्िी ’ अि षवशेिणपदिं षकमषस्त ?
4. ‘कातर:’ इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त
ु म् ?
श्लोक: - 7
र् इच्छत्र्ात्मनः श्रेर्ः प्रभतू ाषन सुखाषन च ।
न कुर्ायदषहतिं कमय स परे भ्र्ः कदाषप च ।।
क) एकपदेन उत्तरत ।
1. षकिं न कुर्ायत् ? 2. कीदृशिं कमय न कुर्ायत् ?
3. के भ्र्: न कुर्ायत् ?
ख) एकिाक्येन उत्तरत ।
1. क: अषहतिं कमय न कुर्ायत् ? 2. (मनष्ु र्:) षकिं इच्छषत ?
3. कस्र् श्रेर्: इच्छषत ?
ग) ननदेशानुसारम् उत्तरत ।
1. ‘र्’ इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. ‘कुर्ायत’् इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. ‘अन्र्ेभ्र्:’ इषत अर्थे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
4. ‘सख ु ाषन’ इषत पदस्र् षवशेिणपदिं षकमषस्त ?
श्लोक: - 8
आचारः प्रर्थमो धमयः इत्र्ेतद् षवदिु ािं वचः ।
तस्माद् रक्षेत् सदाचारिं प्राणेभ्र्ोऽषप षवशेितः ।।
क) एकपदेन उत्तरत ।
1. क: प्रर्थमो धमय: ? 2. एतत् के िािं वच: भवषत?
3.किं रक्षेत् ?
ख) एकिाक्येन उत्तरत ।
1. षवदिु ािं वच: षकिं भवषत ? 2. आचार: कर्थिं रक्षेत् ?
3. सदाचारिं के भ्र्ोऽषप षवशेित: सरिं क्षेत् ?
ग) ननदेशानस ु ारम् उत्तरत ।
1. ‘तस्माद् रक्षेत् सदाचारम’् अि षक्रर्ापदिं षकमषस्त ?
2. ‘पषण्डतानाम’् इषत अर्थे श्लोके षकिं पदिं प्रर्क्त ु म् ?
3. ‘धमय:’ इषत पदस्र् षवशेिणपदिं षकमषस्त ?
4. “एतत् वच:” अि षवशेष्र्पदिं षकमषस्त ?
144
निम: पाि: - सक्त
ू य: - उत्तरकुनचिका
(श्लोक: - 1)
क) एकपदेन उत्तरत । 1. षपता 2. षवद्याधनम् 3. महत्
ख) एकिाक्येन उत्तरत ।
1. षपता महत् षवद्याधनिं पिु ार् र्च्छषत ।
2. षपता महत् षवद्याधनिं पिु ार् बापर्े र्च्छषत ।
3. “अस्र् षपता षकिं तप: तेपे” इषत उषक्त: अषस्त ।
ग) ननदेशानुसारम् उत्तरत । 1.र्च्छषत 2. षपता 3.बापर्े 4.महत्
(श्लोक: - 2)
क) एकपदेन उत्तरत । 1. महात्मान: 2. षचत्ते / वाषच 3. महात्मान:
ख) एकिाक्येन उत्तरत ।
1. र्षद अवक्रता र्र्था षचत्ते तर्था वाषच भवेद् तदेव समत्वम् इषत आहु: ।
2. र्षद अवक्रता र्र्था षचत्ते तर्था वाषच र्षद भवेत् तषहय तत् समत्वम् इषत आहु: ।
3. वाषच अवक्रता भवेत् ।
ग) ननदेशानस ु ारम् उत्तरत । 1.भवेत् 2. महात्मान: 3.तथ्र्त: 4.वाषच
(श्लोक: - 3)
क) एकपदेन उत्तरत । 1. वाचिं 2. परुिाम् 3. धमयप्रदाम्
ख) एकिाक्येन उत्तरत ।
1. धमयप्रदािं वाचिं त्र्क्त्वा परुिािं वाचिं अभ्र्दु ीरर्ेत।्
2. षवमढू धीः अपक्विं फलिं भङु ् क्ते।
3. षवमढू धीः पक्विं फलिं पररत्र्ज्र् अपक्विं फलिं भङु ् क्ते।
ग) ननदेशानुसारम् उत्तरत ।
1.अभ्र्धु ीरर्ेत् 2. षवमढू धी: 3.त्र्क्त्वा 4.धमयप्रदाम् / परुिाम्
(श्लोक: - 4)
क) एकपदेन उत्तरत । 1. षवद्वािंस: 2. चक्षष्ु मन्तः 3. लोके
ख) एकिाक्येन उत्तरत । 1. अषस्मन् लोके षवद्वािंस: चक्षष्ु मन्तः प्रकीषतयता: ।
2. अन्र्ेिािं वदने र्े तु ते चक्षनु ायमनी मते । 3. लोके षवद्वािंस: प्रकीषतयता:
ग) ननदेशानुसारम् उत्तरत । 1.प्रकीषतयता: 2.वदने 3. लोके 4. चक्षष्ु मन्त:

145
(श्लोक: - 5)
क) एकपदेन उत्तरत । 1. तत्त्वार्थयषनणयर्ः 2. षववेक: 3. षववेक:
ख) एकिाक्येन उत्तरत ।
1. र्ेन के नाषप र्त् प्रोक्तिं तस्र् तत्त्वार्थयषनणयर्ः कतंु र्ेन शक्र्: स: षववेक: इषत ईररत: ।
2. र्ेन के नाषप र्त्प्रोक्तिं तस्र् तत्त्वार्थयषनणयर्: षववेकेन कतंु शक्र्ो भवेत् ।
3. षववेकेन तत्त्वार्थयषनणयर्: कतंु शक्र्ो भवेत् ।
ग) ननदेशानुसारम् उत्तरत ।
1.भवेत् 2.ईररत: 3.षववेक: 4. प्रोक्तम्
(श्लोक: - 6)
क) एकपदेन उत्तरत । 1. मन्िी 2. परै : 3. सभार्ाम्
ख) एकिाक्येन उत्तरत ।
1. वाक्पटु: धैर्यवान् सभार्ामप्र्कातरः च मन्िी परै : न पररभर्ू ते ।
2. मन्िी परै : न पररभर्ू ते ।
3. धैर्यवान् मन्िी न पररभर्ू ते ।
ग) ननदेशानुसारम् उत्तरत । 1.पररभर्ू ते 2. परै : 3.धैर्यवान् 4. अकातर:
(श्लोक: - 7)
क) एकपदेन उत्तरत । 1. कमय 2. अषहतम् 3. परे भ्र्:
ख) एकिाक्येन उत्तरत ।
1. र्: आत्मन: श्रेर्: प्रभतू ाषन सख ु ाषन च इच्छषत स: अषहतिं कमय न कुर्ायत।्
2. मनष्ु र्: आत्मन: श्रेर्: प्रभतू ाषन सख ु ाषन च इच्छषत।
3. आत्मन: श्रेर्: इच्छषत।
ग) ननदेशानुसारम् उत्तरत । 1. इच्छषत 2.स: 3.परे भ्र्: 4.प्रभतू ाषन
(श्लोक: - 8)
क) एकपदेन उत्तरत । 1. आचार: 2. षवदिु ाम् 3. सदाचारम्
ख) एकिाक्येन उत्तरत ।
1. इषत षवदिु ािं वच: ‘आचार: प्रर्थम: धमय:’ इषत भवषत ।
2. आचार: प्राणेभ्र्ो अषप षवशेित: रक्षेत् ।
3. सदाचारिं प्राणेभ्र्ोऽषप षवशेित: सरिं क्षेत् ।
ग) ननदेशानस ु ारम् उत्तरत । 1.रक्षेत् 2.षवदिु ाम् 3. प्रर्थम: 4.वच:

146
147
द्वादश: पाि: - अन्योक्तय:
अन्र्ेिािं कृ षतिु र्ा: उक्तर्ः वतयन्ते ता उक्तर्ः अन्र्ोक्तर्ः कथ्र्न्ते । अि तर्थाषवधा: काश्चन अन्र्ोक्तर्: सङ्कषलता
वतयन्ते । अषस्मन् पाठे िष्ठश्लोकम् सप्मश्लोकम् च अषतररच्र् र्े श्लोकाः सषन्त ते पषण्डतराजजर्न्नार्थस्र्
‘भाषमनीषवलास’ इषत र्ीषतकाव्र्ात् सङ्कषलताः सषन्त । िष्ठः श्लोकः महाकषवमाघस्र् ‘षशशपु ालवधम’् इषत
महाकाव्र्ात् र्ृहीतः अषस्त । सप्मः श्लोकः महाकषवभतृयहरे ः नीषतशतकात् उद्धतृ ः अषस्त ।
कनिपररियैः
पषण्डतराजजर्न्नार्थः सिंस्कृ तसाषहत्र्स्र् मधू यन्र्ः सरसश्च कषवः आसीत।् सः शाहजहाूँ
नामके न मर्ु लशासके न स्वराजसभार्ािं सम्माषनतः। पषण्डतराजजर्न्नार्थस्र् िर्ोदश
कृ तर्ः प्राप्र्न्ते।

ननम्ननलनखतान् श्लोकान् पनित्िा तदाधाररतानां प्रश्नानामुत्तरानि नलखत ।


श्लोक: - 1
एके न राजहसिं ेन र्ा शोभा सरसो भवेत् ।
न सा बकसहस्रेण पररतस्तीरवाषसना ।।
(क) एकपदेन उत्तरत ।
1. के न सरसः शोभा भवषत ? 2. सरस: तीरे के वसषन्त ?
3. कस्र् शोभा एके न राजहिंसेन भवषत ?
(ख) एक िाक्येन उत्तरत ।
1. के न सरसः शोभा न भवषत ? 2. सरस: शोभा के न भवषत ?
3.बकसहस्रेण कस्र् शोभा न भवेत् ?
(ग) ननदेशानुसारम् उत्तरत ।
1 ‘एके न राजहसिं ेन’ अनर्ोः पदर्ो: षवशेिणपदिं षकमषस्त ?
2. ‘एके न राजहसिं ेन’ अनर्ोः पदर्ो: षवशेष्र्पदिं षकमषस्त ?
3. ‘‘शोभा’ भवेत'् अि षक्रर्ापदिं षकम् ?
4.‘सरोवरस्र् ' इत्र्र्थे षकिं पदिं प्रर्क्त
ु म् ?
श्लोक: - 2
भक्त
ु ा मृणालपटली भवता षनपीता
न्र्म्बषू न र्ि नषलनाषन षनिेषवताषन ।
रे राजहसिं ! वद तस्र् सरोवरस्र्
कृ त्र्ेन के न भषवताषस कृ तोपकारः ॥
148
(क) एकपदेन उत्तरत ।
1. राजहसिं ः कािं भनु षक्त ? 2. काषन षनपीताषन ?
3. के न नषलनाषन षनिेषवताषन ?
(ख) एकिाक्येन उत्तरत ।
1. राजहसिं कस्र् कृ तोपकारः भवषत ? 2. नषलनाषन के न षनिेवताषन ?
3. राजहसिं ेन काषन षनिेषवताषन ?
(ग) ननदेशानुसारम् उत्तरत ।
1 ‘र्ि भवता मृणालपाटली भक्त ु ा’। अि षक्रर्ापदिं षकम् ?
2. ‘तस्र् सरोवरस्र् ’अनर्ोः पदर्ोः षवशेिणपदिं षकमषस्त ?
3. तस्र् सरोवरस्र् - अनर्ोः पदर्ोः षवशेष्र्पदिं षकमषस्त ?
4. अषस्मन् श्लोके ‘जलाषन’ इषत पदस्र् कः पर्ायर्ः आर्तः ?
श्लोक: - 3
तोर्ैरपपैरषप करुणर्ा भीमभानौ षनदाघे, मालाकार! व्र्रषच भवता र्ा तरोरस्र् पुषष्टः ।
सा षकिं शक्र्ा जनषर्तषु मह प्रावृिेण्र्ेन वारािं धारासारानषप षवषकरता षवश्वतो वाररदेन ॥
(क) एकपदेन उत्तरत ।
1. कः भीमभानौ षनदाघे तरोः पषु ष्टम् व्र्रचर्षत ?
2.मालाकारः षकर्त् तोर्ै: तरोः पषु ष्टिं करोषत ?
3. क: अपपै: तोर्ैः तरो: पुषष्टिं करोषत ?
(ख) एकिाक्येन उत्तरत ।
1. क: वारािं धारासारान् षवषकरषत ? 2. मालाकार: कै : तरो: पषु ष्टिं व्र्रषच ?
3. तरो: पुषष्ट: मालाकार: कै : करोषत ?
(ग) ननदेशानुसारम् उत्तरत ।
1. श्लोके ‘तोर्ैः’ इषत पदस्र् षवशेिणिं षकमषस्त ?
2.‘भवता करुणर्ा अस्र् पषु ष्ट: व्र्रषच ’ अि षकिं षक्रर्ापदिं प्रर्क्त ु म् ?
3.अषस्मन् श्लोके ‘वृक्षस्र्’ इषत पदस्र् कः पर्ायर्ः आर्तः?
4. अषस्मन् श्लोके ‘आतपे’ इषत पदस्र् षकिं पर्ायर्पदम् आर्तम् ?
श्लोक: - 4
आपेषदरे ऽम्बरपर्थिं पररतः पतङ्र्ाः भृङ्र्ा रसालमक ु ु लाषन समाश्रर्न्ते ।
सङ्कोचमजचषत सरस्त्वषर् दीनदीनो मीनो नु हन्त कतमािं र्षतमभ्र्पु ैतु ॥

149
(क) एकपदेन उत्तरत ।
1. पररतः पतङ्र्ाः कम् आपेषदरे ?
2. के रसालमक ु ु लाषन समाश्रर्न्ते ?
3. भृङ्र्ा: काषन समाश्रर्न्ते ?
(ख) एकिाक्येन उत्तरत ।
1. सरषस सङ्कोचमजचषत कः कतमािं र्षतम् अभ्र्पु ैतु ?
2. मीन: कदा दीनािं र्षतिं प्राप्नोषत ? 3. के अम्बरपर्थम् आपेषदरे ?
(ग) ननदेशानुसारम् उत्तरत ।
1. ‘कतमािं र्षतम’् इषत पदर्ोः षवशेिणपदिं षकिं वतयते ?
2. ‘कतमािं र्षतम’् इषत पदर्ोः षवशेष्र्पदिं षकिं वतयते ?
3. अषस्मन् श्लोके ‘आपेषदरे ’ इषत षक्रर्ार्ाः कतृयपदिं षकम् ?
4. श्लोके ‘भ्रमरा:’ इत्र्र्थे षकिं पदिं प्रर्क्त
ु म् ?
श्लोक: - 5
एक एव खर्ो मानी वने वसषत चातकः ।
षपपाषसतो वा षम्रर्ते र्ाचते वा परु न्दरम् ॥
(क) एकपदेन उत्तरत ।
1 चातकः कीदृशः खर्ः वतयते ? 2 कः वने वसषत ?
3. क: षपपाषसत: षम्रर्ते ?
(ख) एकिाक्येन उत्तरत ।
1.कीदृशः चातक: षम्रर्ते ? 2. चातक: षकमर्थं मानी कथ्र्ते ?
3. क: परु न्दरिं र्ाचते ?
(ग) ननदेशानुसारम् उत्तरत ।
1. ‘मानी’ इषत षवशेिणस्र् षकिं षवशेष्र्पदिं श्लोके अषस्त ?
2. अषस्मन् श्लोके ‘षम्रर्ते’ इत्र्स्र् षक्रर्ापदस्र् कतृयपदिं षकम् ?
3. अषस्मन् श्लोके ‘मरणिं प्राप्नोषत ’ इत्र्र्थे क: शब्द: आर्तः ?
4. ‘मेघम’् इत्र्र्थे षकिं पदिं प्रर्क्त
ु म् ?
श्लोक: - 6
आश्वास्र् पवयतकुलिं तपनोष्णतप्मद्दु ामदावषवधरु ाषण च काननाषन ।
नानानदीनदशताषन च परू षर्त्वा ररक्तोऽषस र्ज्जलद! सैव तवोत्तमा श्रीः ॥

150
(क) एकपदेन उत्तरत ।
1. अषस्मन् श्लोके किं सिंबोधर्षत कषव: ? 2. जलदः कीदृशिं पवयतकुलम् आश्वासर्षत ?
3. नदीनदशताषन परू षर्त्वा क: ररक्त: भवषत ?
(ख) एकिाक्येन उत्तरत ।
1. जलदः काषन पूरषर्त्वा स्वर्िं ररक्तो भवषत ?
2. नानानदीनशताषन परू षर्त्वा जलद: कीदृश: भवषत ?
3. काननाषन कीदृशाषन भवषन्त ?
(3) ननदेशानुसारम् उत्तरत ।
1. ‘उत्तमा श्री ' अनर्ो: पदर्ो: षवशेिणपदिं षकम् ?
2. उत्तमा श्री अनर्ो: पदर्ो: षवशेष्र्पदिं षकम् ?
3. अि श्लोके ‘पवयतकुलम्’ इत्र्स्र् षवशेष्र्स्र् षवशेिणपदिं षकम?्
4. ‘अषस तव सा एव ’ अि अषस इषत षक्रर्ार्ा: कतृयपदिं षकम् ?
श्लोक: - 7
रे रे चातक! सावधानमनसा षमि क्षणिं श्रर्ू तामम्भोदा बहवो षह सषन्त र्र्ने सवेऽषप नैतादृशाः ।
के षचद् वृषष्टषभरारयर्षन्त वसुधािं र्जयषन्त के षचद् वृर्था र्िं र्िं पश्र्षस तस्र् तस्र् परु तो मा ब्रषू ह दीनिं वचः ॥
(क) एकपदेन उत्तरत ।
1. अम्भोदा: कुि सषन्त ? 2 .के वृषष्टषभः वसधु ाम् आरयर्षन्त ?
3.कीदृशिं वचः मा ब्रषू ह ?
(ख) एकिाक्येन उत्तरत ।
1.र्र्ने षह बहवः के सषन्त ? 2. सावधानमनसा कः शृणोतु ?
3.अि कवेः षमििं कः अषस्त ?
(ग) ननदेशानुसारम् उत्तरत ।
1. ‘त्विं दीनिं वचः मा ब्रषू ह’ - अि षक्रर्ापदिं षकम् ?
2. ‘बहवः अम्भोदाः’ - अनर्ोः पदर्ोः षवशेिणपदिं षकम् ?
3. श्लोके ‘समक्षम’् इत्र्स्र् पदस्र् कः पर्ायर्ः आर्तोऽषस्त ?
4.‘शोिर्षन्त’ इत्र्स्र् षकिं षवलोमपदिं अि प्रर्क्त ु म् ?
निम: पाि: - सक्त ू य: - उत्तरकुनचिका
श्लोक: - 1
क) एकपदेन उत्तरत । 1. राजहसिं ेन 2. बकसहस्रम् 4. सरस:

151
ख) एकिाक्येन उत्तरत । 1. बकसहस्रेण सरसः शोभा न भवषत । 2. सरस: शोभा राजहसिं ेन भवषत ।
3. बकसहस्रेण सरस: शोभा न भवेत् ।
ग) ननदेशानुसारम् उत्तरत । 1. एके न 2. राजहसिं ेन 3. भवेत् 4. सरस:
श्लोक: - 2
क) एकपदेन उत्तरत । 1. मृणालपटलीम् 2. अम्बूषन 3. राजहसिं ेन
ख) एकिाक्येन उत्तरत 1. राजहसिं ः सरोवरस्र् कृ तोपकारकः भवषत । 2. नषलनाषन राजहसिं ेन
षनिेषवताषन । 3. राजहसिं ेन नषलनाषन षनिेषवताषन ।
ग) ननदेशानुसारम् उत्तरत । 1. भक्त ु ा 2. तस्र् 3. सरोवरस्र् 4. अम्बूषन
श्लोक: - 3
क) एकपदेन उत्तरत । 1.मालाकार: 2. अपपै: 3. मालाकार:
ख) एकिाक्येन उत्तरत 1. वाररद: वारािं धारासारान् षवषकरषत । 2. मालाकार: तर्ौ: तरो: पषु ष्टिं करोषत ।
3. तरो: पषु ष्ट मालाकार: अपपै: तोर्ै: करोषत ।
ग) ननदेशानस ु ारम् उत्तरत । 1. अपपै: 2. व्र्रषच 3.तरो: 4. षनदाघे
श्लोक - 4
क) एकपदेन उत्तरत । 1. अम्बरपर्थम् 2. भृङ्र्ा: 3. रसालमक ु ु लाषन
ख) एकिाक्येन उत्तरत । 1. सरषस सङ्कोचमजचषत दीनदीनः मीनः कतमािं र्षतम् अभ्र्पु ैतु ।
2. सरषस सङ्कोचमजचषत मीन: दीनािं र्षतिं प्राप्नोषत । 3. पतङ्र्ा: अम्बरपर्थम् आपषदरे ।
ग) ननदेशानस ु ारम् उत्तरत । 1. कतमाम् 2. र्षतम् 3. पतङ्र्ा: 4. भृङ्र्ा:
श्लोक: - 5
क) एकपदेन उत्तरत । 1. मानी 2. चातक: 3. चातक:
ख) एकिाक्येन उत्तरत 1. षपपाषसतः चातक: षम्रर्ते । 2. चातक: मानी कथ्र्ते र्त: चातक:
षपपाषसतो षम्रर्ते । 3. चातक: पुरन्दरिं र्ाचते।
ग) ननदेशानस ु ारम् उत्तरत । 1. खर्ः 2 चातक: 3. षम्रर्ते 4. परु न्दरम्
श्लोक: - 6
क) एकपदेन उत्तरत । 1. जलदम् 2. तपनोष्णतप्म् 3. जलद:
ख) एकिाक्येन उत्तरत 1. जलद: नानानदीनदशताषन परू षर्त्वा स्वर्िं ररक्तो भवषत ।
2. नानानदीनशताषन परू षर्त्वा जलद: ररक्त: भवषत । 3. काननाषन उद्दामदावषवधुराषण भवषन्त ।
ग) ननदेशानस ु ारम् उत्तरत । 1. उत्तमा 2. श्री: 3. तपनोष्णतप्म् 4. त्वम्
श्लोक: - 7
क) एकपदेन उत्तरत । 1. र्र्ने 2. अम्भोदा: 3. दीनम्
ख) एकिाक्येन उत्तरत । 1. र्र्ने षह बहवः अम्भोदाः सषन्त । 2. सावधानमनसा चातकः शृणोतु ।
3. अि कवेः षमििं चातकः अषस्त ।
ग) ननदेशानस ु ारम् उत्तरत ।
1.ब्रषू ह 2. बहवः 3 परु तः 4. आरयर्षन्त
152
153
प्रश्नननमाविम्
अिधातव्यम्
➢ छािा: षकम् - शब्दस्र् षििु षलङ्र्ेिु सवायषण रूपाषण अर्थयसषहतिं अवश्र्िं पठे र्:ु ।
➢ एतेिािं सप्षवभषक्तिु अषप सवेिािं रूपाणाम् अ्र्र्निं करणीर्म् ।
➢ रूपाषण अध: दीर्न्ते ।
नकम् - शब्दैः पुनल्लङ्गे -
निभनक्त: एकििनम् नद्वििनम् बहुििनम्
प्रथमा क: कौ के
नद्वतीया कम् कौ कान्
तृतीया के न काभ्र्ाम् कै :
ितुथी कस्मै काभ्र्ाम् के भ्र्:
पचिमी कस्मात् काभ्र्ाम् के भ्र्:
षष्ठी कस्र् कर्ो: के िाम्
सप्तमी कषस्मन् कर्ो: के िु
नकम् - शब्दैः स्त्रीनलङ्गे -
निभनक्त: एकििनम् नद्वििनम् बहुििनम्
प्रथमा का के का:
नद्वतीया काम् के का:
तृतीया कर्ा काभ्र्ाम् काषभ:
ितुथी कस्र्ै काभ्र्ाम् काभ्र्:
पचिमी कस्र्ा: काभ्र्ाम् काभ्र्:
षष्ठी कस्र्ा: कर्ो: कासाम्
सप्तमी कस्र्ाम् कर्ो: कासु
नकम् - शब्दैः नपस ुं कनलङ्गे -
निभनक्त: एकििनम् नद्वििनम् बहुििनम्
प्रथमा षकम् के काषन
नद्वतीया षकिंम् के काषन
तृतीया के न काभ्र्ाम् कै :
ितुथी कस्मै काभ्र्ाम् के भ्र्:
154
पचिमी कस्मात् काभ्र्ाम् के भ्र्:
षष्ठी कस्र् कर्ो: के िाम्
सप्तमी कषस्मन् कर्ो: के िु

रे खाङ्षकतपदस्र् आधारे ण एव प्रश्नषनमायणिं करणीर्म् । सामानर्त: प्रश्नषनमायणार् प्रर्थमिं रे खाङ्षकतपदस्र् षलङ्र्िं


षवभषक्तिं वचनिं च दृष्ट्वा तस्र् स्र्थाने तषस्मन् षलङ्र्े तस्र्ािं षवभक्तौ तषस्मन् वचने च षकिं शब्दस्र् रूपिं लेखनीर्म् ।
कुिषचत् प्रश्नवाचकपदानािं (सप्ककाराणािं) प्रर्ोर्: करणीर्: ।
➢ सप्त-ककारा: प्रश्नननमाविकाये सहायका:।
षकम् कुि कषत कदा

कुतः कर्थम् षकमर्थयम्

सप्ककाराणाम् अर्थाय:
षकम् क्र्ा What / Is it
कुि कहाूँ Where
कषत षकतने How many
कदा कब When
कुतः कहाूँ से / क्र्ों From Where / Why
कर्थम् कै से How
षकमर्थयम् षकसषलए For What / Why
➢ र्षद वाक्र्े रे खाङ्षकतपदम् अन्र्पदस्र् षवशेिणपदम् अषस्त तषहय प्रश्ने कीदृश शब्दस्र् प्रर्ोर्ः
कतयव्र्: । पषु पलङ्र्े - कीदृश:, स्त्रीषलङ्र्े - कीदृशी, नपिंसु कषलङ्र्े - कीदृशिं च ।
अभ्यासप्रश्ना:
1. रामार् कुशलवर्ो: कण्ठाश्लेिस्र् स्पशय: हृदयग्राही आसीत् ।
2. सहस्रानधके षु पिु ेिु सत्स्वषप सा द:ु खी आसीत् ।
3. अनतदीघव: प्रवासोऽर्िं दारुणश्च ।
4. तपोवनवाषसनो देवीषत नाम्ना आह्वर्षन्त ।
5. मया अषप सम्माननीर्: एव मषु नषनर्ोर्: ।

155
6. मागे सा एकिं व्र्ाघ्रिं ददशय ।
7. अपूिं खलु नामधेर्म् ।
8. सः कृच्रे ि भारमद्वु हषत ।
9. सुरानधप: तामपृच्छत् ।
10. आयवस्य वन्दनार्ािं लव इत्र्ात्मानिं श्रावर्ाषम ।
11. अर्म् अन्येभ्यैः दबु यल: ।
12. तपोिने तस्र् नाम व्र्वहरषत।
13. कृषीिल: क्रुद्ध: अभवत् ।
14. कृ िकः दीनं तिं बहुधा पीडर्षत ।
15. परिं प्रत्युत्पन्नमनत: सा जम्बक ु म् उवाच।
16. अपवू ोऽर्िं मानिानां सरस्वत्र्वतार:।
17. क्रुद्ध: कृषीिलैः तमत्ु र्थापषर्तमु ् बहुवारिं र्त्नमकरोत् ।
18. उपा्र्ार्दतू : अस्मान् त्वरर्षत ।
19. सवयिैव जलोपप्लि: सजजातः ।
20. सा तपषस्वनी मत्कृ तेन अपराधेन स्वापत्र्मेव भणषत ।
21. रे राजहसिं ! भवता मृिालपटली भक्त ु ा।
22. तस्र् सरोिरस्य के न कृ त्र्ेन कृ तोपकार: त्विं भषवताषस ?
23. जन: प्रभतू ाषन सुखानन इच्छषत । 24. अवक्रता र्र्था नित्ते अषस्त ।
25. सः प्रािेभ्य: अषप षवशेि: भवषत । 26. मनष्ु र्ः आत्मन: श्रेर्ः इच्छषत ।
27. जन: अषहतिं कमव न कुर्ायत् ।
28. भारवत: शवस्र् स्कन्धेन वहनिं दुष्करम् आसीत् ।
29. पदानतक्रमेि सिंचलन् सार्म् अभवत् । 30. षनशान्धकारे पदयात्रा न शभु ावहा ।
31. सः भारिेदनया क्रन्दषत स्म । 32. व्याघ्रनित्रकौ नदीजलिं पातमु ् आर्तौ ।
33. क्रोधैः देहषवनाशार् प्रर्थम: शि:ु । 34. मखू ायः मखू ै: सह अनव्रु जषन्त ।
35. अमन्िम् अक्षरं नाषस्त । 36. नरािां प्रर्थम: शि:ु क्रोध: अषस्त ।
37. लव: कुश: च भ्रातरौ आस्ताम् ।
38. बालभावात् षहमकर: पशपु नतमस्तके षवराजते ।
39. मां षनजर्ले बद्् वा चल सत्वरम् । 40. व्याघ्र: श्रर्ु ालेन सह पनु : आर्च्छत् ।
41. पािाणीसभ्र्तार्ािं लतातरुगल्ु मा: प्रस्तरतले षपष्टा: भवषन्त ।
42. चक्रिं सदा िक्रं भ्रमषत ।
156
43. भवता भीमभानौ षनदाघे करुिया पषु ष्ट: व्र्रषच ।
44. मनष्ु र्: आत्मन: श्रेय: इच्छषत । 45. तत्तनर्: पिनाय छािावासे वसषत स्म ।
46. दबु यलसतु े मातु: अत्र्षधका कृ पा ।
47. अहम् अि भवतो: जनकं नामतो वेषदतुषमच्छाषम ।
48. मािं ननजगले बद्् वा चल सत्वरम् ।
49. पािाणीसभ्र्तार्ाम् लतातरुर्पु मा: प्रस्तरतले षपष्टा: भवषन्त ।
50. पुत्रौ व्र्ाघ्रभक्षणार् कलहिं कुरुतः ।
अभ्यासप्रश्ना: - उत्तरकुनचिका
1. रामार् कुशलवर्ो: कण्ठाश्लेिस्र् स्पशय: कीदृश:आसीत् ? 2. कनत / के षु पिु ेिु सत्स्वषप सा द:ु खी
आसीत् ? 3. कीदृश: / क: प्रवासोऽर्िं दारुणश्च ? 4. तपोवनवाषसनो देवीषत के न
आह्वर्षन्त ? 5. के न अषप सम्माननीर्: एव मषु नषनर्ोर्: ? 6. कुत्र / कनस्मन् सा एकिं व्र्ाघ्रिं ददशय ?
7. नकं / कीदृशम् खलु नामधेर्म् ? 8. सः कथं / के न भारमद्वु हषत ? 9. क: तामपृच्छत् ?
10. कस्य वन्दनार्ािं लव इत्र्ात्मानिं श्रावर्ाषम ? 11. अर्म् के भ्यैः दबु यल: ? 12. कुत्र / कनस्मन् तस्र् नाम
व्र्वहरषत ? 13. क: क्रुद्ध: अभवत् ? 14. कृ िकः कं / कीदृशम् तिं बहुधा पीडर्षत ? 15. परिं
कीदृशी / का सा जम्बक ु म् उवाच ? 16. अपवू ोऽर्िं के षां सरस्वत्र्वतार: ? 17. क्रुद्ध:
क: तमत्ु र्थापषर्तमु ् बहुवारिं र्त्नमकरोत् ? 18. उपा्र्ार्दतू : कान् त्वरर्षत ? 19. सवयिैव क:
सजजातः ? 20. सा तपषस्वनी मत्कृ तेन के न स्वापत्र्मेव भणषत ? 21. रे राजहसिं ! भवता का भक्त ु ा?
22. तस्र् कस्य के न कृ त्र्ेन कृ तोपकार: त्विं भषवताषस ? 23. जन: प्रभतू ाषन कानन इच्छषत ?
24. अवक्रता र्र्था कुत्र / कनस्मन् अषस्त ? 25. सः के भ्य: अषप षवशेि: भवषत ? 26. मनष्ु र्ः कस्य
श्रेर्ः इच्छषत ? 27. जन: अषहतिं नकं न कुर्ायत् ? 28. भारवत: शवस्र् स्कन्धेन वहनिं कीदृशम्
/ कथाम् आसीत् ? 29. के न / कथं सिंचलन् सार्म् अभवत् ? 30. षनशान्धकारे का न
शभु ावहा ? 31. सः कया / नकमथं क्रन्दषत स्म ? 32. कौ नदीजलिं पातमु ् आर्तौ ?
33. क: देहषवनाशार् प्रर्थम: शि:ु ? 34. मख ू ायः क: सह अनव्रु जषन्त ? 35. अमन्िम् नकं नाषस्त ?
36. के षां प्रर्थम: शि:ु क्रोध: अषस्त ? 37. लव: कुश: च कौ आस्ताम् ? 38. बालभावात्
षहमकर: कुत्र / कनस्मन् षवराजते ? 39. मािं कुत्र / कनस्मन् बद्् वा चल सत्वरम् ? 40. क: श्रर्ु ालेन
सह पनु : आर्च्छत् ? 41. पािाणीसभ्र्तार्ािं के प्रस्तरतले षपष्टा: भवषन्त ? 42. चक्रिं सदा कथं / कीदृशं
भ्रमषत ? 43. भवता भीमभानौ षनदाघे कया पषु ष्ट: व्र्रषच ? 44. मनष्ु र्: आत्मन: नकम् इच्छषत ?
45. तत्तनर्: नकमथं / कस्म छािावासे वसषत स्म ? 46. दबु यलसतु े कस्या: अत्र्षधका कृ पा ? 47. अहम्
अि भवतो: कं नामतो वेषदतषु मच्छाषम ? 48. कं षनजर्ले बद्् वा चल सत्वरम् ? 49. पािाणी-
सभ्र्तार्ाम् लतातरुर्पु मा: कुत्र / कनस्मन् षपष्टा: भवषन्त ? 50. कौ व्र्ाघ्रभक्षणार् कलहिं कुरुतः ?

157
158
अन्ियैः
(अ) अन्ियैः
अन्वर्ः नाम कः ?
वर्िं पद्याषन (पद्याषन - श्लोकाः / सभु ाषिताषन / काव्र्स्र् अिंशाः) पठामः। पद्यानािं रचनार्ािं सौन्दर्यवधयनार्
छन्दोषनर्मस्र् अनसु रणार् च शब्दाः इतस्ततः सुस्र्थाषपताषन भवषन्त । तेिािं शब्दानािं क्रमानसु ारिं व्र्वस्र्थापनमेव
अन्वर्: कथ्र्ते । अर्थवा पद्ये षस्र्थतानािं शब्दानािं सामान्र्वाक्र्स्र् इव क्रमीकरणम् एव अन्वर्ः भवषत। अर्थायत्
सामान्र्वाक्र्े कतयःु षवशेिणाषन अनन्तरिं कतृयपदिं पनु ः कमयपदस्र् षवशेिणिं तदनन्तरिं कमयपदिं पुनः षक्रर्ाषवशेिणिं
तदनन्तरिं षक्रर्ा इषत क्रमेण लेखनम् एव अन्वर्: इषत कथ्र्ते )
सरलरीत्या अन्ियं कथं ियं कतंु शक्नुमैः -
उदाहरिम् - 1
प्रश्नः - 1 आलस्यं नह मनुष्यािां शरीरस्थो महान् ररपु:।
नास्त्युद्यमसमो बन्धु: कृत्िा यं नािसीदनत।।
शरीरस्र्थः, अवसीदषत, बन्धःु , आलस्र्म्
अन्वर्: - मनष्ु र्ाणािं ................... महान् ररप:ु ................... षह (अषस्त)
उद्यमसम: .................. नाषस्त। र्िं कृ त्वा (मानव:) न ..................।
Step 1 : सवयप्रर्थमिं श्लोके सषन्धषवच्छे दिं कतंु प्रर्त्निं कुमयः -
प्रश्नः - 1 आलस्र्िं षह मनष्ु र्ाणािं शरीरस्र्थः महान् ररप:ु ।
नाषस्त उद्यमसमः बन्ध:ु कृ त्वा र्िं न अवसीदषत।।
Step 2 : सषन्धषवच्छे दस्र् अनन्तरिं वर्म् अन्वर्े षवद्यमानाषन पदाषन श्लोकतः
षनष्कासर्ामः। तद्यर्था –
प्रश्नः - 1 आलस्र्िं षह मनष्ु र्ाणािं शरीरस्र्थः महान् ररप:ु ।
नाषस्त उद्यमसमः बन्ध:ु कृ त्वा र्िं न अवसीदषत।।
शरीरस्र्थः, अवसीदषत, बन्धःु , आलस्र्म्
अन्वर्: - मनष्ु र्ाणािं ................... महान् ररप:ु ................... षह (अषस्त)
उद्यमसम: .................. नाषस्त। र्िं कृ त्वा (मानव:) न ..................।
र्दा वर्िं एविंषवधिं कतयनिं कुमयः तदा चत्वारर पदाषन अवषशष्टाषन भवषन्त। ताषन च - आलस्र्िं, शरीरस्र्थः, बन्धःु ,
अवसीदषत। (र्षद वर्म् एविं प्रकारे ण षवकपपान् तान् क्रमेण र्दा षलखामः तदा तत् सामान्र्तः 90 प्रषतशतम् उत्तरिं
भषवष्र्षत। तस्र् उदाहरणम् अधः दीर्ते) अस्माकिं कृ ते र्े षवकपपाः प्राप्ाः तान् पश्र्न्त।ु समानाषन पदाषन एव
षवकपपेिु अषप सषन्त। इदानीम् अन्वर्िं पश्र्ाम: ।

159
अन्वर्: - मनष्ु र्ाणािं शरीरस्थ: महान् ररप:ु आलस्यं षह (अषस्त)
उद्यमसम: बन्धु: नाषस्त। र्िं कृ त्वा (मानव:) न अिसीदनत ।
(इदम् अवर्न्तव्र्िं र्त् अन्वर्े कोष्ठकान्तर्यताषन पदाषन (अषस्त/मानवः) वाक्र्पतू यर्े स्वीकृ ताषन सषन्त इषत।)
उदाहरिम् - 2
सम्पत्तौ ि निपत्तौ ि महतामेकरूपता।
उदये सनिता रक्त: रक्तश्चास्तमये तथा ॥
उदर्े, सम्पत्तौ, रक्तः, एकरूपता
अन्वर्: - महतािं .................. च षवपत्तौ च .................. । सषवता
.................. रक्त: तर्था अस्तमर्े च .................. (भवषत)।
Step 1 : सवयप्रर्थमिं श्लोके सषन्धषवच्छे दिं कतंु प्रर्त्निं कुमयः -
प्रश्नः - 1 सम्पत्तौ च षवपत्तौ च महताम् एकरूपता।
उदर्े सषवता रक्त: रक्तः च अस्तमर्े तर्था ॥
Step 2 : सषन्धषवच्छे दस्र् अनन्तरिं वर्म् अन्वर्े षवद्यमानाषन पदाषन श्लोकतः
षनष्कासर्ामः। तद्यर्था –
प्रश्नः - 1 सम्पत्तौ च षवपत्तौ च महताम् एकरूपता।
उदर्े सषवता रक्त: रक्तः च अस्तमर्े तर्था ॥
उदर्े, सम्पत्तौ, रक्तः, एकरूपता
अन्वर्: - महतािं .................. च षवपत्तौ च .................. । सषवता
.................. रक्त: तर्था अस्तमर्े च .................. (भवषत)।
* अवषशष्टाषन पदाषन – सम्पत्तौ, एकरूपता, उदर्े, रक्तः
(एतत् एव उत्तरम,् पररशोधर्न्त)ु

उत्तरम् - महतािं सम्पत्तौ च षवपत्तौ च एकरूपता । सषवता


उदये रक्त: तर्था अस्तमर्े च रक्त: (भवषत)।
* षकन्तु सम्र्क् मनषस धारणीर्िं र्त् 10 प्रषतशतिं श्लोके िु एिः उपार्ः न चलषत इषत। अतः अस्माषभः अन्वर्िं
परू षर्त्वा अर्थयः समीचीनः एव वा इषत रष्टव्र्म।्
* षवशेिषनदेशः - कदाषचत् अषस्मन् विे अन्वर्ः षवकपपात्मक-प्रश्नः न स्र्ात।् अतः उपरर षनषदयष्टा प्रषक्रर्ा
अस्माषभः आश्रर्णीर्ा भवषत ।
इदानीम् एककं पािं स्िीकृत्य अन्ियानां पररियं प्राप्नुम: ।

160
प्रथमैः पािैः - शुनिपयाविरिम्
अधोनलनखतानां श्लोकानाम् अन्ियं नलखत ।
श्लोक: - 1
दुिवहमत्र जीनितं जातं प्रकृनतरेि शरिम् ।
शुनि-पयाविरिम् ॥
महानगरमध्ये िलदननशं कालायसिक्रम् ।
मनैः शोषयत् तनुैः पेषयद् भ्रमनत सदा िक्रम् ॥
दुदावन्तदवशनरमुना स्यान्नि जननसनम् ।।
अन्वर्: - अि जीषवतिं दवु यहिं जातम् । शषु च पर्ायवरणिं (भवेत)् । महानर्रम्र्े अषनशिं चलत्
कालार्सचक्रिं मनः शोिर्त् तनःु पेिर्त् सदा वक्रिं भ्रमषत । अमनु ा ददु ायन्तैः दशनैः
जनग्रसनिं न एव स्र्ात् ।
श्लोक: - 2
कज्जलमनलनं धूमं मुचिनत शतशकटीयानम् ।
िाष्पयानमाला सध ं ािनत नितरन्ती ध्िानम् ॥
यानानां पङ्क्तयो ह्यनन्ताैः कनिनं सस ं रिम् ।।
अन्वर्: - शतशकटीर्ानिं कज्जलमषलनिं धमू िं मजु चषत । ्वानिं षवतरन्ती वाष्पर्ानमालाः
सिंधावषत । र्ानानाम् अनन्ताः पङ्क्तर्ः षह । सिंसरणिं कषठनम् ।
श्लोक: - 3
िायुमण्डलं भृशं दूनषतं न नह ननमवलं जलम् ।
कुनत्सतिस्तुनमनश्रतं भक्ष्यं समलं धरातलम् ॥
करिीयं बनहरन्तजवगनत तु बहु शुद्धीकरिम् ।।
अन्वर्: - (अि) वार्मु ण्डलिं भृशिं दषू ितिं, षनमयलिं जलिं (अषप) न (अषस्त), भक्ष्र्िं च
कुषत्सतवस्तुषमषश्रतिं (वतयते), धरातलिं समलिं षह । अन्तः बषहः (च) बहु
शद्ध
ु ीकरणिं करणीर्म् ।
श्लोक: - 4
कनचित् कालं नय मामस्मान्नगराद् बहुदूरम् ।
प्रपश्यानम ग्रामान्ते ननझवर-नदी-पयैःपूरम् ॥
एकान्ते कान्तारे क्षिमनप मे स्यात् सचिरिम् ।।
अन्वर्: - कषजचत् कालिं माम् अस्मात् नर्रात् बहुदरू िं नर् । ग्रामान्ते षनझयर-नदी-पर्ःपरू िं
प्रपश्र्ाषम । एकान्ते कान्तारे क्षणम् अषप मे सजचरणिं स्र्ात् ।
श्लोक: - 5
हररततरुिां लनलतलतानां माला रमिीया ।
कुसुमािनलैः समीरिानलता स्यान्मे िरिीया ॥
निमानलका रसालं नमनलता रुनिरं संगमनम् ।।
161
अन्वर्: - हररततरूणािं लषलतलतानािं माला रमणीर्ा । समीरचाषलता कुसमु ावषलः
मे वरणीर्ा स्र्ात् । नवमाषलका रसालिं षमषलता । (तर्ो:) सर्िं मनिं रुषचरम् ।
श्लोक: - 6
अनय िल बन्धो! खगकुलकलरिगनु चजतिनदेशम् ।
पुरकलरिसम्भ्रनमतजनेभ्यो धृतसख ु सन्देशम् ॥
िाकनिक्यजालं नो कुयावज्जीनितरसहरिम् ।।
अन्वर्: - अषर् बन्धो! (त्व)िं खर्कुल-कलरव-र्षु जजत-वनप्रदेशिं चल । परु -कलरव-
सिंभ्रमषत-जनेभ्र्ः धृतसख
ु सन्देशिं , चाकषचक्र्जालिं जीषवतरसहरणिं न कुर्ायत।् ।
श्लोक: - 7
प्रस्तरतले लतातरुगुल्मा नो भिन्तु नपष्टाैः ।
पाषािी सभ्यता ननसगे स्यान्न समानिष्टा ॥
मानिाय जीिनं कामये नो जीिन्मरिम् ।।
अन्वर्: - लतातरुर्पु माः प्रस्तरतले षपष्टाः नो भवन्तु । षनसर्े पािाणी सभ्र्ता समाषवष्टा न
स्र्ात् । मानवार् जीवनिं कामर्े जीवन्मरणिं न (कामर्े) ।
नद्वतीयैः पािैः – बनु द्धबवलिती सदा
श्लोक: - 1
ननजबुद्ध्या निमुक्ता सा भयाद् व्याघ्रस्य भानमनी ।
अन्योऽनप बनु द्धमााँल्लोके मुच्यते महतो भयात् ।।
अन्वर्: - सा भाषमनी षनजबदु ्् र्ा व्र्ाघ्रस्र् भर्ात् षवमक्त ु ा (अभवत)् । अन्र्ः बुषद्धमान्
अषप लोके महतः भर्ात् मच्ु र्ते ।
श्लोक: - 2
रे रे धूतव त्िया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
निश्वास्याद्यकमानीय कथं यानस िदाधुना ।।
इत्युक्त्िा धानिता तूिं व्याघ्रमारी भयङ्करा ।
व्याघ्रोऽनप सहसा नष्टैः गलबद्धशगृ ालकैः ॥
अन्वर्: - रे रे धतू य! परु ा त्वर्ा मह्यिं व्र्ाघ्रिर्िं दत्तम् । षवश्वास्र् अद्य एकम् आनीर् कर्थिं र्ाषस
इषत अधनु ा वद । इषत उक्त्वा भर्ङ्करा व्र्ाघ्रमारी तूणं धाषवता । र्लबद्ध-
शृर्ालकः व्र्ाघ्रः अषप सहसा नष्टः । हे तषन्व! सवयदा सवयकार्ेिु बषु द्धः बलवती।
ततृ ीयैः पािैः - नशशल
ु ालनम्
श्लोक: - 1
भिनत नशशुजनो ियोऽनुरोधाद्
गुिमहतामनप लालनीय एि ।
व्रजनत नहमकरोऽनप बालभािात्
पशुपनत-मस्तक-के तकच्छदत्िम् ।।
162
अन्वर्: - षशशजु नः वर्ोऽनरु ोधात् र्ुणमहताम् अषप लालनीर्ः एव भवषत । (र्र्था) षहमकरः अषप
बालभावात् पशपु षत-मस्तक-के तकच्छदत्वम् व्रजषत ।
श्लोक: - 2
भिन्तौ गायन्तौ कनिरनप पुरािो व्रतनननधर्
नगरां सन्दभोऽयं प्रथममितीिो िसुमतीम् ।
कथा िेयं श्लाघ्या सरनसरुहनाभस्य ननयतं
पनु ानत श्रोतारं रमयनत ि सोऽयं पररकरैः ।।
अन्वर्: - भवन्तौ र्ार्न्तौ (स्तः), कषवः अषप पुराणः व्रतषनषधः (अषस्त), अर्िं षर्रािं
सन्दभयः प्रर्थमिं वसमु तीम् अवतीणय:, इर्िं सरसीरुहनाभस्र् कर्था श्लाघ्र्ा च ,
सः च अर्िं पररकरः षनर्तिं श्रोतारिं पनु ाषत रमर्षत च ।
ितुथवैः पािैः - जननी तुल्यित्सला
श्लोक: - 5
निननपातो न िैः कनश्चद् दृश्यते नत्रदशानधप! ।
अहं तु पुत्रं शोिानम, तेन रोनदनम कौनशक! ।।
अन्वर्: - हे षिदशाषधप! वः षवषनपातः कषश्चत् न दृश्र्ते । अहिं तु पिु िं शोचाषम । हे
कौषशक! तेन रोषदषम ।
श्लोक: - 6
यनद पुत्रसहस्रं मे, सिवत्र सममेि मे ।
दीनस्य तु सतैः शक्र! पुत्रस्याभ्यनधका कृपा ।।
अन्वर्: - र्षद (अषप) मे पिु सहस्रिं (अषस्त) (तर्थाषप) सवयि मे समम् एव। हे शक्र! दीनस्र्
पिु स्र् सतः तु (मातःु ) अभ्र्षधका कृ पा (भवषत) ।
षष्ठैः पािैः - सुभानषतानन
अन्ियं भािाथं ि नलखत ।
श्लोक: - 1
आलस्यं नह मनुष्यािां शरीरस्थो महान् ररपु:।
नास्त्युद्यमसमो बन्धु: कृत्िा यं नािसीदनत।।
अन्वर्: - मनष्ु र्ाणािं शरीरस्र्थ: महान् ररप:ु आलस्र्िं षह (अषस्त) । उद्यमसम: बन्ध:ु
नाषस्त। र्िं कृ त्वा (मानव:) न अवसीदषत ।
श्लोक: - 2
गुिी गुिं िेनत्त न िेनत्त ननगवि ु :। बली बलं िेनत्त न िेनत्त ननबवल: ।
नपको िसन्तस्य गुिं न िायस:। करी ि नसंहस्य बलं न मूषक:॥
अन्वर्: - र्णु ी र्णु िं वेषत्त, षनर्यणु : न वेषत्त । बली बलिं वेषत्त, षनबयल: न वेषत्त । षपक:
वसन्तस्र् र्णु िं वेषत्त, वार्स: न वेषत्त । करी च षसहिं स्र् बलिं (वेषत्त) मिू क: न वेषत्त ।

163
श्लोक: - 3
नननमत्तमनिश्य य: प्रकुप्यनत ध्रुिं स: तस्यापगमे प्रसीदनत।
अकारिद्वेनषमनस्तु यस्य ि कथं जनस्तं पररतोषनयष्यनत।।
अन्वर्: - र्: षनषमत्तिं उषद्दश्र् प्रकुप्र्षत, ध्रवु िं स: तस्र् अपर्मे प्रसीदषत। र्स्र्
मन: अकारणद्वेषि (अषस्त) सः जन: तिं कर्थिं पररतोिषर्ष्र्षत ।
श्लोक: - 4
उदीररतोऽथवैः पशनु ानप गह्य ृ ते हयाश्च नागाश्च िहनन्त बोनधता:।
अनुक्तमप्यूहनत पनण्डतो जन: परेङ्नगतजानफला: नह बुद्धय:॥
अन्वर्: - पशनु ा अषप उदीररत: अर्थय: र्ृह्यते। हर्ा: च नार्ा: च बोषधता:
वहषन्त। पषण्डत: जन: अनुक्तम् अषप ऊहषत। परे ङ्षर्तजानफला: षह
बद्धु र्: ।
श्लोक: - 5
क्रोधो नह शत्रु: प्रथमो नरािां देहनस्थतो देहनिनाशनाय ।
यथानस्थत: काष्ठगतो नह िनि: स एि िनिदवहते शरीरम् ॥
अन्वर्: - नराणािं देहषवनाशनार् प्रर्थम: शि:ु देहषस्र्थत: क्रोध: षह। र्र्था काष्ठर्त:
षस्र्थत: वषन: काष्ठिं दहते (तर्था) एव (शरीरषस्र्थतः) स: (क्रोध:) शरीरिं
(दहते) ।
श्लोक: - 6
मृगा: मृग: सङ्गमनुव्रजनन्त, गािश्च गोनभ: तुरगास्तुरङ्ग: ।
मूखावश्च मूखै: सुनधय: सध ु ीनभ: ,समानशीलव्यसनेषु सख्यम् ।
अन्वर्: - मृर्ा: मृर्ै: सह, र्ावश्च र्ोषभ: सह, तुरर्ा: तुरङ्र्ै:: सह, मख ू ाय: च
मख ू व: सह, सषु धर्: सधु ीषभ: सह, सङ्र्िं अनव्रु जषन्त । समानशील-
व्र्सनेिु सख्र्िं (भवषत) ।
श्लोक: - 7
सेनितव्यो महािृक्ष: फलच्छायासमनन्ित:।
यनद दिात् फलं नानस्त छाया के न ननिायवते।।
अन्वर्: - फलच्छार्ासमषन्वत: महावृक्ष: सेषवतव्र्:। र्षद दैवात् फलिं नाषस्त छार्ा के न षनवार्यते।
श्लोक: - 8
अमन्त्रमक्षरं नानस्त नानस्त मल ू मनौषधम।्
अयोग्य: पुरुषो नानस्त योजकस्तत्र दुलवभ:।।
अन्वर्: - अमन्िम् अक्षरिं नाषस्त, अनौिधिं मल ू िं नाषस्त, अर्ोग्र्: परुु ि: नाषस्त,
र्ोजक: ति दल ु यभ: (अषस्त) ।

164
श्लोक: - 9
सम्पत्तौ ि निपत्तौ ि महतामेकरूपता।
उदये सनिता रक्त: रक्तश्चास्तमये तथा ॥
अन्वर्: - महतािं सम्पत्तौ च षवपत्तौ च एकरूपता। र्र्था सषवता उदर्े रक्त: तर्था
अस्तमर्े च रक्त: (भवषत) ।
श्लोक: - 10
निनित्रे खलु सस ं ारे नानस्त नकंनिनन्नरथवकम।्
अश्वश्चेद् धािने िीर: भारस्य िहने खर: ॥
अन्वर्: - षवषचिे सिंसारे खलु षकिंषचत् षनरर्थयकिं नाषस्त । अश्व: चेत् धावने वीर:,
खर: भारस्र् वहने (वीर: अषस्त) ।
सप्तमैः पािैः - सौहार्द्रं प्रकृते: शोभा
श्लोक: - 1
यो न रक्षनत नित्रस्तान् पीड्यमानान् पर सदा ।
जन्तून् पनथविरूपेि स कृतान्तो न सश ं य:॥
अन्वर्: - र्: परै : षविस्तान् पीड्र्मानान् जन्तनू ् पषर्थयवरूपेण न रक्षषत, स
कृ तान्त:, सिंशर्: न ।
श्लोक: - 2
काक: कृष्ि: नपक: कृष्ि: को भेद: नपककाकयो:।
िसन्तसमये प्राप्ते काक: काक: नपक: नपक:॥
अन्वर्: - काक: कृ ष्ण:, षपक: कृ ष्ण:, षपककाकर्ो: क: भेद:? वसन्तसमर्े प्राप्े,
काक: काक: (अषस्त) षपक: षपक: (अषस्त) ।
श्लोक: - 3
यनद न स्यात् नरपनत: सम्यक् नेता तत: प्रजा ।
अकिवधाराजलधौ निप्लिेतेह नौररि ।।
अन्वर्: - र्षद नरपषत: सम्र्क् नेता न स्र्ात,् तत: प्रजा अकणयधारा नौः इव इह
जलधौ षवप्लवेत् ।
श्लोक: - 4
स्िभािरौर्द्रमत्युग्रं क्रूरमनप्रयिानदनम।्
उलूकं नृपनतं कृत्िा का नु नसनद्धभवनिष्यनत।।
अन्वर्: - स्वभावरौरिं अत्र्ग्रु िं क्रूरिं अषप्रर्वाषदनम् उलक
ू िं नृपषतिं कृ त्वा का नु षसषद्धः भषवष्र्षत ?
श्लोक: - 5
ददानत प्रनतगृह्णानत गह्य ु माख्यानत पृच्छनत।
भुङ्क्ते भोजयते िि षड्निधं प्रीनतलक्षिम।् ।

165
अन्वर्: - ददाषत, प्रषतर्ृह्णाषत ,र्ह्य
ु म् आख्र्ाषत, पृच्छषत, भङु ् क्ते, भोजर्ते च
िड्षवधिं एव प्रीषतलक्षणम् ।
श्लोक: - 6
प्रजासुखे सुखं राज्ञ: प्रजानां ि नहते नहतम।्
नात्मनप्रयं नहतं राज्ञ: प्रजानां तु नप्रयं नहतम।् ।
अन्वर्: - प्रजासखु े राज्ञ: सख ु िं प्रजानािं षहते च षहतम।् आत्मषप्रर्िं राज्ञ: षहतिं न,
प्रजानािं षप्रर्िं तु षहतम् ।
श्लोक: - 7
अगाधजलसंिारी न गिं यानत रोनहत:।
अंगुष्ठोदकमात्रेि शफरी फुफवु रायते।।
अन्वर्: - अर्ाधजलसिंचारी रोषहत: न र्वं र्ाषत । अिंर्ष्ठु ोदकमािेण शफरी फुफयु रार्ते ।
श्लोक: - 8
प्रनिनां जायते हानन: परस्परनििादत:।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥
अन्वर्: - परस्परषववादत: प्राषणनािं हाषन: जार्ते। अन्र्ोन्र्सहर्ोर्ेन तेिािं लाभ:
प्रजार्ते ।
निमैः पािैः – सूक्तयैः
श्लोक: - 1
नपता यच्छनत पुत्राय बाल्ये निद्याधनं महत।्
नपता अस्य नकम् तपस्तेपे इत्युनक्तस्तत्कृतज्ञता॥
अन्वर्: - षपता बापर्े पिु ार् महत् षवद्याधनिं र्च्छषत । अस्र् षपता षक तप: तेपे
इषत उषक्त: तत्कृ तज्ञता ।
श्लोक: - 2
अिक्रता यथा नित्ते तथा िानि भिेत् यनद ।
तदेिाहु: महात्मान: समत्िनमनत तथ्यत:।।
अन्वर्: - र्र्था अवक्रता षचत्ते तर्था वाषच र्षद भवेत् महात्मान: तदेव तथ्र्त:
समत्विं इषत आहु: ।
श्लोक: - 3
त्यक्त्िा धमवप्रदां िािं परुषां योऽभ्युदीरयेत।्
पररत्यज्य फलम् पक्िं भङ ु ् क्तेऽपक्िं निमूढधी:॥
अन्वर्: - र्: धमयप्रदािं वाचिं त्र्क्त्वा परुिािं अभ्र्दु ीरर्ेत् (स:) षवमूढधी: पक्विं फलिं
पररत्र्ज्र् अपक्विं फलिं भङु ् क्ते ।

166
श्लोक: - 4
निद्वांस: एि लोके अनस्मन् िक्षष्ु मन्त: प्रकीनतवता:।
अन्येषां िदने ये तु ते िक्षुनावमनी मते॥
अन्वर्: - अषस्मन् लोके षवद्वािंस: एव चक्षष्ु मन्त: प्रकीषतयता:। अन्र्ेिािं वदने र्े ते
तु चक्षनु ायमनी मते ।
श्लोक: - 5
यत् प्रोक्तं येन के नानप तस्य तत्त्िाथवननिवय:।
कतंु शक्यो भिेद्येन स: नििेक: इतीररत:।।
अन्वर्: - र्ेन के न अषप र्त् प्रोक्तिं तस्र् तत्त्वार्थयस्र् षनणयर्: र्ेन कतंु शक्र्: भवेत्
स: षववेक: इषत ईररत:।।
श्लोक: - 6
िाक्पटुधैयविान् मन्त्री सभयामप्यकातर:।
स: के नानप प्रकारेि परनव पररभयू ते।।
अन्वर्: - (र्:) मन्िी वाक्पटु: धैर्यवान् सभार्ािं अषप अकातर: (अषस्त) स: परै :
के न अषप प्रकारे ण न पररभूर्ते ।
श्लोक: - 7
य: इच्तत्यात्मन: श्रेय: प्रभूतानन सुखानन ि।
न कुयवदनहतं कमव स परेभ्य: कदानप ि।।
अन्वर्: - र्: आत्मन: श्रेर्: प्रभतू ाषन सख ु ाषन च इच्छषत स: परे भ्र्ः अषहतिं कमय
कदाषप न कुर्ायत् ।
श्लोक: - 8
आिार: प्रथमो धमव: इत्येतत् निदुषां िि:।
तस्मात् रक्षेत् सदािारं प्रािेभ्योऽनप निशेषत:॥
अन्वर्: - आचार: प्रर्थम: धमय: इषत एतत् षवदिु ािं वच:। तस्मात् प्राणेभ्र्: अषप
सदाचारिं षवशेित: रक्षेत् ।
द्वादशैः पािैः - अन्योक्तयैः
श्लोक: - 1
एके न राजहस ं ेन या शोभा सरसो भिेत।्
न सा बकसहस्रेि पररतस्तीरिानसना।।
अन्वर्: - एके न राजहसिं ेन सरसः र्ा शोभा भवेत,् पररतः तीरवाषसना बकसहस्रेण सा
(शोभा) न (भवषत) ।।
श्लोक: - 2
भक्त
ु ा मृिालपटली भिता ननपीता
न्यम्बनू न यत्र ननलनानन ननषेनितानन।
167
रे राजहसं ! िद तस्य सरोिरस्य,
कृत्येन के न भनितानस कृतोपकारैः॥
अन्वर्: - र्ि भवता मृणालपटली भुक्ता, अम्बषू न षनपीताषन नषलनाषन षनिेषवताषन,
रे राजहसिं ! तस्र् सरोवरस्र् के न कृ त्र्ेन कृ तोपकारः भषवता अषस, वद ।

श्लोक: - 3
तोयरल्परनप करुिया भीमभानौ ननदाघे,
मालाकार! व्यरनि भिता या तरोरस्य पुनष्टैः।
सा नकं शक्या जननयतुनमह प्रािृषेण्येन िारां,
धारासाराननप निनकरता निश्वतो िाररदेन॥
अन्वर्: - हे मालाकार! भीमभानौ षनदाघे अपपैः तोर्ैः अषप भवता करुणर्ा अस्र् तरोः
र्ा पषु ष्टः व्र्रषच, वारािं प्रावृिेण्र्ेन षवश्वतः धारासारान् अषप षवषकरता वाररदेन
इह जनषर्तिंु सा (पषु ष्टः) षकिं शक्र्ा।।
श्लोक: - 4
आपेनदरेऽम्बरपथं पररतैः पतङ्गाैः,
भृङ्गा रसालमुकुलानन समाश्रयन्ते।
सङ्कोिमचिनत सरस्त्िनय दीनदीनो,
मीनो नु हन्त कतमां गनतमभ्युपतु॥
अन्वर्: - पतङ्र्ाः पररतः अम्बरपदम् आपेषदरे , भृङ्र्ाः रसालमक ु ु लाषन समाश्रर्न्ते ।
हे सरः! त्वषर् सङ्कोचम् अजचषत, हन्त दीनदीनः मीनः नु कतमािं र्षतम् अभ्र्पु ैतु ।
श्लोक: - 5
एक एि खगो मानी िने िसनत िातकैः।
नपपानसतो िा नियते यािते िा पुरन्दरम॥्
अन्वर्: - एकः एव मानी खर्ः चातकः वने वसषत, वा षपपाषसतः षम्रर्ते परु न्दरिं र्ाचते वा ।
श्लोक: - 6
आश्वास्य पिवतकुलं तपनोष्ितप्त
मिु ामदािनिधरु ानि ि काननानन।
नानानदीनदशतानन ि परू नयत्िा,
ररक्तोऽनस जलद! सि तिोत्तमा श्रीैः॥
अन्वर्: - तपनोष्णतप्िं पवयतकुलम् आश्वास्र् उद्दामदावषवधरु ाषण काननाषन च (आश्वास्र्)
नानानदीनदशताषन पूरषर्त्वा च हे जलद! र्त् ररक्तः अषस तव सा एव उत्तमा श्रीः ।

168
श्लोक: - 7
रे रे िातक! सािधानमनसा नमत्र क्षिं श्रयू ता-
मम्भोदा बहिो नह सनन्त गगने सिेऽनप नतादृशाैः।
के निद् िृनष्टनभरार्द्रवयनन्त िसुधां गजवनन्त के निद् िथ ृ ा,
यं यं पश्यनस तस्य तस्य पुरतो मा ब्रूनह दीनं ििैः॥
अन्वर्: - रे रे षमि चातक! सावधानमनसा क्षणिं श्रर्ू ताम,् र्र्ने षह बहवः अम्भोदाः सषन्त, सवे
अषप एतादृशाः न (सषन्त), के षचत् धरणीं वृषष्टषभः आरयर्षन्त, के षचत् वृर्था र्जयषन्त, (त्व)िं
र्िं र्िं पश्र्षस तस्र् तस्र् पुरतः दीनिं वचः मा ब्रषू ह।।
अन्ियलेखनस्य अभ्यासाथं प्रश्नाैः
प्रश्नैः 1 उदीररतोऽथवैः पशनु ानप गह्य ृ ते हयाश्च नागाश्च िहनन्त बोनधता: ।
अनुक्तमप्यूहनत पनण्डतो जन: परेङ्नगतजानफला: नह बुद्धय: ॥
अन्वर्: - पशनु ा अषप ................... अर्थय: र्ृह्यते। हर्ा: च ................... च बोषधता:
वहषन्त। पषण्डत: जन: ............ अषप ऊहषत । परे ङ्षर्तजानफला: षह .......... ।
प्रश्नैः 2 स्िभािरौर्द्रमत्युग्रं क्रूरमनप्रयिानदनम।्
उलक ू ं नपृ नतं कृत्िा का नु नसनद्धभवनिष्यनत ।।
अन्वर्: - ................... अत्र्ग्रु िं क्रूरिं ................... उलक
ू िं नृपषतिं ................... का नु
षसषद्धः ................... ?
प्रश्नैः 3 प्रनिनां जायते हानन: परस्परनििादत: ।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते ।।
अन्वर्: - परस्परषववादत: ................... हाषन: ...................। अन्र्ोन्र्सहर्ोर्ेन
................... लाभ: ................... ।
प्रश्नैः 4 नपता यच्छनत पुत्राय बाल्ये निद्याधनं महत।्
नपता अस्य नकम् तपस्तेपे इत्युनक्तस्तत्कृतज्ञता॥
अन्वर्: - षपता बापर्े ................... महत् षवद्याधनिं ................... । अस्र्
................... षक तप: तेपे इषत उषक्त: ................... ।
प्रश्नैः 5 निद्वांस: एि लोके अनस्मन् िक्षष्ु मन्त: प्रकीनतवता: ।
अन्येषां िदने ये तु ते िक्षुनावमनी मते ॥
अन्वर्: - अषस्मन् लोके ................... एव चक्षष्ु मन्त: ...................। अन्र्ेिािं
...................र्े ते तु ................... मते ।
प्रश्नैः 6 य: इच्तत्यात्मन: श्रेय: प्रभतू ानन सख ु ानन ि ।
न कुयवदनहतं कमव स परेभ्य: कदानप ि ।।
अन्वर्: - र्: आत्मन: ................... प्रभतू ाषन सुखाषन च ................... स: परे भ्र्ः
अषहतिं ................... कदाषप न ................... ।

169
अभ्यासप्रश्नानाम् उत्तरकुनचिका
अन्ियैः -
प्रश्नः 1 1) उदीरतः 2) नार्ाः 3) अनक्तु म् 4) बद्ध
ु र्:
प्रश्नः 2 1) स्वभावरौरम् 2) अषप्रर्वाषदनम् 3) कृ त्वा 4) भषवष्र्षत
प्रश्नः 3 1) प्राषणनाम् 2) हाषन: 3) तेिाम् 4) प्रजार्ते
प्रश्नः 4 1) पिु ार् 2) र्च्छषत 3) षपता 4) तत्कृ तज्ञता
प्रश्नः 5 1) षवद्वासिं ः 2) प्रकीषतयताः 3) वदने 4) चक्षनु ामनी
प्रश्नः 6 1) श्रेर्ः 2) इच्छषत 3) कमय 4) कुर्ायत्

170
घटनाक्रमानुसारं
कथालेखनम्

171
कथाया: घटनािम:
वाक्र्ाषन घटनाक्रमानुसारिं लेखनार् पाठानसु ारम् अभ्र्ास: दत्त: ।
नद्वतीय: पाि: - बुनद्धबवलिती सदा
1 रतजतसंह: नतम रतजपत्रु : िसति स्म ।
2 िस्य भतयता बुषद्धमिी पत्रु ियोपेित तपितगहत ं प्रति चतिित ।
3 मतगे गहनितनने सत एिं व्यतघ्रं ददशा ।
4 सत पत्रु ौ जगतद -“िथमेियिशो व्यतघ्रभक्षणतय ििहं िुरुर्थ: ?
5 व्र्ाघ्रमारी काषचत् इर्िं इषत मत्वा व्र्ाघ्रो व्र्ाकुलषचत्तो नष्ट: ।
6 धतू य:श्रृर्ाल: हसन् आह- भवान् कुत: भर्ात् पलाषर्त: ?’
7 जम्बक ू त्वमषप षकिंषचत् र्ढू प्रदेशिं र्च्छ ।
8 व्र्ाघ्र त्वर्ा महत् कौतुकम् आवेषदतम् र्न्मानिु ादषप षबभेषि ?
9 र्िास्ते सा धतू ाय ति र्म्र्ताम् ।
10 श्रृर्ाल ,र्षद त्विं मािं मक्ु त्वा र्ाषस तदा वेला अषप अवेला स्र्ात् ।
र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् ।
12 पनु रार्ान्तम् व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती षचषन्ततवती ।
13 जम्बक ु कृ तोत्साहात् व्र्ाघ्रात् कर्थम् मच्ु र्ताम् ।
14 प्रत्र्त्ु पन्नमषत: सा जम्बक ु िं आषक्षपन्ती अर्िं पु र्ा तजयर्न्ती उवाच ।
15 भर्क िं रा व्र्ाघ्रमारी तणू ं धाषवता ।
16 र्लबद्धश्रृर्ालक: व्र्ाध्रो अषप सहसा नष्ट: ।
17 एविं प्रकारे ण बषु द्धमती व्र्ाघ्रजात् भर्ात् पुनरषप मक्त ु ा अभवत् ।
18 अत: एव उच्र्ते- सवयदा सवयकार्ेिु बुषद्ध: बलवती ।
ितुथव: पाि: - नशशुलालनम्
1. श्रीरामस्र् सभार्ािं लवकुशौ प्रषवशत: ।
2. राम: कुशलप्रश्नेन सह कण्ठाश्लेििं करोषत ।
3. राम: लवकुशौ आसने उपवेशर्षत ।
4. राम: लवकुशानािं विंशकतायरिं अषधकृ त्र् पृच्छषत ।
5. सर्ू यविंश: आत्मन: विंश: एव इषत राम: षचन्तर्षत ।
6. लवकुशौ र्मलौ इषत उक्त्वा स्वनामनी वदत: ।
7. लवकुशौ स्वर्ुरो: नाम वापमीषक: इषत सचू र्षत ।
8. लवकुशौ स्वषपतृनाम षनरनक्र ु ोश इषत वदषत ।
172
9. क्रोधेन वदषत षकम् इषत षवदिू क: पृच्छषत ।
10. बालचापपर्िं दष्ट् ्वा माता वदषत इषत बालक: वदषत ।
11.अस्मत् कारणात् एव माता पिु ौ भत्सयर्षत इषत राम: षचन्तर्षत ।
12.राम: पिु र्ो: मात:ु नाम पृच्छषत ।
13.देवी इषत लोका: तर्था वध:ू इषत वाषपमषक: च आह्वर्षत इषत तौ कर्थर्त: ।
14. बालकर्ो: च रूपसादृश्र्िं राम: अवर्च्छषत ।
15.रामार्णप्रस्तत्ु र्ै उपा्र्ार्दतू : लवकुशौ त्वरर्षत ।
16. रामार्णश्रवणार् उत्सुक: राम: लक्ष्मणम् अषप आमन्िर्षत ।
पचिम: पाि: - जननी तुल्यित्सला
1. कषश्चत् कृ िक: बलीवदायभ्र्ािं क्षेिकियणिं करोषत ।
2. तर्ो: एक: वृिभ: दबु यलो जात: ।
3. कृ िक: दबु यलिं वृिभिं नद्यु मान: आसीत् ।
4. वृिभ: भमू ौ पतषत ।
5. कृ िक: तमत्ु र्थापातिंु प्रर्त्नम् अकरोत् ।
6. सवयधेननू ािं माता सरु षभ: दीनिं पिु िं दृष्ट्वा रोषदषत ।
7. द:ु षखतािं सरु षभिं इन्र: द:ु खस्र् कारणिं पृच्छषत ।
8. स्वपिु स्र् कष्टतािं दृष्ट्वा एव रोषदषत इषत सुरषभ: वदषत ।
9. दीनेिु पिु ेिु माता कृ पारयहृदर्ा भवषत इषत सा वदषत ।
10. इन्र: सवयम् अवर्च्छषत ।
11. शक्र: वृिभरक्षार्ै अषतवृषष्टिं पातर्षत
12. कृ िक:कियण कार्ं त्र्जषत ,र्ृहिं च र्च्छषत ।
सप्तम: पाि: - सौहार्द्रं प्रकृते: शोभा
1. िने एक: तसहं : सि ु ेन तिश्रतम्यिे ।
2. एि: ितनर: तसंहस्य पच्ु छं धनु तति ।
3. षसहिं : क्रुद्ध: भवषत ।
4. पतक्षण: हषातमतश्रिं ििरिं िुिातन्ि ।
5. तसहं : िदति- अहं िनरतज: अतस्म ।
6. ितनर: िदति - त्िं रतजत भतििमु ् अयोग्य: ।
7. ितनर: वदषत - राजा तु रक्षक: भवषत परिं त्विं तु भक्षक: ।
8. अहमेि वनरतजत भतििंु योग्य: इषत काक: वदषत ।
173
9. तपि: िदति- िति: ित ित शब्देन िितिरणं आिुिीिरोति ।
10. र्षद अहं िि सन्ितिं न पतियततम तषहय िुत्र स्र्:ु तपका: इषत काक: वदषत ।
11. तिशतिितय: परािमी अहमेि रतजत भतििंु योग्य: इषत र्ज: वदषत ।
12. वानर: र्जस्र् अषप पुच्छिं धनु ाषत ।
13. षसिंहिं र्जिं वा पराजेतिंु समर्थाय अस्माकिं जाषत: इषत वानर: वदषत ।
14. अहिं षस्र्थतप्रज्ञ: इव भवाषम, अत: अहमेव वनराजा भषवतिंु र्ोग्र्: इषत बक: वदषत ।
15. मयरू : िदति- मम नतत्यं प्रित िे: आरतधनत ।
16. षशरषस षशखािं स्र्थापर्ता षवधािा एव अहिं पषक्षराज: कृ त: इषत मर्रू : वदषत ।
17. नतत्यति् अतिररच्य तिं जतनततस इषत काक: मर्रू िं पृच्छषत ।
18. वनराजपदार् आवामेव र्ोग्र्ु इषत व्र्ाघ्रषचिकौ वदत: ।
19. र्वु ाम् अषप भक्षकौ न रक्षकौ, अत: न र्ोग्र्ौ इषत षसिंह: तौ कर्थर्षत ।
20. कषश्चत् पक्षी एव वनराजा भवतु इषत सवे पषक्षण: वदषन्त ।
21. सवे उलक ू स्र् राजाषभिेकार्ा सज्जा: भवषन्त ।
22. तदा काक: वदषत - भीकर: षनशान्ध: उपलक ू : राजपदार् न र्ोग्र्: ।
23. अन्ते प्रकृ षतमाता प्रषवशषत ।
24. प्रकृ षतमाता वदषत षमर्थ: कलह: अनावश्र्क: ।
25. अहिं प्रकृ षत माता एव सवेिािं जननी ।
26. सवेिामेव महत्विं षवद्यते र्र्थासमर्म् ।
27. षमषलत्वा एव जीवनिं रसमर्िं कुवयन्तु ।
28. प्रजानािं सुखे श्रेष्ठराजस्र् सख ु म् ।
29. सवे प्रकृ षतमातरिं प्रणमषन्त । अन्र्ोन्र्सहर्ोर्ेन लाभ: प्रजार्ते ।
अष्टम: पाि: - निनित्र: साक्षी
1. एक: षनधयन: जन: पररश्रमेण धनिं आषजयतवान।्
2. तस्र् पिु : महाषवद्यालर्े प्रवेशिं प्राप्वान्
3. पिु : छािावासे वसषत।
4. स: रोर्ी सजिं ात:।
5. षपता धनाभावात् पादचारे ण अर्च्छत।्
6. रािौ षनवासार् ग्रामे एकिं र्ृहिं प्राप्वान।्
7. षवषचििं सभिं तू म।्
8. चोर: चोरार्थयम् र्ृहिं प्रषवष्ट:।
174
9. पद्वषनना प्रबद्ध ु : स: चौरम् अर्ृह्णात् ।
10. ग्रामवाषसन: सषम्मषलता: ।
11. वस्ततु : आरक्षी चौररूपेण आर्त:।
12. स: “चोर: अर्िं ,चोर: अर्िं” इषत उच्चस्वरे ण आक्रोशत।्
13. जना: वराकिं अषतषर्थम् एव चोररूपेण ग्रहीतवन्त:।
14. रक्षापरुु ि: तम् अषतषर्थिं कारार्ृहे प्राषक्षपत।्
15. अषग्रमे षदने आरक्षी चौराषभर्ोर्े अषतषर्थिं न्र्ार्ालर्िं नीतवान।्
16. न्र्ार्ाधीश: पृर्थक् षववरणम् अशृणोत।्
17. आरक्षी एव अपराधी इषत न्र्ार्ाघीश: अवर्च्छत।्
18. प्रमाणाभावात् अषग्रमे षदने आर्न्तमु ् आषदष्टवान।्
19. अषग्रमे षदने उभौ स्वपक्षिं स्र्थषपतवन्तौ।
20. तदा कमयचारी आर्त्र् राजमार्यसमीपे मृतदेहिं अस्तीषत न्र्वेदर्त।्
21. न्र्ार्ाधीश: तिं देहम् आनेतमु ् आरषक्षणम् अषभर्क्त ु िं च प्रेषितवान।्
22. स्कन्धेन वहनावसरे बषलष्ठ: आरक्षी अनार्ासेन चलषत।
23. षकन्तु कृ शकार्: भारवेदनतर्ा क्रन्दषत।
24. रोदनिं श्रत्ु वा आरक्षी अवदत् - “ रे दष्टु तषद्दने मजजिू ाग्रहणात् त्विं मािं वाररतवान् ।”
25. “इदानीं तस्र् फलम् खादत”ु इषत आरक्षी अवदत् ।
26. न्र्ार्ालर्िं प्राप्र् पनु : षववरणिं आरब्घम।्
27. तदा शवरूपेण षस्र्थत: जन: उत्र्थार् आरषक्षणा कषर्थतिं चौरकार्यम् अवदत।्
28. सत्र्िं षनषश्चत्र् न्र्ार्ाधीश: आरषक्षणे कारादण्डम् आषदष्टवान।्
अभ्यासप्रश्ना:
अधोदत्तवाक्र्ाषन घटनाक्रमेण षलख।
1. चोर: चोरार्थं र्ृहिं प्रषवष्ट:।
2. सत्र्िं षनषश्चत्र् न्र्ार्ाधीश: आरषक्षणे कारादण्डिं आषदष्टवान।्
3. प्रमाणाभावात् अषग्रमे षदने आर्न्तमु ् आषदष्टवान।्
4. पिु : छािावासे वसषत।
5. न्र्ार्ाधीश: तिं देहम् आनेतमु ् आरषक्षणम् अषभर्क्त ु िं च प्रेषितवान।्
6. वस्ततु : आरक्षी चौररूपेण आर्त:
7. षपता धनाभावात् पादचारे ण अर्च्छत।्
8. न्र्ार्ाधीश: पृर्थक् षववरणम् अशृणोत।्
उत्तरानि - 4-7-1-6-8-3-5-2
175
176
समुलचताथणचयनम् ।

प्रसङ्गानुसारं शबदानां समुलचतस्य अथणस्य चयनम् ।


एितस्मन् ितक्ये एिं पदं रे ितङ्तििं स्यति,् िस्य पदस्य प्रतसङ्तगिम् अथं तचत्ित िेिनीयम् । अथताि् िस्य
पदस्य ितस्मन् ितक्ये िोऽथा: इति तितचन्त्य एिोत्तरं िेिनीयम् । रे ितङ्तििपदस्य अनेिे अथता: भतििमु हातन्ि ;
परं ितस्मन् ितक्ये िस्य पदस्य िोऽथा इत्येि रष्टव्यम् ।
अधनु ा एकै किं पाठिं स्वीकृ त्र् अभ्र्ासिं कुमय: ।
अधोनलनखतेषु िाक्येषु रेखाङ्नकतपदस्य प्रसङ्गानुकूलं समुनिताथं निनतु ।
शुलचपयाणवरर्म्
1. अत्र जीिनं दुवणहम् जतिम् ।
(ि) सिु हम् (ि) ितठनम् (ग) आनदं मयम् (घ) सि
ु रम्
2. ितयमु ण्डिं भृशं दतू षिम् ।
(ि) अत्यल्पम् (ि) अत्यतधिम् (ग) तिंतचि् (घ) दतू षिम्
3. जगलत बहु शि ु ीिरणं िरणीयम् ।
(ि) स्िगे (ि) पतितिे (ग) संसतरे (ग) बतह:
4. एितन्ते कान्तारे क्षणमतप मे संचरणम् स्यति् ।
(ि) एितंिे (ि) ितनने (ग) तनितसे (ग) गतहे
5. निमततिित रसालम् तमतिित रुतचरं संगमनम् ।
(ि) आम्रम् (ि) िुसमु म् ( ग) समीरं (घ) रुतचरम्
6. समीरचततिित कुसुमावलल: मे िरणीयत स्यति् ।
(ि) पष्ट्ु पपंतक्त: (ि) ितय:ु (ग) चततिित (घ) फलाषन
7. हररितरूर्ां मतित रमणीयत ।
(ि) पष्ट्ु पतणतम् (ि) ितक्षतणतम् (ग) पंतक्त: (घ) हररितनतम्
8. अतय बतधो ! िगिुिििरि गंतु जििनदेशं चि ।
(ि) वन (ि) तमत्र ! (ग) शत्रो ! (घ) चि
9. तनसगे पार्ार्ी सभयित समततिष्टत न स्यति् ।
(ि) प्रस्िरी (ि) प्रित ति (ग) सभयित (घ) पतषतण:
10. मे संचरणं स्यति् ।
(ि) िि (ि) मम ( ग) अस्य (घ) संचरणम्

177
11. मतनितय जीिनं कामये नो जीिन्मरणम् ।
(ि) तनसगे (ि) इच्छततम (ग) मतनिे (घ) जीिने
12. िज्जिमतिनं धमू ं मुञ्चलत शिशिटीयतनं।
(ि) िचचयति (ि) त्यजति (ग) िहति (घ) धरति
13. यतद त्िं मतं मुक्त्वा यततस ितहा िेित अतप अिेित स्यति् ।
(ि) तचन्ितयत्ित (ि) दृष्ट्ित (ग) पररत्यज्य (घ) सिादत
14. प्रपश्यततम ग्रतमतन्िे तनर्ार-नदी-पय:-परू म् ।
(ि) अमतिम् (ि) जिम् (ग) पतित्रं (घ) नयनम्
बलु द्धबणलवती सदा
1. व्यतघ्रमतरी िततचतदयतमति मत्ित व्यतघ्रः पलालयतः ।
(ि) धाषवत: (ि) जम्बि ु ः (ग) खाषदत: (घ) बतु िमिी
2. व्यतघ्र: भयतिुितचत्त: नष्ट: ।
(ि) भयतपन्न: (ि) पिततयि: (ग) जतगतिः (घ) अन्ि: प्रतिष्ट:
3. पत्रु ौ चपेटयत प्रहृत्य जगाद ।
(ि) अिरोि् (ि) अिथयि् (ग) अपश्यि् (घ) अधतिि्
4. व्यतघ्रः िथत ित त्ित ितननं ययौ ।
(ि) अनयि् (ि) अगच्छि् (ग) अभ्रमि् (घ) ितननम्
5. गहन-कानने बतु िमिी एिं व्यतघ्रं ददशा ।
ि) गतहे (ि) ग्रतमे (ग) जिे (घ) िने
6. गच्छ गच्छ जम्बुक !
ि) तसंह (ि) मतग (ग) शनु ि (घ) शतगति
7. सत भालमनी तनजबदु ध्् यत व्यतघ्रस्य भयतद् तिमक्त
ु त।
ि) सन्ु दरी (ि) धनििी स्त्री (ग) आयष्ट्ु मिी (घ) गततहणी
8. ित्र गिस्य सत सम्मि ु मषप ईक्षते ।
ि) पश्यति (ि) गच्छति (ग) उतत्तष्ठति (घ) ितदति
9. त्िमतप तितचचद् गूढप्रदेशं गच्छ ।
ि) प्रतसिं प्रदेशम् (ि) रहस्र्प्रदेशम् (ग) देिस्थतनम् (घ) सिात्र
10. व्यतघ्रमतरी तूर्ं धततिित ।
ि) शीघ्रम् (ि) तििम्बेन ( ग) यतनेन `(घ) तिमतनेन

178
लशशुलालनम्
1. एिेन िचनेन दारकौ तनभात्सायति ।
(ि) िौ (ि) पत्रु ौ (ग) तपिरौ (घ) मतिरौ
2. लगराम् सन्दभोऽयं प्रथममििीणो िसमु िीम् ।
(ि) ितणीनतम् (ि) ििीनतम् (ग) िथतनतम् (घ) धरतयतम्
3. भिति तशशजु नो वयः अनरु ोधति् ।
(ि) आयःु (ि) िति: (ग) बति: (घ) यिु त
4. आितं यमलौ ।
(ि) चन्र: सयू ा: च (ि) यगु िपत्रु ौ (ग) पत्रु ौ (घ) पिनौ
5. तिं िुतपित एिं भर्लत, उि प्रित तिस्थत ?
(ि )र्जयषत (ि) ितडयति (ग) कर्थर्षत (घ) हसति
6. ििः तिदषू िे नोपतदश्यमतनमतर्ौ तापसौ िुशििौ प्रतिशिः ।
(ि) बतििौ (ि) िपतस्िनौ (ग) प्रतिशि: (घ) तिदषू िे न
7. भििो: तिं ियमत्र िुशिप्रश्नस्य भाजनम् एि ?
(ि) िुशिम् (ि) भजनम् (ग) पािम् (घ) एि
8. एिि् रतजतसनं ििु , अत्र अध्यततसिमु ् न यक्त
ु म् ।
(ि) अनतु चिम् (ि) अयोग्यम् (ग) उतचिम् (घ) अध्यततसिमु ्
9. सव्यवधानं न चतररत्रिोपतय ।
(ि) व्र्वधानरषहतम् (ि) व्र्वधानसषहतम् (ग) चतररत्र्यम् (घ) षसहिं ासनम्
10. रतमस्य समीपम् उपसतत्य प्रणमति ।
(ि) दरू म् (ि) पाश्वयम् (ग) अन्ि: (घ) बतह:
11. भिति लशशुजनो ियः अनरु ोधति् ।
(ि) आयःु (ि) िति: (ग) बति: (घ) यिु त
12. गुर्महताम् अतप ितिनीय एि ।
(ि) गणु ीजनतनतम् (ि) मि ू ताणतम् (ग) जनतनतम् (घ) तशष्ट्यतणतम्
13. अङ्कम् उपिेशयति ।
(ि) मि ु म् (ि) िोडम् (ग) पतदम् (घ) हस्िम्
14. बतिभतिति् लहमकरो अतप व्रजति ।
(ि) सयू ा: (ि) चन्र: (ग) बति: (घ) अतप

179
15. बतिभतिति् तहमिरोऽतप पशुपनतमस्तकके तकच्छदत्विं व्रजति ।
(ि) षशव: (ि) सर्ू य: (ग) चन्र: (घ) षसिंह:
16. पशपु ति-मस्तक-िे ििच्छदत्िं व्रजति ।
(ि) मखु म् (ि) नेिम् (ग) षशर: (घ) पादम्
17. भगिन् सहस्रदीलधलतः।
(ि) शतश: (ि) सयू ा: (ग) भगिन् (घ) िि:
18. भ्रतिरतितितं सोदयौ ।
(ि) चंरसयू ौ (ि) सहोदरौ (ग) उभौ (घ) सिे
19. अहो! उदतत्तरम्यः समुदाचारः।
(ि) तमथ्यतचतर: (ि) तशष्टतचतर: (ग) िदतचतर: (घ) समतचतर:
20. लनरनुिोशो नतम ।
(ि) दयतितन् (ि) तनदाय: (ग) िुश: (घ) सहृदय:
21. प्रेष्ट्यितमस्मदतन्ििं सौलमलत्रः ।
(ि) िक्ष्मण: (ि) रतम: (ग) िि: (घ) िुश:
22. इयिी िेित सचजतित रतमतयणगतनस्य लनयोगः िथं न तिधीयिे ?
(ि) कतयव्र्: (ि) फिम् (ग) मतगा: (घ) सि
ु तयाम्
23. िथत चेयं श्लाघ्या सरतसरुहनतभस्य तनयिम् ।
(ि) तनन्दनीयत (ि) अिौतििी (ग) प्रशंसनीयत (घ) उन्नित
जननी तुल्यवत्सला
1. भो वासव! पत्रु स्य दयन्यं दृष्ट्ित अहं रोतदतम ।
(ि) ित पण! (ि) यमरतज! (ग) इन्र! (घ) तिष्ट्णो!
2. तितनपतिः न ि: ितश्चि् दृश्यिे लत्रदशालधप!
(ि) परमतशि ! (ि) सहतयि ! (ग्र) इन्र ! (घ) ित षि
3. अपत्येर्ु च सिेषु जननी िल्ु यित्सित ।
(ि) सन्तषतिु (ि) तमत्रेषु (ग) शत्रषु ु (घ) जनेषु
4. सः ऋर्भः हिमढू ्वा गन्िमु शक्तः क्षेत्रे पपति ।
ि) ितषभः (ि) धेन:ु (ग) क्षेत्रम् (घ) पपति
5. ियोः बिीिदायोः एिः शरीरे ण दबु ािः जवेन गन्िुमशक्तश्चतसीि।्
ि) िेगेन (ि) बिीिदेण (ग) िेन (घ) एिे न

180
6. सरु भेररमतमिस्र्थािं दृष्ट्ित सुरालधपः ितमपतच्छि् ।
(ि) इन्र: (ि) िि: (ग) रतम: (घ) सरु तभ:
7. भो ितसि! पत्रु स्य ददतयं दृष्ट्ित अहं रोतदतम ।
(ि) मि ू ाितम् (ि) दीनितम् (ग) अहम् (घ) सिे
8. ऋषभः हिमढू ्वा गन्िमु ् अशक्तः क्षेत्रे पपति ।
ि) समथा: (ि) असमथा: (ग) ऋषभ: (घ) हिम्
9. ऋषभः हिमढू ्वा गन्िमु शक्तः क्षेत्रे पपात ।
ि) अपिि् (ि) अपठि् (ग) अधतिि् (घ) अिथयि्
10. ित षिः िं दबु ािं ितषभं तोदनेन नयु मतनः आसीत् ।
ि) सि ु प्रदतनेन (ि) िष्टप्रदतनेन (ग) धनप्रदतनेन (घ) ितत्सल्यप्रदतनेन
11. बहूलन अपत्यततन मे सन्िीति सत्यम् ।
ि) न्र्नू ाषन (ि) सतन्ि (ग) अनेकाषन (घ) पत्रु त:
12. पत्रु े दीने िु सत माता ित पतराहृदयत भिेि॥्
ि) जननी (ि) ित पत (ग) सिु : (घ) मषत:
13. सः कृच्रे र् भतरमदु ि् हति ।
ि) सतरल्येन (ि) िततठन्येन (ग) भतरे ण (घ) उिहनेन
र्ष्ठ: पाठ: - सुभालर्तालन
1. आिस्यं तह मनुष्यार्ां शरीरस्थो महतन् ररपःु ।
ि) रक्षसतम् (ि) नरतणतम् (ग) देितनतम् (घ) बन्धनू तम्
2. आिस्यं तह मनष्ट्ु यतणतं शरीरस्थो महतन् ररपुः।
ि) तमत्रम् (ि) शत्र:ु (ग) बंध:ु (घ) तशश:ु
3. उयमसम: बतधु: नततस्ि ।
ि) तमत्रम् (ि) शत्र:ु (ग) बति: (घ) तशश:ु
4. गणु ी गणु ं वेलत्त ।
ि) िदति (ि) जतनतति (ग) धतिति (घ) गजाति
5. वायस: िसन्िस्य गणु ं न जतनतति ।
ि) नर: (ि) गज: (ग) हय: (घ) काक:
6. करी तसहं स्य बिं जतनतति ।
ि) िति: (ि) गज: (ग) हय: (घ) नर:

181
7. स: लनलमत्तम् उतद्दश्य प्रिुप्यति ।
ि) जिम् (ि) ितरणम् (ग) अन्नम् घ) तमष्टतन्नम्
8. मोतहि: ितरणस्य अपगमे प्रसीदति ।
ि) समतप्तौ (ि) आरम्भे (ग) मध्ये (घ) सिादत
9. मनष्ु र्: ितरणस्य अपगमे प्रसीदलत ।
ि) दतु ििो भिति (ि) प्रसन्नो भिति (ग) ितज्जिो भिति (घ) षविीदषत
10. उदीररतो अर्थय: पशनु ततप गतह्यिे ।
ि) दृष्ट: (ि) ितथि: (ग) गि: (घ) नष्ट:
11. हया: धतिने िीरत: भितन्ि ।
ि) सपता: (ि) नतगत: (ग) अश्वत: (घ) िीरत:
12. ितष्ठगि: वलि: एि ितष्ठं भस्मीिरोति ।
ि) जिम् (ि) रोतटित (ग) अतग्न: (घ)् अन्नम्
13. समतनशीिव्यसनेषु सख्यम् भिति ।
ि) लघतु ा (ि) शत्रिु त (ग) िटुित (घ) षमिता
14. सम्पत्तौ च तिपत्तौ च महताम् एिरूपित ।
ि) सज्जनतनतम् (ि) दजु ानतनतम् (ग) िितनतम् (घ) धीरतणतम्
15. उदये सलवता रक्तो भिति ।
ि) चन्र: (ि) सयू ा: (ग) ितय:ु (घ) सिे
सौहादं प्रकृते: शोभा
1. एिः ितनरः आगत्य िस्य पच्ु छं धुनोलत ।
ि) कियषत (ि) हसषत (ग) चलषत (घ) लालर्षत
2. यो लवत्रस्तान् न रक्षति ।
ि) भीितन् (ि) द:ु तिितन् (ग) आिततहितन् (घ) सितान्
3. अिम् अिम् अलतलवकत्थनेन ।
ि) परप्रशंसयत (ि) आत्मप्रशंसयत (ग) तमत्रप्रशंसयत (घ) शत्रप्रु शंसयत
4. मेध्यम् अमे्र्िं च भक्षर्षत ।
ि) अशि ु म् (ि) शि ु म् (ग) पतित्रम् (घ) अन्नम्
5. िन्यपशून् िु तुदततं जन्िुमहं स्िशण्ु डेन पोथतयत्ित मतरतयष्ट्यततम ।
ि) रुदन्तम् (ि) गम्यमतनम् (ग) आगम्यमतनम् (घ) पीडर्न्तम्

182
6. अहम् एि करुर्ापरः पतक्षसम्रतट ितिः।
ि) दयति:ु (ि) िति: (ग) रतजत (घ) अहम्
7. पलक्षर्ः अतप तसंहस्य एितदृशीं दशतं दृष्ट्ित हषातमतश्रिं ििरिं िुिातन्ि ।
ि ) िगतः (ि) तसंहतः (ग) िुिातन्ि (घ) दशतः
8. पतक्षणः अतप तसंहस्य एितदृशीं दशतं दृष्ट्ित हषातमतश्रिं कलरवं िुिातन्ि ।
ि) पशनू तम् िीडत (ि) पतक्षणतं िूजनम् (ग) रोदनम् (घ) अतप
9. िथं लमथः ििहं िुिातन्ि ?
ि) सन्ितिः (ि) अन्यम् (ग) परस्परम् (घ) सिे
10. कलहेन समयं ितथत मत यतपयन्िु ।
ि) स्नेहने (ि) तिितदेन (ग) प्रेम्णत (घ) रसेन
11. अनृतं िदतस चेि् ितिः दशेि् ।
ि) अतप (ि) यतद (ग) िदत (घ) असत्र्म्
12. अस्मतिं ऐक्यम् तिश्वप्रतथिम् ।
ि) तितिधित (ि) एिित (ग) अनेिित (घ) िघःु
13. अहं िि सन्तलतं पतियततम ।
ि) समतनम् (ि ) पत्रु ीम् (ग) सन्ितनम् (घ) शिमु ्
14. बिः िूरियत िरतितन् मीनान् ितदति ।
ि) मत्स्यतन् (ि) बितन् (ग) िरतितन् (घ) जन्िनू ्
15. िुद्धः तसंहः िं प्रहिातु मच्छति ।
ि) िुतपिः (ि ) हतषािः (ग) पष्टु : ( घ) नष्टः
लवलचत्रः साक्षी
1. तनधानो जनः भरू र पररश्रम्य लवत्तम् उपततजािितन् ।
ि) जनः (ि ) धनम् (ग) भरू र (घ) न िोऽतप
2. तपित तनूजस्य रुग्णितमतिण्या व्यतिुिो जतिः ।
ि) व्यतिुिस्य (ि) पत्रु स्य (ग) दशानस्य (घ) जतिस्य
3. ितष्ठपटिे तनतहिं पटतच्छततदिं देहं स्िन्धेन िहन्िौ न्यतयततधिरणं प्रति प्रलस्थतौ ।
ि) गििन्िौ (ि) िहन्िौ (ग) तनतहिौ (घ) तपतहिौ
4. अथणकार्श्येन पीतडिः तनधानः जन: पदततिरे ि अगच्छि् ।
ि) ित पणत्िेन (ि) धनस्य अभतिेन (ग) धनततधक्येन (घ) अन्नतभतिेन

183
5. लवजने प्रदेशे पदयतत्रत न शभु तिहत ।
ि) अनेितन्िे (ि) षनजयने (ग) प्रदेशे (घ) पदयतत्रतयतम्
6. सिाम् अवगत्य सः िं तनदोषम् अमन्यि ।
ि) गत्ित (ि) दृष्ट्वा (ग) ज्ञात्वा (घ) पीत्ित
7. एिेन आरतक्षणत अध्वलन यदक्त ु ं िद् िथयततम ।
ि) नार्े (ि) गतहे (ग) मतन्दरे (घ) मार्े
8. शि: प्रावारकम् अपसतया न्यतयतधीशमतभितय तनिेतदिितन् ।
ि) हस्िम् (ि) पतदम् (ग) िम्बिम् (घ) अन्योन्यम्
9. दुष्करानि अषप िमतातण मतिियभिशततिनः ।
ि) ितठनततन (ि) सरिततन (ग) प्रतक्तनततन (घ) आधतु निततन
10. नीतिं यतु क्तं समतिम्ब्य िीिययि प्रकुवणते ।
ि) वदषन्त (ि) िुरुिः (ग) िुिातन्ि (घ) सिे
सूक्तयः
1. तपित पत्रु तय तियतधनम् यच्छलत ।
ि) नतत्यति (ि) ददतति (ग) िभिे (घ) िरोति
2. तचत्ते िततच च अविता स्यति् ।
ि) सरिित (ि) तिषमित (ग) ियमनस्यित (घ) उद्दण्डित
3. लचत्ते िततच च अििित स्यति् ।
ि) स्िभतिे (ि) मनतस (ग) दगु े (घ) िततच
4. परुर्ां ितचं त्यक्त्ित धमाप्रदतं ितचं िदेि् ।
ि) िठोरतम् (ि) पररत्यज्य (ग) िथयेि् (घ) परुु िम्
5. अतस्मन् िोिे तिितंसः चक्षष्ु मततः प्रिीतिाितः ।
ि) तिितंसः (ि) नेत्रिन्िः (ग) प्रिीतिाितः (घ) िोितः
6. यः ितक्पटु: भिति स: िदततप परय ः न पररभूयते ।
ि) परु तस्ियिे (ि) पराजीर्ते (ग) तियिे (घ) ितयिे
7. यः आत्मनः श्रेयः इच्छति ।
ि) मरणम् (ि ) अिल्यतणम् (ग) प्रेयः (घ) मङ्र्लम्
8. आचारः प्रथमो धमाः ।
ि) व्र्वहार: (ि) िदतचतरः (ग) धमाः (घ) अधमाः

184
9. आचतरः प्रथमो धमाः इति लवदुर्ाम् िचः ।
ि) जनतनतम् (ि) िितनतम् (ग) िचसतम् (घ) पषण्डतानाम्
10. िदततप िस्यततप अलहतं न िुयताि् ।
ि) तहिम् (ि) अषनष्टम् (ग) िुयताि् (घ) न
अतयोक्तयः
1. यत्र भिित मतणतिपटिी भुक्ता ।
ि) िततदित (ि) मतररित (ग) उद्घततटित (घ) ितु ण्ठित
2. नललनालन तनषेतििततन ।
ि) पष्ट्ु पततण (ि) फलाषन (ग) तनषेतििततन (घ) कमलाषन
3. लनदाघे भीमभतनौ अल्पयः िोययः अतप भिित िरुणयत अस्य िरोः पतु ष्ट: व्यरतच ।
ि) शीिे (ि) ग्रीष्ट्मे (ग) िषािौ (घ) हेमन्ििौ
4. प्रतितषेण्येन वाराम् ग्रीष्ट्मे ितिे अस्मय िरिे पुतष्टजातनित ।
ि) जलानाम् (ि) अन्नस्र् (ग) पष्ु पाणाम् (घ) पिाणाम्
5. पिङ्गतः पररिः अम्बरपथम् आपेलदरे ।
ि) आर्तवन्त: (ि) ित ििन्िः (ग) प्राप्वन्त: (घ) दृष्टिन्िः
6. भतङ्गतः रसालमक ु ु लालन समतश्रयन्िे ।
ि) आम्रमचजर्ययःा (ि) पितशपत्रततण (ग) जपतपष्ट्ु पततण (घ) तबल्िपत्रततण
7. चतििः परु तदरं यतचिे ।
ि) इन्रम् (ि) चतििम् (ि) िगम् (ग) आितशम्
8. दीनहीनः मीनः ििमतं गतिम् अभ्युपदतु ।
ि) पश्र्तु (ि) समीपिं र्च्छतु (ग) गम्यितम् (घ) आश्वतस्यितम्
9. मेघतः उद्दामदावलवधुरालर् ितननततन जिम् ददति ।
ि) उन्निितष्ठरतहिततन (ि) िनततन (ग) गतहततण (घ) ितननततन
10. अय गगने बहिः अम्भोदाः सतन्ि ।
ि) मेघतः (ि) िगतः (ग) चतिितः (घ) ितक्षतः
अभ्यासप्रश्नाः
1. ितष्ट्पयतनमतित ध्वानम् तििरन्िी संधतिति ।
ि) भोजनम् (ि) िज्जिम् (ग) ितष्ट्पम् (घ) शब्दम्
2. महतनगरमध्ये अलनशम् ितितयसचिम् चिति ।
ि) रतत्रौ (ि) तदिसे (ग) अहतनाशम् (घ) तनशम्य
185
3. दुदाणततदः दशनयः जनग्रसनम् न स्यति् ।
ि) दन्ियः (ि) भयङ्िरय ः (ग) जनयः (घ) सिैः
4. तनजगिे बदध्् ित चि सत्वरम् ।
ि) शीघ्रम् (ि) तििम्बः (ग) मन्दम् (घ) सिादत
5. पररष्वज्य - अहो हृदयग्रतही स्पशाः ।
ि) स्पतष्ट्ित (ि) दृष्ट्ित (ग) आतिङ्ग्य (घ) उपतिश्य
6. अहो! उदात्तरम्यः समदु तचतरः ।
ि) अतिग्रतही (ि) आचतरः (ग) अतिरमणीयः (घ) धमताचतरः
7. कृर्कः ितषभौ नीत्ित गतहमगति् ।
ि) ित षीििः (ि) बिीिदाः (ग) आरक्षी (घ) आिण्डिः
8. भमू ौ पतििे स्िपत्रु ं दृष्ट्ित सिाधेननू तं मतिःु सरु भेः नेत्रतभयतमश्रतू ण आतिरतसन् ।
ि) सदने (ि) गगने (ग) षक्षतौ (घ) स्थतण्डिे
9. जनः िथं पररतोर्लयष्यलत ?
ि) सन्िोषतयष्ट्यति (ि) अिशोषतयष्ट्यति (ग) गतमष्ट्यति (घ) िररष्ट्यति
10. पतण्डिः जनः अनक्त ु म् अतप ऊहलत ।
ि) पररत्यजति (ि) षनधायरर्षत (ग) िरोति (घ) पठति
11. मतगतः मतगयः सङ्र्म् अनुव्रजलतत ।
ि) षनर्यच्छतन्ि ( ि) अनगु च्छतन्ि (ग) आगच्छतन्ि (घ) िदततप न गच्छतन्ि
12. भतरस्य िहने खरः िीरः भिति ।
ि) गदाभः (ि) तिडतिः (ग) गजः (घ) पिािः
13. यः उयमं न िरोति सः अवसीदलत ।
(ि) सख ु ी भिति (ि) मन्दीभिति (ग) क्षीषणतो भवषत (घ) षनन्दषत
14. तनतमत्तस्य अपगमे ध्रुवं प्रसीदति ।
(ि) तनश्चर्ेन (ि) न कदाषचत् (ग) यदत िदत (घ) एिदत
15. नततस्ि मि ू म् अनौर्धम् ।
(ि) वनौिधम् (ि) लोकौिधम् (ग) न औिधम् (घ) अनेकौिधम्
16. अतपिु तमतित्ित एि मोदध्वं जीिनं च रसमयं िुरुध्िम् ।
(ि) सन्तष्ु र्त (ि) रुद्य्म् (ग) कुरु्वम् (घ) वदत
17. अङ्गष्ठु ोदिमतत्रेण शफरी फुफाु रतयिे ।
(ि) बतहि् मत्स्यः (ि) िघमु त्स्यः (ग) उभौ (घ) न िोऽतप
186
18. रोतहिः र्वं यालत ।
(ि) गच्छति (ि) पठति (ग) नतत्यति (घ) उिहति
19. तनशतन्धितरे तिजने प्रदेशे पदयतत्रत न शुभावहा ।
(ि) िल्यतणप्रदत (ि) अशभु दत (ग) जिदत (घ) पदयतत्रत
20. िस्य िन्दनं श्रत्ु ित मुलदतः आरक्षी उितच ।
(ि) द:ु षखत: (ि) प्रसन्नः (ग) सि
ु ी (घ) आरक्षी
21. लवमूढधी: पक्िं फिं पररत्यज्य अपक्िं भङु ् क्ते ।
(ि) तिितन् (ि) मानी (ग) चिरु ः (घ) मख
ू य:
22. अन्येषतं वदने ये िु िे चतक्षनु तामनी मिे ।
(ि) ितनने (ि) मख ु े (ग) उयतने (ग) पररज्ञतने
23. धययाितन् सभतयतम् अतप अकातरः भिति ।
(ि) िीरः (ि) तिितन् (ग) मि
ू ाः (घ) भर्रषहत:
24. एिे न रतजहसं ेन सरसः यत शोभत भिेि् ।
(ि) नयतः ( ि) िडतगस्य (ग) उयतनस्य (घ) शोभतयतः
25. सरः त्ितय सङ्कोचम् अञ्चलत ।
(क) गच्छति (ि) पठति (ग) नतत्यति (घ) उिहति

समुलचताथणचयनम् – उत्तरकुनचिका
शलु चपयाणवरर्म्
1. ितठनम् 2. अत्यतधिम् 3. संसतरे 4. ितनने 5. आम्रम् 6. पष्ट्ु पपंतक्त: 7. ितक्षतणतम् 8. तमत्र !
9. प्रस्िरी 10. मम 11. इच्छततम 12. त्यजति 13. पररत्यज्य 14. जिम्
बुलद्धबणलवती सदा
1. धाषवत: 2. पिततयि: 3. अिथयि् 4. अगच्छि् 5. िने 6. शतगति 7. सन्ु दरी 8. पश्यति 9.
रहस्र्प्रदेशम् 10. शीघ्रम्
लशशुलालनम्
1. पत्रु ौ 2. ितणीनतम् 3. आयःु 4. यगु िपत्रु ौ 5. िथयति 6. िपतस्िनौ 7. पािम् 8. उतचिम्
9. व्र्वधानसषहतम् 10. तनिषत 11. बति: 12.गणु ीजनतनतम् 13. िोडम् 14. चन्र: 15. षशव:
16. तशर: 17. सयू ा: 18. सहोदरौ 19. तशष्टतचतर: 20. तनदाय: 21. िक्ष्मण: 22. कतयव्र्: 23.
प्रशंसनीयत
187
जननी तुल्यवत्सला
1. इन्र 2. इन्र: 3. सन्तषतिु 4. वृिभ: 5. वेर्ेन 6. इन्र: 7. दीनताम् 8. असमर्थय: 9. अपिि्
10. िष्टप्रदतनेन 11. अनेकाषन 12. जननी 13. िततठन्येन
सुभालर्तालन
1. नरतणतम् 2. शत्र:ु 3. तमत्रम् 4. जतनतति 5. िति: 6. गज: 7. ितरणम् 8. समतप्तौ 9. प्रसन्नो
भिति 10. ितथि: 11. अश्वत: 12. अतग्न: 13. तमत्रित 14. सज्जनतनतम् 15. सयू ा:
सौहादं प्रकृते: शोभा
1. कियषत 2. भीितन् 3. आत्मप्रशंसयत 4. शुिम् 5. पीडर्न्तम् 6. दयति:ु 7. िगतः 8.
पतक्षणतं िूजनम् 9. परस्परम् 10. तिितदेन 11. असत्र्म् 12. एिित 13. सन्ितनम् 14. मत्स्यतन्
15. िुतपिः
लवलचत्रः साक्षी
1. धनम् 2. पत्रु स्य 3. गििन्िौ 4. धनस्य अभतिेन 5. षनजयने 6. ज्ञतत्ित 7. मतगे 8. िम्बिम्
9. ितठनततन 10. िुिातन्ि
सूक्तयः
1. ददतति 2. सरिित 3. मनषस 4. िठोरतम् 5. नेत्रिन्िः 6. पराजीयिे 7. िल्यतणम् 8. व्र्वहार:
9. पषण्डतानाम् 10. अषनष्टम्
अतयोक्तयः
1. िततदित 2. िमिततन 3. ग्रीष्ट्मे 4. जलानाम् 5. प्रतप्तिन्िः 6. आम्रमचजर्ययाः 7. इन्रम् 8.
समीपिं र्च्छतु 9. उन्निितष्ठरतहिततन 10. मेघतः
अभ्यासप्रश्ना: - उत्तरकुलञ्चका
1. शब्दम् 2. अहतनाशम् 3. भयङ्िरय ः 4. शीघ्रम् 5. आतिङ्ग्य 6. अतिरमणीयः 7. ित षीििः
8. तक्षिौ 9. सन्िोषतयष्ट्यति 10. षनधायरर्षत 11. अनगु च्छतन्ि 12. गदाभः 13. क्षीषणतो भवषत
14. तनश्चर्ेन 15. न औिधम् 16. सन्तष्ु र्त 17. ि) िघमु त्स्यः 18. गच्छति 19. िल्यतणप्रदत
20. प्रसन्नः 21. मि ू ाः 22. मख
ु े 23. भर्रषहत: 24. िडतगस्य 25. गच्छति

188
`

189
आदशवप्रश्नपत्रम् - 1 (2023 - 24)
SAMPLE QUESTION PAPER - 1 (2023 - 24)
कक्षा – दशमी / CLASS-X
संस्कृतम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पि


ू ावङ्का: - ८०
Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेशा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पूवं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सिंस्कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनितािबोधनम् - 30 अङ्का:

190
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1) अधोलललखतम् अनुच्छे दं पलठत्वा प्रश्नानाम् उत्तरालर् ललखत । (10)
कषस्मिंषश्चद् देशे धमयबुषद्धः पापबषु द्धश्च द्वे षमिे षनवसत: स्म । अर्थ कदाषचत् पापबषु द्धना षचषन्ततम् - अहिं
तावन्मख ू ो दरररश्च । तदेनिं धमयबषु द्धम् आदार् देशान्तरिं र्त्वा अस्र् आश्रर्ेण अर्थोपाजयनिं कृ त्वा एनमषप वजचषर्त्वा
सख ु ी भवाषम इषत । अर्थ अन्र्षस्मन् अहषन पापबषु द्ध: धमयबषु द्धम् प्राह - “भो षमि! शास्त्रेिु एविं वषणयतिं र्द् र्ेन
देशान्तरे िु र्त्वा बहुषवधिं भािावेिाषदकिं न ज्ञातिं तस्र् जन्म धरणीपीठे षनरर्थयकम् । अत: आवािं देशान्तरिं र्च्छावः”
इषत । देशान्तरिं र्त्वा तौ पररश्रमेण प्रभतू िं धनिं अषजयतवन्तौ । एकदा तौ अषजयतिं धनिं नीत्वा र्ृहिं प्रषत आर्च्छताम् ।
र्ृहिं प्राप्र् पापबषु द्ध: धमयबषु द्धः च सम्पणू ं धनम् एकस्र् वृक्षस्र् मल ू े षनषक्षप्वन्तौ । पनु : एकदा पापबषु द्ध: षनशार्ािं
र्त्वा वृक्षस्र् मल ू िं खाषनत्वा सवं धनिं प्राप्वान् । अत: उच्र्ते दष्टु :ै सह षमिता नोषचता इषत ।
क) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् 1 x2=2
क ) धमयबद्ध ु ेः षमिस्र् षकिं नाम आसीत् ?
ख ) पापबुषद्धः धमयबषु द्धः च वृक्षस्र् मल ू े षकिं षनषक्षप्वन्तौ ?
र् ) क: मख ू य: दरररश्च आसीत् ?
ख) पर् ू णवाक्येन उत्तरत (के वलं प्रश्न द्वयम् ) 2x2=4
क ) पापबषु द्ध : कस्र् आश्रर्ेण अर्थोपाजयनिं कतयषु मच्छषत स्म ?
ख ) पनु : एकदा पापबषु द्ध: षकम् प्राप्वान?्
र् ) र्ृहिं प्राप्र् धमयबषु द्ध : पापबषु द्धश्च षकिं कृ तवन्तौ?
ग) अस्य अनच्ु छे दस्य कृते उपयक्त ु ं शीर्णकं ललखत । 1x1=1
घ) लनदेशानस ु ारम् उत्तरत (के िलं प्रश्नत्रयम)् । 1x3=3
क ) ‘तौ पररश्रमेण प्रभतू िं धनम् आषजयतवन्तौ’ अि षवशेिणपदिं षकम् ?
(अ) प्रभतू िं (आ) धनम् (इ) आषजयतवन्तौ (ई) तौ
ख ) ‘ रािौ’ अस्र् पदस्र् षकम् पर्ायर्पदिं र्द्यािंशे अषस्त ?
(अ) अहषन (आ) षनशार्ाम् (इ) प्रातः (ई) प्रभाते
र् ) र्द्यािंशे "आवाम् " इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
(अ) देशान्तरिं (आ) र्च्छावः (इ) अतः (ई) इषत
घ ) " अषजयतवन्तौ " इषत षक्रर्ापदस्र् कतृयपदिं षकम?्
(अ) तौ (आ) प्रभतू िं (इ) धनिं (ई) पररश्रमेण

191
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भिान् सुदीप्त: , नदल्लीनगरस्य शाहादरा उपनगरे ननिसनत । भित: क्षेत्रे इदानीं िौयवकायं प्रिनधवतं
ितवते । तस्य ननिारिाय स्िक्षेत्रस्य सरु क्षानधकाररिम् प्रनत नलनखतं पत्रं मचजूषात: समनु ितपद:
पूरनयत्िा पुन: नलखत । ½ x 10=5
कारणात् , षनवारणार् , षदपलीत:, सदु ीप्: , चौर्यकार्यस्र् ,
षवश्वास: , षनवेदनिं , चौर्ं , भर्भीता: , षदवाषनशम्

10/120 षब , शाहदरा क्षेिम्


(1) _______________
षदनाङ्क: ___________
सेवार्ाम् ,
उपार्क्त
ु महोदर्:
आरक्षकस्र्थानकम्
षदपलीराज्र्म्
षविर्: - क्षेिे वषधयतस्र् _______________ षनवारणस्र् व्र्वस्र्थार्थं पिम् ।
महोदर् !
सषवनर्िं (3) __________ वतयते र्त् अहिं भवत: क्षेिस्र् षनवासी अषस्म । सम्प्रषत कस्माषच्चत्
(4) __________ अस्माकिं क्षेिे चौर्यकार्ं प्रवषधयतम् अषस्त । चौरा: (5) ________ कदाषचदषप जनानािं र्ृहिे ु
प्रषवश्र् (6) _______ कुवयषन्त । ते कदाषचद् जनान् घ्नषन्त अषप । अत: सवयि जनाः (7) ______ सषन्त । अत:
अहिं भवन्तिं षनवेदर्ाषम र्द् अस्र् अपराधस्र् (8) _______ समषु चतिं प्रर्ासिं करोतु भवान् , र्ेन क्षेिस्र् षनवाषसिु
सरु क्षािं प्रषत (9) __________ वधेत । अहिं भवताम् आभारी भषवष्र्ाषम ।
षनवेदक:
(10) __________

3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त शब्दसहायतया संस्कृते पचि िाक्यानन नलखत ।
1x5=5
मजजिू ा - [ षपता, माता, हस्ते, रुग्ण :, षचषकत्सक :, फलाषन ,
जलपाििं, औिधम् , पिु :, दग्ु धपाििं, षनरीक्षणिं, करोषत ]

192
अर्थवा
‘निनकत्सालयस्य ििवनम’् इनत निषयमनधकृत्य मचजूषायां प्रदत्तपदसहायतया संस्कृते पचि
िाक्यानन नलखत ।
4. अधोनलनखतिाक्यानन िाक्यानन संस्कृतभाषया अनूद्य नलखत ।
( के िलं पचि िाक्यानन ) 1x5=5
क) छािजीवन मानवजीवन की आधारषशला हैं । Student life is the basis of human life.
ख) हम दोनों षवद्यालर् जार्ेंर्े । We both will go to school.
र्) षशक्षा नम्रता देती हैं । Education gives humility.
घ) मोहन अब कहाूँ जाएर्ा । Where will Mohan go now ?
ङ) मेरी माता अत्र्न्त र्रीब है । My mother is very poor.
च) अ्र्ापक सदा छािों का षहत करते हैं । Teachers always do good to students.
छ) श्रीकृ ष्ण ने अजयनु को र्ीता का ज्ञान षदर्ा र्था । Srikrishna gave knowledge of Gita to Arjuna

ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:


5. अधोनलनखतिाक्येषु रेखाङ्नकतपदस्य सनन्ध/ं सनं धनिच्छे दं िा कुरुत । 1x4=4
क) सत् + नमत्रं पापात् षनवारर्षत ।
ख) सनद्वद्या र्षद षकिं धनैरपर्शो र्द्यषस्त ।
र्) पिु : नपतुररच्छां जानाषत ।
घ) सः तपैः + ियवया षवद्वान् भषवतमु ् इच्छषत स्म ।
6. अधोनलनखतिाक्येषु समनु ितं समस्तपदं िा निग्रहिाक्यं िा निनतु । 1x4=4
क) र्ृहे र्ृहे सिंस्कृ तभािा षवलसतु ।
(अ) प्रषतर्ृहे (आ) प्रषतर्ृहस्र्
(इ) अनर्ु हृ म् (ई) प्रषतर्ृहम्
193
ख) पीतम् अम्बरिं र्स्र् सः भर्वान् कृ ष्णः मम षप्रर्: ।
(अ) पीतमम्बरिं (आ) पीताम्बर:
(इ) पीताम्बरधारी (ई) पीतमम्बर:
र्) रामलक्ष्मणौ षपतृवचनम् अनसु त्ृ र् वनिं र्तौ ।
(अ) रामा: च लक्ष्मणा: च (आ) राम: च लक्ष्मणः च
(इ) रामिं च लक्ष्मणिं च (ई) रामे लक्ष्मणे च
घ) रािौ तौ नदीसमीपे एकिं भवनिं अपश्र्ताम् ।
(अ) नद्या: समीपे (आ) नदीं समीपे
(इ) नदौ समीपे (ई) नद्यै समीपे
7. प्रकृनतप्रत्ययौ संयोज्य निभज्य िा कोष्ठकात् नित्िा नलखत । 1x4=4
क) षवद्यार्ा: महत्त्वम् अनुपमम् ।
(अ) महत्त्व + अम् (आ) महत् + त्व
(इ) महा + त्विं (ई )मह + त्वम्
ख) एिा बाषलका अतीव बषु द्ध + मतपु ् अषस्त ।
(अ) बषु द्धमान् (आ) बषु द्धमत्ता
(इ) बषु द्धमत् (ई) बषु द्धमती
र्) व्र्ापारे ण जना: आषर्थयकम् लाभिं प्राप्नवु षन्त ।
(अ) अर्थय + मतपु ् (आ) अर्थय + ठक्
(इ) अर्थय + तल् (ई) अर्थय + टाप्
घ) इर्िं बाषलका अतीव सन्ु दरी अषस्त ।
(अ) सन्ु दर + तल् (आ) सन्ु दर + ङीप्
(इ) सन्ु दर + टाप् (ई) सिंदु र + मतपु ्
8. िाच्यानुसारं कोष्ठकात् उनितपदानन नित्िा ररक्तस्थानानन पूरयत । 1x3=3
क) स: इदानीं षकिं ________ ?
(अ) करोषत (आ) कुरुत:
(इ) षक्रर्ते (ई) षक्रर्न्ते
ख) ________ र्ीतापाठ: षक्रर्ते ।
(अ) स: (आ) तेन
(इ) ते (ई) तषस्मन्
र्) सः कतमिं ________ पठषत ?
(अ) अ्र्ार्: (आ) अ्र्ार्ात्
(इ) अ्र्ार्स्र् (ई) अ्र्ार्म्

194
9. उनितं समयिािकपदं नलनखत्िा िाक्यानन परू यत । 1x4=4
र्रुु ः षशष्र्ान् उपषदशषत ।
क) प्रातः (4.00) ________ वादने उत्र्थातव्र्म् ।
ख) तत: ( 5.30 ) ________ वादनपर्यन्तिं ्र्ानिं करणीर्म् ।
र्) प्रात: (7.15) ________ वादने पादपानािं सेचनिं करणीर्म् ।
घ) म्र्ाने (12:00) ________ वादने भोजनिं करणीर्म् ।
10. समुनितम् अव्ययपदं नित्िा ररक्तस्थानानन परू यत । 1x3=3
( श्वैः, इतस्ततैः, शनैः )
क) क्रीडाङ्र्णे ________ बालकाः क्रीडषन्त ।
ख) कच्छपा: ________ चलषन्त ।
र्) मम षपता ________ षदपलीत: आर्षमष्र्षत ।
11. रेखाङ्नकतं पदम् अशुद्धम् अनस्त । तस्य स्थाने कोष्ठकात् उनितं शुद्धं पदं नित्िा
िाक्यानन पूरयत । 1x3=3
क) तडार्े अनेकाषन कमलिं सषन्त ।
(अ) कमले (आ) कमलाषन
(इ) कमला: (ई) कमल:
ख) त्विं कदा सिंस्कृ तिं पठषत ?
(अ) पठाषम (आ) पठषन्त
(इ) पठषस (ई) पठर्थ
र्) ह्य: भानवु ासर: अषस्त ।
(अ) सषन्त (आ) अषस्म
(इ) आसन् (ई) आसीत्
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. अधोनलनखतं गद्यांशं पनित्िा प्रश्नान् उत्तरत ।
षवषचिा दैवर्षतः । तस्र्ामेव रािौ तषस्मन् र्ृहे कश्चन चौर: र्ृहाभ्र्न्तरिं प्रषवष्टः । ति षनषहतामेकािं
मजजिू ाम् आदार् पलाषर्तः । चौरस्र् पाद्वषनना प्रबद्ध ु ोऽषतषर्थः चौरशङ्कर्ा तमन्वधावत् अर्ृह्णाच्च, परिं
षवषचिमघटत । चौरः एव उच्चैः क्रोषशतमु ारभत -“चौरोऽर्िं चौरोऽर्म”् इषत । तस्र् तारस्वरे ण प्रबद्ध ु ाः
ग्रामवाषसनः स्वर्ृहात् षनष्क्रम्र् तिार्च्छन् । वराकमषतषर्थमेव च चौरिं मत्वाऽभत्सयर्न् । र्द्यषप ग्रामस्र् आरक्षी
एव चौरः आसीत् । तत्क्षणमेव रक्षापरुु िः तम् अषतषर्थिं चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्राषक्षपत् ।

195
1) एकपदेन उत्तरत । ( के वलं प्रश्नद्वयम् ) ½x2=1
क) तस्र्ामेव रािौ तषस्मन् र्ृहे कः र्ृहाभ्र्न्तरिं प्रषवष्टः ?
ख) अषतषर्थः के न प्रबद्ध ु ः?
र्) “ चौरोऽर्िं चौरोऽर्म् ” इषत कः उच्चैः क्रोषशतमु ारभत ?
2) एकवाक्येन उत्तरत । ( के वलं प्रश्नद्वयम् ) 1x2=2
क) चौरः षकिं कृ त्वा पलाषर्तः ?
ख) ग्रामवाषसनः षकिं कृ तवन्तः ?
र्) रक्षापरुु िः तम् अषतषर्थिं कुि प्राषक्षपत् ?
3) ननदेशानुसारम् उत्तरत । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
क) प्रषवष्टः इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
ख) चौरस्र् पाद्वषनना प्रबद्ध ु ोऽषतषर्थः - अि अषतषर्थ: इषत पदस्र् षवशेिणपदिं षकम् ?
र्) “नीचैः” इषत पदस्र् षवलोमपदिं षकम् ?
13. अधोलललखतं श्लोकं पलठत्वा प्रश्नान् उत्तरत ।
उदीररतोऽर्थयः पशनु ाषप र्ृह्यते हर्ाश्च नार्ाश्च वहषन्त बोषधता: ।
अनक्त
ु मप्र्हू षत पषण्डतो जनः परे ङ्षर्तज्ञानफला षह बुद्धर्ः ॥
1) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
क) कीदृशः अर्थयः पशनु ाषप र्ृह्यते ?
ख) अनक्त ु िं कः ऊहषत ?
र्) पारे ङ्षर्तज्ञानफला: का: ?
2) एकवाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
क) पषण्डतः जनः षकिं ऊहषत ?
ख) के बोषधता: वहषन्त ?
र्) बद्धु र्ः कीदृश्र्ः भवषन्त ?
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
क) उदीररतोऽर्थयः पशनु ाषप र्ृह्यते - अि पशनु ा इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
ख) अनक्त ु मप्र्हू षत पषण्डतो जनः - अि ‘पषण्डतो जन:’ इत्र्ि षवशेष्र्पदिं षकम् ?
र्) अश्वाः इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त ु म् ?
14. अधोनलनखतं नाट्यांशं पनित्िा प्रश्नान् उत्तरत ।
षपकः - (उपहसन् ) कर्थिं त्विं र्ोग्र्ः वनराजः भषवतिंु , र्ि ति का - का इषत ककय श्वषनना
वातावरणमाकुलीकरोषि । न रूपम् , न ्वषनरषस्त । कृ ष्णवणयम् मे्र्ामे्र्मक्षकिं त्वािं
कर्थिं वनराजिं मन्र्ामहे वर्म् ?
196
काकः - अरे ! अरे ! षकिं जपपषस ? र्षद अहिं कृ ष्णवणयः तषहय त्विं षकिं र्ौराङ्र्ः ?
अषप च षवस्मर्यते षकिं र्त् मम सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा -
'अनृतिं वदषस चेत् काकः दशेत् ' - इषत प्रकारे ण । अस्माकिं पररश्रमः ऐक्र्िं च
षवश्वप्रषर्थतम् । अषप च काकचेष्टः षवद्यार्थी एव आदशयच्छािः मन्र्ते ।
षपकः - अलम् अलम् अषतषवकत्र्थनेन । षकिं षवस्मर्यते र्त् –
काकः कृ ष्णः षपकः कृ ष्णः को भेदः षपककाकर्ोः ।
वसन्तसमर्े प्राप्े काकः काकः षपकः षपकः ॥
काकः - रे परभृत् ! अहिं र्षद तव सन्तषतिं न पालर्ाषम तषहय कुि स्र्ःु षपकाः ? अतः अहम् एव
करुणापरः पषक्षसम्राट् काकः ।
1) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
क) काकः के न वातावरणमाकुलीकरोषत ?
ख) कीदृशः षवद्यार्थी आदशयच्छािः मन्र्ते ?
र्) कदा काकः काकः षपकः षपकः ?
2) एकवाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
क) काकस्र् सत्र्षप्रर्ता जनानािं कृ ते के न प्रकारे ण उदाहरणस्वरूपा भवषत ?
ख) षपककाकर्ोः भेदः कदा भवषत ?
र्) क: एव करुणापर: पषक्षसाम्राट् ?
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
क) त्वािं कर्थिं वनराजिं मन्र्ामहे वर्म् ?- अि मन्र्ामहे इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
ख) काकचेष्टः षवद्यार्थी एव आदशयच्छािः -अि काकचेष्ट: इत्र्स्र् षवशेष्र्पदिं षकम् ?
र्) सत्र्म् इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त
ु म् ?
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत । 1x4=4
क) अर्िं अन्येभ्यो दबु यलः ।
ख) मर्रू स्र् नृत्र्िं प्रकृतेैः आराधना ।
र्) वानरः आत्मानिं िनराजपदाय र्ोग्र्िं मन्र्ते ।
घ) उभौ शविं ित्िरे स्र्थाषपतवन्तौ ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकात् उनित: पद: परू नयत्िा पनु : नलखत । 1x4= 4
भक्त
ु ा मृणालपटली भवता षनपीतान्र्म्बषू न र्ि नषलनाषन षनिेषवताषन ।
रे राजहसिं ! वद तस्र् सरोवरस्र् कृ त्र्ेन के न भषवताषस कृ तोपकारः ।।

197
मचजषू ा - ( ननलनानन, सरोिरस्य, अनस, मृिालपटली )
अन्ियैः - रे राजहसिं ः ! र्ि भवता (1) ______ भक्त ु ा , अम्बूषन षनपीताषन (2) ______
षनिेषवताषन, तस्र् (3) _______ के न कृ त्त्र्ेन कृ तोपकारः भषवता (4) _______ ? वद ।
अथिा
अधोनलनखतं श्लोकं पनित्िा भािाथं मचजूषायां प्रदत्तशब्द: पूरयत ।
षनषमत्तमषु द्दश्र् षह र्ः प्रकुप्र्षत ध्रुविं स तस्र्ापर्मे प्रसीदषत ।
अकारणद्वेषि मनस्तु र्स्र् वै कर्थिं जनस्तिं पररतोिषर्ष्र्षत ॥
मजजिू ा - ( अपगमे पररतोषनयष्यनत नननमत्तं अकारिद्वेनष )
भािाथवैः - र्ः (1) ............ उषद्दश्र् प्रकुप्र्षत तस्र् (2) ................ स: ध्रवु िं प्रसीदषत । र्स्र्
मनः (3) ............ (अषस्त) जनः तिं कर्थिं (4) ............. ?
17. अधोदत्तं कथाभागं समुनितक्रमेि उत्तरपुनस्तकायां पुन: नलखत । ½x8=4
क) तषस्मन् र्ृहे षनषहताम् एकाम् मजजिू ामादार् कश्चन चौरः पलाषर्तः ।
ख) न्र्ार्ाधीशः आरषक्षणाम् अषभर्क्त ु िं च कजचन शविं न्र्ार्ालर्े आनेतमु ् आषदष्टवान् ।
र्) पररश्रमेण उपाषज्जयतेन षवत्तेन स्वपिु म् महाषवद्यालर्े प्रवेशिं दापषर्तिंु सफलो जातः ।
घ) रक्षापरुु िः तम् अषतषर्थिं चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्रषक्षपत् ।
ङ) तनजू स्र् रुग्णतामाकण्र्य अर्थयकाश्र्ेन पीषडतः षपता पदाषतरे व प्राचलत् ।
च) प्रमाणेन न्र्ार्ाधीशः आरषक्षणे कारादण्डमाषदश्र् तिं जनिं ससम्मानिं मक्त ु वान् ।
छ) न्र्ार्ाधीशः सवं वृत्तमवर्त्र् अषतषर्थिं षनदोिम् अमन्र्त आरषक्षणािं च दोिभाजनम् ।
ज) राषिषनवासिं कतंु पाश्वयषस्र्थते ग्रामे कश्चन करुणापरो र्ृही तस्मै आश्रर्िं प्रर्च्छत् ।
18. प्रसङ्गानुकूलम् स्थल ू पदस्य अथवियनम् कुरुत । 1x3=3
क) षपता तनूजस्य रुग्णतामाकण्र्य व्र्ाकुलो जातः ।
(अ) चौरस्र् (आ) भ्रातःु (इ) पिु स्र् (उ) पत्र्ु र्ाः
ख) शीघ्रमेव र्जस्र्ाषप पच्ु छिं निधयू वृक्षोपरर आरोहषत ।
(अ) दृष्ट्वा (आ) आकृ ष्र् (इ) दृष्ट्वा (उ) आनीर्
र्) अङ्र्व्र्वषहतिं अध्यास्यतां षसहिं ासनम् ।
(अ) उपषवश्र्ताम् (आ) र्म्र्ताम् (इ) आषश्लष्र्ताम् (उ) षक्रर्ताम्

198
आदशवप्रश्नपत्रम् - 2 (2023 - 24)
SAMPLE QUESTION PAPER - 2 (2023 - 24)
कक्षा – दशमी / CLASS-X
संस्कृतम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पि


ू ावङ्का: - ८०
Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेशा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पूवं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सिंस्कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनितािबोधनम् - 30 अङ्का:

199
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1) अधोलललखतम् अनुच्छे दं पलठत्वा प्रश्नानाम् उत्तरालर् ललखत । (10)
षकषमदम् अनश ु ासनम् इषत । शासनपदस्र् अर्थयः ‘ आज्ञा ’ इषत । अनश ु ासनपदस्र् अर्थयः आज्ञापालनम्
इषत । आज्ञापालनम् , षनर्मपालनम् इत्र्ादर्ः र्णु ाः अनश ु ासने समार्ाषन्त । वर्िं भारतीर्ाः स्वतन्िराष्रस्र्
नार्ररकाः स्मः । अस्माकम् एकिं सिंषवधानम् अषस्त । ति नार्ररकै ः अनवु तयनीर्ाः बहवः षनर्माः सषन्त ।
अनश ु ाषसतनार्ररकस्र् इदिं कतयव्र्म् अषस्त र्त् सः स्वसिंषवधाने स्वीकृ तान् षनर्मान् पालर्ेत् । र्षद सः तर्था करोषत
तदा तस्र् देश: समन्ु नषतिं प्राप्नर्ु ात् , नार्ररकजनानािं जीवनिं सख ु मर्िं भवेत् च । तेन तस्र्ाषप जीवनिं सुखम् आवहषत
। र्दा सः अनश ु ासनहीनतािं प्रदशयर्षत, र्ाषन कार्ायषण आरषक्षजनैः करणीर्ाषन ताषन सः स्वर्मेव कतयमु ् उत्सहते,
तदा राष्रजीवनम् सिंकटोपपन्निं जार्ते । ईदृशम् अवसरम् प्रतीक्षमाणाः शिवः स्वपक्षे तस्र् लाभिं प्राप्नुवषन्त ।
क) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् 1 x2=2
क) शासनपदस्र् अर्थयः कः ?
ख) ति नार्ररकै ः अनुवतयनीर्ाः के सषन्त ?
र्) के स्वतन्िराष्रस्र् नार्ररकाः सषन्त ?
ख) पर् ू णवाक्येन उत्तरत (के वलं प्रश्न द्वयम् ) 2x2=4
क) के र्णु ाः अनश ु ासने समार्षन्त ?
ख) अनश ु ाषसतनार्ररकस्र् षकम् कतयव्र्म् अषस्त ?
र्) अनश ु ासनपदस्र् कः अर्थयः अषस्त ?
ग) अस्य अनच्ु छे दस्य कृते उपयक्त ु ं शीर्णकं ललखत । 1x1=1
घ) लनदेशानस ु ारम् उत्तरत (के िलं प्रश्नत्रयम)् । 1x3=3
(i)‘अवनषतम’् इषत पदस्र् अि षकिं षवलोमपदिं प्रर्क्त ु म?्
(क) प्रतीक्षमाणाः (ख) समन्ु नषतम्
(र्) सिंकटोपपन्निं (घ) कतयव्र्म्
(ii)‘ प्राप्नवु षन्त ’इषत षक्रर्ापदस्र् कतृयपदम् अवषचत्र् षलखत ।
क) शिवः (ख) प्रतीक्षमाणाः
र्) स्वपक्षे (घ) अवसरम्
(iii) ‘अवसरम् प्रतीक्षमाणाः शिवः’ - अि शिव: इत्र्स्र् षवशेिणपदिं षकम् ?
(क) अवसरम् (ख) प्रतीक्षामाणा:
(र्) शिव: (घ) अि

200
(iv) ‘सक
िं टग्रस्तम’् इत्र्र्थे अि षकिं पदिं प्रर्क्त
ु म् ?
(क).स्वीकृ तान् (ख) प्रतीक्षमाणाः
(र्) सिंकटोपपन्नम् (घ) प्राप्नवु षन्त
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भिती जागृनतैः नशक्षाशुल्क-आिासशुल्क-परीक्षाशुल्कादीनामथे धनप्रेषिाथं स्िनपतरं प्रनत
नलनखतं पत्रं मचजूषायाैः सहायतया परू रयत्िा पुनैः नलखत । ½ x 10 = 5
मचजूषा
[ जागृनतैः, प्रेषयतु, परीक्षाशुल्कम,् पिने, गुरुकुलस्य,
सुखद: , स्िस्थाैः, निन्ता, रूप्यकानि, िातािरिम् ]

छािावास: (कन्र्ार्थयम)्
कन्र्ा र्रुु कुल षवद्यालर्:
रौणस्र्थली ( उत्तराखण्ड:)
षदनाङ्क: _____________
षप्रर्षपतृचरणाः,
सादरिं प्रणाम: ।
आशास्र्ते र्त् ति पररवारे सवे जना : (1) ________ भवषन्त । अहम् अषप अि स्वस्र्था अषस्म । अि
(2) ________ अतीव शोभनिं लाभप्रदिं चाषस्त । काषचदषप (3) ________ न करणीर्ा । षपतृचरणाः ! भवन्तः
तु जानषन्त एव र्त् अषस्मन् मासे (4) ________ सवे शपु काः देर्ाः सषन्त । अतः छािावासस्र् आवासशपु किं
(5) ________ च आहत्र् पजचसहस्रम् (6) ________ दातव्र्ाषन सषन्त । कृ पर्ा एते शपु काः अषस्मन् मासे
एव देर्ाः इषत अवधार्य शीघ्रमेव रुप्र्काषण (7) ________ । र्ेन मम (8) ________ व्र्वधानम्
न भवेत् । अि मम वास: (9 ) ________ भवषत । षकषजचदषप कष्टम् न अषस्त । स्वसमाचारिं षलखतु भवान् ।
भवदीर्ा पिु ी
(10) ________
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त शब्दसहायतया संस्कृते पचि िाक्यानन नलखत । 1 x 5 = 5
मजजिू ा - [ वृक्षाः, समरु तटः, तटे, जले, तरषन्त, नौकाः,आकाशः, कन्दक ु म,्
खर्ाः, क्रीडषन्त, सषन्त, मेघाः, नीलवणयः, सर्ू यः, षसकताः ]

201
अथिा
निद्यालये स्िच्छता - इनत निषयम् अनधकृत्य मचजूषातैः पदानन नित्िा पचििाक्येषु एकम् अनुच्छे दं
नलखत ।
कर्यदपिाषण , अवकरपािे , सधु ाखण्डान् , षक्षपषन्त , षभषत्तिु , षलखषन्त ,
अवकरम् , पातर्षन्त , उद्याने , िोटर्षन्त , पष्ु पाषण कतयव्र्म्

4. अधोनलनखतिाक्यानन िाक्यानन संस्कृतभाषया अनूद्य नलखत ।


( के िलं पचि िाक्यानन ) 1x5=5
1. हम सब रामार्ण पढते हैं । / We all read ramayana.
2. स्वास्थ्र् के षलए व्र्ार्ाम करना चाषहए । / We should do exercise for health.
3. वह फल लेकर घर र्ई । / She went to home by taking fruits.
4. तम्ु हें भी पस्ु तक पढनी चाषहए । / You also should read book.
5. हम दोनों र्ीत र्ाऐर्िं े । / We both will sing song.
6. कल राघव कहाूँ र्था ? / Where was Raghav yesterday ?
7. षवद्या के षबना जीवन व्र्र्थय है । / Life is nothig without knowledge.
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. अधोनलनखतिाक्येषु रेखाङ्नकतपदस्य सनन्ध/ं संनधनिच्छे दं िा कुरुत । ( के िलं प्रश्नितुष्टयम् )
(i) एतयोजवननी तेनावमाषनता षनवायषसता । 1x4=4
(ii) तस्मादङ्क व्र्वषहतम्र्ास्तािं षसिंहासनम् ।
(iii) व्याघ्रोऽनप सहसा नष्ट र्लबद्धश्रृर्ालकः ।
(iv) बुनद्ध: + बलिती तन्वी सवयकार्ेिु सवयदा ।
(v) भर्वान् वापमीषकः िधूैः+ इनत ।
202
6. अधोनलनखतिाक्येषु समुनितं समस्तपदं िा निग्रहिाक्यं िा निनुत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
(i) अि षवषवधा भोजनाय सामग्री अषस्त।
(क)भोजनस्साम्ग्री (ख) भोजनसामग्री
(र्) भोजसामग्री (घ) भोजनिं सामग्री
(ii) बालक: ननभवयं र्ार्षत ।
(क) षनराभर्: (ख) भर्स्र् अभाव:
(र्) भर् सषहत: (घ) भर्ोपेत:
(iii) को भेदः नपकैः ि काकैः ि तयोैः ।
(क) षपककाकर्ो : (ख) षपककाकौ
(र्) षपककाकम् (घ) काकौ
(iv) सवेिाम् महत्विं षवद्यते यथासमयम् ।
(क) समर्म् अनसु ारम् (ख) समर्म् अषतक्रम्र्
(र्) समर्म् अनषतक्रम्र् (घ ) समर्स्र् र्ोग्र्म्
(v) ्र्ानमग्नः नस्थता प्रज्ञा यस्य स इव षतष्ठाषम ।
(क) षस्र्थतप्रज्ञः (ख) षस्र्थतप्रज्ञा
(र्) षस्र्थतप्रज्ञम (घ) षस्र्थत प्रज्ञाम्
7. प्रकृनतप्रत्ययौ संयोज्य निभज्य िा कोष्ठकात् नित्िा नलखत । ( के िलं प्रश्नितुष्टयम् ) 1 x 4 = 4
(i) पिु ! तव कृशता मािं तदु षत ।
(क) कृ श + तल् (ख) कृ श + ता
(र्) कृ श् + शत् (घ ) कृ + शता
(ii) गुििन्त: जना: र्श: लभन्ते ।
(क) र्णु + क्तवतु (ख) र्णु + टाप्
(र्) र्णु + मतपु ् (घ) र्णु + शतृ
(iii) दीषपका क्रीडार्ाम् ( कुशल + टाप् ) अषस्त।
(क) कुशलता (ख) कुशलर्
(र्) कुशला (घ) कुशलताम्
(iv) षशक्षार्ाः महत्त्िं तु अषद्वतीर्म् एव ।
(क) महा + त्विं (ख) मह + त्व
(र्) महत् + त्विं (घ) महत् + त्व
203
(v) मानव: एक: समाज + िक् प्राणी अषस्त ।
(क) सामाषजक: (ख) सामाषजकम्
(र्) समाज: (घ) समाषजक:
8. िाच्यानुसारम् उनितपदैः ररक्तस्थानानन पूरनयत्िा अधोनलनखतं संिादं पुनैः नलखत ।
( के िलं प्रश्नत्रयम् ) 1x3=3
1. र्ार्िी - सन््र्े ! षकिं ---------- ओदनिं पचषस ?
(क) त्वर्ा (ख) तभ्ु र्म्
(र्) त्वम् ( घ) तव
2. सन््र्ा - आम् ! मर्ा ओदनः --------- ।
(क) पचषस (ख) पच्चेते
(र्) पच्र्ते (घ) पचषत
र्ार्िी - तदनन्तरिं त्विं षकिं कररष्र्षस ?
3. सन््र्ा - तदनन्तरम् ---------- र्ीता पषठष्र्ते ।
(क) अहम् (ख) मर्ा
(र्) मम ( घ) माम्
4. र्ार्िी - ह्यः अहमषप र्ीताम् ----------- ।
(क) अपठत् (ख) अपठत
(र्) अपठम् (घ) अपठतम्
9. संयािािकशब्दैः अधोनलनखतनदनियां पूरयत । ( के िलं प्रश्नितुष्टयम् ) 1 x 4 = 4
1. मम माता -------(4.15) वादने उषत्तष्ठषत ।
2. सा ------- (5.00) वादने र्ोर्ाभ्र्ासिं करोषत ।
3. तदनन्तरम् सा स्नात्वा -------- (6.45) वादने भोजनिं पचषत ।
4. भोजनिं र्ृहीत्वा अहिं -------(7.30) वादने षवद्यालर्िं र्च्छाषम ।
5. अहम् -------(3.00) वादने षवद्यालर्ात् आर्च्छाषम ।
10. मचजूषायां प्रदत्तैः उनितैः अव्ययपद : अधोनलनखतिाक्यानन पूरयत ।
( के िलं प्रश्नत्रयम् ) 1x3=3
( शन: , अद्य , उच्ि: , िृथा )
1. वने षसिंहा: _____ र्जयषन्त ।
2. कच्छप: ______ चलषत ।
3. _______ र्रुु वार: अषस्त ।
4. समृरिे ु वृषष्टः ______ ।

204
11. रेखाङ्नकतं पदम् अशुद्धम् अनस्त । तस्य स्थाने कोष्ठकात् उनितं शुद्धं पदं नित्िा
िाक्यानन पूरयत । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. अहिं प्रषतषदनिं माताषपतरौ प्रिमनत ।
(क) प्रणमतः (ख) प्रणमषन्त
(र्) प्रणमाषम (घ) प्रणमामः
2. द्वे बालकौ पठतः ।
(क) द्वर्म् (ख) षद्व
(र्) द्वौ ( घ) द्वर्ोः
3. भवान् सख ु ी भिन्तु ।
(क) भव (ख) भवत
(र्)भवतु (घ) भवन्तु
4. अहम् स्िनपतरम् सह षवद्यालर्िं र्च्छषत ।
(क) स्वषपतःु (ख) स्वषपिा
(र्) स्वषपतः (घ) स्वषपता
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. अधोनलनखतं गद्यांशं पनित्िा प्रश्नान् उत्तरत ।
भमू ौ पषतते स्वपिु िं दृष्ट्वा सवयधेननू ािं मातःु सरु भेः नेिाभ्र्ामश्रषू ण आषवरासन् । सरु भेररमामवस्र्थािं दृष्ट्वा
सरु ाषधपः तामपृच्छत् - “अषर् शभु े! षकमेविं रोषदषि? उच्र्ताम”् इषत । “भो वासव ! पिु स्र् दैन्र्म् दृष्टवा अहिं
रोषदषम । सः दीनः इषत जानन्नषप कृ िकः तिं बहुधा पीडर्षत । सः कृ च्रे ण भारमद्वु हषत। इतरषमव धरु िं वोढुम् न
शक्नोषत । एतत् भवान् पश्र्षत न ? ” इषत प्रत्र्वोचत् ।
1) एकपदेन उत्तरत । ( के वलं प्रश्नद्वयम् ) ½x2=1
1. ‘षकम् एविं रोषदषि ?’ इषत कः अपृच्छत् ?
2. क: तिं बहुधा पीडर्षत ?
3. सा पिु स्र् षकिं दृष्ट्वा रोषदषत ?
2) एकवाक्येन उत्तरत । ( के वलं प्रश्नद्वयम् ) 1x2=2
1. माता सरु षभः षकमर्थं अश्रषू ण मजु चषत स्म ?
2. सरु षभः इन्रार् षकिं अवदत् ?
3. वृिभः कर्थिं भारमद्वु हषत ?
3) ननदेशानुसारम् उत्तरत । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
1. ‘षक्षतौ’ इत्र्र्थे षकम् पदम् र्द्यािंशे प्रर्क्त
ु म् ?
205
2. ‘सरु ाषधपः ताम् अपृच्छत’् अि कतृयपदिं षकम् ?
3. अि ‘काषठन्र्ेन’ इषत पदस्र् पर्ायर्पदिं षकिं प्रर्क्त
ु म् ?
13. अधोलललखतं श्लोकं पलठत्वा प्रश्नान् उत्तरत ।
सेषवतव्र्ो महावृक्षः फलच्छार्ासमषन्वतः ।
र्षद दैवात् फलिं नाषस्त छार्ा के न षनवार्यते ॥
1) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
1. कीदृशः वृक्षः सेषवतव्र्ः ?
2. महावृक्षः कीदृशः भवषत ?
3. दैवात् षकिं नाषस्त ?
2) पूिववाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
1. महावृक्षेिु कस्मात् फलिं नाषस्त ?
2. क: सेषवतव्र्: ?
3. षकिं के नाषप न षनवार्यते ?
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
1. ‘महान् वृक्षः’ अि षवशेष्र्पदिं षकम् ?
2. ‘भाग्र्वशात’् इत्र्र्थे षकिं पदिं प्रर्क्त
ु म् ?
3. ‘रषहत:’ इषत पदस्र् षवपर्यर्पदिं षकम् ?
14. अधोनलनखतं नाट्यांशं पनित्िा प्रश्नान् उत्तरत ।
काक : - रे परभृत ! अहिं र्षद तव सन्तषतिं न पालर्ाषम तषहय कुि स्र्ःु षपकाः ? अतः अहिं एव करुणापरः
पषक्षसम्राट् काकः ।
र्ज: - समीपतः एवार्च्छन् अरे ! अरे ! सवां वातां शृण्वन्नेवाहम् अिार्च्छम् । अहिं षवशालकार्: ,
बलशाली , पराक्रमी च । षसिंहः वा स्र्ात् अर्थवा अन्र्ः कोऽषप, वन्र्पशनू ् तु तदु न्तिं जन्तमु हिं
स्वशण्ु डेन पोर्थषर्त्वा मारषर्ष्र्ाषम । षकमन्र्: कोऽप्र्षस्त एतादृशः पराक्रमी । अतः अहमेव र्ोग्र्ः
वनराजपदार् ।
वानरः _ अरे ! अरे ! एविं वा ( शीघ्रमेव र्जस्र्ाषप पच्ु छिं षवधर्ू वृक्षोपरर आरोहषत । )
1) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
1. काकः कस्र् सन्तषतिं पालर्षत ?
2. करुणापरः पषक्षसम्राट् कः ?
3. सवां वातां शृण्वन्नेव कः आर्च्छत् ?

206
2) एकवाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
1. र्ज: आत्मन: षविर्े षकिं कर्थर्षत?
2. र्जः कर्थिं वन्र्पशनू ् तदु न्तम् जन्तमु ् मारषर्ष्र्षत ?
3. षपकस्र् सन्तषतिं कः पालर्षत ?
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
1. ‘सवायम् वातायम’् अि षवशेष्र्पदिं षकिं प्रर्क्तु म् ?
2. ‘अहमेव र्ोग्र्ः वनराजपदार्’ अि कतृयपदिं षकम् ?
3. ‘अहिं तव सन्तषतिं न पालर्ाषम’ अि षक्रर्ापदिं षकम् ?
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत । ( के िलं प्रश्नितुष्टयम् ) 1 x 4 = 4
1. अहम् एतस्य नामधेर्म् जानाषम ।
2. सुरानधप: ताम् अपृच्छत् ।
3. एवमेव भिन्तौ र्ार्ताम् ।
4. धैर्यवान् लोके पररभविं न प्राप्नोषत ।
5. उद्याने पनक्षिां कलरविं चेत: प्रसादर्षत ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकात् उनित: पद: परू नयत्िा पुन: नलखत । 1x4= 4
अवक्रता र्र्था षचत्ते तर्था वाषच भवेद् र्षद ।
तदेवाहुः महात्मानः समत्वषमषत तथ्र्तः ॥
मचजूषा - [ िानि, तथ्यत:, अिक्रता, आहु: ]
अन्वर्ः - (i) --------------------र्र्था षचत्ते तर्था र्षद (ii) ------------------ भवेत.्
महात्मानः तदेव (iii) --------------- समत्वम् इषत (iv) --------------- ।
अथिा
अधोनलनखतं श्लोकं पनित्िा भािाथं मचजूषायां प्रदत्तशब्द: पूरयत । 1x4= 4
एके न राजहसिं ेन र्ा शोभा सरसो भवेत् ।
न सा बकसहस्रेण पररतस्तीरवाषसना ॥
मचजषू ा - [ मख ू वसहस्रेि, शोभा, बकसहस्रेि, सज्जनेन ]
भावार्थयः - सरसः र्ा (i) -------------- एके न राजहसिं ेन भवषत सा शोभा तस्र् तीरे वसता
(ii) ------------- अषप न भषवष्र्षत । तर्थैव एके नाषप (iii) ------------- समाजस्र्
देशस्र् वा र्ा शोभा भवषत सा तु (iv) ----------- कदाषप न सम्भवषत ।

207
17. अधोदत्तं कथाभागं समुनितक्रमेि उत्तरपुनस्तकायां पुन: नलखत । ½x8=4
(क) सः पिु िं रष्टुम् पदाषतरे व प्राचलत् ।
(ख) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः ।
(र्) चौरः एव उच्चैः क्रोषशतमु ् आरभत ।
(घ) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान् ।
(ङ) एकदा तस्र् पिु ः रुग्णः जातः ।
(च) चौरस्र् पद्वषनना अषतषर्थः प्रबद्ध ु ः।
(छ) राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु ार्तः ।
(ज) ग्रामवाषसनः वराकमषतषर्थमेव चौरिं मत्वा अभत्सयर्न् ।
18. प्रसङ्गानुकूलम् स्थल ू पदस्य अथवियनम् कुरुत । ( के िलं प्रश्नत्रयम् ) 1 x 3 = 3
1. अि जीवनिं दुिवहं जातम् ।
(क) सरलम् (ख) कषठनम्
(र्) जषटलम् (घ) शद्ध
ु म्
2. अपत्येषु च सवेिु जननी तपु र्वत्सला ।
(क) सन्तानेिु (ख) षपतृिु
(र्) सहोदरे िु (घ) षशष्र्ेिु
3. तौयैः अपपैः अषप तरोः पषु ष्टः भवषत ।
(क) नदीषभ: (ख) त्वषग्भ
(र्) दग्ु धःै (घ) जलै:
4. अिक्रता र्र्था षचत्ते भवेत् ।
(क) ऋजतु ा (ख) कठोरता
(र्) मृदतु ा (घ) सन्तष्टु ता

208
आदशवप्रश्नपत्रम् - 3 (2023 - 24)
SAMPLE QUESTION PAPER - 3 (2023 - 24)
कक्षा – दशमी / CLASS-X
संस्कृतम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पि


ू ावङ्का: - ८०
Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेशा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पूवं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सिंस्कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनितािबोधनम् - 30 अङ्का:

209
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1) अधोलललखतम् अनुच्छे दं पलठत्वा प्रश्नानाम् उत्तरालर् ललखत । (10)
प्राचीनकालादषप मानवचर्ायर्ाः अषवभाज्र्म् अङ्र्म् अषस्त क्रीडा । षनत्र्जीवने षवरसताजषनतिं खेदम्
अपनेतिंु मनोरजजनार्थं मानवेन क्रीडाः आषश्रताः । क्रीडा आनन्द,िं ज्ञानिं, शषक्तिं च प्राधान्र्ेन वधयर्षत, मनसः खेदिं
च अपनर्षत इत्र्तः आबालवृद्धिं , आषनधयनधषनकिं, आपामरपषण्डतिं सवे क्रीडार्थयम् अहायः एव भवषन्त । भारते
ऋग्वेदकालात् अषप क्रीडानाम् उपलेखः कृ तः दृश्र्ते । द्यतू िं, चतरु ङ्र्,िं मृर्र्ा, अश्वारोहणखड्र्चालनादर्ः
र्द्ध
ु क्रीडाः, अन्त्र्ाक्षरी, समस्र्ापषू तयप्रभृतर्ः भािाक्रीडाः वीटादर्ः उत्साहवषधयकाः क्रीडाः भारते प्रषसद्धा: आसन्
। क्रीडर्ा आत्मषवश्वासः, षनष्ठा, श्रमानरु षक्तः, अनुशासनषप्रर्ता, षशष्टाचारः, सहर्ोर्भावः, नेतत्ृ वजार्रणिं,
कतयव्र्पालनिं, समदःु ख-सख ु भावः, मानषसकदृढता इत्र्ादर्ः र्णु ाः षवशेितः वधयन्ते ।
क) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् 1 x2=2
1. प्राचीनकालादषप कस्र्ाः अषवभाज्र्म् अङ्र्म् अषस्त क्रीडा ?
2. भारते कस्मात् कालादषप क्रीडानाम् उपलेखः कृ तः दृश्र्ते ?
3. षनत्र्जीवने षवरसताजषनतिं खेदम् अपनेतिंु मनोरजजनार्थं के न क्रीडाः आषश्रताः ?
ख) पूर्णवाक्येन उत्तरत (के वलं प्रश्न द्वयम् ) 2x2=4
1. क्रीडर्ा के र्णु ाः षवशेितः वधयन्ते ?
2. भारते प्रषसद्धाः क्रीडाः काः आसन् ?
3. क्रीडा षकम् अपनर्षत ?
ग) अस्य अनुच्छे दस्य कृते उपयुक्तं शीर्णकं ललखत । 1x1=1
घ) लनदेशानुसारम् उत्तरत (के िलं प्रश्नत्रयम)् । 1x3=3
1. उत्साहवषधयताः क्रीडाः - अि षवशेिणपदिं षकम् ?
क) उत्साहवषधयताः ख) क्रीडाः
र्) उत्साहः घ) वषधयता:
2. मानवेन क्रीडाः आषश्रताः - अि षक्रर्ापदिं षकम् ?
क) आषश्रताः ख) क्रीडाः
र्) मानवेन घ) मानव:
3. अनच्ु छे दे सदाचारः इत्र्स्र् षकिं समानार्थयकपदिं प्रर्ुक्तवान् ?
क) अनरु षक्तः ख) षशष्टाचारः
र्) अनश ु ासनषप्रर्ता घ) षवशेित:
4. सरसता इत्र्स्र् षवलोमपदिं अनच्ु छे दात् षचत्वा षलखत ।
क) षवरसता ख) उत्साहः
र्) षखन्नता घ) सख ु भाव:
210
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भवान् अरुण: । षमििं सरु े शिं प्रषत षलषखतिं पििं मजजिू ासहार्ेन परू षर्त्वा पुनः षलखत । ½ x 10=5
मचजूषा
[ जनसरिं क्षणप्रचारकार्े, देशस्र्, प्रर्तमानाः, अपव्र्र्म,् षचन्तर्षत,
जार्रूकता, प्रर्ासः, जानीमः, जीवनम,् अस्तु ]
छािावासतः
षदनाङ्कः _________
षप्रर् षमि !
सप्रेम नमोनमः,
अि कुशलिं तिाषप तर्था (i) ________ । भवतः पििं पषठत्वा अतीव प्रसन्नताम् अनभु वाषम र्त् भवान्
(ii) ________ रतोऽषस्त । एिः तु उत्तमः (iii) ________ अषस्त । वर्िं सवे एव (iv) ________ र्त्
जीवने जलस्र् महत्त्विं तु अतल ु नीर्म् । जलम् षवना (v) ________ कष्टमेव इषत वर्िं सवे जानीमः । परिं पुनरषप
वर्म् अस्र् (vi) ________ कुमयः । अनेन आर्ाषमकाले षकर्ान् भीिणजलसङ्कटः भवेत् इषत कोऽषप न
(vii) ________ । जलसिंरक्षणार्थं (viii) ________ अषनवार्ाय एव । र्षद जनाः अि ्र्ानिं न दास्र्षन्त तदा
अस्माकिं (ix) ________ षस्र्थषतरषप अफ्रीकादेशवत् भषवष्र्षत । र्र्था ते जलषबन्दप्रु ाप्त्र्र्थं (x) ________
सषन्त । तर्था एव अस्माकिं देशस्र् अषप षस्र्थषतः भषवष्र्षत । अत: जलसिंरक्षणार्थं जार्रूकता अषनवार्ाय । शेििं सवं
कुशलम् । षपतृभ्र्ािं चरणर्ोः चरणवन्दना ।
भवतः षमिम्
अरुणः
3. अधोदत्तं नित्रं दृष्ट्िा मचजषू ायां प्रदत्त शब्दसहायतया सस्ं कृते पचि िाक्यानन नलखत । 1 x 5 = 5
मजजिू ा - [ कृ िक:, वृिभौ, स्वेदपूणयम,् पररश्रमकारणात,् अन्नदाता, मेघानािं,
प्रतीक्षाम् , सर्ू ायतपे, चालर्षत, कियत:, अन्नोत्पादने, हलम,् र्ोर्दानम् ]

211
अथिा
पयाविरिसंरक्षिम् इनत निषयम् अनधकृत्य मचजषू ासहायेन संस्कृते पचि िाक्यानन नलखत ।
मचजूषा
(पर्ायवरणम,् जलप्रदिू णम,् वार्प्रु दिू णम् , मनष्ु र्ाः, रूग्णाः भवषन्त,
प्रकृ त्र्ाः हाषनः, वृक्षारोपणिं, पर्ायवरणसिंरक्षणम् , कतयव्र्म)्
4. अधोनलनखतिाक्यानन संस्कृतभाषया अनूद्य नलखत । (के िलं पचि िाक्यानन) 1x5=5
1. हम सब षमलकर र्ाएूँर्े । / We will Sing together.
2. तमु दोनों सिंस्कृ त पढ़ो । / Both of you read Sanskrit.
3. वह कल आएर्ी । / She will come tomorrow.
4. भारत हमारा देश है । / India is our country.
5 षपताजी ने राम के षलए षखलौना लार्ा । / Father brought toy for Ram.
6. लडषकर्ाूँ नाचती हैं । / Girls are dancing.
7. वह कार्ायलर् र्र्ा । / He went to the office.
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:

5. अधोनलनखतिाक्येषु रेखाङ्नकतपदस्य सनन्ध/ं संनधनिच्छे दं िा कुरुत ।


( के िलं प्रश्नितुष्टयम् ) 1x4=4
1. दारुणः + च = __________________
2. तपस्तेपे = ________ + ________
3. पदाषतरे व = ________ + ________
4. जर्त् + ईशः = __________________
5. कश्चन = ________ + ________
6. अधोनलनखतिाक्येषु समुनितं समस्तपदं िा निग्रहिाक्यं िा निनुत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
1. िनस्य राजा उच्चैः र्जयषत ।
क) वनराजः ख) वनराजानः
र्) वनेराजा घ) वनज:
2. रामलक्ष्मिौ षमषर्थलािं अर्च्छताम् ।
क) रामेण लक्ष्मण: च ख) रामौ लक्ष्मणौ च
र्) राम: च लक्ष्मण: च घ) रामार् लक्ष्मणिं च
212
3. कृताभ्यास: जीवने उन्नषतिं प्राप्नोषत ।
क) कृ तो अभ्र्ास: ख) कृ ता अभ्र्ासा
र्) कृ त: अभ्र्ासेन घ) कृ त: अभ्र्ास: र्ेन स:
4. दोषािां अभािैः जीवेम भमू ौ ।
क) अदोिम् ख) षनदोिम्
र्) षनशेि: घ) षनरदोि:
5. सवयर्था समरूप: कुटुम्बिृत्तान्त: ।
क) कुटुम्बस्र् वृत्तान्त: ख) कुटुम्बम् वृत्तान्तम्
र्) कुटुम्बेन वृतान्त: घ) कुटुम्ब: वृत्तान्त:
7. प्रकृनतप्रत्ययौ संयोज्य निभज्य िा कोष्ठकात् नित्िा नलखत । ( के िलं प्रश्नितुष्टयम् ) 1 x 4 = 4
1. बुनद्ध + मतुप् नारी प्रशस्र्ते ।
क) बषु द्धमती ख) बषु द्धमताम्
र्) बषु द्धमतो घ) बषु द्धमान्
2. सेना + िक् देशिं रक्षषन्त ।
क) सैन्र्ः ख) सैषनका:
र्) सेनाषधपः घ) सेना
3. आकारस्र् लघु + त्ि कार्यबाधकः न भवेत् ।
क) लघ्वी ख) लघत्ु वम्
र्) लाघवम् घ) लघतु ा
4. कार्ेिु दीघवसूत्रता कदाषप न कतयव्र्ा ।
क) दीघय + त्व ख) दीघयसिू + तल्
र्) दीघयत + सिू ता घ) दीघयता + ठक्
5. मानव: एक: समहू + िक् प्राणी अषस्त ।
(क) सामषू हक: (ख) सामषू हकौ
(र्) सामषू हकार् (घ) समषू हक:
8. िाच्यानस ु ारम् उनितपदैः ररक्तस्थानानन परू नयत्िा अधोनलनखतं सिं ादं पनु ैः नलखत ।
( के िलं प्रश्नत्रयम् ) 1x3=3
1. _______ सत्र्िं कथ्र्ते ।
क) त्वम् ख) त्वाम्
र्) त्वर्ा घ) तव

213
2. काकः षपकस्र् सन्तषतिं ___________।
क) पापर्ते ख) पालर्षत
र्) पालर्ाषम घ) पापर्न्ते
3. षपिा पिु ार् षवद्याधनिं _______।
क) ददाषत ख) दीर्ते
र्) र्च्छषत घ) दीर्न्ते
4. अहिं षपिा सह आपणिं _______।
क) र्च्छषस ख) र्च्छषत
र्) र्च्छाव: घ) र्च्छाषम
9. समयिािकशब्दैः अधोनलनखतनदनियां परू यत । ( के िलं प्रश्नितुष्टयम् ) 1 x 4 = 4
1. बालकः _______ वादने उषत्तष्ठषत । (6:00)
2. सः _______ वादने षवद्यालर्िं र्च्छषत । (7:15)
3. _______ वादने षवद्यालर्े अधायवकाशः भवषत । (11:30)
4. सः _______ वादने षवद्यालर्ात् र्ृहम् र्च्छषत । (1:45)
5. पनु ः बालक: सार्िं _______ वादने पठनार् उपषवशषत । (5:15)
10. प्रदत्तैः उनितैः अव्ययपद: अधोनलनखतिाक्यानन परू यत ।( के िलं प्रश्नत्रयम् ) 1x3=3
मचजूषा :- ( भृशम,् र्ि, अि, सदा, बषहः)
1. इदानीं वार्मु ण्डलिं ___________ प्रदषू ितमषस्त ।
2. ___________ जीवनिं दवु यहम् अषस्त ।
3. ___________ समर्स्र् सदपु र्ोर्ः करणीर्ः ।
4. भक ू षम्पतसमर्े ___________ र्मनमेव उषचतिं भवषत ।
5. ___________ हरीषतमा ति शषु च पर्ायवरणम् ।
11. रेखाङ्नकतं पदम् अशुद्धम् अनस्त । तस्य स्थाने कोष्ठकात् उनितं शुद्धं पदं नित्िा
िाक्यानन पूरयत । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. त्िं नाम षकम् अषस्त ?
(क) त्वर्ा (ख) तभ्ु र्म्
(र्) तव (घ) त्वाम्
2. मम षपता श्व: षवदेशिं अगच्छत् ।
(क) र्च्छषत (ख) र्षमष्र्षत
(र्) र्च्छषस ( घ) र्च्छाम

214
3. उद्याने त्रय: बाषलका: क्रीडषन्त ।
(क) षि (ख) िर्म्
(र्) षतस्र: (घ) िीषण
4. षहमालर्: उन्नतं पवयत: षवराजते ।
(क) उन्नत: (ख) उन्नते
(र्) उन्नता (घ) उन्नतस्र्
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. अधोनलनखतं गद्यांशं पनित्िा प्रश्नान् उत्तरत ।
“बहुन्र्पत्र्ाषन मे सन्तीषत सत्र्म् । तर्थाप्र्हमेतषस्मन् पिु े षवषशष्र् आत्मवेदनामनभु वाषम । र्तो षह
अर्मन्र्ेभ्र्ो दबु यलः । सवेष्वपत्र्ेिु जननी तपु र्वत्सला एव । तर्थाषप दबु यले सुते मातःु अभ्र्षधका कृ पा
सहजैव” इषत । मरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत् । स च तामेवमसान्त्वर्त्-
“र्च्छ वत्से! सवं भरिं जार्ेत ।” अषचरादेव चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त । पश्र्तः एव सवयि
जलोपप्लवः सजजातः । कृ िक: हियषतररके ण कियणषवमख ु ः सन् वृिभौ नीत्वा र्ृहमर्ात् ।
1) एकपदेन उत्तरत । ( के वलं प्रश्नद्वयम् ) ½x2=1
1. सवेष्वपत्र्ेिु जननी कीदृशी भवषत ?
2. कुि जलोपप्लवः सजात: ?
3. कीदृशे सतु े मातःु अभ्र्षधका कृ पा सहजा एव ?
2) एकवाक्येन उत्तरत । ( के वलं प्रश्नद्वयम् ) 1x2=2
1. कस्र् वचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत?्
2. सः (आखण्डल:) ताम् कर्थम् असान्त्वर्त् ?
3. कर्थिं प्रविय: समजार्त ?
3) ननदेशानुसारम् उत्तरत । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
1. तपु र्वत्सला जननी - इत्र्ि षवशेष्र्पदिं षकम् ?
2. र्द्यािंशे माता इत्र्स्र् षकिं समानार्थयकपदिं प्रर्क्त
ु म् ?
3. चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त - अि षक्रर्ापदिं षकम् ?
13. अधोलललखतं श्लोकं पलठत्वा प्रश्नान् उत्तरत ।
षपता र्च्छषत पिु ार् बापर्े षवद्याधनिं महत् ।
षपतास्र् षकिं तपस्तेपे इत्र्ुषक्तस्तत्कृ तज्ञता ।।
1) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
1. षपता पिु ार् षवद्याधनिं कदा र्च्छषत ?
215
2. षपता पिु ार् कीदृशिं षवद्याधनिं र्च्छषत ?
3. क: तप: तेपे ?
2) पूिववाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
1. तत्कृ तज्ञता का भवषत ?
2. षपता पिु ार् षकिं र्च्छषत ?
3. क: षवद्याधनिं र्च्छषत ?
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
1. महत् षवद्याधनिं - इत्र्ि षवशेिणपदिं षकम् ?
क) षवद्या ख) धनम्
र्) महत् घ) षवद्याधनम्
2. कृ तघ्नता इत्र्स्र् षकिं षवलोमपदिं पद्ये प्रर्क्त
ु म् ?
क) कृ तज्ञता ख) र्च्छषत
र्) षवद्याधनम् घ) इत्र्षु क्त:
3. र्च्छषत इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) बापर्े ख) पिु ार्
र्) षपता घ) इत्र्षु क्त:
14. अधोनलनखतं नाट्यांशं पनित्िा प्रश्नान् उत्तरत ।
काकः - आम् ! सत्र्िं कषर्थतिं त्वर्ा । वस्ततु ः वनराजः भषवतिंु तु अहमेव र्ोग्र्ः ।
षपकः - (उपहसन)् कर्थिं त्विं र्ोग्र्ः वनराजः भषवतिं,ु र्ि ति का-का इषत ककय श्वषनना
वातावरणमाकुलीकरोषि । न रूपिं न ्वषनरषस्त । कृ ष्णवणं मे्र्ाम्र्भक्षकिं त्वािं कर्थिं
वनराजिं मन्र्ामहे वर्म?्
काकः - अरे ! अरे ! षकिं जपपषस ? र्षद अहिं कृ ष्णवणयः तषहय त्विं षकिं र्ौराङ्र्ः ? अषप च षवस्मर्यते
षकिं र्त् मम सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा-‘अनृतिं वदषस चेत् काकः
दशेत’् - इषत प्रकारे ण । अस्माकिं पररश्रमः ऐक्र्िं च षवश्वप्रषर्थतम् अषप च काकचेष्टः
षवद्यार्थी एव आदशयच्छािः मन्र्ते ।
षपकः - अलम् अलम् अषतषवकत्र्थनेन ।
1) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
(i) अनृतिं वदषस चेत् कः दशेत् ?
(ii) क: वातावरणम् आकुली करोषत ?
(iii) कस्र् सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा ?
216
2) एकवाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
(i) काकः स्वषविर्े षकिं कर्थर्षत ?
(ii) के िािं पररश्रम: ऐक्र्िं च षवश्वप्रषर्थतम् ?
(iii) काक: कर्थिं वातावरणम् आकुलीकरोषत ?
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
(i) काकचेष्टः षवद्यार्थी एव आदशयच्छािः - अि षवशेिणपदिं षकम् ?
(ii) ‘असत्र्म’् इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त ु म् ?
(iii) ‘कर्थिं वनराजिं मन्र्ामहे वर्म?् - अि मन्र्ामहे इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत । (के िलं प्रश्नितुष्टयम)् 1x4=4
1. सवे प्रकृनतमातरं प्रणमषन्त ।
2. पुत्रं रष्टु िं सः प्रषस्र्थतः ।
3. सुरानधपैः ताम् अपृच्छत् ।
4. त्विं मानुषात् षबभेषि ।
5. मर्रू स्र् नृत्र्िं प्रकृतेैः आराधना ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकात् उनित: पद: पूरनयत्िा पुन: नलखत । 1x4= 4
मचजूषा- (अर्ोग्र्ः, अनौिधम,् र्ोजकः, अक्षरम् )
अमन्िमक्षरिं नाषस्त, नाषस्त मल ू मनौिधम् ।
अर्ोग्र्ः परुु िः नाषस्त र्ोजकस्ति दल ु यभः ॥
अन्िय: - अमन्िम् (i) ________ नाषस्त (ii) ________ मल ू िं नाषस्त,
(iii) ________ परुु िः नाषस्त, ति (iv) ________ दल ु यभः ।
अथिा
श्लोकस्य भािाथं पूरयत -
आचारः प्रर्थमो धमयः इत्र्ेतद् षवदिु ािं वचः ।
तस्माद् रक्षेत् सदाचारिं प्राणेभ्र्ोऽषप षवशेितः ॥
मचजषू ा- ( षवद्वासिं ः, षवशेितः, प्रर्थमः, सदाचारस्र् )
भािाथव: :- अस्र् भावोऽषस्त र्त् सदाचार: जनानािं (i) __________ धमय: अषस्त, इषत (ii) ________
कर्थर्षन्त अतएव जनैः (iii) __________ रक्षा प्राणेभ्र्ः अषप (iv) __________ करणीर्ा ।

217
17. अधोदत्तं कथाभागं समुनितक्रमेि उत्तरपुनस्तकायां पुन: नलखत । ½x8=4
क) सः पिु िं रष्टुम् पदाषतरे व प्राचलत् ।
(ख) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः ।
(र्) चौरः एव उच्चैः क्रोषशतमु ारभत ।
(घ) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान् ।
(ङ) राषिषनवासिं कतयमु ् कषजचद् र्ृहस्र्थमपु ार्तः ।
(च) एकदा तस्र् पिु ः ताणः जाता: ।
(छ) चौरस्र् पाद्वषनना अषतषर्थः प्रबद्ध ु ः।
(ज) ग्रामवाषसनः वराकमषतषर्थमेव चौरिं मत्वाऽभत्सयर्न् ।
18. प्रसङ्गानुकूलम् स्थल ू पदस्य अथवियनम् कुरुत । ( के िलं प्रश्नत्रयम् ) 1 x 3 = 3 1.
भृङ्र्ाः रसालमुकुलानन समाश्रर्न्ते ।
(क) आम्रमजजर्यर्यः (ख) पलाशपिाषण
(र्) जपापष्ु पाषण (घ) षबपवपिाषण
2. र्ः आत्मनः श्रेयैः इच्छषत ।
(क) कपर्ाणम् ( ख ) अकपर्ाणम्
(र्) प्रेर्ः (घ) सवे
3. एतेन आरषक्षणा अध्िनन र्दक्त ु िं तद् कर्थर्ाषम ।
(क) मार्े (ख) र्ृहे
(र्) मषन्दरे (घ) नर्रे
4. कर्थिं नमथैः कलहिं कुवयषन्त।
क) सवे (ख) अन्र्म्
(र्) सन्तषतः (घ) परस्परम्

218
आदशवप्रश्नपत्रम् - 4 (2023 - 24)
SAMPLE QUESTION PAPER - 4 (2023 - 24)
कक्षा – दशमी / CLASS-X
संस्कृतम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पि


ू ावङ्का: - ८०
Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेशा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पूवं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सिंस्कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनितािबोधनम् - 30 अङ्का:

219
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1) अधोनलनखतम् अनुच्छे दं पनित्िा प्रश्नानाम् उत्तरानि नलखत । (10)
सवेिु कार्ेिु पाि-अपािषववेक: आवश्र्कः । धेनःु तृणाषन स्वीकृ त्र् मधरु िं दग्ु धिं प्रर्च्छषत । दग्ु धेन जनानािं
बहु-उपकारः भवषत । सपायर् वर्िं दग्ु धिं र्च्छामः चेत,् तत् षवििं भवषत । षविेण अनेकेिाम् अपकारः भवषत । धनस्र्
दाने अषप तर्थैव षववेक: आवश्र्कः । सपु ािेभ्र्ः र्षद वर्िं धनिं र्च्छामः ते राष्रस्र् समाजस्र् च षहतिं कुवयषन्त ।
दजु यनेभ्र्ः र्षद धनिं दीर्ते, ते जनान् पीडर्षन्त । दजु यनः जनानािं धनिं नीत्वा तद् स्वार्थे, दष्ु कमयषण पापे वा षनवेशर्षत
र्ेन जनानाम् अपकारः भवषत । दष्टु ः के िाषजचदषप मानिं न करोषत । तस्र् कमयणा पदे पदे जना: अपमानम् एव
सहन्ते । परिं सज्जनः तु सदैव राष्रस्र् जनस्र् च षहतिं कृ त्वा प्रसीदषत । सः दःु खिं भक्ु त्वा अषप पष्ु पषमव प्रफुषपलतः
भवषत ।
क) एकपदेन उत्तरत । (के िलं प्रश्नद्वयम)् 1 x2=2
(i) सपायर् दत्तिं दग्ु धिं षकिं भवषत ?
(ii) के न जनानािं बहु-उपकारः भवषत ?
(iii) कः के िाषजचदषप मानिं न करोषत?
ख) पूिविाक्येन उत्तरत । (के िलं प्रश्न द्वयम् ) 2x2=4
(i) सपु ािाषण धनिं प्राप्र् षकिं कुवयषन्त ?
(ii) धेन:ु तृणाषन स्वीकृ त्र् कीदृशिं दग्ु धिं प्रर्च्छषत ?
(iii) सज्ज्नः कर्थिं प्रसीदषत ?
ग) अस्य अनुच्छे दस्य कृते उपयुक्तं शीषवकं नलखत । 1x1=1
घ) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नत्रयम)् 1x3=3
(i) 'अपकार:' इषत पदस्र् षकिं षवपर्यर्पदमि प्रर्क्त ु म् ?
(क) षनस्तार: (ख) षवस्तार:
(र्) उपकार: (घ) सिंसार:
(ii) 'ते जनान् पीडर्षन्त' - इत्र्ि षकिं षक्रर्ापदिं प्रर्क्त
ु म् ?
(क) ते (ख) जनान्
(र्) पीडर्षन्त (घ) अि
(iii) अषस्मन् अनच्ु छे दे 'दग्ु धम'् इषत षवशेष्र्स्र् षवशेिणपदिं षकम् ?
(क) सवेिु (ख) अनेकेिु
(र्) षहतम् (घ) मधरु म्
(iv) अषस्मन् अनच्ु छे दे 'र्च्छामः' इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
(क) सपायर् (र्) एिु
(ख) वर्िं (घ) त्वम्
220
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2.नमत्रस्य सफलतां ज्ञात्िा नमत्रं प्रनत नलनखते पत्रे ररक्तस्थानानन मचञूषायां प्रदत्तशब्दैः पूरनयत्िा पत्रं
पुन: नलखत । ½ x 10 = 5
( पररश्रमस्र् , अङ्का: , प्राप्म् , अषभन्नहृदर्िं , प्रसन्न: , अषभनन्दनिं,
प्रशिंसत:, अषप, प्रणामः, पीर्िू , अषस्त)
56 दर्ानन्दनार्यः
इलहाबादः211003
षदनाङ्क: ---------
षप्रर्षमि (1)---------,
नमस्ते !
तव परीक्षासफलतापििं सम्प्रषत (2)--------------- । सवयषविर्ेिु त्वर्ा उत्तमा: (3)------------ प्राप्ा:
इषत ज्ञात्वा अहिं अतीव (4)---------------- अषस्म । इदिं तव (5)--------------- फ़लम् एव (6) -------------
। तदर्थं मम (7) --------------स्वीकुरु षमि ! मम षपतरौ सवयदा (8) ----------- । तव मातृषपतृचरणाभ्र्ािं मम
(9) -------------।
तव (10) ------------- षमिम्
नकुल:
3. नित्रं दृष्ट्िा मचजूषायां प्रदत्तशब्दसहायतया सस्ं कृते पचििाक्यानन नलखत । 1x5=5
मजजिू ा - (विाय, षवद्यालर्ः, मेघाः, छिम् , छािाः, वृक्षाः, स्र्तू ः, हस्ते ,
मार्यि,ु षवजनः,वियषत,चलतः,धारर्षत , प्रवहषत ,विायवकाशः)

अथिा
प्रभातििवनम् इनत निषयम् अनधकृत्य मचजषू ासहायतया पचि िाक्यानन सस्ं कृतभाषायां नलखत ।
मजजिू ा - (सर्ू ोदर्ः, कलकूजनम् , पष्ु पाषण , प्रसन्नाः, र्ोपालकाः, पषक्षणाम् ,
दग्ु धदोहनम,् धेनवः, प्रकाशः, सवयि, उदर्ः, षवकसषन्त, प्रसरषत, भवषन्त)
221
4. सस्ं कृतभाषया अनूद्य नलखत । (के िलं पचि िाक्यानन) 1x5=5
(i) Students are going to school by bus. / बच्चे वस से स्कूल जातो हे।
(ii) How many students there in a class ? / एक कक्षा में षकतने छाि है ?
(iii) Our School Annual Day will be next week. / हमारे स्कूल का वाषियक षदवस अर्ले
सप्ाह होर्ा ।
(iv) There are many trees in the garden. / बर्ीचे में बहुत सारे पेड हैं ।
(v) Camel is expert in carrying goods. / ऊूँट माल लाने में माषहर होता है ।
(vi) What is the name of your Sanskrit teacher ? /आपके सिंस्कृ त षशक्षक का नाम क्र्ा है ?
(vii) Sun rises in the east. / सर्ू य पवू य में उर्ता है
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. अधोनलनखतिाक्येषु रेखाङ्नकतपदस्य सनन्धं / संनधनिच्छे दं िा कृत्िा नलखत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
(i) एतयोैः + जननी तेनावमाषनता भवेत् ।
(ii) ननधवनो जनैः भरू र पररश्रम्र् षकषजचत् षवत्तम् उपाषजयतवान् ।
(iii) महानर्रम्र्े िलदननशं कालार्सचक्रम्
(iv) सत् + नमत्रं पापात् षनवारर्षत।
(v) योजकस्तत्र दल ु यभः।
6. अधोनलनखतिाक्येषु समुनितं समस्तपदं िा निग्रहिाक्यं िा निनुत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
(i) प्रपश्र्ाषम ग्रामान्ते षनझयर-नदी-पर्ः परू म् ।
क. ग्रामस्र् अन्ते ख. ग्रामे अन्ते
र्. ग्रामे अन्ते घ. ग्रामिं अन्ते
(ii) कुशलिौ राजसभार्ाम् आर्तः ।
क. कुशः लवः तौ ख. कुशौ लवौ
र्. कुशः च लवः च घ. कुशः लवौ
(iii) व्याघ्रं मारयनत इनत सा काषचषदर्म् इषत ।
क. व्र्ाघ्रीमारी ख. व्र्ाघ्रमारर्षत
र्. व्र्ाघ्रमारी घ. व्र्ाघ्रिं मारी
(iv) यथासौकयवम् उपषवशतु ।
क. सौकर्यम् अनषतक्रम्र् ख. सौकर्ायत् पवू ं
र्. सौकर्यस्र् पश्चात् घ. सौकर्यसषहतम्
222
(v) सेषवतव्र्ो महािृक्षैः फलच्छार्ासमषन्वतः ।
क. महतः वृक्षः ख. महता वृक्षः
र्. महषत वृक्षः घ. महान् च असौ वृक्षः
7. प्रकृनतप्रत्ययौ संयोज्य निभज्य िा कोष्ठकात् नित्िा नलखत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
(i)जननी तुल्यित्सला ।
क. तपु र्वत्सल + ठक् ख. तपु र्वत्सल+मतपु ्
र्. तपु र्वत्सल+ङीप् घ. तपु र्वत्सल+टाप्
(ii) बुनद्धमान् लोके मच्ु र्ते महतो भर्ात् ।
क. बषु द्ध + तल् ख. बषु द्ध + टाप्
र्. बषु द्ध + मतपु ् घ. बषु द्ध + त्व
(iii) सवेिािं महत्+त्ि षवद्यते र्र्थासमर्म् ।
क .महत्वा ख. महत्वम्
र्. महत् घ. महत्सु
(iv) प्रकृ तेः रमिीयता आनन्ददाषर्का अषस्त।
क. रमणीर्त+ङीप् ख. रमणीर्+मतपु ्
र्. रमणीर्+ठक् घ. रमणीर्+तल्
8. िाच्यानुसारम् उनितपदैः ररक्तस्थानानन पूरनयत्िा अधोनलनखतं संिादं पुनैः नलखत ।
( के िलं प्रश्नत्रयम् ) 1x3=3
(i) मर्ा षचििं --------------- ।
क. दृश्र्ते ख. दृश्र्ाषम
र्. दृश्र् घ. दृश्र्े
(ii) सः ------------- षपबषत ।
क. दग्ु धेन ख. दग्ु धार्
र्. दग्ु धात् घ. दग्ु धम्
(iii) ------------ ग्रामः र्म्र्ते ।
क. तेन ख. तर्ा
र्. सः घ. तस्मै
(iv) छािाः पाठिं -------------।
क. पठषत ख. पठ्र्ते
र्. पठषन्त घ. पठ्र्न्ते
223
9. समयिािकशब्दैः अधोनलनखतनदनियां परू यत । ( के िलं प्रश्नितुष्टयम् ) 1 x 4 = 4
(i).आत्मजः प्रातः-------- (4.30) वादने उषत्तष्ठषत ।
(ii) आत्मजः--------- (5.15) वादने स्नानिं करोषत ।
(iii) आत्मजः--------- (6.00) वादने ईश्वरवन्दनािं करोषत ।
(iv)आत्मजः--------- (8.30) षवद्यालर्िं र्च्छषत ।
(v)आत्मजः--------- (3.45) वादने र्ृहिं र्च्छषत ।
10. मचजूषायां प्रदत्तैः अव्ययपद: िाक्यानन पूरयत । ( के िलं प्रश्नत्रयम् ) 1x3=3
मजजिू ा - (वृर्था, श्वः, अि, कुि)
(i) अहिं ------------ चलषचििं रक्ष्र्ाषम ।
(ii) ----------- जीवनिं दवु यहिं भवषत ।
(iii) बालभावात् षहमकरः -------- षवराजते ?
(iv) समरु िे ु वृषष्टः ----------- ।
11. रेखाङ्नकतं पदम् अशुद्धम् अनस्त । तस्य स्थाने कोष्ठकात् उनितं शुद्धं पदं नित्िा
िाक्यानन पूरयत । ( के िलं प्रश्नत्रयम् ) 1x3=3
(i) षकिं कुषपता एविं भिनन्त ?
क. भणतः ख. भणषस
र्. भणषत घ. भणर्षन्त
(ii) सा एका व्र्ाघ्रिं ददशय ।
क. एकः ख. एकषस्मन्
र्. एकस्मात् घ. एकम्
(iii) ह्यः रािौ चौरः आगनमष्यनत ।
क. अर्च्छत् ख. आर्च्छषन्त
र्. र्च्छषत घ. र्च्छषन्त
(iv) पटाच्छाषदतिं देहिं स्कन्धाय वहन्तौ न्र्ार्ाषधकरणिं प्रषत प्रषस्र्थतौ ।
क. स्कन्धस्र् ख. स्कन्धम्
र्. स्कन्धेन घ .स्कन्धः
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. अधोनलनखतं गद्यांशं पनित्िा प्रश्नान् उत्तरत ।
पदाषतक्रमेण सचिं लन् सार्िं समर्ेऽप्र्सौ र्न्तव्र्ाद् दरू े आसीत् । 'षनशान्धकारे प्रसृते षवजने प्रदेशे पदर्ािा न
शभु ावहा' एविं षवचार्य स पाश्वयषस्र्थते ग्रामे राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु ार्तः । करुणापरो र्ृही तस्मै आश्रर्िं
224
प्रार्च्छत् । षवषचिा दैवर्षतः । तस्र्ामेव रािौ तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः । ति षनषहतामेकािं
मजजिू ाम् आदार् पलाषर्तः । चौरस्र् पाद्वषनना प्रबद्ध ु ोऽषतषर्थः चौरशङ्कर्ा तमन्वधावत् अर्ृह्णाच्च परिं
षवषचिमघटत । चौरः एव उच्चैः क्रोषशतमु ारभत "चौरोऽर्िं चौरोऽर्म"् इषत । तस्र् तारस्वरे ण प्रबद्ध ु ाः ग्रामवाषसनः
स्वर्ृहाद् षनष्क्रम्र् तिार्च्छन् वराकमषतषर्थमेव च चौरिं मत्वाऽभत्सयर्न् । र्द्यषप ग्रामस्र् आरक्षी एव चौर: आसीत्
। तत्क्षणमेव रक्षापरुु िः तम् अषतषर्थिं चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्राषक्षपत् ।
1) एकपदेन उत्तरत । ( के िलं प्रश्नद्वयम् ) ½x2=1
क. कीदृशी दैवर्षतः आसीत् ?
ख. रािौ कः र्ृहाभ्र्न्तरिं प्रषवष्टः ?
र्. रक्षापरुु िः तम् अषतषर्थिं कुि प्राषक्षपत् ?
2) पूिविाक्येन उत्तरत । ( के िलं प्रश्नद्वयम् ) 1x2=2
क. परिं षकिं षवषचिमघटत ?
ख. षपता षकिं षवचार्य ग्रामे राषिषनवासिं कतंु एच्छत् ?
र्. रक्षापरुु िःषकम् अकरोत् ?
3) ननदेशानस ु ारम् उत्तरत । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
क. दैवर्षतः इत्र्स्र् षवशेिपदिं षकम् ?
ख. प्रार्च्छत् इत्र्स्र् कतृयपदिं षकम् ?
र्. प्रकाशः इत्र्स्र् षकिं षवपरीतपदम् अि प्रर्क्तु म् ?
13. अधोनलनखतं पद्यांशं पनित्िा प्रश्नान् उत्तरत ।
एके न राजहसिं ेन र्ा शोभा सरसो भवेत्
न सा बकसहस्त्रेण पररतस्तीरवाषसना ।
भक्तु ा मृणालपटली भवता षनपीता-
न्र्म्बषू न र्ि नषलनाषन षनिेषवताषन ।
रे राजहसिं ! वद तस्र् सरोवरस्र्
कृ त्र्ेन के न भषवताषस कृ तोपकारः ॥
1) एकपदेन उत्तरत । ( के िलं प्रश्नद्वयम् ) ½x2=1
क. सरसः शोभा के न भवेत् ?
ख. के पररततीरवाषसनः भवषन्त ?
र्. राजहसिं ेन का भक्त ु ा?
2) पि ू विाक्येन उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
क. राजहसिं ेन काषन षनिेषवताषन ?
ख. सरसः शोभा के न न भवेत् ?
र्. राजहसिं : कस्र् कृ तोपकारः ?

225
3) ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
क. कमलाषन इत्र्स्र् षकिं समानार्थयकपदिं प्रर्क्त ु म् ?
ख. एके न राजहसिं ेन अि षवशेिणपदिं षकम् ?
र्. र्ा शोभा सरसो भवेत् - अि षक्रर्ापदिं षकम् ?
14. अधोनलनखतं नाट्यांशं पनित्िा प्रश्नान् उत्तरत ।
षनराभङ्र्दःु खेन वनराजः सन्नषप तच्ु छजीवैः आत्मनः एतादृश्र्ा दरु वस्र्थर्ा श्रान्तः सवयजन्तनू ् दृष्ट्वा पृच्छषत-
षसिंह: - ( क्रोधेन र्जयन)् भोः ! अहिं वनराजः षकिं भर्िं न जार्ते ? षकमर्थं मामेविं तदु षन्त सवे
षमषलत्वा ?
एकः वानरः - र्तः त्विं वनराजः भषवतिंु तु सवयर्थाऽर्ोग्र्ः । राजा तु रक्षकः भवषत परिं भवान् तु
भक्षकः । अषप च स्वरक्षार्ामषप समर्थयः नाषस तषहय कर्थमस्मान् रषक्षष्र्षस ?
अन्र्ः वानरः - षकिं न श्रतु ा त्वर्ा पजचतन्िोषक्तः
र्ो न रक्षषत षविस्तान् पीड्र्मानान्परै ः सदा ।
जन्तनू ् पाषर्थयवरूपेण स कृ तान्तो न सिंशर्ः ॥
काकः - आम् सत्र्िं कषर्थतिं त्वर्ा वस्ततु ः वनराजः भषवतिंु तु अहमेव र्ोग्र्ः ।
षपकः - (उपहसन् ) कर्थिं त्विं र्ोग्र्ः वनराजः भषवतिंु ,र्ि ति का का इषत ककय श्वषनना
वातावरणमाकुलीकरोषि । न रूपम,् न ्वषनरषस्त । कृ ष्णवणयम् मे्र्ामे्र्भक्षकिं त्वािं कर्थिं
वनराजिं मन्र्ामहे वर्म् ?
1) एकपदेन उत्तरत । ( के िलं प्रश्नद्वयम् ) ½x2=1
क. कः ककय श्वषनिं करोषत ?
ख. कः षनराभङ्र्ात् दषु खतः आसीत?्
र्. राजा तु कीदृशःभवषत ?
2) पूिविाक्येन उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
क. षपकः काकम् उपहसन् षकिं कर्थर्षत ?
ख. षसहिं ः वनराज: भषवतिंु षकमर्थं न र्ोग्र्ः इषत वानरः कर्थर्षत ?
र्. षसहिं ः सवयजन्तनू ् दृष्ट्वा षकिं पृच्छषत ?
3) ननदेशानस ु ारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
क. शब्देन इत्र्स्र् षकिं समानार्थयकपदिं प्रर्क्तु म् ?
ख. अहिं वनराजः षकिं भर्िं न जार्ते? - अि षकर्ापदिं षकम् ?
र्. अमे्र्म् इत्र्स्र् षकिं षवपर्यर्पदम् अि प्रर्क्त ु म् ?

226
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत । (के िलं प्रश्नितुष्टयम)् 1x4=4
(i) त्विं मानुषात् षबभेषि ।
(ii) ननशान्धकारे पदर्ािा न शभु ावहा ।
(iii) नसंहमहोदयेन सम्र्र्क्त ु म।्
(iv) वार्स: िसन्तस्य र्णु िं न जानाषत ।
(v) मर्रू स्र् नृत्र्िं तु प्रकृते: आराधना।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकात् उनित: पद: पूरनयत्िा पुन: नलखत । 1x4= 4
र्षद पिु सहस्रिं मे, सवयि सममेव मे ।
दीनस्र् तु सतः शक्र! पिु स्र्ाभ्र्षधका कृ पा ।।
मचजूषा - (कृ पा, पिु सहस्रिं, सतः,एव)
अन्वर्: - र्षद (अषप) मे --------(1) (अषस्त) (तर्थाषप) सवयि मे समम् ------(2) । हे शक्र !
दीनस्र् -----------(3) तु (मातःु ) अभ्र्षधका ----------(4) (भवषत) ।
अथिा
अधोदत्तस्य श्लोकस्य भािाथं कोष्ठकात् उनित: पद: पूरनयत्िा पुन: नलखत
सेषवतव्र्ो महावृक्ष: फलच्छार्ासमषन्वत: ।
र्षद दैवात् फलिं नाषस्त छार्ा के न षनवार्यते ।।
मचजूषा - (षनवारषर्तिंु , छार्र्ा, नाषस्त , महावृक्षः)
भावार्थय: - फलेन --------(1) च सषहत: ---------(2) आश्रर्र्ोग्र्: अषस्त । दैवात् (भाग्र्ात्)
फलिं --------(3) चेत् अषप छार्ा के न ---------(4) शक्र्ते ।
17. अधोदत्तानन िाक्यानन घटनाक्रमेि उत्तरपुनस्तकायां पुन: नलखत । ½x8=4
(i) भमू ौ पषतततिं स्वपिु िं दृष्ट्वा सरु भे: नेिाभ्र्ाम् अश्रूषण आषवरासन् ।
(ii) कषश्चत् कृ िकः बलीवदायभ्र्ाम् क्षेिकियणिं करोषत स्म ।
(iii) सरु ाषधप: तामपृच्छत-् "अषर् शभु े! षकमेविं रोषदषि ?"
(iv) पिु स्र् दैन्र्िं दृष्ट्वा अहिं रोषदषम ।
(v) तर्ोः बलीवदयर्ोः एकः शरीरे ण दबु यल: जवेन र्न्तमु ् अशक्तः च आसीत् ।
(vi) सः वृिभ: हलमढू ्वा र्न्तमु शक्तः क्षेिे पपात ।
(vii) अषचरादेव चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त ।
(viii) सरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत् ।

227
18. प्रसङ्गानुकूलम् स्थल ू पदस्य अथवियनम् कुरुत । ( के िलं प्रश्नत्रयम् ) 1x3=3
(i) हसिं ेन मृिालपटली भक्त ु ा।
क. कमलदण्डः ख. पष्ु पम्
र्. षमष्टान्नम् घ. लता
(ii) अषभर्क्त ु ः कृशकायैः आसीत् ।
क. बलशाली ख. हीनः
र्. दबु यल: घ. सन्तष्टु ः
(iii) कर्थिं नमथैः कलहिं कुवयषन्त।
क. सवे ख. अन्र्म्
र्. सन्तषतः घ. परस्परम्
(vi) शव: प्रािारकम् अपसार्य न्र्ार्ाधीशमषभवाद्य षनवेषदतवान् ।
क. हस्तम् ख. पादम्
र्. कम्बलम् घ. अन्र्ोन्र्म्

228
आदशवप्रश्नपत्रम् - 5 (2023 - 24)
SAMPLE QUESTION PAPER - 5 (2023 - 24)
कक्षा – दशमी / CLASS-X
संस्कृतम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पि


ू ावङ्का: - ८०
Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेशा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पूवं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सिंस्कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनितािबोधनम् - 30 अङ्का:

229
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1) अधोलललखतम् अनुच्छे दं पलठत्वा प्रश्नानाम् उत्तरालर् ललखत । (10)
भ्रणू ावस्र्थार्ािं षशशो: मषस्तष्किं वेर्ेन षवकासिं प्राप्नोषत । तदवसरे ‘षसनाप्से’ नामक: नाडीकोशसङ्र्म:
षवरषचत: भवषत । नतू ना: नाड्र्श्च षवकासम् आप्नुवषन्त । एि: कोश: षविर्ाणािं ग्रहणे , षववेचने, सिंग्रहणे च
उपकरोषत । भ्रणू ावस्र्थस्र् षशशो: शरीरषवकास: र्र्था र्र्था वधयते तर्था तर्था तदीर्मषस्तष्कस्र् अषप षवकास: भवषत
। दशयनिं, स्पशय:, आस्वादनिं चेषत पजचज्ञानेषन्रर्सम्बद्धा: र्ा: षक्रर्ा: स्र्:ु तासु श्रवणम् एकमेव भ्रणू म् उपसतयमु ्
अहयषत । षशश:ु र्भे भवषत इत्र्त: दशयनिं तु असा्र्म् । रुषचघ्राणर्ो: अषप इर्मेव कर्था । उदरस्र् ऊ्वयभार्े र्त्
स्पशयनकम्पनाषदकिं स्र्ात् तस्र् अनुभविं स: कदाषचत् प्राप्नर्ु ात् । शब्दस्र्ाषप अषधग्रहणिं भषवतमु ् अहयषत इषत ।
जन्मन: पवू ं र्भयस्र्थ: भ्रूणावस्र्थक: षशश:ु आत्मना श्रतु ान् शब्दान् स्मृषतपर्थे स्र्थापषर्तिंु शक्नोषत इषत
आधषु नकजीवशास्त्रिं र्त् अङ्र्ीकरोषत तदेव महाभारते अषभमन्र्ो: कर्थार्ािं महषियणा वेदव्र्ासेन सूषचतम् ।
क) एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् 1 x2=2
i) पजचज्ञानेषन्रर्सम्बद्धा: षक्रर्ा: का: स्र्:ु ?
ii) दशयनिं कस्मै असा्र्िं वतयते ?
iii) कुि अषभमन्र्ो: कर्था वतयते ?
ख) पूर्णवाक्येन उत्तरत (के वलं प्रश्नद्वयम् ) 2x2=4
i) कासु श्रवणम् एकमेव भ्रणू म् उपसतयमु ् अहयषत ?
ii) र्भयस्र्थ: षशश:ु कस्र् अनभु विं कदाषचत् प्राप्नर्ु ात् ?
iii) आधषु नकजीवशास्त्रिं षकम् अङ्र्ीकरोषत ?
ग) अस्य अनुच्छे दस्य कृते उपयुक्तं शीर्णकं ललखत । 1x1=1
घ) लनदेशानुसारम् उत्तरत (के िलं प्रश्नत्रयम)् । 1x3=3
i) ‘नतू ना: नाड्र्श्च षवकासम् आप्नवु षन्त’ -अि नाड्र्: इति िितापदस्र् तियतपदिं तिम?्
क) नतू ना: ख) नाड्र्:
र्) च घ) आप्नवु षन्त
ii) ‘महाभारते अषभमन्र्ो: कर्थार्ािं महषियणा वेदव्र्ासेन सषू चतम’् - अि वेदव्र्ासेन इति पदस्य
तिशेषणपदं तिम् ?
क) महाभारते ख) अषभमन्र्ो:
र्) कर्थार्ािं घ) महषियणा
iii) ‘सङ्कोच:’ इति पदस्य तिं तििोमपदम् अनच्ु छे दे प्रयक्त ु म् ?
क) सङ्र्म: ख) वेर्ेन
र्) षववेचने घ) षवकास:
230
iv) ‘नवीना:’ इति पदस्य तिं पयतायपदम् अनच्ु छे दे प्रयुक्तम् ?
क) नतू ना: ख) नामक:
र्) ग्रहणे घ) जन्मन:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भवान् / भवती देिानन्द: अनस्त । भित: नमत्रं नसन्धरु ाज: निमीकक्षायां प्रनिष्ट: । स्िनमत्रं
निमकक्षायाम् संस्कृतं ऐनच्छकरूपेि पनितुं नलनखते प्रेरिाप्रदे पत्रे ररक्तस्थानानानन पूरनयत्िा पत्रं पुन:
नलखत - ½ x 10=5
मचजूषा
देवानन्द:, अवकाशेिु , षसन्धरु ाज!, भारतीर्भािासु , शक्नमु : ,
प्रणामा:, सिंस्कृ ते , षविर्ै:, शब्दा: नवमीकक्षार्ािं

89, नवजीवनमार्य:
वडोदरात:
षदनाङ्क: _________
षप्रर्षमि (1)___________
नमस्ते ।
अि कुशलिं तिास्तु । भवत: पािात् ज्ञातिं र्त् त्विं (2 )_________सिंस्कृ तिं पषठतमु ् इच्छषस । एतत् ज्ञात्वा
अहम् अषतप्रसन्न: भवाषम । र्त: भािार्ा: अस्र्ा: पठनेन वर्िं अस्माकिं देशस्र् र्ौरविं अनभु षवतिंु
(3 ) __________। इर्िं वैज्ञाषनकी भािा षवश्वभािासु प्राचीनतमा भवषत । षवश्वस्र् सवायसु भािासु
(4 )___________च सिंस्कृ तस्र् (5 )______ प्राप्र्न्ते । षकिं त्विं जानाषस र्त् वेदा: रामार्णिं , महाभारतिं,
उपषनिद:, पजचतन्िषहतोपदेशादर्: (6 )_______ एव षलषखता: सषन्त । अत: त्विं सवव: (7 ) _____सह
सिंस्कृ तमषप पररश्रमेण पठ । ( 8 ) ______ र्ृहिं आर्च्छ। मातृषपतृभ्र्ािं मम । (9 )__________ षनवेदनीर्ा: ।
तव अषभहृदर्:
( 10 ) _________

3. नित्रं दृष्ट्िा मचजूषासहायतया संस्कृते पचि िाक्यानन नलखत - 1x5=5


मचजूषा
षिचाषक्रका शकटीर्ानिं श्रषमक: आपणम् जनाषनषबडम् राजमार्य: षवपणनम्

231
अथिा
“पयाविरिनदिस:” इलत लवर्यम् अलधकृत्य मञ्जूर्ायां प्रदत्तशबदानां सहायतया
पञ्च वाक्यालन संस्कृतभार्ायां ललखत ।
आर्ोलतापनिं , शद्ध
ु वार्:ु , फिततन, तमत्रततण, सहभाषर्त्विं , रक्षित:, ितष्ठततन,
पयतािरणस्य, प्रित िे:, यच्छतन्ि, वृक्षारोपणम,् प्रतणितयं,ु

4. अधोनलनखतिाक्यानन संस्कृतभाषया अनूद्य नलखत । (के िलं पचि िाक्यानन) 1x5=5


i) रहीम कब्बडी खेलने में षनपणु है । Rahim is an expert in playing kabaddi.
ii) हम सब हमारा देश की विंदना करते हय । All of us are saluting our Nation.
iii) षपता पिु के षलए फल लाता हय । Father brings fruit for the son.
iv) पररश्रमी सदत सफ़ि होित हय । Hardworker always succeeds.
v) ज्ञान िे तिनत जीिन षनरर्थयक हय । Life is meaningless without knowledge.
vi) षस्मित भोजन पकािी हय । Smitha is cooking the food.
vi) षवक्रमाषदत्र् शषक्तशाली राजा र्था । Vikramaditya was a powerful King.
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. अधोनलनखतिाक्येषु रेखाङ्नकतपदस्य सनन्धं / सनन्धनिच्छे दं िा कुरुत ।
(के िलं प्रश्नितुष्टयम् ) 1x4 = 4
i) सवयर्था सम्यगुक्तं षसिंहमहोदर्ेन ।
(ि) सम्र्क + उक्तिं (ि) सम्र्क् + उक्तिं
(ग) सम्र्र्ु + उक्तिं (घ) सम्र्र्् + उक्तिं
ii) व्रजषत नहमकर: + अनप बालभावत् ।
(ि) षहमकराषप (ि) षहमकरोऽषप
(ग) षहमकर अषप (घ) षहमकरौषप

232
iii) र्वाश्च र्ोषभ: तुरगास्तुरङ्ग: ।
(ि) तरु र्ास्तु + रङ्र्ै: (ि) तरु र्ा: + स्तुरङ्र्ै:
(ग) तरु र्ा: + तुरङ्र्ै: (घ) तरु र्: + तरु ङ्र्ै:
iv) कुसमु ावषल: समीरचाषलता स्यात् + मे वरणीर्ा ।
(ि) स्र्ादम्मे (ि) स्र्ान्तमे
(ग) स्र्ान्मे (घ) स्र्ातम्मे
v) चण्डितिेन मेघरवदश्च सह प्रिषाः समजतयि ।
(ि) मेघरियश + च (ि) मेघरवे: + च
(ग) मेघरियः + च (घ) मेघरिय + श्च
6. अधोनलनखतिाक्येषु समुनितं समस्तपदं निग्रहिाक्यं िा निनुत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
i) षकिं जीषवतम् ? अनिद्यम् ।
(ि) न वद्यिं (ि) न अवद्यिं
(ग) न आवद्यिं (घ) अन वद्यिं
ii) यथाक्रमं ितयं िुिान्िु ।
(ि) क्रमम् अिीत्य (ि) क्रमम् अनतििम्य
(ग) क्रमम् अतििम्य (घ) क्रमम् अधीत्य
iii) मर्रू : साट्टहासं प्रषवश्र् वदषत ।
(ि) अट्टहासस्र् सषहतम् (ि) अट्टहासात् सषहतम्
(ग) अट्टहासेन सषहतम् (घ) अट्टहासार् सषहतम्
iv) जर्त: नपतरौ वन्दे ।
(ि) षप च त च (ि) मतित च तपित च
(ग) माता च तपि: च (घ) तपित च मतित च
v) श्वेताम्बर: जैनधमे अषस्त ।
(ि) श्वेतम् अम्बरिं र्स्र् स: (ि) श्वेतम् आम्बरिं र्स्र् स:
(ग) श्वेतम् अम्बर: र्स्र् स: (घ) श्वेत: अम्बर:
7. प्रकृनतप्रत्ययौ संयोज्य निभज्य िा कोष्ठकात् नित्िा नलखत ।
( के िलं प्रश्नितुष्टयम् ) 1x4=4
i) निद्वस् + त्व सवयि पज्ू र्ते ।
(ि) षवद्वत्वम् (ि) षवद्वसत्् िम्
(ग) षवदिु त्वम् (घ) षवद्वत्ता
233
ii) बलित् + डीप् षह आशा ।
(ि) बलवषत (ि) बलवषन्त
(ग) बलवन्ती (घ) बलवती
iii) बुलद्धमान् िोिे मच्ु यिे महिो भयति् ।
(ि) बतु ि + िि् (ि) बतु ि + टतप्
(ग) बतु ि + मिपु ् (घ) बतु ि + त्ि
iv) सप्ताह + िक् अवकाश: रषववासरे भवषत ।
ि) सतप्ाषहका (ि) सप्ाषहक:
ग) सतप्ाषहि: (घ) सतप्ाषहकी
V) सपत्तौ च षवपत्तौ च महताम् एकरूपता ।
ि) एकरूप + त्व ि) एकरूप + तल्
ग) एकरूपत + टाप् घ) एकरूप + ता
8. िाच्यानुसारम् निकल्पेभ्य: उनितं पदं नित्िा ररक्तस्थानानन पूरनयत्िा अधोनलनखत-
िाक्यानन पुनैः नलखत । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) षचिकार: षचिाषण -------------------।
(ि) रच्र्ते (ि) रच्र्न्ते
(ग) रचर्षत (घ) रचर्षस
ii) अस्मततभः----------------- पापर्ते ।
(ि) प्रषतज्ञा (ि) प्रषतज्ञा:
(ग) प्रषतज्ञाम् (घ) प्रषतज्ञ:
iii) -------------------- ओदनिं पच्र्ते ।
(ि) भषर्नी (ि) भषर्नीं
(ग) भषर्न्र्ा (घ) भषर्षन
iv) त्वर्ा षकिं ------------------ ।
(ि) करोषि (ि) षक्रर्से
(ग) षक्रर्ते (घ) षक्रर्ेते
9. समयिािकशब्दैः अधोनलनखतभ्रमिकायवक्रमं परू यत (के िलं प्रश्नितष्टु यम)् 1 x 4 = 4
i) षवनोदर्ािाितयािमे --------------प्रात: (8:00) वादने छािाणाम् आगमनम् ।
ii) र्ािार्ा: शभु ारम्भ: --------------- (9:15) वादने भिति ।
iii) पद्मनाभदेवालर्े दशयनिं --------------- (10:30) वादने भिति ।
234
iv) जन्तश ु ालार्ा: प्रत्र्ार्मनिं ----------------- (2:45) वादने भिति ।
v) सार्िं ------------- (5:00 ) वादने षवद्यालर्े प्रत्र्ार्मनम् ।
10. मचजूषागत: अव्ययपद: िाक्यानन पूरयत । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) र्षद अहिं कृ ष्णवणय:, ----------- त्विं षकिं र्ौराङ्र्: ? ।
(ि) ित्र (ि) अतप (ग) तषहय (घ) अत्र
ii) व्र्ाघ्रोऽषप ------ नष्ट: र्लबद्ध: शृर्ालक: ।
(ि) सहसा (ि) यत्र (ग) यदत (घ) अतप
iii) --------------- वृषष्ट: समरु िे ु ।
(ि) ह्यः (ि) अय (ग) श्वः (घ) वृर्था
iv) र्िास्ते सा धतू ाय -------- र्म्र्ताम् ।
(ि) शनय: (ि) उच्चय: (ग) यतिि् (घ) ित्र
11. रेखाङ्नकतं पदम् अशुद्धम् अनस्त । तस्य स्थाने कोष्ठकात् उनितं शुद्धं पदं नित्िा
िाक्यानन पूरयत । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) सपू कारा: भोजनिं पचलत ।
(ि) पचति (ि) पचतन्ि
(ग) पचतस (घ) पचततम
ii) मषहला तडार्ात् जलिं नपनबष्यनत ।
(ि) पीषबष्र्षत (ि) पास्र्षत
(ग) पस्र्षत (घ) पास्र्ाषत
iii) सभार्ािं अनेक: पषण्डता: सतन्ि ।
(ि) अनेका: (ि) अनेके
(ग) अनेकम् (घ) अनेकाम्
iv) मार्ा ह्य: मम र्ृहिं गच्छनत ।
(ि) आर्च्छत् (ि) र्षमष्र्षत
(ग) र्च्छषस (घ) र्षमष्र्ाषम
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. अधोनलनखतं गद्यांशं पनित्िा प्रश्नान् उत्तरत । ( 5)
पदाषतक्रमेण सजचलन् सार्िं समर्ेऽप्र्सौ र्न्तव्र्ाद् दरू े आसीत् । “षनशान्धकारे प्रसृते षवजने प्रदेशे पदर्ािा
न शभु ावहा , एविं षवचार्य सः पाश्वयषस्र्थते ग्रामे राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु र्तः । करुणापरो र्ृही तस्मै
आश्रर्िं प्रार्च्छत् । षवषचिा खलु दैवर्षतः । तस्र्ामेव रािौ तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः । ति
235
षनषहतामेकािं मजजिू ाम् आदार् पलाषर्तः । चौरस्र् पाद्वषनना प्रबद्ध ु ोऽषतषर्थः चौरश्ङ्कर्ा तमन्वधावत्
अर्ृह्णाच्च, परिं षवषचिमघटत । चौरः एव उच्चैः क्रोषशतमु ारभत “चौरोऽर्म् चौरोऽर्म”् इषत ।
अ. एकपदेन उत्तरत । ( के वलं प्रश्नद्वयम् ) ½x2=1
i) अषतषर्थः कस्र् पद्वषनना प्रबद्ध ु ः अभवत् ?
ii) क: चौरशङ्कर्ा चौरम् अन्वधावत् ?
iii) काम् आदार् चौर: पलाषर्तः?
आ. एकवाक्येन उत्तरत । ( के वलं प्रश्नद्वयम् ) 1x2=2
i) षकिं षवचार्य सः पाश्वयषस्र्थते ग्रामे राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु र्तः?
ii) “चौरोऽर्म् चौरोsर्म”् इषत कः क्रोषशतमु ारभत ?
iii) करुणापरो र्ृही तस्मै षकिं प्रार्च्छत् ?
इ. ननदेशानुसारम् उत्तरत । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
i) ‘पाश्वयषस्र्थते ग्रामे राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु र्तः’- अि षक्रर्ापदिं तिम् ?
ii) 'शब्देन' इति पदस्य पयतायपदं तिं प्रयक्त ु म?्
iii) ‘करुणापरो र्ृही तस्मै आश्रर्िं प्रार्च्छत् ' अत्र तिशेषेणपदं तिम् ?
13. अधोलललखतं श्लोकं पलठत्वा प्रश्नान् उत्तरत ( 5)
उदीररतोऽर्थयः पशनु ाषप र्ृह्यते हर्ाश्च नार्ाश्च वहषन्त बोषधताः।
अनक्तु मप्र्हू षत पषण्डतो जनः परे ङ्षर्तज्ञानफला षह बुद्घर्ः।।
अ. एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
i) पशनु ा क: र्ृह्यते ?
ii) बोषधता: हर्ा: षकिं कुवयषन्त ?
iii) पषण्डतो जन: षकम् अषप ऊहषत ?
आ. पूिववाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
i) अनक्त ु म् अषप क: ऊहषत ?
ii) बद्धु र्ः कीदृश्र्: भवषन्त ?
iii) कीदृशा: नार्ाः भारिं वहषन्त ?
इ. ननदेशानस ु ारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
i) ‘अनक्त ु मप्र्हू षत पषण्डतो जनः’ - अि 'ऊहषत' इति तियतपदस्य ििता िः?
ii) अश्वा: इत्र्र्थे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
iii) 'मख ू य:' इति पदस्य षकिं षवपरीतपदम् अि प्रयक्त ु म् ?

236
14. अधोनलनखतं नाट्यांशं पनित्िा प्रश्नान् उत्तरत । ( 5)
वानरः- (सगवाम)् अत एव कर्थर्ाषम र्त् अहमेव र्ोग्र्ः वनराजपदार् । शीघ्रमेव
मम राज्र्ाषभिेकार् तत्पराः भवन्तु सवे वन्र्जीवाः ।
मर्रू ः- अरे वानर! तूष्णीं भव । कर्थिं त्विं र्ोग्र्: वनराजपदार् ? पश्र्तु पश्र्तु मम षशरषस
राजमक ु ु टम् इव षशखािं स्र्थापर्ता षवधािा एवाहिं पषक्षराजः कृ तः, अतः वने षनवसन्तिं
मािं वनराजरूपेणाषप रष्टु िं सज्जाः भवन्तु अधनु ा । र्तः कर्थिं कोऽप्र्न्र्ः षवधातःु
षनणयर्म् अन्र्र्थाकतंु क्षमः ।
काकः - (सव्यङ्ग्यम)् अरे अषहभक ु ् ! नृत्र्ाषतररक्तिं का तव षवशेिता र्त् त्वािं वनराजपदार् र्ोग्र्िं मन्र्ामहे
वर्म् ।
मर्रू : - र्तः मम नृत्र्िं तु प्रकृ तेः आराधना । पश्र्! पश्र्! मम षपच्छानामपूवं सौन्दर्यम् ।
(वपच्छानद्घु ाट्य नृत्यमिु ायां वस्थतः सन)् न कोऽषप िैलोक्र्े मत्सदृशः सन्ु दरः। वन्र्-
जन्तनू ामपु रर आक्रमणिं कतायरिं तु अहिं स्वसौन्दर्ेण नृत्र्ेन च आकषियतिं कृ त्वा वनात्
बषहष्कररष्र्ाषम । अतः अहमेव र्ोग्र्ः वनराजपदार् ।
अ.एकपदेन उत्तरत । (के वलं प्रश्नद्वयम)् ½x2=1
i).मर्रू स्र् षशरषस षवधािा का स्र्थाषपता अषस्त ?
ii). काक: मर्रू िं कर्थिं सम्बोधर्षत ?
iii). मर्रू स्र् नृत्त्र्िं कस्र्ा: आराधना भवषत ?
आ. एकवाक्येन उत्तरत । (के वलं प्रश्नद्वयम)् 1x2=2
i). काकः मर्रू िं षकिं वदषत?
ii). मर्रू : तस्र् सौन्दर्ेण षकिं करोषत ?
iii). के न मर्रू ः पषक्षराजः कृ तः?
इ. ननदेशानुसारम् उत्तरत । (के िलं प्रश्नद्वयम)् 1x2=2
i) अतस्मन् नतट्यतंशे अर्ोग्र्: इत्र्स्र् तिपयायपदं तिम् अतस्ि ?
ii) स्र्थापर्ता इषत पदस्र् षकिं षवशेष्र्पदम् अि प्रर्क्त ु म् ?
iii) ‘त्वािं वनराजपदार् र्ोग्र्िं मन्र्ामहे वर्म’् इषत वाक्र्ािंशे िितापदं तिम् ?
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत । (के िलं प्रश्नितुष्टयम)् 1x4=4
i).शतशकटीयानं कज्जलमषलनिं धमू िं मजु चषत ।
ii).परु ा त्वर्ा मह्यिं त्रय: व्र्ाघ्रा: दत्ता:।
iii).दबु यले सतु े मातु: अत्र्षधका कृ पा ।
iv).नपता महत् षवद्याधनिं पिु ार् र्च्छषत।
v). करुणापरः र्ृही तस्मै आश्रयं प्रार्च्छत् ।
237
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकात् उनित: पद: पूरनयत्िा पुन: नलखत । 1x4= 4
अतहिं आत्मन: िुयताि् सिु ततन

यः इच्तत्यतत्मन: श्रेय: प्रभिू ततन सुिततन च ।


न िुयादतहिं िमा स परे भय: िदततप च ।।
अन्िय:- य: 1) ................. श्रेयः प्रभिू ततन 2) ............... च इच्छति स: परे भयः 3)................. िमा
िदततप न 4) ................... ।
अथिा
श्लोकस्य भािाथं मचजूषासहायेन पूरयत -
मचजूषा - ( वाषच अवक्रता आहु: महात्मान: )
अवक्रता र्र्था षचत्ते तर्था वाषच भवेत् र्षद ।
तदेवाहु: महात्मान: समत्वषमषत तथ्र्त:।।
भािाथव: :- अस्र् भावोऽषस्त र्र्था मनषस १. ---------------- वतयते तर्था २.-----------
अषप अषस्त चेत् ३. --------------- तिं समत्विं इषत ४.-------- ।
17. अधोदत्तं कथाभागं समुनितक्रमेि उत्तरपुनस्तकायां पुन: नलखत । ½x8=4
i) स: षपता पाश्वयषस्र्थते ग्रामे राषिषनवासिं कत्तंु कषजचत् र्ृहस्र्थम् उपार्त: ।
ii) न्र्ार्ाधीश: सवं वृत्तान्तिं षवज्ञार् आरषक्षणे कारादण्डम् आषदश्र् तिं जनिं ससम्मानिं मक्त ु वान् ।
iii) स: तनजू स्र् रुग्णताम् आकण्र्य व्र्ाकुल: जात: पिु िं रष्टुम् च प्रषस्र्थतः।
iv) न्र्ार्ाधीश: आरषक्षणम् अषभर्क्त ु िं च तिं शविं न्र्ार्ालर्े आनेतमु ् आषदष्टवान् ।
v) परमर्थयकाश्र्ेन पीषडतः स बसर्ानिं षवहार् पदाषतरे व प्राचलत् ।
vi) “चौरोऽर्िं चौरोऽर्म”् इषत चौर: एव उच्चैः क्रोषशतुम् आरभत ।
vii) न्र्ार्ाधीशेन पनु : एकवारिं घटनार्ा: षविर्े तौ वक्तुमाषदष्टौ ।
viii) कश्चन षनधयनो जनः भरू र पररश्रम्र् षवत्तम् अजयषर्त्वा पिु िं पठनार् छािावासे प्रेषितवान् ।
18. प्रसङ्गानुकूलम् स्थल ू पदस्य अथवियनम् कुरुत । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) तदा िेला अषप अवेला स्र्ात् ।
(ि) समर्: (ि) षववाह: (ग) क्रीडा (घ) बाधा
ii) षकिं द्वर्ो: एकमेव प्रनतििनम् ।
(ि) प्रषतर्मनिं (ि) प्रषतविं (ग) प्रत्र्त्तु रिं (घ) प्रत्र्ाशा
iii) दबु यल: बलीवदय: जिेन र्न्तमु शक्त: ।
(ि) वार्नु ा (ि) वेर्ेन (ग) वात्सपर्ेन (घ) विेण
iv) अनृतं वदषस चेत् काक: दशेत् ।
(ि) सत्र्िं (ि) अमृतिं (ग) असत्र्िं (घ) अपपम्

238
आदशवप्रश्नपत्रम् - 6 (2023 - 24)
SAMPLE QUESTION PAPER - 6 (2023 - 24)
कक्षा – दशमी / CLASS-X
संस्कृतम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पि


ू ावङ्का: - ८०
Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेशा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पूवं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सिंस्कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनितािबोधनम् - 30 अङ्का:

239
खण्डैः – क - अपनितांश-अिबोधनम् - 10 अंकाैः
प्र.1. अधोनलनखतम् अनच्ु छे दं पनित्िा प्रदत्त प्रश्नान् संस्कृतेन उत्तरत – [10]
कषस्मिंषश्चत् स्र्थाने चत्वारः ब्राह्मणपिु ाः आसन् । तेिु िर्ः शास्त्रेिु पषण्डताः परिं बषु द्धहीनाः आसन् । चतर्थु यपिु :
शास्त्रहीनः परिं बषु द्धमान् आसीत् । एकदा ते सवे धनोपाजयनार् प्रषस्र्थताः । मार्े ते मृतषसिंहस्र् अस्र्थीषन
अपश्र्न् । प्रर्थमः अवदत् -“अद्य षवद्यापरीक्षा कत्तयव्र्ा । अहिं तु अषस्र्थ-सिंचर्िं करोषम । “ षदवतीर्े
् न मािंसिं-रुषधरिं
च सिंर्ोषजतम् । तृतीर्ः र्ावत् जीवनिं सिंचारर्षत तावत् चतर्थु ेन षनषिद्धः – “मैवम् । एिःजीषवतो भत्ू वा अस्मान्
खाषदष्र्षत । “ इत्र्क्ु त्वा सः वृक्षम् आरोहत् । जीवन्र्ासे सषत षसिंहः तान् िीन् मारषर्त्वा अखादत् । चतुर्थयः
वृक्षादवतीर्य र्ृहमर्च्छत् । अतो ज्ञार्ते र्त् बषु द्धः परमावश्र्की।
I.एकपदेन उत्तरत - (के िलं प्रश्नद्वयम)् (1×2=2)
(i) कषत ब्राह्मणपिु ाःआसन?्
(ii) प्रर्थमःषकम् अकरोत?्
(iii) मार्े ते कस्र् अस्र्थीषन अपश्र्त् ?
II. पूिविाक्येन उत्तरत - (के िलं प्रश्नद्वयम)् (2×2=4)
(i) ब्राह्मणपिु ाः षकमर्थयम् प्रषस्र्थताः ?
(ii) जीवन्र्ासे सषत षसिंहः षकम् अकरोत् ?
(iii) ब्राह्मणपिु ेिु िर्: कीदृशा: आसन् ?
III. अस्य अनुच्छे दस्य कृते समुनितंशीषवकं संस्कृतेन नलखत । (1×1=1)
IV. प्रदत्तनिकल्पेभ्यैःउनितम् उत्तरंनित्िा नलखत - (के िलं प्रश्नत्रयम)् (1×3=3)
(i) ‘बषु द्धमान’् अस्र् कः षवलोमः र्द्यािंशे प्रर्क्त
ु ः?
(अ) बषु द्धहीनः (ब)शास्त्रहीनः (स) शास्त्रपषण्डतः (द)ब्राह्मणपिु ाः
(ii) चतर्थु यपिु स्र् षवशेिणपदिं षकम् ?
(अ) बषु द्धहीनः (ब)‘बषु द्धमान’् (स) शास्त्रपषण्डतः (द)ब्राह्मणपिु ाः
(iii) ‘अपश्र्न’् इषत षक्रर्ापदस्र् षकिं कतृयपदम् अषस्त?
(अ) सः (ब)एिः (स)ते (द)अहम्
(IV) एि: जीषवतो भत्ू वा अस्मान् खाषदष्र्षत । अि एि: षकिं षक्रर्ापदिं प्रर्क्त
ु म् ?
(अ) एि: (ब) ब्राह्मणपिु : (स) खाषदष्र्षत (द) अस्मान्

240
खण्डैःखैः
रिनात्मक-कायवम् - 15 Marks
2. अनुजं प्रनत नलनखतम् अधोदत्तं पत्रं मंजूषाप्रदत्तशब्दैःपूरनयत्िा पुनैः नलखत। ( ½ X 10 = 5)
------------------(1)
षतषर्थः ------------
षप्रर् --------------------( 2)
शभु ाशीिः।
अहमि ----------------(3) त्वमषप ति कुशली अषस इषत मन्र्े । माताषपतरौ त्वािं सवयदा -------------- (4) ।
अग्रजा आर्ाषमसप्ाहे र्ृहम् ------------(5 ) । त्वम् अषप र्षद -----------------(6) इच्छषस तषहय आर्च्छ ।
एतषद्विर्े अग्रजाअषपपििं --------------(7) । तव अ्र्र्निं -------------(8) चलषत इषत वर्िं षचन्तर्ामः ।
अन्र्त् सवं -------------(9) । सवेभ्र्ः षमिेभ्र्ः मदीर्ाः शभु कामनाः ।
तव ------------- (10)
सरु े शः ।
मिंजिू ा -लेषखष्र्षत, षदपलीतः,सम्र्क् , कुशली , अनुज ! ,आर्षमष्र्षत ,कुशलम् ,अग्रजः,स्मरतः, आर्न्तमु ्

3.अधैःप्रदत्तं नित्रं दृष्ट्िा मंजूषाप्रदत्तशब्दसहायतया पंि िाक्यानन संस्कृतेन नलखत- (1×5=5)

मजजिू ा- बालमेला, उत्पीषठका , आपणा: , षवद्यालर्भवनम् , क्रीडनकाषन ,वृक्षा: ,


जना: ,कारर्ानाषन, पजजीकरणम् ,भोजनव्र्वस्र्था, आसन्दा:, षनर्द्ध
ु ार्थयम्
अथिा
मंजूषाप्रदत्तशब्दसहायतया कनिैः कानलदासैःइनत निषयम् अनधकृत्य पि ं िाक्यैः संस्कृतेन एकम्
अनुच्छे दं नलखत-
मिंजिू ा - सस्िं कृ तस्र् , श्रेष्ठः ,कषवकुलर्रुु ः , उपमालक
िं ारस्र् ,षसद्धहस्तः , प्रर्ोर्े ,सप् ,रचनाः ,नाटकम्
241
4 .अधोनलनखतानां िाक्यानां सस्ं कृतेन अनुिादं कुरुत-(के िलं िाक्यपचिकम् ) (1X5=5)
1. एक बालक षवद्यालर् जाता है । ( A child goes to school)
2. दो बाषलकाएूँ खेल रही हैं । ( Two girls are playing)
3. वह षमि के सार्थ उपवन जाता है । ( He goes to garden with a friend)
4. फूल षखलते हैं । (Flowers bloom)
5. र्ार्क र्ीत र्ाता है । ( The singer sings the song)
6. बालक शेर से डरता है । ( The child is scared of lion )
7. तमु दोनों सिंस्कृ त पढते हो । ( Both study Sanskrit )
खण्डैः – ग ( अनुप्रयुक्तव्याकरिम् ) – 25
05. रेखाङ्नकतपदेषु सनन्धं/सनन्धच्छे दं िा कुरुत - (के िलं प्रश्नितुष्टयम)् 1x4=4
i) हे प्रभो ! सदा सत+् मनतम् देषह ।
ii) सिवस्तरतु दर्ु ायषण ।
iii) पवू यः प्रातैः+ उदेनत सर्ू यः ।
iv) भो छािाः इतैः + ततैः मा भ्रमन्तु ।
v) कायवक्रम:+ तु षनषश्चत: ।
06. ररक्तस्थानानन समासपद: / निग्रहिाक्य: िा पूयवताम-् (के िलं प्रश्नितुष्टयम)् 1x4=4
i) मम षवद्यालर्े वाषियकोत्सव: िषं िषं प्रनत मान्र्ते ।
(क) प्रषतविय: (ख) प्रषतवियम् (र्) विं विं
ii) तषस्मन्नेव काले व्याघ्रनित्रकौ अषप जलपानार् आर्तौ ।
(क) व्र्ाघ्र: षचिकौ च (ख) व्र्ाघ्रौ षचिकौ च (र्) व्र्ाघ्र: षचिक: च
iii) स: महान् ज्ञानी आसीत् ।
(क) महत्ज्ञानी (ख) महाज्ञानी (र्) महान् ज्ञानवान्
iv) षवषचिा दिगनत: ।
(क) दैवस्र् र्षत: (ख) दैवेन र्षत: (र्) देवार् र्षत:
v) ति राजषसहिं : नाम राजपरुु ष: वसषत स्म ।
(क) राज्ञ: परुु ि: (ख) राज्ञे परुु ि: (र्) राज्ञा परुु ि:
07 . अधोनलनखतेिाक्येषु रेखाङ्नकतपदानां प्रकृनतप्रत्ययौ सम्योज्य निभज्य िा
प्रदत्तनिकल्पेभ्य:नित्िा नलखत- (के िलं प्रश्नितुष्टयम)् 1x4=4
i) सज्जनानािं वाषच मधरु +तल् एव वतयते ।
(क) मधरु तल् (ख) मधरु ता (र्) मधरु त
242
ii) मर्रू स्र् सुन्दरता जर्त्प्रषसद्दम् ।
(क) सन्ु दर + तल् (ख) सन्ु दर + ताल् (र्) सन्ु दर + त्व
iii) अषस्मन् लोके षवद्वािंसः एव िक्षषु ् + मतुप् प्रकीषतयताः ।
क) चक्षष्ु मान् (ख) चक्षष्ु वान् (र्) चक्षष्ु मन्तः
iv) एिा बाषलका उत्तम + टाप् अषस्त ।
(क) उत्तमः (ख) उत्तमम् (र्) उत्तमा
v) सवेिािं महत्िं षवद्यते र्र्थासमर्म् ।
(क) महान् + त्व (ख) महत् + त्व (र्) महत् +त्वम्
08 . अधोनलनखते संिादे ररक्तस्थानानन िाच्यानुसारं प्रदत्तनिकल्पेभ्य: उनितं पदं नित्िा नलखत-
(के िलं प्रश्नत्रयम)् 1X3=3
मर्ा, सिंस्कृ तम,् अहम् , र्च्छषस

रषवः - षमि! षकिं त्विं सिंस्कृ तिं पठषस?


षदवाकरः - आम,् मर्ा 1.------------------ पठ्र्ते ।
रषवः - त्विं कर्थिं षवद्यालर्िं 2.-------------?
षदवाकरः - 3. ------------ षद्वचषक्रकर्ा षवद्यालर्ः र्म्र्ते ।
रषव: - 4. ------------------ अषप एकािं षद्वचषक्रकािं क्रेतमु ् इच्छाषम ।
09 . राघिैः कनत िादने नकं करोनत इनत संस्कृतपदेषु नलखत-(के िलं प्रश्नितुष्टयम)् 1 X4=4
i) राघवः प्रातः 4.30 _______________वादने उषत्तष्ठषत।
ii) राधवः प्रातः 4.45 _______________वादने मख ु प्रक्षालणाषदकिं समापर्षत ।
iii) राघवः प्रातः 5.00 _______________वादने पठनार्थयम् उपषवशषत।
iv) राघवः प्रातः 7.15 ________________षवद्यालर्िं र्च्छषत।
v) राघवः प्रातः 8.15 ________________षवद्यालर्िं र्च्छषत।
10.मचजषू ात: उनितम् अव्ययपदं नित्िा ररक्तस्थानानन परू यत- (के िलं प्रश्नषट्कम)् 1x3 =3
अषप , बषहः, वृर्था, इतस्तत:

i) तृप्स्र् भोजनिं ------------------ भवषत।


iii) विायकाले र्ृहात् -------------------- न र्न्तव्र्म् ।
iv) वानर: -------------------- कूदयषत ।
vi) अहम् --------------------------- ति र्न्तिंु इच्छाषम ।
243
11 . रेखाङ्नकतपदानां सश ं ोधनं कृत्िा पुन: नलखत (के िलं प्रश्नत्रयम)् 1x 3=3
i) छािाः कक्षार्ािं कोलाहलिं करोनत ।
(क) कुरुर्थ (ख) कुवयषन्त (र्) कुमयः
ii) मनः चजचलः अषस्त ।
(क) चजचलम् (ख) चजचला (र्) चजचलाः
iii) अहिं श्वः षदपलीनर्रिं अगच्छम् ।
(क) अर्च्छः (ख) अर्च्छत् (र्) र्षमष्र्ाषम
iv) सैः बाषलका ्र्ानेन पठषत ।
(क) तत् (ख) सा (र्) ताः
खण्डैःघैःपनित –अिबोधनम् /पनित –अिबोधन - 30 अंकाैः
12. अधोनलनखतं गद्यांशं पनित्िा प्रदत्तप्रश्नामुत्तरानि नलखत –
कश्चन षनधयनो जनः भूरर पररश्रम्र् षकिंषचषत्वत्तमपु ाषजयतवान् । तेन षवत्तेन स्वपिु म् एकषस्मन्महाषवद्यालर्े प्रवेशिं
दापषर्तिंु सफलो जातः । तत्तनर्ः तिैव छािावासे षनवसन् अ्र्र्ने सिंलग्नः समभतू ् । एकदा स षपता तनूजस्र्
रुग्णतामाकण्र्य व्र्ाकुलो जातः पिु िं रष्टु िं च प्रषस्र्थतः । परमर्थयकाश्र्ेन पीषडतः स बसर्ानिं षवहार् पदाषतरे व प्राचलत।्
(i) एकपदेनउत्तरत- (के िलं प्रश्नद्वयम)् ( ½ X2=1)
(क) स षपता कस्र् रुग्णवातां श्रतु वान् ?
(ख) षनधयनो जन: कर्थिं षवत्तम् उपाषजयतवान?्
(र्) तनर्: कुि अवसत?्
(ii) पि ू विाक्येन उत्तरत – (के िलं प्रश्नद्वयम)् (1X2=2)
(क) षनधयनः जन: पिु िं कुि प्रवेशिं दापषर्तिंु सफल: अभवत् ?
(ख) स षपता कस्मात् कारणात् बसर्ानम् अत्र्जत् ?
(र्) तत्तनर्ः कुि षनवसन् अ्र्र्ने सिंलग्नः समभतू ् ?
(iii) ननदेशानुसारमुत्तरत – (के िलं प्रश्नत्रयम)् (1X2=2)
(क) परमर्थयकाश्र्ेन पीषडत: स: अि स: इषत सवयनामपदिं कस्मै प्रर्क्त ु म् ? (षपिे, पिु ार्, तनजू ार् )
(ख) षनधयनो जन: अि षवशेिणपदिं षकम?् (षनधयन:, षपता, जन: )
(र्) पठने इषत अर्थे अि षकिं पदिं प्रर्क्त ु म् (असफल:, अ्र्र्ने, आकण्र्य )
13.अधोनलनखतं पद्यांशं पनित्िा प्रश्नानुत्तरत।
अमन्िमक्षरिं नाषस्त नाषस्त मल ू मनौिधम।्
अर्ोग्र्: परुु िो नाषस्त र्ोजकस्ति दल ु यभः।।
सपिं त्तौ च षवपत्तौ च महतामेकरुपता।
उदर्े सषवता रक्तःरक्तश्चास्तमर्े तर्था।।
244
(i) एकपदेनउत्तरत- (के िलं प्रश्नद्वयम)् ( ½ X 2=1)
(क) अनौिधिं षकिं न अषस्त ?
(ख) कः दल ु यभः ?
(र्) अक्षरिं कीदृशिं न अषस्त ?
(ii) पूिविाक्येन उत्तरत – (के िलं प्रश्नद्वयम)् (1X2=2)
(क) महतामेकरूपता कुि भवषत?
(ख) कीदृश: परुु ि: न अषस्त ?
(र्) उदर्े सषवता कीदृश: अषस्त ?
(iii) ननदेशानुसारमुत्तरत – (के िलं प्रश्नद्वयम)् (1X2=2)
(क) श्लोके सल
ु भ: इषत पदस्र् षकिं षवलोमपदिं प्रर्क्त
ु म् ?
(ख) श्लोके सर्ू यः इषत पदस्र् षकिं पर्ायर्पदिं प्रर्क्त
ु म् ?
(र्) अमन्िम् अक्षरम् अनर्ो: पदर्ो: षवशेिणपदिं षकम् ?
14.अधोषलषखतिं नाटर्ािंशिं पषठत्वा प्रदत्तप्रश्नानाम् उत्तराषणसिंस्कृ तेन षलखत-
षवदिू कः :- एतर्ोर्यषद षपतुषनयरनक्र
ु ोश इषत नामधेर्म् एतर्ोजयननी तेनावमाषनता षनवायषसता एतेन
वचनेन दारकौ षनभयत्सयर्षत।
रामः :- (स्वर्तम)् षधङ् मामेवभिं तू म।् सा तपषस्वनी मत्कृ तेनापराधेन स्वापत्र्मेविं
मन्र्र्ु र्भवरक्षरै षनयभयत्सयर्षत।
(सवाष्पमवलोकर्षत)
रामः :- अषतदीघयः प्रवासोऽर्िं दारूणश्च। (षवदिू कमवलोक्र् जनाषन्तकम)्
कुतहू लेनाषवष्टो मातरमनर्ोनायमतो वेषदतषु मच्छाषम । न र्क्त
ु िं च स्त्रीर्तमनर्ु ोक्तुम्
षवशेितस्तपोवने । तत् कोऽिाभ्र्पु ार्ः?
1. एकपदेन उत्तरत- (के िलं प्रश्नद्वयम)् ½x2=1
(i) "षधङ् मामेविंभतू म”् - इषत क: कर्थर्षत ?
(ii) कुशलवर्ोः मातरिं नामतो वेषदतिंु कः इच्छषत ?
(iii) कः अषतदीघयः दारुणश्च ?

245
2. पूिविाक्येन उत्तरत- (के िलं प्रश्नद्वयम)् 1x2 = 2
(i) कस्र्ापराधेन तपषस्वनी स्वापत्र्िं षनभयत्सयर्षत?
(ii) रामस्र् प्रवासः कीदृशः आसीत?्
(iii) षकिं न र्क्त
ु म् ?
3. ननदेशानुसारम् उत्तरत - (के िलंप्रश्नद्वयम)् 1x2=2
(i) “षनभयत्सयर्षत” इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
(ii) “अषतदीघयः प्रवासः” इत्र्ि षवशेष्र्पदिं षकम?्
(iii) “ प्रकाशम”् इषत पदस्र् षवलोमपदम् अि षकमषस्त ?
15. रेखाङ्नकतपादानामाधारेि प्रश्नननमाविम् कुरुत (के िलंप्रश्नितुष्टयम)् 1x4=4
1) मालाकार: तोर्ै: तरो: पषु ष्टम् करोषत ।
2) षवधािा एव अहिं पषक्षराजः कृ तः।
3 ) पतिंर्ा: अिंबरपर्थम् आपेषदरे ।
4) भृिंर्ा: रसालमक ु ु लाषन समाश्रर्न्ते ।
5) राजहसिं ेन सरस: शोभा भवषत ।
16.अधोनलनखतश्लोकयोैःअन्ियं मंजूषातैःसमुनितक्रमेि पूरयत- (1 X4=4)
षपता र्च्छषत पिु ार् बापर्े षवद्याधनिं महत् ।
षपतास्र् षक तपस्तेपे इत्र्षु क्तस्तत् तज्ञता॥
मचजूषा षवद्याधन,िं उषक्तः, पिु ार्, तपः

अन्िय:- षपता (i).................बापर्े महत् (ii)..................... र्च्छषत । अस्र् (पिु स्र्) षपता षकम्
(iii)..................तेपे इषत (iv)...................... तत्कृ तज्ञता ।
अथिा
अधोनलनखतश्लोकस्य भािाथं मचजषू ासहायेन परू यत
सेषवतव्र्ो महावृक्ष: फलच्छार्ासमषन्वत:।
र्षद दैवात् फलिं नाषस्त छार्ा के न षनवार्यते ? ॥
मचजषू ा - (छायाम् , आश्रनयतव्य:, यक्त ु :, फलानन )
भािाथव: - ससिं ारे सदैव फलै: छार्र्ा च (i) -------- महान् वृक्ष: (ii)-------- भवषत । र्षद दभु ायग्र्वशात्
तषस्मन् (iii) ------न भवेर्:ु तर्थाषप स: (iv)------- दत्वा जनानाम् आश्रर्िं कुवयषन्त, तस्मात्
कषश्चदषप तिं रोद्धिंु न शक्नोषत ।

246
17) घटनाक्रमानुसारं अधोनलनखतिाक्यानन पुन: नलख्यन्ताम् – ½×8 =4
1. अषचरादेव चण्डवातेन मेघरवैश्च सह प्रविय: समजार्त ।
2. भमू ौ पषतते स्वपिु िं दृष्ट्वा सरु भे: नेिाभ्र्ाम् अश्रषू ण आषवरासन् ।
3. कषश्चत् कृ िक: बलीवदायभ्र्ािं क्षेिकियणिं करोषत स्म ।
4. सरु ाषधप: ताम् अपृच्छत् – अषर् शभु े ! षकमेविं रोषदषि ?
5. पिु स्र् दैन्र्िं दृष्ट्वा अहिं रोषदषम ।
6. तर्ो: बलीवदयर्ो: एक: शरीरे ण दबु यल: जवेना र्न्तमु ् अशक्त: च आसीत् ।
7. सरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र् आखण्डलस्र्ाषप हृदर्मरवत् ।
8. स: वृिभ: हलमढू ्वा र्न्तमु शक्त: क्षेिे पपात ।
18) अधोनलनखतकथनानां समुनितं अथं निकल्पेभ्यैःनित्िा नलखत (के िलं प्रश्नत्रयम)् 1x3=3
1) महानर्रम्र्े अननशं कालार्सचक्रिं चलषत ।
क) षनशार्ाम् ख) षनश्चलम् र्) अहषनयशम्
2) षपताऽऽस्र् षकिं तपस्तेपे इषत उनक्तैः तत्कृ तज्ञता भवषत ।
क) शषक्तः (ख) कर्थनम् (र्) वदनम्
3) एकान्ते कान्तारे क्षणमषप सजचरणिं स्र्ात् ।
क) वने (ख) जने (र्) रहषस
4) षपको वसन्तस्र् र्णु िं वेषत्त न िायस: ।
क ) वर्स्र् (ख) कोषकल: (र् ) काक:

247
आदशवप्रश्नपत्रानि
उत्तरकुनचिका

248
आदशवप्रश्नपत्रम् - 1 ( उत्तरकुनचिका )
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1. एकपदेन उत्तरत । क) पापबषु द्धः ख ) सम्पणू ं धनम् र् ) पापबषु द्धः
पि
ू विाक्येन उत्तरत क) पापबषु द्ध : धमयबयद्ध ु ेः आश्रर्ेण अर्थोपाजयनिं कतयषु मच्छषत स्म ।
ख ) पनु : एकदा पापबषु द्ध: सवं धनिं प्राप्वान् ।
र् ) र्ृहिं प्राप्र् धमयबषु द्ध: पापबषु द्धश्च सम्पणू ं धनम् एकस्र् वृक्षस्र् मल ू े षनषक्षप्वन्तौ ।
शीषवकं नलखत - धमयबषु द्ध: पापबुषद्धश्च (उषचतिं शीियकम)्
भानषकं कायवम् क ) प्रभतू िं ख ) षनशार्ािं र् ) र्च्छाव घ ) तौ
रिनाकायवम् । ख खडं : । 15 अङ्का: ।
2. पत्रलेखनम् - 1) षदपलीराज्र्िं 2) चौर्यकार्यस्र् 3) षनवेदनम् 4) कारणात् 5) षदवाषनशम्
6) चौर्ं 7) भर्भीता: 8) षनवारणार् 9) षवश्वास: 10) सदु ीप्:
3. नित्रििावनम् ( परीक्षायां के िलं पचि िाक्यानन एि लेखनीयानन )
1) इदम् आतरु ालर्स्र् / षचषकत्सालर्स्र् षचििं अषस्त ।
2) अषस्मन् षचिे कश्चन रुग्णः अषस्त ।
3) षचषकत्सकः रुग्णस्र् षनरीक्षणिं करोषत ।
4) रुग्णस्र् समीपे माता उपषवशषत ।
5) षपता अषप तस्र् समीपे षतष्ठषत ।
6) षचिे पीषटकार्ाम् औिधिं , जलपाििं , दग्ु धपाििं , फलाषन च दृश्र्न्ते ।
7) इदम् षचििं द:ु खदम् अषस्त ।
सरलिाक्यानन
1. इदम् आतरु ालर्स्र् षचिम् अषस्त । 2. अषस्मन् षचिे षचषकत्सकः अषस्त ।
3. अषस्मन् षचिे रुग्णः बालः अषस्त । 4. षचिे बालस्र् माता अषस्त ।
5. षचिे बालस्र् षपता अषस्त । 6. षचिे औिधम् अषस्त ।
7. षचिे जलपाििं अषस्त । 8. षचिे दग्ु धपाििं अषस्त ।
9. षचिे फलाषन सषन्त । 10. इदम् षचििं द:ु खदम् अषस्त ।
( छात्राैः स्िेच्छया अनप िाक्यानन ननमावतुं शक्नुिनन्त । )
4. नहन्दी भाषातैः संस्कृतेन अनुिादैः
क ) छािजीवनिं मानवजीवनस्र् आधारषशला भवषत / अषस्त ।
ख ) आवािं षवद्यालर्िं र्षमष्र्ावः ।
र्) षशक्षा षवनर्िं ददाषत ।
घ ) मोहन: अधनु ा कुि र्ाषमष्र्षत ?
ङ ) मम माता अतीव षनधयना अषस्त ।
च ) श्रेष्ठाः अ्र्ापकाः सदा छािाणािं षहतिं कुवयषन्त ।
छ ) श्रीकृ ष्णः अजयनु ार् र्ीतार्ाः ज्ञानम् अर्च्छत् ।
249
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. (1)सषन्मिम् (2) सत् + षवद्या (3) षपत:ु + इच्छाम् (4) तपश्चर्यर्ा
6. (1)प्रषतर्ृहम् (2) पीताम्बर: (3) राम: च लक्ष्मणः च (4) नद्या: समीपे
7. (1 )महत् + त्व (2) बषु द्धमती (3) आषर्थयकम् (4) सन्ु दर + ङीप्
8. (1) करोषत (2) तेन (3) अ्र्ार्म्
9. (1)चतवु ायदने (2) साधयपजचवादने (3) सपादसप्वादने (4) द्वादशवादने
10. (1) इतस्ततः (2) शनैः (3) श्वः
11. (1) कमलाषन (2) पठषस (3) आसीत्

घ खण्ड: - पनितािबोधनम् - 30 अङ्का


12. क) एकपदेन उत्तरत । (1) कश्चन चौरः (2) पाद्वषनना (3) चौरः
ख) एकवाक्येन ललखत ।
(1) चौरः ति षनषहतामेकािं मजजिू ाम् आदार् पलाषर्तः ।
(2) ग्रामवाषसनः स्वर्ृहात् षनष्क्रम्र् तिार्च्छन् वराकमषतषर्थमेव च चौरिं मत्वाऽभत्सयर्न् ।
(3) रक्षापरुु िः तम् अषतषर्थिं कारार्ृहे प्राषक्षपत् ।
ग) भानषककायवम् । (1) चौरः (2) प्रबद्ध
ु म् (3) उच्चैः
13. क) एकपदेन उत्तरत । (1) उदीररतः (2) पषण्डतो जनः (3) बद्ध
ु र्ः
ख) एकवाक्येन ललखत । (1) पषण्डतो जनः अनक्त ु मषप ऊहषत ।
(2) हर्ाश्च नार्ाश्च बोषधता: वहषन्त ।
(3) बद्ध ु र्ः परे ङ्षर्तज्ञानफला: भवषन्त ।
ग) ननदेशानस ु ारम् उत्तरत । (1) र्ृह्यते (2) जनः (3) हर्ाः
14. एकपदेन उत्तरत । (1) ककय श्वषनना (2) काकचेष्टः (3) वसन्तसमर्े
एकवाक्येन ललखत । (1) काकस्र् सत्र्षप्रर्ता तु - 'अनृतिं वदषस चेत् काकः दशेत् '
- इषत प्रकारे ण जनानािं कृ ते उदाहरणस्वरूपा भवषत ।
(2) वसन्तसमर्े प्राप्े षपककाकर्ो: भेद: भवषत ।
(3) काक: एव करुणापर: पषक्षसाम्राट् ।
भानषककायवम् (1) वर्म् (2) षवद्यार्थी (3) अनृतम्
15. (1) के भ्र्ः (2) कस्र्ाः (3) षकमर्थयम् / कस्मै (4) कुि / कषस्मन्
16. अन्ियैः - 1. मृणालपटली 2. नषलनाषन 3. सरोवरस्र् 4. अषस
भािाथवैः - 1. षनषमत्तम् 2. अपर्मे 3. अकारणद्वेषि 4. पररतोिषर्ष्र्षत
17. घटनाक्रम: -
1) पररश्रमेण उपाषज्जयतेन षवत्तेन स्वपिु म् महाषवद्यालर्े प्रवेशिं दापषर्तिंु सफलो जातः ।
2) तनजू स्र् रुग्णतामाकण्र्य अर्थयकाश्र्ेन पीषडतः षपता पादाषतरे व प्राचलत् ।
250
3) राषिषनवासिं कतंु पाश्वयषस्र्थते ग्रामे कश्चन करुणापरो र्ृही तस्मै आश्रर्िं प्रर्च्छत् ।
4) तषस्मन् र्ृहे षनषहतािं एकाम् मजजिू ामादार् कश्चन चौरः पलाषर्तः ।
5) रक्षापरुु िः तिं अषतषर्थिं चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्रषक्षपत् ।
6) न्र्ार्ाधीशः सवं वृत्तमवर्त्र् अषतषर्थिं षनदोिम् अमन्र्त आरषक्षणिं च दोिभाजनम् ।
7) न्र्ार्ाधीशः आरषक्षणम् अषभर्क्त ु िं च किंचन शविं न्र्ार्ालर्े आनेतिंु आषदष्टवान् ।
8) प्रमाणेन न्र्ार्ाधीशः आरषक्षणे कारादण्डमाषदश्र् तिं जनिं ससिंमानिं मक्त ु वान् ।
18. (1) पिु स्र् (2) आकृ ष्र् (3) उपषवश्र्ताम्

आदशवप्रश्नपत्रम् - 2
क खण्ड: - अपनित-अिबोधनम् - 10 अङ्का:
1) क) एकपदेन उत्तरत । - क) आज्ञाख) षनर्माः र्) भारतीर्ाः
ख) पूिविाक्येन उत्तरत ।
क) आज्ञापालनम् , षनर्मपालनम् इत्र्ादर्ः र्णु ाः अनश ु ासने समार्ाषन्त ।
ख) अनश ु ाषसतनार्ररकस्र् इदिं कतयव्र्म् अषस्त र्त् सः स्वसषिं वधाने स्वीकृ तान् षनर्मान् पालर्ेत् ।
र्) अनशु ासनपदस्र् अर्थयः आज्ञापालनम् इषत ।
ग) अनशु ासनम् ( षकमषप अन्र्त् उषचतिं शीियकम् )
घ) भानषककायवम् (i) समन्ु नषतम् (ii) शिवः (iii) प्रतीक्षमाणा: (iv) सिंकटोपपन्नम्
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. 1. स्वस्र्थाः 2. वातावरणम् 3. षचन्ता 4. र्रुु कुलस्र् 5. परीक्षाशपु कम्
6. रूप्र्काषण 7. प्रेिर्तु 8. पठने 9. सख ु द: 10. जार्ृषतः
3. अधोदत्तं नित्रं दृष्ट्िा मचजषू ायां प्रदत्तशब्दसहायतया सस्ं कृते पचि िाक्यानन नलखत ।
1. एतत् समरु तटस्र् षचिम् अषस्त । 2. अि बालका: बाषलका: च क्रीडषन्त ।
3. आकाश: नीलवणय: अषस्त । 4. आकाशे खर्ा: उत्पतषन्त ।
5. एतत् सन्ु दरिं षचिम् अषस्त । ( एताषन वाक्र्ाषन के वलम् उदाहरणमािाषण )
अथिा
1. षवद्यालर्स्र् स्वच्छता अस्माकिं कतयव्र्म् अषस्त ।
2. सवे छािा: अवकाराषण अवकरपािे षक्षपषन्त ।
3. कोऽषप छाि: षभषत्तिु न षलखषन्त ।
4. कर्यदपिाषण च अवकारपािे एव षक्षपषन्त ।
5. एविं वर्िं षवद्यालर्स्र् स्वच्छतािं कुमय: ।
4. 1. वर्म् सवे रामार्णिं पठाम: । 2.स्वास्थ्र्ार्थं व्र्ार्ाम: करणीर्: ।
3.सा फलिं र्ृहीत्वा र्ृहम् अर्च्छत् । 4.त्वम् अषप पस्ु तकिं पठ ।
5.आवािं र्ीतम् र्ार्ाव: । 6.ह्य: राघव: कुि आसीत् ?
7.षवद्यािं षवना जीवनिं व्र्र्थं भवषत ।
251
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. 1. एतर्ो: + जननी 2. तस्मात् + अङ्र् 3. व्र्ाघ्र: + अषप 4. बषु द्धबयलवती 5. वधरू रषत
6. 1. भोजनसामग्री 2. भर्स्र् अभाव: 3. षपककाकर्ो: 4. समर्म् अनषतक्रम्र् 5. षस्र्थतप्रज्ञः
7. (i) कृ श + तल् (ii) र्णु + मतपु ् (iii) कुशला (iv) महत् + त्व (v) सामाषजक:
8. 1. त्वम् 2. पच्र्ते 3. मर्ा 4. अपठम्
9. 1. सपादचतवु ायदने 2. पजचवादने 3. पादोनसप्वादने 4. साधयसप्वादने 5. षिवादने
10. 1. उच्चै: 2. शनै: 3. अद्य 4. वृर्था
11. 1. प्रणमाषम 2. द्वौ 3. भवतु 4. स्वषपिा
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. 1) एकपदेन उत्तरत । 1. सरु ाषधप: 2. कृ िक: 3. दैन्र्म्
2) एकिाक्येन उत्तरत ।
1. भमू ौ पषतते स्वपिु िं दृष्ट्वा माता सरु षभः अश्रषू ण मजु चषत स्म ।
2. सरु षभः इन्रिं ‘भो वासव ! पिु स्र् दैन्र्म् दृष्टवा अहिं रोषदषम’ इषत अवदत् ।
3. वृिभः कृ च्रे ण भारमद्वु हषत ।
3) ननदेशानुसारम् उत्तरत । 1. भमू ौ 2. सरु ाषधप: 3. कृ च्रे ण
13. 1) एकपदेन उत्तरत 1. फलच्छार्ासमषन्वतः/महावृक्ष: 2.फलच्छार्ासमषन्वतः 3. फलम्
2) पिू विाक्येन उत्तरत । 1. महावृक्षेिु दैवात् फलिं नाषस्त ।
2. फलच्छार्ासमषन्वतः महावृक्ष: सेषवतव्र्: ।
3. छार्ा के नाषप न षनवार्यते ।
3) ननदेशानुसारम् उत्तरत । 1. वृक्षः 2. दैवात् 3. समषन्वत:
14. 1) एकपदेन उत्तरत । 1. षपकस्र् 2. काक: 3. र्ज:
2) एकिाक्येन उत्तरत ।
1. र्ज: आत्मन: षविर्े ‘अहिं षवशालकार्:, बलशाली, पराक्रमी च’ इषत कर्थर्षत ।
2. र्जः स्वशण्ु डेन पोर्थषर्त्वा वन्र्पशून् तदु न्तम् जन्तुम् माररष्र्षत ।
3. षपकस्र् सन्तषतिं काकः पालर्षत ।
3) ननदेशानुसारम् उत्तरत । 1. वातायम् 2. अहम् 3. पालर्ाषम
15. 1. अहम् कस्य नामधेर्म् जानाषम । 2. क: ताम् अपृच्छत् ।
3. एवमेव कौ र्ार्ताम् । 4. धैर्यवान् कुत्र / कनस्मन् पररभविं न प्राप्नोषत ।
5. उद्याने के षां कलरविं चेत: प्रसादर्षत ।
16. 1. अवक्रता 2. वाषच 3. तथ्र्तः 4. आहु
अथिा
1. शोभा 2. बकसहस्रेण 3. सज्जनेन 4. मखू यसहस्रेण
17. (क) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान् ।
(ख) एकदा तस्र् पिु ः रुग्णः जातः ।
252
(र्) सः पिु िं रष्टुम् पदाषतरे व प्राचलत् ।
(घ) राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु ार्तः ।
(ङ) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः ।
(च) चौरस्र् पद्वषनना अषतषर्थः प्रबद्ध ु ः।
(छ) चौरः एव उच्चैः क्रोषशतमु ् आरभत ।
(ज) ग्रामवाषसनः वराकमषतषर्थमेव चौरिं मत्वा अभत्सयर्न् ।
18. 1. कषठनम् 2. सन्तानेिु 3. जलै: 4. ऋजतु ा

आदशवप्रश्नपत्रम् - 3
1. क) एकपदेन उत्तरत - 1.मानवचर्ायर्ाः 2. ऋग्वेदकालात् 3. मानवेन
ख) पूर्णवाक्येन उत्तरत
1. क्रीडर्ा आत्मषवश्वासः, षनष्ठा, श्रमानरु षक्तः, अनश ु ासनषप्रर्ता, षशष्टाचारः, सहर्ोर्भावः,
नेतत्ृ वजार्रणिं, कतयव्र्पालनिं, समदःु खसख ु भावः, मानषसकदृढता इत्र्ादर्ः र्णु ाः
षवशेितः वधयन्ते ।
2. द्यतू िं, चतरु ङ्र्,िं मृर्र्ा, अश्वारोहण-खड्र्चालनादर्ः र्द्ध
ु क्रीडाः, अन्त्र्ाक्षरी, समस्र्ा-
पषू तयप्रभृतर्ः भािाक्रीडाः वीटादर्ःउत्साहवषधयकाः क्रीडाः भारते प्रषसद्धा आसन् ।
3. क्रीडा मनसः खेदिं अपनर्षत ।
ग) क्रीडा / क्रीडार्ा: महत्त्वम्
घ) 1. उत्साहवषधयताः 2. आषश्रता: 3. षशष्टाचारः 4. षवरसता
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. (i) अस्तु (ii) जनसरिं क्षणप्रचारकार्े (iii) प्रर्ासः (iv) जानीमः (v) जीवनम् (vi)
अपव्र्र्म् (vii) षचन्तर्षत (viii) जार्रूकता (ix) देशस्र् (x) प्रर्तमाना:
3. नित्रििवनम् ।
1. इदम् एकिं क्षेिस्र् षचिम् अषस्त । 2. कृ िक: हलेन वृिभौ चालर्षत ।
3. सः मेघानाम् प्रतीक्षा करोषत । 4. कृ िकस्र् शरीरम् स्वेदपूणयम् भवषत ।
5. कृ िक: अस्माकिं अन्नदाता भवषत ।
अथिा
पयाविरिसंरक्षिम्
1. पर्ायवरणसिंरक्षणम् अस्माकिं दाषर्त्वम् अषस्त । 2. मनष्ु र्ा: अधनु ा जलप्रदिू णिं कुवयषन्त ।
3. ते वार्प्रु दिू णम् अषप कुवयषन्त । 4. अत एव मानवा: रुग्णा: भवषन्त ।
5. सखु जीवनार् पर्ायवरणस्र् सरु क्षा कतयव्र्ा ।

253
4. 1. वर्िं षमषलत्वा र्ास्र्ामः । 2. र्वु ािं सस्िं कृ तिं पठतम् । 3. सा श्वः आर्षमष्र्षत । 4 भारतम्
अस्माकिं देश: । 5. षपता रामार् क्रीडनकिं आनीतवान् । 6. बाषलकाः नृत्र्षन्त 7. सः कार्ायलर्िं अर्च्छत् ।
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. 1. दारुणाश्च 2. तपः + तेपे 3. पदाषत: + एव 4. जर्दीशः 5. क: + चन
6. 1.वनराजः 2.राम: च लक्ष्मण: च 3.कृ त: अभ्र्ास: र्ेन स:
4.षनदोिम् 5. कुटुम्बस्र् वृत्तान्त:
7. 1. बषु द्धमती 2. सैषनका: 3. लघत्ु वम् 4. दीघयसिू + तल् 5. समषू हक:
8. 1. त्वर्ा 2. पालर्षत 3. दीर्ते 4. र्च्छाषम
9. 1. िट् वादने 2. सपादसप्वादने 3. साधय-एकादशवादने 4.
पादोनषद्ववादने 5.सपादपजचवादने
10. 1. भृशम् 2. अि 3. सदा 4. बषहः 5. र्ि
11. 1. तव 2. र्षमष्र्षत 3. षतस्र: 4. उन्नत:
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. 1) एकपदेन उत्तरत 1. तपु र्वत्सला 2. सवयि 3. दबु यले
2) एकवाक्येन उत्तरत ।
1. सरु भेः वचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत् ।
2. आखण्डल: तामेवमसान्त्वर्त-् “र्च्छ वत्से! सवय भरिं जार्ेत।
3. चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त ।
3) ननदेशानुसारम् उत्तरत । 1. जननी 2. जननी 3. समजार्त
13. 1) एकपदेन उत्तरत । 1. बापर्े 2. महत् 3. षपता
2) पूिववाक्येन उत्तरत । 1. षपतास्र् षकिं तप: तेपे इत्र्षु क्त: तत्कृ तज्ञता
2. षपता पिु ार् महत् षवद्याधनिं र्च्छषत ।
3. षपता षवद्याधनिं र्च्छषत ।
3) ननदेशानुसारम् उत्तरत । 1. महत् 2. कृ तज्ञता 3. षपता
14. 1) एकपदेन उत्तरत । (I ) काकः (ii) काक: (iii) काकस्र्
2) एकवाक्येन उत्तरत ।(i) काकः स्वषविर्े कर्थर्षत र्त् अस्माकम् पररश्रम: ऐक्र्िं च
षवश्वप्रषर्थतम् अषप च काकचेष्ट: षवद्यार्थी एव आदशयच्छािः मन्र्ते ।
(ii) काकानाम् पररश्रमः ऐक्र्िं च षवश्वप्रषर्थतम् ।
(iii) काक: का-का इषत ककय श्वषनना वातावरणमाकुलीकरोषत ।
3) ननदेशानस ु ारम् उत्तरत । (i) काकचेष्टः (ii) अनृतम् (iii) वर्म्
15. 1. सवे कां प्रणमषन्त ? 2. कं रष्टु िं सः प्रषस्र्थतः ? 3. क: ताम् अपृच्छत् ?
4. त्विं कस्मात् षबभेषि ? 5. मर्रू स्र् नृत्र्िं कस्या:आराधना ?
254
16. (i) अक्षरम् (ii) अनौिधम् (iii) अर्ोग्र्: (iv) र्ोजक:
अथिा
(i). प्रर्थम: (ii) षवद्वािंस: (iii) सदाचारस्र् (iv) षवशेित:
17. (क) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान।्
(ख) एकदा तस्र् पिु ः रुग्णः जातः।
(र्) सः पिु िं रष्टुम् पदाषतरे व प्राचलत।्
(घ) राषिषनवासिं कतयमु ् कषजचद् र्ृहस्र्थमपु ार्तः।
(ङ) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः।
(च) चौरस्र् पाद्वषनना अषतषर्थः प्रबद्ध ु ः।
(छ) चौरः एव उच्चैः क्रोषशतमु ारभत।
(ज) ग्रामवाषसनः वराकमषतषर्थमेव चौरिं मत्वाऽभत्सयर्न।्
18. 1. आम्रमजजर्यर्यः 2. कपर्ाणम् 3. मार्े 4. परस्परम्
आदशवप्रश्नपत्रम् - 4
अपनित-अिबोधनम्
अनुच्छे द: - 1
1.एकपदेन उत्त्तरत । i) षवििं ii)दग्ु धेन iii)दष्टु ः
2.पूिविाक्येन उत्तरत
i) सपु ािेभ्र्ः र्षद वर्िं धनिं र्च्छामः ते राष्रस्र् समाजस्र् च षहतिं कुवयषन्त।
ii) धेनःु तृणाषन स्वीकृ त्र् मधरु िं दग्ु धिं प्रर्च्छषत।
iii) सज्जनः तु सदैव राष्रस्र् जनस्र् च षहतिं कृ त्वा प्रसीदषत ।
3. उषचतिं शीियकिं दातव्र्म् । र्र्था - राष्रषहतम् , पािापािषववेक:, उषचतपािम् इत्र्ादर्:
4. ननदेशानुसारम् उत्तरत । i) उपकारः ii) पीडर्षन्त iii)मधरु म् (iv) वर्म्
2.पत्रलेखनम् । 1.पीर्िू 2.प्राप्म् 3.अङ्का: 4.प्रसन्न: 5.पररश्रम्र् 6.अषस्त
7.अषभनन्दनिं 8.प्रशिंसषत 9.प्रणामः 10. अषभन्नहृदर्म्
3. 1. इदिं विायकालस्र् षचिम् अषस्त । 2. अषस्मन् षचिे एका मषहला अषस्त ।
3. अि एका बाषलका अषप अषस्त । 4. विायर्ािं जना: छिाषण धरषन्त ।
5. इदम् एकिं सन्ु दरिं षचिम् अषस्त । ( एताषन के वलम् उदाहरणमािाषण)
4.रिनानुिाद: ।
1.छािाः बसर्ानेन षवद्यालर्म् र्च्छषन्त । 2.तव कक्षार्ािं कषत छािाः पठषन्त
3.अस्माकिं षवद्यालर्स्र् वाषियकोत्सवः आर्षम वासरे भषवष्र्षत।
255
4.उद्याने अनेके वृक्षाः सषन्त। 5.उष्रः भारस्र् वहने वीरः।
6.तव सिंस्कृ ता्र्ापकस्र् नाम षकम् 7.सर्ू यः पवू यषदशार्ाम् उदेषत।
5. अधोनलनखतिाक्येषु सनन्धं िा निच्छे दं नलखत ।
1.एतर्ोजयननी 2.षनधयनः+जनः 3.चलत+् अषनशम् 4.सषन्मिम् 5.र्ोजकः+ति
6. अधोनलनखतिाक्येषु समुनितं समस्तपदं िा निग्रहिाक्यं िा निनुत ।
1.ग्रामस्र् अन्ते 2.कुशः च लवः च 3.व्र्ाघ्रमारी 4.सौकर्यम् अनषतक्रम्र् 5.महान् च असौ वृक्षः
7.उनितं प्रत्ययं नित्िा नलखत । 1.तपु र्वत्सल+टाप् 2.बषु द्ध+मतपु ् 3.महत्वम् 4.रमणीर्+तल्
8. िाच्यानुसारम् उनितपदैः ररक्तस्थानानन पूरनयत्िा अधोनलनखतं संिादं पुनैः नलखत ।
1.दृश्र्ते 2.दग्ु धिं 3.तेन 4.पठषन्त
9.उनितं समयं नलखत ।
1.साधय चतवु ायदनम् 2.सपादपजचवादनम् 3.िट्वादनम् 4.साधायष्टवादनम् 5 पादोनचतुवायदनम्
10.अव्ययं नित्िा नलखत । 1.श्वः 2.अि 3.कुि 4.वृर्था
11. रेखाङ्नकतं पदम् अशुद्धम् अनस्त । तस्य स्थाने कोष्ठकात् उनितं शुद्धं पदं नित्िा
िाक्यानन पूरयत । 1.भणषत 2.एकम् 3.अर्च्छत् 4. स्कन्धेन
12.गद्यांश:
एकपदेन उत्तरत । i)षवषचिा ii) चौरः iii)कारार्ृहे
2.पूिविाक्येन उत्तरत
i) चौरः एव उच्चैः क्रोषशतमु ारभत "चौरोऽर्िं चौरोऽर्म"् इषत।
ii) 'षनशान्धकारे प्रसृते षवजने प्रदेशे पदर्ािा न शभु ावहा' एविं षवचार्य स पाश्वयषस्र्थते ग्रामे राषिषनवासिं कत्तंु
कषजचद् र्ृहस्र्थमपु ार्तः
iii)रक्षापरुु िः तिंमअ
् षतषर्थिं चौरम् इषत प्रख्र्ाप्र् कारार्ृहे प्राषक्षपत्
ननदेशानुसारम् उत्तरत । i)षवषचिा ii)अषतषर्थः iii)अन्धकारः
13पद्यांश:
एकपदेन उत्तरत । i)राजहसिं ेन ii)बकः iii)मृणालपटली
2.पि ू विाक्येन उत्तरत
i)राजहसिं ेन नषलनाषन षनिेषवताषन। ii)राजहसिं ेन सरसस्र् शोभा भवेत्
iii) ) भोः ! अहिं वनराजः षकिं भर्िं न जार्ते? षकमर्थं मामेविं तदु षन्त सवे षमषलत्वा ?
3.ननदेशानस ु ारम् उत्तरत । i)नषलनाषन ii) एके न iii) भवेत्

14.नाट्यांश:
256
1.एकपदेन उत्तरत । i)काकः ii)षसहिं ः iii)रक्षकः
2.पूिविाक्येन उत्तरत।
i)कर्थिं त्विं र्ोग्र्ः वनराजः भषवतिंु ,र्ि ति का का इषत ककय श्वषनना वातावरणमाकुलीकरोषि । न रूपम,् न
्वषनरषस्त । कृ ष्णवणयम् मे्र्ामे्र्भक्षकिं त्वािं कर्थिं वनराजिं मन्र्ामहे वर्म् ?
ii) राजा तु रक्षकः भवषत परिं भवान् तु भक्षकः । अषप च स्वरक्षार्ामषप समर्थयः नाषस तषहय कर्थमस्मान्
रषक्षष्र्षस ?
iii) भोः ! अहिं वनराजः षकिं भर्िं न जार्ते? षकमर्थं मामेविं तदु षन्त सवे षमषलत्वा ?
3.ननदेशानुसारम् उत्तरत । i)्वषनना ii) जार्ते iii) मे्र्म्
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत
i)कस्मात् ii)कदा iii) के न (iv)कस्र् (v)कस्र्ाः
16.अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकात् उनित: पद: पूरनयत्िा पुन: नलखत
1.पिु सहस्रम् 2एव 3सतः 4कृ पा
अधोदत्तस्य श्लोकस्य भािाथं कोष्ठकात् उनित: पद: पूरनयत्िा पुन: नलखत
1.छार्र्ा 2महावृक्षः 3. नाषस्त 4.षनवारषर्तमु ्
17. अधोदत्तं कथाभागं समुनितक्रमेि उत्तरपुनस्तकायां पुन: नलखत ।
(i) कषश्चत् कृ िकः बलीवदायभ्र्ाम् क्षेिकियणिं करोषत स्मः ।
(ii) तर्ोः बलीवदयर्ोः एकः शरीरे ण दबु यल: जवेन र्न्तुम् अशक्तः च आसीत।्
(iii) स: वृिभ: हलमढू ्वा र्न्तमु शक्तः क्षेिे पपात ।
(iv) भमू ौ पषततिं स्वपिु िं दृष्ट्वा सरु भे: नेिाभ्र्ाम् अश्रूषण आषवरासन् ।
(v) सरु ाषधपः तामपृच्छत-् " अषर् शभु े! षकमेविं रोषदषि ?"
(vi) पिु स्र् दैर्िं दृष्ट्वा अहिं रोषदषम ।
(vii) सरु षभवचनिं श्रत्ु वा भृििं षवषस्मतस्र्ा खण्डलस्र्ाषप हृदर्मरवत् ।
(viii) अषचरादेव चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त ।
18. प्रसङ्गानक ु ू लम् स्थल ू पदस्य अथवियनम् कुरुत
i)कमलदण्डः ii) दबु यलः iii)परस्परम् (vi)कम्बलम्

आदशवप्रश्नपत्रम् - 5
क खण्डैः - अपनितािबोधनम् - 10 अङ्काैः
1. अनच्ु छे द:
क) एकपदेन उत्तरत । i) भ्रणू ावस्र्थार्ािं ii) र्भयस्र्थषशशवे iii) महाभारते
257
ख) पूर्णवाक्येन उत्तरत ।
i) दशयनिं, स्पशय: ,आस्वादनिं चेषत पजचज्ञानेषन्रर्सम्बद्धा: षक्रर्ा: स्र्:ु ।
ii) उदरस्र् ऊ्वयभार्े र्त् स्पशयनकम्पनाषदकिं स्र्ात् तस्र् अनभु विं र्भयस्र्थाषशश:ु
कदाषचत् प्राप्नर्ु ात् ।
iii) भ्रणू ावस्र्थक: षशश:ु आत्मना श्रतु ान् शब्दान् स्मृषतपर्थे स्र्थापषर्तिंु शक्नोषत
इषत आधषु नकजीवशास्त्रिं अङ्र्ीकरोषत।
ग) उपयुक्तं शीर्णकं - यथा - र्भयस्र्थ: षशशो: षवकास: , र्भयस्र्थ: षशश:ु
घ) लनदेशानुसारम् उत्तरत । i) आप्नवु षन्त ii).महषियणा iii) षवकास: iv) नूतना:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. १.षसन्धरु ाज! २. नवमीकक्षार्ािं ३. शक्नमु : ४. भारतीर्भािासु ५. शब्दा: ६. सिंस्कृ ते
७. षविर्ै: ८. अवकाशेिु ९. प्रणामा: १०. देवानन्द:
3. 1) इदिं एकस्र् नर्रस्र् षचिम् अषस्त ।
2) अि अनेके जना: दृश्र्न्ते ।
3) अषस्मन् षचिे भवनाषन अषप दृश्र्न्ते ।
4) षचिे एक: ररक्षार्ानिं चालर्षत ।
5) इदम् एकिं सन्ु दरिं षचिम् अषस्त । ( एताषन के वलम् उदाहरणमािाषण )
4. अधोनलनखतिाक्यानन संस्कृतभाषया अनूद्य नलखत ।
i) राहीम: कब्बडी खेलने षनपणु : भवषत । ii) वर्िं अस्माकिं देशस्र् वन्दनािं कुमय: । iii)
षपता पिु ार् फलिं आनर्षत । iv) पररश्रमी सदत सफि: भवषत ।
v) धमं तिनत जीिनिं षनरर्थयकिं भवषत । vi) षस्मित भोजनिं पचषत ।
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. सनन्धं / संनधनिच्छे दं िा कुरुत ।
i) सम्र्क् + उक्तिं ii) षहमकरोऽषप iii) तरु र्ा: + तरु ङ्र्ै: iv) स्र्ान्मे v) मेघरियः + च 6.
समस्तपदं िा निग्रहिाक्यम् । i) न अवद्यिं ii) क्रमम् अनतििम्य
iii) अट्टहासेन सषहतम् iv) मतित च तपित च v) श्वेतम् अम्बर: र्स्र् स:
7. प्रकृनतप्रत्ययौ सयं ोज्य निभज्य िा ।
i) षवद्वत्वम् ii) बलवती iii) बतु ि + मिपु ् iv) सप्ाषहक: v) एकरूप + तल्
8. िाच्यानस ु ारम् । i) रच्र्न्ते ii) प्रषतज्ञा iii) भषर्न्र्ा iv) षक्रर्ते
9. समयिािकशब्दा: । i) अष्टवादने ii) सपादनववादने iii) साधयदशवादने
iv) पादोनषिवावदने v) पजचवादने
258
10. अव्ययपदम् । i) तषहय ii) सहसा iii) वृर्था iv) ित्र
11. शुद्धपद: िाक्यपूरिम् । i) पचतन्ि ii) पास्र्षत iii) अनेके iv) आर्च्छत्
घ खण्डैः - पनितािबोधनम् - 30 अङ्काैः
I2. अ. एकपदेन उत्तरत । i) चौरस्र् ii) अषतषर्थः iii) मजजिू ाम्
आ. एकवाक्येन उत्तरत ।
i) “षनशान्धकारे प्रसृते षवजने प्रवेशे पदर्ािा न शभु ावहा” इषत षवचार्य सः पाश्वयषस्र्थते
ग्रामे राषिषनवासिं कतंु कषजचद् र्ृहस्र्थमपु र्तः। ii) चौरः “चौरोऽर्म् चौरोsर्म”् इषत
क्रोषशतमु ारभत । iii) करुणापरो र्ृही तस्मै आश्रर्िं प्रार्च्छत् ।
इ. ननदेशानुसारम् उत्तरत । i) उपर्त: ii) ्वषनना iii) ‘करुणापर:
13.अ. एकपदेन उत्तरत । i) उदीररतोऽर्थय: ii) वहषन्त iii) अनक्त
ु म्
आ. पूिववाक्येन उत्तरत । i) पषण्डतो जन: अनक्त ु म् अषप ऊहषत । ii) बद्ध
ु र्ः
परे ङ्षर्तज्ञानफला: भवषन्त । iii) बोषधताः नार्ाः भारिं वहषन्त ।
इ. ननदेशानुसारम् उत्तरत । i) जनः ii) हर्ा: iii) पषण्डता:
14. अ.एकपदेन उत्तरत । i) षशखा ii) अषहभक ु् iii) प्रकृ त्र्ा:
आ.एकवाक्येन उत्तरत ।
i) अरे अषहभक ु ् ! नृत्र्ाषतररक्तिं का तव षवशेिता र्त् त्वािं वनराजपदार् र्ोग्र्िं मन्र्ामहे वर्म् इषत
काकः मर्रू िं वदषत । ii) मर्रू : जन्तनू ामपु रर आक्रमणिं कतायरिं तु तस्र् सौन्दर्ेण नृत्र्ेन च आकषियतिं कृ त्वा
वनात् बषहष्कररष्र्ाषत । iii) षवधािा मर्रू ः पषक्षराजः कृ तः।
इ. ननदेशानुसारम् उत्तरत । i) र्ोग्र्: ii) षवधािा iii) वर्म्
15. रेखाङ्नकतपदानन आधृत्य प्रश्नननमाविं कुरुत ।
i) नकं कज्जलमषलनिं धमू िं मजु चषत ? ii) परु ा त्वर्ा मह्यिं कनत व्र्ाघ्रा: दत्ता: ?
iii) दबु यले सतु े कस्या: अत्र्षधका कृ पा ? iv) क: महत् षवद्याधनिं पिु ार् र्च्छषत ?
v) करुणापरः र्ृही तस्मै नकं प्रार्च्छत् ?
16. अन्िय: 1). आत्मन: 2) सि ु ततन 3) अतहिं 4) िुयताि्
अथिा श्लोकस्य भािाथव:
1. अवक्रता 2. वाषच 3. महात्मान: 4. आहु:
17.घटनाक्रम: ½x8=4
i).कश्चन षनधयनो जनः भरू र पररश्रम्र् षकषजचत् षवत्तमपु ाषजयतवान् स्वपिु िं पठनार् छािावासे प्रेषितवान् ।
ii).स: तनजू स्र् रुग्णताम् आकण्र्य व्र्ाकुल: जात: पिु िं रष्टुम् च प्रषस्र्थतः ।
iii).परमर्थयकाश्र्ेन पीषडतः स बसर्ानिं षवहार् पदाषतरे व प्राचलत् ।
259
iv). स: षपता पाश्वयषस्र्थते ग्रामे राषिषनवासिं कत्तंु कषजचत् र्ृहस्र्थम् उपार्त: ।
v).चौरः एव उच्चैः क्रोषशतमु ् आरभत “चौरोऽर्िं चौरोऽर्म”् इषत ।
vi).न्र्ार्ाधीशेन पुन: एकवारिं घटनार्ा: षविर्े तौ वक्तुमाषदष्टौ ।
vii).न्र्ार्ाधीश: आरषक्षणम् अषभर्क्त ु िं च तिं शविं न्र्ार्ालर्े आनेतमु ् आषदष्टवान् ।
viii). न्र्ार्ाधीश: आरषक्षणे कारादण्डम् आषदश्र् तिं जनिं ससम्मानिं मक्त ु वान् ।
18. अथवियनम् i). समर्: ii). प्रत्र्त्तु रिं iii).वेर्ेन iv).असत्र्िं
आदशवप्रश्नपत्रम् – 6
खण्डैः – क(अपनितांश-अिबोधनम् ) - 10 अंकाैः
प्र.1. I.एकपदेन उत्तरत - (I ) चत्वारः (ii) अषस्र्थ-सचिं र्िं (iii) मार्े ते मृतषसहिं स्र्
II. पूिविाक्येनउत्तरत - ( I ) ब्राह्मणपिु ाःधनोपाजयनार्प्रषस्र्थताः ।
(ii)जीवन्र्ासेसषतषसहिं ःतान् िीन् मारषर्त्वाअखादत् । (iii) तेिु िर्ःशास्त्रेिु पषण्डताःपरिंबषु द्धहीनाःआसन् ।
III. बुनद्धैः परमािश्यकी ।
IV. प्रदत्तनिकल्पेभ्यैःउनितम् उत्तरंनित्िानलखत - i) बषु द्धहीनः ii) बषु द्धमान् iii) ते iv) खाषदष्र्षत
खण्डैःखैः - रिनात्मक-कायवम् - 15 अंकाैः
2. अनज ु प्रं नतनलनखतम् अधैःपत्रमं ज ं षू ाप्रदत्तशब्दैःपरू नयत्िापनु ैःनलखत। 1 . षदपलीतः, 2. अनजु !,
3. कुशली, 4. स्मरतः, 5. आर्षमष्र्षत, 6. आर्न्तमु ,् 7. लेषखष्र्षत, 8. सम्र्क्, 9.कुशलम,् 10. अग्रजः।
3. (उपयवक्तु निनधना पचििाक्यानन)
4 . अधोनलनखतानांिाक्यानांसंस्कृतेनअनुिादक ं ु रुत-
1. एकःबालकःषवद्यालर्िं र्च्छषत 2. द्वे बाषलके षक्रडतः 3 सः षमिेण सह उपवनिं र्च्छषत 4. पष्ु पाषण
षवकसषन्त 5. र्ार्कः र्ीतिं र्ार्षत 6. बालकः षसिंहात् षबभेषत 7. र्ुवाम् सिंस्कृ तिं पठर्थः
खण्डैः – ग ( अनप्रु यक्त ु व्याकरिम् ) – 25
05. रेखाङ्नकतपदेषु सनन्धं/सनन्धच्छे दं िा कुरुत -)
i) सन्मषतम् ii) सवय: +तरतु iii) प्रातरुदेषत iv) इतस्ततः v) कार्यक्रमस्तु
06. समासपद:/निग्रहिाक्य: िा पयू वताम-् (के िलं प्रश्नितुष्टयम)् i) प्रषतवियम् ii) व्र्ाघ्र: षचिक: च
iii) महाज्ञानी iv) दैवस्र् र्षत: v) राज्ञ: परुु ि:
07 . प्रकृनतप्रत्ययौ सम्योज्य निभज्य िा नलखत-
i) मधरु ता ii) सन्ु दर + तल् iii) चक्षष्ु मन्तः iv) उत्तमा v) महत् + त्व
08 . संिादे ररक्तस्थानानन िाच्यानुसारं नलखत- 1) सिंस्कृ तम् 2) र्च्छषस 3) मर्ा 4) अहम्
09 .समयलेखनम् i) 4.30 साधयचतवु ायदने ii) 4.45 पादो न पचिं वादने iii) 5.00 पजचवादने
iv) 7.15 सपादसप्वादने v) 8.15 सपादाष्टवादने
10. उनितम् अव्ययपदं नित्िा ररक्तस्थानानन पूरयत i) वृर्था ii) बषह: iii) इतस्तत: iv) अषप
11 . रेखाङ्नकतपदानां संशोधनं कृत्िा पुन: नलखत i) कुवयषन्त ii) चजचलम् iii) र्षमष्र्ाषम iv) सा
260
खण्डैःघैः पनित –अिबोधनम् 30 अंकाैः
12. एकपदेनउत्तरत- (क) तनजू स्र् (ख) अर्थयकाश्र्ेन (र्) छािावासे
(ii) पूिविाक्येि उत्तरत – क) षनधयनःपिु म्महाषवद्यालर्ेप्रवेशिंदापषर्तिंसु फलःअभवत् ।
(ख) स षपता परमर्थयकाश्र्ेन पीषडतः इषत कारणात् बसर्ानम् अत्र्जत् । र्) तत्तनर्ः तिैव छािावासे
षनवसन् अ्र्र्ने सिंलग्नः समभतू ् ।
(iii) षनदेशानसु ारमत्तु रत – (क) षपिे (ख) ‘षनधयन: (र्) अ्र्र्ने
13. i) एकपदेन उत्तरत- क) मलू म् (ख) र्ोजक: (र्) अमन्िम्
(ii) पूिविाक्येन उत्तरत – (क) महतामेकरूपता संपत्तौ ि निपत्तौ ि भवषत । (ख) अयोग्य: परुु ि:
वास्तषवक: परुु ि: न अषस्त । (र्) उदर्े सषवता रक्त: अषस्त ।
(iii) ननदेशानुसारमुत्तरत क) दलु यभ: (ख) सषवता (र्) अमन्िम्
14. i) एकपदेन उत्तरत- 1. राम: 2. राम: 3. प्रवास:
ii) पूिविाक्येन उत्तरत 1.रामकृ तेनापराधेन तपषस्वनी स्वापत्र्िं षनभयत्सयर्षत । 2. रामस्र् प्रवासः
अषतदीघयः दारूणश्च आसीत् । 3. न र्क्त ु िं स्त्रीर्तमनर्ु ोक्तुम् ।
iii) ननदेशानुसारमुत्तरत 1. माता 2. प्रवास: 3. स्वर्तम्
15. प्रश्नननमाविम् – 1) कै : 2) के न 3 ) के 4) काषन 5) कस्र्
16.अन्िय: - i पिु ार् ii धनिं iii तपः iv उषक्तः
भािाथव: - (i) र्क्त
ु : (ii) आश्रषर्तव्र्: (iii) फलाषन (iv) छार्ाम्
17) घटनाक्रमानुसारं अधोनलनखतिाक्यानन पुन: नलख्यन्ताम् –
1. कषश्चत् कृ िक: बलीवदायभ्र्ािं क्षेिकियणिं करोषत स्म ।
2. तर्ो: बलीवदयर्ो: एक: शरीरे ण दबु यल: जवेना र्न्तमु ् अशक्त: च आसीत् ।
3. स: वृिभ: हलमढू ्वा र्न्तमु शक्त: क्षेिे पपात ।
4. भमू ौ पषतते स्वपिु िं दृष्ट्वा सरु भे: नेिाभ्र्ाम् अश्रषू ण आषवरासन् ।
5. सरु ाषधप: ताम् अपृच्छत् – अषर् शभु े ! षकमेविं रोषदषि ?
6. पिु स्र् दैन्र्िं दृष्ट्वा अहिं रोषदषम ।
7. सरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र् आखण्डलस्र्ाषप हृदर्मरवत् ।
8. अषचरादेव चण्डवातेन मेघरवैश्च सह प्रविय: समजार्त ।
18) अधोनलनखतकथनानां समुनितं अथं निकल्पेभ्यैःनित्िा नलखत
1) अहषनयशम् 2) कर्थनम् 3) वने 4) काक:
**************************** शभ
ु म् ******************************

261
262

You might also like