Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 2

संकटनाशन गणेश स्तोत्र या श्रीगणेश स्तोत्रम्

प्रणम्य शिरसा देवं गौरी विनायकम्।


भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये॥1॥

प्रथमं वक्रतुडं च एकदंत द्वितीयकम्।


तृतियं कृ ष्णपिंगात्क्षं गजववत्रं चतुर्थकम्॥2॥

लंबोदरं पंचम च पष्ठं विकटमेव च।


सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम्॥3॥

नवमं भाल चंद्रं च दशमं तु विनायकम्।


एकादशं गणपतिं द्वादशं तु गजानन्॥4॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः।


न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।


पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम्॥6॥

गुप्त नवरात्रि शुरू, ये उपाय बदल देंगे किस्मत!


गुप्त नवरात्रि शुरू, ये उपाय बदल देंगे किस्मत!आगे देखें...

जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते।


संवत्सरेण सिद्धिंच लभते नात्र संशयः॥7॥

अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते।


तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥8॥

॥इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम्॥

---------------------------------------------------

दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी।

दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ।।

दुर्गतोद्धारिणी दुर्गानिहन्त्री दुर्गमापहा।

दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ।।

दुर्गमा दुर्गमालोका दुर्गमात्मस्वरुपिणी ।

दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ।।

दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।

दुर्गमोहा दुर्गमगा दुर्गमार्थंस्वरुपिणी ।।

दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।

दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्र्वरी ।।

दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी ।


नामावलिमिमां यस्तु दुर्गाया मम मानवः ।।

पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः ।।

You might also like