Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 11

Kalabhairava Ashtakam in English –

kālabhairavāṣṭakam
dēvarājasēvyamānapāvanāṅghripaṅkajaṁ
vyālayajñasūtraminduśēkharaṁ kr̥ pākaram |
nāradādiyōgibr̥ ndavanditaṁ digambaraṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 1 ||
bhānukōṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ
nīlakaṇṭhamīpsitārthadāyakaṁ trilōcanam |
kālakālamambujākṣamakṣaśūlamakṣaraṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 2 ||
śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṁ
śyāmakāyamādidēvamakṣaraṁ nirāmayam |
bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 3 ||
bhuktimuktidāyakaṁ praśastacāruvigrahaṁ
bhaktavatsalaṁ sthiraṁ samastalōkavigraham |
nikvaṇanmanōjñahēmakiṅkiṇīlasatkaṭiṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 4 ||
dharmasētupālakaṁ tvadharmamārganāśakaṁ
karmapāśamōcakaṁ suśarmadāyakaṁ vibhum |
svarṇavarṇakēśapāśaśōbhitāṅganirmalaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 5 ||
ratnapādukāprabhābhirāmapādayugmakaṁ
nityamadvitīyamiṣṭadaivataṁ nirañjanam |
mr̥ tyudarpanāśanaṁ karāladaṁṣṭrabhūṣaṇaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 6 ||
aṭ-ṭahāsabhinnapadmajāṇḍakōśasantatiṁ
dr̥ ṣṭipātanaṣṭapāpajālamugraśāsanam |
aṣṭasiddhidāyakaṁ kapālamālikādharaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 7 ||
bhūtasaṅghanāyakaṁ viśālakīrtidāyakaṁ
kāśivāsilōkapuṇyapāpaśōdhakaṁ vibhum |
nītimārgakōvidaṁ purātanaṁ jagatpatiṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 8 ||
kālabhairavāṣṭakaṁ paṭhanti yē manōharaṁ
jñānamuktisādhakaṁ vicitrapuṇyavardhanam |
śōkamōhadainyalōbhakōpatāpanāśanaṁ
tē prayānti kālabhairavāṅghrisannidhiṁ dhruvam || 9 ||
iti śrīmacchaṅkarācārya viracitaṁ kālabhairavāṣṭakaṁ sampūrṇam |

Sri Batuka Bhairava Ashtottara Shatanamavali –


śrī baṭuka bhairava aṣṭōttaraśatanāmāvalī
ōṁ bhairavāya namaḥ |
ōṁ bhūtanāthāya namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ kṣētradāya namaḥ |
ōṁ kṣētrapālāya namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣatriyāya namaḥ |
ōṁ virājē namaḥ | 9
ōṁ śmaśānavāsinē namaḥ |
ōṁ māṁsāśinē namaḥ |
ōṁ kharparāśinē namaḥ |
ōṁ makhāntakr̥ tē namaḥ | [smarāntakāya]
ōṁ raktapāya namaḥ |
ōṁ prāṇapāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhasēvitāya namaḥ | 18
ōṁ karālāya namaḥ |
ōṁ kālaśamanāya namaḥ |
ōṁ kalākāṣṭhātanavē namaḥ |
ōṁ kavayē namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ bahunētrāya namaḥ |
ōṁ piṅgalalōcanāya namaḥ |
ōṁ śūlapāṇayē namaḥ |
ōṁ khaḍgapāṇayē namaḥ | 27
ōṁ kaṅkālinē namaḥ |
ōṁ dhūmralōcanāya namaḥ |
ōṁ abhīravē namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ bhairavīpatayē namaḥ | [bhīravē]
ōṁ bhūtapāya namaḥ |
ōṁ yōginīpatayē namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhanahāriṇē namaḥ | 36
ōṁ dhanapāya namaḥ |
ōṁ pratibhāvavatē namaḥ | [prītivardhanāya]
ōṁ nāgahārāya namaḥ |
ōṁ nāgakēśāya namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ kapālabhr̥ tē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kapālamālinē namaḥ |
ōṁ kamanīyāya namaḥ | 45
ōṁ kalānidhayē namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ jvalannētrāya namaḥ |
ōṁ triśikhinē namaḥ |
ōṁ trilōkabhr̥ tē namaḥ |
ōṁ trivr̥ ttanayanāya namaḥ |
ōṁ ḍimbhāya namaḥ
ōṁ śāntāya namaḥ |
ōṁ śāntajanapriyāya namaḥ | 54
ōṁ vaṭukāya namaḥ |
ōṁ vaṭukēśāya namaḥ |
ōṁ khaṭvāṅgavaradhārakāya namaḥ |
ōṁ bhūtādhyakṣāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ bhikṣukāya namaḥ |
ōṁ paricārakāya namaḥ |
ōṁ dhūrtāya namaḥ |
ōṁ digambarāya namaḥ | 63
ōṁ sauriṇē namaḥ | [śūrāya]
ōṁ hariṇē namaḥ |
ōṁ pāṇḍulōcanāya namaḥ |
ōṁ praśāntāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ śaṅkarapriyabāndhavāya namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ nidhīśāya namaḥ | 72
ōṁ jñānacakṣuṣē namaḥ |
ōṁ tamōmayāya namaḥ |
ōṁ aṣṭādhārāya namaḥ |
ōṁ kalādhārāya namaḥ | [ṣaḍādhārāya]
ōṁ sarpayuktāya namaḥ |
ōṁ śaśīśikhāya namaḥ | [śikhīsakhāya]
ōṁ bhūdharāya namaḥ |
ōṁ bhūdharādhīśāya namaḥ |
ōṁ bhūpatayē namaḥ | 81
ōṁ bhūdharātmakāya namaḥ |
ōṁ kaṅkāladhāriṇē namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ vyālayajñōpavītavatē namaḥ | [nāga]
ōṁ jr̥ mbhaṇāya namaḥ |
ōṁ mōhanāya namaḥ |
ōṁ stambhinē namaḥ |
ōṁ māraṇāya namaḥ |
ōṁ kṣōbhaṇāya namaḥ | 90
ōṁ śuddhanīlāñjanaprakhyadēhāya namaḥ |
ōṁ muṇḍavibhūṣitāya namaḥ |
ōṁ balibhujē namaḥ |
ōṁ balibhutātmanē namaḥ |
ōṁ kāminē namaḥ | [bālāya]
ōṁ kāmaparākramāya namaḥ | [bāla]
ōṁ sarvāpattārakāya namaḥ |
ōṁ durgāya namaḥ |
ōṁ duṣṭabhūtaniṣēvitāya namaḥ | 99
ōṁ kāminē namaḥ |
ōṁ kalānidhayē namaḥ |
ōṁ kāntāya namaḥ |
ōṁ kāminīvaśakr̥ tē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ sarvasiddhipradāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ prabhaviṣṇavē namaḥ |
ōṁ prabhāvavatē namaḥ | 108
iti śrī baṭukabhairavāṣṭōttaraśatanāmāvalī |

Sri Swarna Akarshana Bhairava Stotram – śrī


svarṇākarṣaṇa bhairava stōtram
ōṁ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma r̥ ṣiḥ
anuṣṭup chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṁ bījaṁ klīṁ
śaktiḥ saḥ kīlakaṁ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ||
r̥ ṣyādi nyāsaḥ |
brahmarṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
svarṇākarṣaṇa bhairavāya namaḥ hr̥ di |
hrīṁ bījāya namaḥ guhyē |
klīṁ śaktayē namaḥ pādayōḥ |
saḥ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |
hrāṁ hrīṁ hrūṁ iti kara ṣaḍaṅganyāsaḥ ||
dhyānam |
pārijātadruma kāntārē sthitē māṇikyamaṇḍapē |
siṁhāsanagataṁ vandē bhairavaṁ svarṇadāyakam ||
gāṅgēya pātraṁ ḍamarūṁ triśūlaṁ
varaṁ karaḥ sandadhataṁ trinētram |
dēvyāyutaṁ tapta suvarṇavarṇa
svarṇākarṣaṇabhairavamāśrayāmi ||
mantraḥ |
ōṁ aiṁ hrīṁ śrīṁ aiṁ śrīṁ āpaduddhāraṇāya hrāṁ hrīṁ hrūṁ
ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇabhairavāya mama
dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṁ hrīṁ aim |
stōtram |
namastē:’stu bhairavāya brahmaviṣṇuśivātmanē |
namastrailōkyavandyāya varadāya parātmanē || 1 ||
ratnasiṁhāsanasthāya divyābharaṇaśōbhinē |
divyamālyavibhūṣāya namastē divyamūrtayē || 2 ||
namastē:’nēkahastāya hyanēkaśirasē namaḥ |
namastē:’nēkanētrāya hyanēkavibhavē namaḥ || 3 ||
namastē:’nēkakaṇṭhāya hyanēkāṁśāya tē namaḥ |
namōstvanēkaiśvaryāya hyanēkadivyatējasē || 4 ||
anēkāyudhayuktāya hyanēkasurasēvinē |
anēkaguṇayuktāya mahādēvāya tē namaḥ || 5 ||
namō dāridryakālāya mahāsampatpradāyinē |
śrībhairavīprayuktāya trilōkēśāya tē namaḥ || 6 ||
digambara namastubhyaṁ digīśāya namō namaḥ |
namō:’stu daityakālāya pāpakālāya tē namaḥ || 7 ||
sarvajñāya namastubhyaṁ namastē divyacakṣuṣē |
ajitāya namastubhyaṁ jitāmitrāya tē namaḥ || 8 ||
namastē rudraputrāya gaṇanāthāya tē namaḥ |
namastē vīravīrāya mahāvīrāya tē namaḥ || 9 ||
namō:’stvanantavīryāya mahāghōrāya tē namaḥ |
namastē ghōraghōrāya viśvaghōrāya tē namaḥ || 10 ||
namaḥ ugrāya śāntāya bhaktēbhyaḥ śāntidāyinē |
guravē sarvalōkānāṁ namaḥ praṇava rūpiṇē || 11 ||
namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ |
namastē kāmarājāya yōṣitkāmāya tē namaḥ || 12 ||
dīrghamāyāsvarūpāya mahāmāyāpatē namaḥ |
sr̥ ṣṭimāyāsvarūpāya visargāya samyāyinē || 13 ||
rudralōkēśapūjyāya hyāpaduddhāraṇāya ca |
namō:’jāmalabaddhāya suvarṇākarṣaṇāya tē || 14 ||
namō namō bhairavāya mahādāridryanāśinē |
unmūlanakarmaṭhāya hyalakṣmyā sarvadā namaḥ || 15 ||
namō lōkatrayēśāya svānandanihitāya tē |
namaḥ śrībījarūpāya sarvakāmapradāyinē || 16 ||
namō mahābhairavāya śrīrūpāya namō namaḥ |
dhanādhyakṣa namastubhyaṁ śaraṇyāya namō namaḥ || 17 ||
namaḥ prasannarūpāya hyādidēvāya tē namaḥ |
namastē mantrarūpāya namastē ratnarūpiṇē || 18 ||
namastē svarṇarūpāya suvarṇāya namō namaḥ |
namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ || 19 ||
namaḥ śuddhāya buddhāya namaḥ saṁsāratāriṇē |
namō dēvāya guhyāya prabalāya namō namaḥ || 20 ||
namastē balarūpāya parēṣāṁ balanāśinē |
namastē svargasaṁsthāya namō bhūrlōkavāsinē || 21 ||
namaḥ pātālavāsāya nirādhārāya tē namaḥ |
namō namaḥ svatantrāya hyanantāya namō namaḥ || 22 ||
dvibhujāya namastubhyaṁ bhujatrayasuśōbhinē |
namō:’ṇimādisiddhāya svarṇahastāya tē namaḥ || 23 ||
pūrṇacandrapratīkāśavadanāmbhōjaśōbhinē |
namastē svarṇarūpāya svarṇālaṅkāraśōbhinē || 24 ||
namaḥ svarṇākarṣaṇāya svarṇābhāya ca tē namaḥ |
namastē svarṇakaṇṭhāya svarṇālaṅkāradhāriṇē || 25 ||
svarṇasiṁhāsanasthāya svarṇapādāya tē namaḥ |
namaḥ svarṇābhapārāya svarṇakāñcīsuśōbhinē || 26 ||
namastē svarṇajaṅghāya bhaktakāmadughātmanē |
namastē svarṇabhaktānāṁ kalpavr̥ kṣasvarūpiṇē || 27 ||
cintāmaṇisvarūpāya namō brahmādisēvinē |
kalpadrumādhaḥsaṁsthāya bahusvarṇapradāyinē || 28 ||
namō hēmādikarṣāya bhairavāya namō namaḥ |
stavēnānēna santuṣṭō bhava lōkēśabhairava || 29 ||
paśya māṁ karuṇāviṣṭa śaraṇāgatavatsala |
śrībhairava dhanādhyakṣa śaraṇaṁ tvāṁ bhajāmyaham |
prasīda sakalān kāmān prayaccha mama sarvadā || 30 ||
– phalaśrutiḥ –
śrīmahābhairavasyēdaṁ stōtrasūktaṁ sudurlabham |
mantrātmakaṁ mahāpuṇyaṁ sarvaiśvaryapradāyakam || 31 ||
yaḥ paṭhēnnityamēkāgraṁ pātakaiḥ sa vimucyatē |
labhatē cāmalālakṣmīmaṣṭaiśvaryamavāpnuyāt || 32 ||
cintāmaṇimavāpnōti dhēnu kalpataruṁ dhr̥ vam |
svarṇarāśimavāpnōti siddhimēva sa mānavaḥ || 33 ||
sandhyāyāṁ yaḥ paṭhēt stōtraṁ daśāvr̥ tyā narōttamaiḥ |
svapnē śrībhairavastasya sākṣādbhūtvā jagadguruḥ || 34 ||
svarṇarāśi dadātyēva tat-kṣaṇānnāsti saṁśayaḥ |
sarvadā yaḥ paṭhēt stōtraṁ bhairavasya mahātmanaḥ || 35 ||
lōkatrayaṁ vaśīkuryādacalāṁ śriyamavāpnuyāt |
na bhayaṁ labhatē kvāpi vighnabhūtādisambhava || 36 ||
mriyantē śatravō:’vaśyamalakṣmīnāśamāpnuyāt |
akṣayaṁ labhatē saukhyaṁ sarvadā mānavōttamaḥ || 37 ||
aṣṭapañcāśatāṇaḍhyō mantrarājaḥ prakīrtitaḥ |
dāridryaduḥkhaśamanaṁ svarṇākarṣaṇakārakaḥ || 38 ||
ya yēna sañjapēt dhīmān stōtraṁ vā prapaṭhēt sadā |
mahābhairavasāyujyaṁ svāntakālē bhavēddhruvam || 39 ||
iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtram ||
Sri Batuka Bhairava Kavacham – śrī
baṭukabhairava kavacam
śrībhairava uvāca |
dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam |
mriyantē sādhakā yēna vinā śmaśānabhūmiṣu ||
raṇēṣu cātighōrēṣu mahāvāyujalēṣu ca |
śr̥ ṅgimakaravajrēṣu jvarādivyādhivahniṣu ||
śrīdēvyuvāca |
kathayāmi śr̥ ṇu prājña baṭōstu kavacaṁ śubham |
gōpanīyaṁ prayatnēna mātr̥ jārōpamaṁ yathā ||
tasya dhyānam tridhā prōktaṁ sāttvikādiprabhēdataḥ |
sāttvikaṁ rājasaṁ caiva tāmasaṁ dēva tat śr̥ ṇu ||
dhyānam –
vandē bālaṁ sphaṭikasadr̥ śaṁ kuṇḍalōdbhāsivaktraṁ
divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ |
dīptākāraṁ viśadavadanaṁ suprasannaṁ trinētraṁ
hastābjābhyāṁ baṭukamaniśaṁ śūlakhaḍgaudadhānam || 1 ||
udyadbhāskarasannibhaṁ trinayanaṁ raktāṅgarāgasrajaṁ
smērāsyaṁ varadaṁ kapālamabhayaṁ śūlaṁ dadhānaṁ karaiḥ |
nīlagrīvamudārabhūṣaṇaśataṁ śītāṁśucūḍōjjvalaṁ
bandhūkāruṇavāsasaṁ bhayaharaṁ dēvaṁ sadā bhāvayē || 2 ||
dhyāyēnnīlādrikāntaṁ śaśiśakaladharaṁ muṇḍamālaṁ mahēśaṁ
digvastraṁ piṅgakēśaṁ ḍamarumatha sr̥ ṇiṁ khaḍgaśūlābhayāni |
nāgaṁ ghaṇṭāṁ kapālaṁ karasarasiruhairvibhrataṁ bhīmadaṁṣṭraṁ
sarpākalpaṁ trinētraṁ maṇimayavilasatkiṅkiṇī nūpurāḍhyam || 3 ||
asya vaṭukabhairavakavacasya mahākāla r̥ ṣiranuṣṭupchandaḥ
śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti
kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ |
kavacam –
ōṁ śirō mē bhairavaḥ pātu lalāṭaṁ bhīṣaṇastathā |
nētrē ca bhūtahananaḥ sāramēyānugō bhruvau || 1
bhūtanāthaśca mē karṇau kapōlau prētavāhanaḥ |
nāsāpuṭau tathōṣṭhau ca bhasmāṅgaḥ sarvabhūṣaṇaḥ || 2
bhīṣaṇāsyō mamāsyaṁ ca śaktihastō galaṁ mama |
skandhau daityaripuḥ pātu bāhū atulavikramaḥ || 3
pāṇī kapālī mē pātu muṇḍamālādharō hr̥ dam |
vakṣaḥsthalaṁ tathā śāntaḥ kāmacārī stanaṁ mama || 4
udaraṁ ca sa mē tuṣṭaḥ kṣētrēśaḥ pārśvatastathā |
kṣētrapālaḥ pr̥ ṣṭhadēśaṁ kṣētrākhyō nābhitastathā || 5
kaṭiṁ pāpaughanāśaśca baṭukō liṅgadēśakam |
gudaṁ rakṣākaraḥ pātu ūrū rakṣākaraḥ sadā || 6
jānū ca ghurghurārāvō jaṅghē rakṣatu raktapaḥ |
gulphau ca pādukāsiddhaḥ pādapr̥ ṣṭhaṁ surēśvaraḥ || 7
āpādamastakaṁ caiva āpaduddhāraṇastathā |
sahasrārē mahāpadmē karpūradhavalō guruḥ || 8
pātu māṁ vaṭukō dēvō bhairavaḥ sarvakarmasu |
pūrva syāmasitāṅgō mē diśi rakṣatu sarvadā || 9
āgnēyyāṁ ca ruruḥ pātu dakṣiṇē caṇḍabhairavaḥ |
nairr̥ tyāṁ krōdhanaḥ pātu māmunmattastu paścimē || 10
vāyavyāṁ mē kapālī ca nityaṁ pāyāt surēśvaraḥ |
bhīṣaṇō bhairavaḥ pātūttarasyāṁ diśi sarvadā || 11
saṁhārabhairavaḥ pātu diśyaiśānyāṁ mahēśvaraḥ |
ūrdhvē pātu vidhātā vai pātālē nandikō vibhuḥ || 12
sadyōjātastu māṁ pāyāt sarvatō dēvasēvitaḥ |
vāmadēvō:’vatu prītō raṇē ghōrē tathāvatu || 13
jalē tatpuruṣaḥ pātu sthalē pātu guruḥ sadā |
ḍākinīputrakaḥ pātu dārāṁstu lākinīsutaḥ || 14
pātu sākalakō bhrātr̥̄ n śriyaṁ mē satataṁ giraḥ |
lākinīputrakaḥ pātu paśūnaśvānajāṁstathā || 15
mahākālō:’vatu cchatraṁ sainyaṁ vai kālabhairavaḥ |
rājyaṁ rājyaśriyaṁ pāyāt bhairavō bhītihārakaḥ || 16
rakṣāhīnantu yat sthānaṁ varjitaṁ kavacēna ca |
tat sarvaṁ rakṣa mē dēva tvaṁ yataḥ sarvarakṣakaḥ || 17
ētat kavacamīśāna tava snēhāt prakāśitam |
nākhyēyaṁ naralōkēṣu sārabhūtaṁ ca suśriyam || 18
yasmai kasmai na dātavyaṁ kavacēśaṁ sudurlabham |
na dēyaṁ paraśiṣyēbhyaḥ kr̥ paṇēbhyaśca śaṅkara || 19
yō dadāti niṣiddhēbhyaḥ sa vai bhraṣṭō bhavēddhruvam |
anēna kavacēśēna rakṣāṁ kr̥ tvā dvijōttamaḥ || 20
vicaran yatra kutrāpi vighnaughaiḥ prāpyatē na saḥ |
mantrēṇa mriyatē yōgī kavacaṁ yanna rakṣitaḥ || 21
tasmāt sarvaprayatnēna durlabhaṁ pāpacētasām |
bhūrjē rambhātvacē vāpi likhitvā vidhivat prabhō || 22
dhārayēt pāṭhayēdvāpi sampaṭhēdvāpi nityaśaḥ |
samprāpnōti prabhāvaṁ vai kavacasyāsya varṇitam || 23
namō bhairavadēvāya sārabhūtāya vai namaḥ |
namastrailōkyanāthāya nāthanāthāya vai namaḥ || 24
iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē
vaṭukabhairavakavacaṁ samāptam ||

You might also like