Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

अव्यय

अव्यय- वह शब्द जिस पर जिङ्ग जवभक्ति, वचन और कारकोों से को ई प्रभाव अव्यय शब्दोों का सोंग्रह
(न बदिे) न पडे , वह अव्यय है। अव्यय शब्द क्रहन्दी
अव्यय के प्रकार- इसके 4 प्रकार हैं - अक्रचरे ण शीघ्र, िल्दी
1. उपसर्ग- वे शब्द िो धातुओों और शब्दोों से पहिे िगता है वह अक्रचरम् शीघ्र
उपसगग कहिाता है। िैसे- प्र, परा, अप, सम्, अजत, अनु आजद अक्रचराय शीघ्र
22 उपसगग हैं। अक्रचराद् शीघ्र, िल्दी
2. क्रिया क्रिशेषण- वे शब्द जिसके द्वारा जिया की जवशेषता अजस्त्रम् जनरन्तर/िगातार
बतिाई िाती है वह जिया जवशेषण होते हैं। िैसे- अद्य, अत्र, अिएि इसजिये
अधुना, अजमतः , जकि आजद।
अत्यन्तम् बहुत
3. समुच्चयबोधक शब्द- दो शब्दोों या वाक्याशोों को िोडने या
अिीि बहुत ही
अिग करने वािे वािे अव्यय शब्द को समुच्चय बोधक कहते
अथ इसके बाद / तब /जफर / मङ्गि
हैं। िैसे- च, इजत, तथाजप, तु, वा आजद।
अद्यत्वे आिकि
4. मनोक्रिकार सूचक- जिन शब्दोों का वाक्य से कोई सोंबोंध नहीों
अद्यपयगन्तम् आितक
होता उसे मनोजवकार सूचक कहते हैं। िैसे- अहा, अहो, हन्त,
अद्याक्रप आि भी
जधक्, अये, अरे आजद।
अधुना अब
उपसर्ग अनन्तरम् पीछे , बाद में
अन्तरा बीच में
उपसर्ग अथग उदाहरण
अन्तन्तकम् पास
1. प्र उत्कषग, अजधक प्रकारः , प्रख्यातम् अक्रनशम् जनरन्तर/िगातार
2. परा जवपरीत, अनादर परामशगः , पराियः अक्रििः दोनोों ओर, पास
आराि् दू र
3. अप दू र अपमानः
अलम् बस/काफी, रहने दो
4. सम् साथ सम्मोहः , सोंग्रहः अिागक् पहिे
5. अनु पीछे , योग् अनुभगवः , अनुनयः असकृि् बार-बार
6. अि नीचे, पतन अवनजतः , अवतारः असत्यम् असत्य
असम्प्रािम् अनुजचत
7. क्रनस् जवयोग, जबना जनश्चयः आशु शीघ्र/त्वररत
8. क्रनर् जनषेध जनरपराधः , जनदग य इत्थम् इस प्रकार से, ऐसे
9. दु स् कजिन दु ष्करः इक्रि समाक्ति सूचक शब्द
इदानीम् अब, इस समय
10. दु र् बुरा, दु ष्टता दु गगजतः , दु रात्मा
ऋिम् जबना, सत्य
11. क्रि जवशेषता, जबना जवज्ञानम्, जवरोधः ऋिे जबना, जसवाय
12. आङ् (आ) तक आरम्भः , आग्रहः कष्टम् अफसोस
कक्रिपय थोडा (सोंख्या)
13. क्रन नीचे, जनयुिः , जनषेधः
िमशः िगातार
14. अक्रध ऊपर अध्यात्म्, अध्यक्ष, क्रकल सचमुच/जनश्चय
अजधकृत कक्रिशः एक बार में जकतना, जकतनी बार
15. अक्रि बहुत, अजधक अत्युत्तम, अत्यन्तम् क्रचरम् दे र तक, दे र में
16. सु सुन्दर सुस्वरः , सूक्ति क्रचराय दे र तक, दे र में
क्रचराि् दे र तक
17. उि् श्रेष्ठ उद्धारः , उद्भव
क्रचरे ण दे र तक, दे र में
18. अक्रि ओर अभ्यागतः , चेि् यजद/अगर
अजभमुखम
झक्रिक्रि शीघ्र, िल्दी, झटपट
19. प्रक्रि ओर, तरफ प्रत्युत्तरम्, प्रजतपत्रः
िदानीम् तभी, उस समय, सब
20. परर और भी, आस- पररचयः क्रदष्ट्या सौभाग्य से
पास द्रुिम् शीघ्र, िल्दी
21. उप जनकट, समीप उपाजधः , उपद्रवः क्रिधा दो प्रकार से
22. अक्रप जनकट अजपधानः , ध्रुिम् जनश्चय ही/िरूर
अपीगीणगः धन्यम्-धन्यम् शाबास-शाबास
क्रनकषा समीप

1
क्रनिराम् जबल्कुि पृथ्वी अचिा, जक्षजतः , क्ष्मा, मेजदनी,
नक्तम् रात को, रात में िगजतः
परह्ाः परसोों (बीता हुआ) क्रबडालः , मािागरः , ओतुः , वृ षदों शक,
प्रत्यूषः प्रातः काि आखुभुक्
परे द् युः दू सरे जदन, आने वािा कि भ्रमरः अजिः , षट् पदः , जद्वरे फः
प्रसह् िबरदस्ती महादे िः हरः , चन्द्रमौजिः , ईशानः , शूिी,
प्रत्युि् बक्तल्क, वरन् जपनाकी, मृत्युञ्जयः
पुरिः सामने/आगे मीनः शफरी, झषः , जवसार, शकुिी
पुरा पहिे/प्राचीन काि में मेघः वाररदः , िीमूतः , पयोदः
िूयः जफर/अजधक/बार-बार मयूरः केकी, जशखी, सारङ्ग
िोः हे (आदर सजहत बुिाने में) अरे यमुना काजिन्दी, सूयगसुता, तरजणतनूिा
मनाक् थोडा, कुछ (मात्रा) राक्रत्रः याजमनी, शवगरी, तमी, जत्रयामा, क्षपा,
मा मत, नहीों क्षणदा
मा स्म रहने दो रोर् रुिा, गदः , आमयः
मुधा बेकार में लिणम् अक्षीवम्, वजशरम्, क्तखडम्, पाक्यम्
मृषा झूिा/बेकार/असत्य िनम् अटवी, कान्तारम्, गहनम्, सत्वम्
यथाशन्तक्त शक्ति के अनुसार िायुः वातः , प्रकम्पनः
युर्पि् एकसाथ िृक्षः जवटपी, पादपः , तरु, कुटः , साि,
िरम् श्रेष्ठ, बज़िया, अच्छा पिाशी
शाश्वि् जनरन्तर, सदा, जनत्य, िगातार श्रृर्ाल फेखः , फेकः
सपक्रद शीघ्र, तुरन्त सूयगः तरजणः
स्तोकम् थोडा, कुछ (मात्रा) क्रसोंह हयगक्षः , केसरी, हररः
सद्यः शीघ्र, तुरन्त सूकरः जकरः
सम्प्रक्रि इसी समय, अब स्त्री वामा, भीरूः , भाजमनी, योषी,
साम्प्रिम् इसी समय, अब, िीक, युि योजषत्, अङ्गना
सकृि् एक बार सपगः उरगः , भोगी, जिह्वागः , काकोिः ,
सम्यक् भिी प्रकार से अजहः
साधु-साधु शाबाश (प्रशोंसा सूचक), वाह-वाह सारङ्ग जसोंह, कामदे वः
स्वन्तस्त आशीवागद, कल्याण, कल्याण हो समुद्र अक्तधः , उदजधः , जसन्धुः , अणगवः ,
सुिारम् जबल्कुि रत्नाकरः , ििजनजधः , पारावरः ,
क्रह इसजिए, जनश्चय वाचक क्रहमालयः शैिेन्द्रः , नगपजतः , जगरररािः
ह्ः कि (बीता हुआ)
हन्त जवषादसूचक, हषग सूचक, हा क्रिलोम शब्द
अनुलोमः जविोमः
पयागयिाची शब्द अक्रग्रमः अक्तन्तमः
शब्द पयागयवाची अधमगः सद्धमगः
अक्रनः वैश्वानरः , धनञ्जयः , िातवेदाः , बजहः , अोंशिः पूणगतः
कृशानुः , हुतभुक्, शुिः , जचत्रभानुः अध्यिसायः अनध्यवसायः
अश्व वीजतः , तुरगः , तुरङ्ग, वािी, वाहः , अथ इजत
अवाग, गन्धवग अक्रधत्यका उपत्यका
आकाशः खम्, द्यौः , द् यु अनृिम् ऋतम्
इन्द्रः वृत्रहा, आखण्डिः , वासव, मघवा, अपराह्णः पूवागह्नः
जवडौिाः अपकीक्रिगः कीजतगः
कुबेरः रािरािः , पौिस्त्यः अपकषगः उत्कषगः
र्ङ्गा जत्रपथगा, िह्नतनया, सुरजनम्नगा आक्रमषः जनराजमषः
र्रुडः वैनतेयः , खगेश्वरः , जवष्णुरथः , सुपणगः आहूिः अनाहूतः
चन्द्रः अब्जः , शशाङ्क, सुधाोंशुः , ऋक्षेशः , अक्रििागिः जतरोभावः
मृगाङ्क, क्षपाकरः आषगः अनाषगः
दे िः जनिगरः उग्रः सौम्यः
दम्पिी िम्पती, िायापती, भायगपती उद्धिः जवनतः
नदी तररनी, ह्नजदनी, नदः , अपगा, उपकारः अपकारः
स्रोतक्तस्वनी, सररः , सरस्वती उदीची अवाची
नौका तरी, पतङ्गम् उन्मुख जवमुखम्
पिगिः महीधरः , नगः , मेरूः , तुङ्गम् उन्मूलनम् रोपणम्
पािगिी जगररिा, हैमवती, अपणाग एकत्रम् जवकीणगम्
पुत्रः तनयः , आत्मिः , सुतः , औरसः , सूनुः कृिज्ञः कृतघ्नः
पुत्री तनया, आत्मिा, सुता, दु जहता कक्रनष्ठः वररष्ठः
पुरुषः मत्यगः , मनुिः कुरूपः सुरूपः
र्ुणाढ्यः गुणहीनः

2
र्ुप्तः प्रकटः एडी पाक्तष्णगः , एडु कम्
ग्राह् त्याज्यः कन्धा स्कन्धः
घािः प्रजतघातः कन्धे की हड्डी ित्रुः
घृणा स्नेहः कनपिी हनुः , हनू, गण्डस्थिः
चाञ्चल्यम् स्थैयगम् कलाई मजणबन्धः , किाजचका
छाया आतपः कान कणगः , श्रोतम्, श्रवणम्
जीक्रििः मृतः कोहनी कफोजणः ,/कूपगरः
ज्योक्रिमगयम् तमोमयम् र्ुदा गुदम्/मिद्वारम्/अपानम्
िामक्रसकः साक्तत्वकः र्ोद िोडम् /अङ्क/उत्सङ्ग
चबी मेदः /वसा/वपा
दीघगकायः कृशकायः
जबडा सृक्कणी
दु दागन्तः शान्तः
जाोंघ िङ्घा, उरूः , िघनम्
न्यासः जवन्यासः
क्रजर्र यकृतम्, कािेयम्
क्रनिागक् सवाक् जूडा वेजणः
क्रनिीक् भीरूः िालु तािु, काकुदम्
प्रदोषः प्रत्यूषः दाढी श्मश्रु, दाज़िका, कूचगम्
प्रज्ञः मूढः दाोंि दन्तः , रदनः , दशनः
पणगकुिी प्रासादः नाखून नखः , करिः , नखम्
प्राची प्रतीची पोंजडी पशुगका
प्रशान्तः उद् रान्तः पेि उदरम्, ििरम्
क्रप्रयोन्तक्तः कटू क्तिः पैर का िखना गुल्फः
प्लीहा गुल्मः
िूक्रमका उपसोंहार
बाल केशः /कचः , जशरोरूह
िूर्ोलः खगोिः
िुजा बाहु
िौक्रिकः आध्याक्तत्मकः
मसूढा काकुदम्, दन्तमूिम्
मत्यगः अमत्यगः माोंर् सीमन्तः
मुखरः तूष्णीकः मुख मुखम्, आननम्, वक्त्रम्
क्रमिव्ययः अपव्ययः रीढ कशेरुका, पृष्ठाक्तस्थ
मिैक्यम् मतभेदः शरीर गात्रम, शरीरम्, दे हः , कायः
यौिनम् वाधगक्यम् हथेली करतिम्, प्रहस्तः
िाग्मी जमतभाषी घुिना िानु
क्रिपुलः न्यूनः
क्रिक्रहिः जनषेधः
बन्धु-बान्धिोों के नाम
क्रिश्रान्तः श्रान्तः
चचेरा िाई जपतृव्यपुत्र/जपतृव्यिः
व्यक्रष्टः समजष्टः
ममेरा िाई मातुिपुत्रः /पैतृष्वसेयः
िैयन्तक्तकः सावगिजनकः
फुफेरा िाई पैतृष्वस्त्रीयः /मातृष्वसेयः
शापः आशीवागद मौसेरा िाई मातृष्वस्त्रीयः /मातृष्वसेयः
शुष्कम् आद्रग म सौिेला िाई जवमातृिः
सङ्घिनम् जवघटनम् चाचा जपतृव्यः , तातकः
सङ्ग जनः सङ्ग चाची जपतृव्य, जपतृव्याणी, जपतृव्यपत्नी
सम्भेद्यम् अभेद्यम् फूफा जपतृष्वसृपजत
स्थािरः िङ्गमः बुआ जपतृष्वसा
स्वकीया परकीया मौसी मातृष्वस
सान्तत्वकः तामजसकः बहनोई आवुत्तः /भजगनीपजतः
दे िरानी याता
सोंग्रहः अपररग्रहः
ननद ननान्दा
सत्कारः जतरस्कारः
नन्दोई ननान्दृपजतः
साक्रमषम् जनराजमषम्
सास श्वश्रुः
हषगः जवषादः ससुर श्वसुर
क्षक्रणकम् शाश्वतम् ििीजा रातृव्यः , रातृिः
क्षुद्रः महान् ििीजी रातृसुता/रातृव्या/रातृिा
श्रीर्णेशः इजतश्रीः िानजी भजगनेयः /स्वस्त्रीयी
श्रद्धा घृणा सहेली आजिः /वयस्या/सखी/सहचरी
प्रेमी से क्रमलने िाली स्त्री अजभसाररका
शरीर के अोंर्ोों के नाम क्रजसका पक्रि मर र्या हो जवधवा, मृतभतृगका
क्रहन्दी सोंस्कृत क्रजसका पक्रि जीक्रिि हो सधवा, सनाथा, सौभाग्यवती
आँ ख नेत्रम्, िोचनम्, नयनम्, चक्षुः क्रजसकी पत्नी मर र्यी हो जवधुरः
अँर्ूठे के पास की अोंर्ुक्रल तिगनी, प्रदे जशनी कोंु िारी कन्या का पुत्र् कानीनः

3
िौोंरा रमरः , जद्वरे फ, अजिः
मकडी मकगटकः , ऊमगनाभः , िूता,
पशुओ ों के नाम बृहल्लूता
काला हररण कृष्णसारः मच्छर मशकः , वज्रतुण्डः
कुत्त सारमेयः
खरर्ोश शशकः , शशः
घक्रडयाल ग्राहः घर की उपयोर्ी िस्तुओ ों के नाम
पूोंछ पुच्छः अँर्ीठी अग्नीजष्टका, अङ्गारशकटी,
बारहक्रसोंर्ा शम्बरः अङ्गारधानी, हसन्ती
िेड मेषः /एडकः /ऊणागयुः आलमारी आधानी, आधाजनका
रोज रुरुः कैंची कत्तगरी
क्रहरन हररणः /मृगी कैलेण्डर जदनदजशगका
हक्रथनी हक्तस्तनी, कररणी न्तखडकी गवाक्षः /वातायनम्
हाथी का बच्चा किभः /कररशावकः चिाई कटः
चम्मच चमसः
पक्रक्षयोों के नाम चबूिरा कुजिमः
क्रहन्दी सोंस्कृत चाकू अजसपुत्रम्, छु ररका
उल्लू घूकः झाडू मािगनी, सम्मािगनी, शोधनी
कबूिर पारावतः िक्रकया उपधानम्
कोयल जपकः , परभृत िराजू तुिा
कौआ काकः , वायसः , ध्ाोंक्षः िीली शिाका
घोोंसला नीडम्, कुिायः , खगाियः ििा ऋिीषम्
चमर्ादड ितुका, अजिनपत्रा थाली स्थाजिका
चील जचल्लः , जचल्ला, आतापी दािुन दन्तधावनम्
धार्ा तन्तुः , सूत्रम
क्रििहरी जटजिभी
नाि नौका, तरजणः
िोिा शुकः , शीर
पलोंर् पयग ङ्क/पल्यङ्क
बर्ुला बकः , कह्वः
प्रेस समीकरः
बाज श्येनः , शशादनः
क्रिज जहमीकरः
मुर्ाग कुक्कुटः , ताम्रचूडः , चरणायुधः
बत्ती वजतगका
मैना शाररका, मदना, जचत्रिोचना
बैलर्ाडी गन्त्री/शकटयानम्
लािापक्षी भरद्वािः
माक्रचस अजग्नपेजटका
मेज उत्पीजिका
कीडे -मकोडोों के नाम मोमबत्ती मधूक्तच्छष्टवजतगः , जसक्थवजतगका
केंचुआ जकजििुकः , गण्डू पदः मोम जसक्थम्
केंकडा ककगटकः , कुिीर लालिे न आवृतदीजपका, प्रदीपकोशः
खिमल मत्कुणः , उत्कुणः लैम्प नेयदीपः
क्रर्रक्रर्ि कृकिास, सरट, सरटु ः सन्दू क मञ्िूसा
चूहा मूषकः , मूषः , आखुः सरौिा शङ्किा
चुक्रहया मूजषका, मूषा, गररका
क्रछपकली गृहगोजधका, मुषिी, गृहाजिका बिगनोों के नाम
जुँर्नू खद्योतः , प्रभाकीटः , ज्योजतररङ्गणः करछु ल दवी/कम्बी/कडच्छदकः
क्रिलचट्टा तैिपः क्रचमिा कङ्कमुखः /सन्दशः
क्रििली शिभः , जचत्रपगङ्ग, जतजत्तरः पिीली (बिलोई) स्थािी, पाजतिी, चरूः
दीमक उपदीका, सीजमका, वम्री, पुजत्तका पराि परात्रम्, परायतम्, महास्थाजिका
पिोंर्ा पतङ्ग, शिभः , पत्रजचल्लः

You might also like