Download as pdf or txt
Download as pdf or txt
You are on page 1of 12

श्री गुरुभ्यो नमः | श्री भवानीशङ्कराय नमः | श्री मात्रे नमः|

Shree Bhavanee Bhujanga Prayata Stotra, with word meanings

Revised 24th March 2024

Shloka1.

षडाधारपङ्केरुहान्तर्विराजत ् सष
ु म्
ु नान्तरालेSतततेजोल्लसन्तीम ् ||
सुधामण्डलं द्रावयन्तीं र्पबन्तीम ् | सुधामूततिमीडेSहमानन्दरूपाम ् ||१||

षडाधारपङ्केरुहान्तर्विराजत ्= षट्-आधार-पङ्केरुह = That, Lotus= पङ्केरुह


which is the foundation=आधार of six chakra-s Mūlādhāra
अन्तर्विराजत ् = Reigning (resting in dormant state) inside the Lotus of
the Mūlādhāra,
सुषुम्ना अन्तराले अतत-तेज-उल्लसन्तीम ् = सुषुम्नायााः अन्तराले अतत-तेजसा -
उल्लसन्तीम ् The one who (moves) within the Sushumnā Nādī, with
great exhuberence (Lit. lustre),
सुधामण्डलं the orb of Nectar
द्रावयन्तीं liquifying and
र्पबन्तीम ् partaking (of the nectar, on return path)
सुधामूततिम ् Nectar personified
ईडे I Praise अहम ्
आनन्दरूपाम ् Bliss personified.

Shloka2.
ज्वलत्कोटिबालाकिभासारुणाङ्गीम ् सुलावण्य श्रङ्
ृ गारशोभाभभरामाम ् ||
महापद्मककञ्जल्कमध्ये र्वराजत ् त्रत्रकोणोल्लसन्तीं भजे श्री भवानीम ् ||२||
ज्वलत्कोटिबालाकि
ज्वलत ् = burning (brightly)
कोटि-बाल-अकि = countless rising Suns,
भास = तेज Lustre
अरुणाङ्गीम ् = अरुण अङ्गीम ् = Whose form has the magenta colour (of
countless rising Suns)
सुलावण्य = Whose beauty the best – unparallaled
is beautiful all around
श्रङ्
ृ गार-शोभा (Beauty enhanced by) various अलङ्कार-s
अभभरामाम ् (शोभा अभभतो रामा यसयााः सा), endowed all around = अभभतो
with सात्त्ववक Grace and beauty (स=
ु लावण्य-शोभा) adorned with
Ornaments श्रङ्
ृ गारशोभा,
महापद्मककञ्जल्क In the filaments of the Great Lotus. (ककञ्जल्क=
filaments)
मध्ये र्वराजत ् resting within
त्रिकोणोल्लसन्तीं shining in the triangle (of the Shree Chakra)
भजे श्री भवानीम ् Iworship Shree bhavani.

Shloka3.
क्वणत्त्कङ्ककणीनूपुरोद्भाभसरत्नप्रभालीढलाक्षाद्रि पादारर्वन्दाम ् |
अजेशाच्युताद्यः सुरयः सेव्यमानां महादे र्व मन्मूत्ध्नि ते भावयाभम ||३||

क्वणत ् Jingling
ककङ्ककणी tiny bells
क्वणत्त्ककङ्ककणीनूपुर Anklets fitted with jingling tiny bells.
उद्भाभस-रत्नप्रभा The lustre of gems from the ones fitted on the anklets)
लीढ covering softly (लीढ = literally licking)
लाक्षाद्रि पादारर्वन्दाम ् = लाक्षा-रसेन (=red “alta” paint) आद्रौ= wet पाद-
अरर्वन्दौ यसयााः सा लाक्षाद्रि पादारर्वन्दा ताम ् With feet which have fresh
wet alta paint
अज =Brahmaa ईश,Eeshvara अच्यत
ु Vishnu आद्याः etc.सरु य ाः gods सेव्यमाना
are serving Her ....

Shloka4.
सुशोणाम्बराबद्धनीवीर्वराजन्महारत्नकाञ्चीकलापं तनतम्बम ् |
स्फुरद्दक्षक्षणावतिनाभभं च ततस्रो वली रम्य ते रोमराजीं भजेSहम ् ||४||

सुशोण अम्बर bright red hued cloth,


आबद्ध नीवी Skirt (also the cloth tied into a knot) (नीवी) tied (सुषोणेन
अम्बरे ण कृता नीवी = सुशोणाम्बरा नीवी )
या सुशोणाम्बर- आबद्धा नीवी सा सुशोणाम्बराबद्धनीवी The red skirt tied into
a knot.
A cloth worn round a woman's waist, or more properly the ends of the cloth
tied into a knot in front, the knot of the wearing garment;
र्वराजत ् (adj to तनतम्बम ् ) -- सुशोण अम्बर आबद्ध नीवी र्वराजत ् तनतम्बम ्
तनतम्बम ्= place a little lower to the waist.) (here र्वराजत ् = sporting)
सफुरत ् = pulsating
दक्षक्षणावतिनाभभं = दक्षक्षण=right आवति =turning = the navel slightly curved
towards the right.
सफुरद्दक्षक्षणावतिनाभभं दक्षक्षण-आवततिनी नाभी या सफुरत ् अत्त्सत ताम ्
the navel curved slightly to the right (a good sign according to
सामुटद्रक शास्त्र) and pulsating (सफुरत ् )
तथा च ततस्राः वली (three lines=fold in the skin, around the waist)
ते रम्य रोमराजीम ् अहं भजे (The thin hairline going up above the navel=
रोमराजीम ्) I worship that beautiful (Thin) hairline.

Shloka5.
लसद्वत्त
ृ मुत्तङ्
ु गमाणणक्यकुम्भोपमश्री-स्तनद्वन्द्वमम्बाम््जज
ु ाक्षीम ् |
भजे पण
ू द
ि ग्ु धाभभरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम ् ||५||

लसत ् = र्वलसत ्
वत्त
ृ = appear (from वत
ृ ् --वतिते वतेते = is, )
उत्तङ्
ु ग lofty mighty
-श्री-सतनद्वन्द्वम ् The pair of breasts which connote श्रीाः i.e. richness,
wealth and well-being all around,
माणणक्य-कुम्भोपम are like the (mighty) pitchers made of rubies
अम्बाम्बज
ु ाक्षीम ् – हे अम्ब, कवाम ् अम्बज
ु ाक्षीम ् तथा च ते (उपररतनटदि ष्टम ्)
सतनद्वन्द्वम ् अहं भजे | Oh Mother (अम्ब) I worship अहं भजे you who
have eyes like Lotus petals अम्बुजाक्षीम ्
पन
ु श्च सतनद्वन्द्वं वणणितमत्त्सत यथा—
तव इदं पूणद
ि ग्ु ध-अभभरामं (पण
ू ेन दग्ु धेन अभभताः रामम ् ) The pair of brests
which is full of (divine) Milk and is (therefore) beautiful all around
अभभताः रामम ्
तथा च महाहारय ाः दीप्तं and also shining because of great necklaces-
garlands
प्रसनत
ु ासयम ् = तथा च सदा यसय सतनद्वन्द्वसय आसयं इतत मख
ु ं सदा प्रसनत
ु म्
(oozing out) आसयम ् mouth |
(Mountains are compared to the breasts of the Earth. These
incessantly feed us with nourishment. The earliest civilizations
sprung along the banks of mighty rivers, which originated in mighty
mountains))
Shloka 6.
भशरीषप्रसूनोल्लसद्बाहुदण्डयज्विलद्बाणकोदण्डपाशाङ्कुशयश्च|
चलत्कङ्कणोदारकेयूरभूषोज्वलतद्भः स्फुरन्तीं भजे श्री भवानीम ् ||६||
भशरीषप्रसन
ू = blossoms of भशरीष flowers,
उल्लसत ् = vibrating (due to the blossoms opening up)
बाहुदन्डयाः (सफुरन्तीं) = whose arms are pulsating (rearing to go at the
enemy)
ज्वलत ् = breathing fire (adjective of बाण-s)
बाण-कोदण्ड-पाश-अङ्कुशयश्च
चलत ् कङ्कण = moving bangles
उदार large sized
केयूर armlets
भष
ू adorned.
उज्ज्वलतद्भाः bristling with lustre.
due to which the arms are bristling with energy, brightness and
beauty. (उज्ज्वलतद्भाः बाहुदन्डयाः सफुरन्ती)
Shloka 7.
शरत्पूणच
ि न्द्रप्रभापण
ू त्रि बम्बाधरस्मेरवक्त्रारर्वन्दं श्रश्रयं ते |
सरु त्नावलीहारतािङ्कशोभां भजे सप्र
ु सन्नामहं श्रीभवानीम ् ||७||
शरटद उटदतसय पण
ू च
ि न्द्रसय प्रभा = शरकपण
ू च
ि न्द्रप्रभा, The lustre (प्रभा) of the
full Moon of Sharad Rutu
(तया प्रभया पण
ू ं वक्िारर्वन्दम ्) The face shining with that lustre of शारद
चन्द्रमा.
त्रबम्बफलम ् इव रक्तवणिाः अधराः= त्रबम्बाधराः (यसय तत ् वक्िारर्वन्दम ्,) Bimba= a
kind of red fruit like तेण्डली
समेरम ् =त्त्समतहासयम ् (यत्त्समन्नत्त्सत तत ् वक्िारर्वन्दम ्)
श्रश्रयम ् = श्रीाः एव ते वक्िारर्वन्दम ् The riuchness Magnifiscence of your
Lotus Face
सु-रत्नावली-हार- The garland of beautiful gems
तािङ्क शोभाम ् = the resplendance of your ear ornaments
भजे सुप्रसन्नामहं श्रीभवानीम ् To such a Resplendant Bhavai, I worship

Shloka 8.
सुनासापुिं पद्मपत्रायताक्षं यजन्तः श्रश्रयं दानदक्षं किाक्षम ् |
ललािोल्लसद्गन्धकस्तरू रभष
ू ोज्ज्वलतद्भः स्फुरन्तीं भजे श्रीभवानीम ् ||८||

स-ु नासापि
ु ं the beautiful nostrils (Implies the fair and straight thin
nose)
पद्म-पि- आयताक्षं (this is an adjective of किाक्षम ् which follows) eyes
large like the lotus leaf
यजन्ताः (or यजन्तं) = to the one who worships
श्रश्रयं = wealth
दानदक्षं which is ever ready to bestow (boons)
किाक्षम ् The glance (Remember भोाः पराक् सवाभमन ् पराक् =Oh Swamin,
may your दृर्ष्ट which is always inward turn outward and fall on me
and sanctify me)
ललाि = the forehead.
उल्लसत ् = shining.
गन्ध-कसतूरीभूष = decorated (भूष=भूर्षत) with (fragrant) sandal paste
mixed with कसतूरर
-उज्ज्वलतद्भाः with all the above mentioned bright decorations
सफुरन्तीम ् =pulsating

Shloka 9.
चलत्कुन्तलं ते भ्रमद्भङ्गव
ृ न्ृ दां घनत्स्नग्धधत्म्मल्लभूषोज्ज्वलन्तीम ् |
स्फुरन्मौभलमाणणक्यमध्येन्दरु े खार्वलासोल्लसटद्दव्यमध
ू ािनमीडे ||९||
The above is changed to

Revised shloka
चलत्कुन्तलान्तभ्रिमद्भङ्गव
ृ न्ृ दं घनत्स्नग्धधत्म्मल्लभूषोज्ज्वलं ते |
स्फुरन्मौभलमाणणक्यबद्धेन्दरु े खार्वलासोल्लसटद्दव्यमध
ू ािनमीडे ||९||

चलककुन्तल- = the hair which are flying about


अन्ताः भ्रमद्भङ्गव
ृ न्ृ दं = the swarms of bees flying about (in and around
your hair-bun आंबाडॉ )
घनत्त्सनग्ध = thick and oiled
धत्त्म्मल्ल = the hair bun आंबाडॉ tied at the back of the head.
भूष-उज्ज्वलं ते = with above mentioned (swarms of the bees, the bun
of hair waving hair etc.) the brightly shining.(refers to मूधािनम ्)
सफुरत ् = brighly shining (Lit. Pulsating)
मौभल- = top of the head which has the crescent moon इन्दरु े खा) verily
like Ruby,
माणणक्य बद्ध -इन्दरु े खा- The crescent moon in the middle (of the head)
studded with rubies
र्वलास उल्लसत ् = which (मध
ू ािनम ्) is brightly shining due to the र्वलास
= play or the resplendence of the crescent moon,
टदव्यमूधािनम ् ईडे = such a one divine मूधािनम ् I meditate upon (Lit.
praise.)

Here ends the सगण


ु रूप वणिनम ् which started from Shloka 3.
Shloka 10.
स्फुरत्वम्बत्रबम्बस्य मे हृत्सरोजे सदा वाङ्ग्मयं सवितेजोमयं च|
इतत श्रीभवानीस्वरूपं तवेदं प्रपञ्चात्परं चाततसक्ष्
ू मं प्रसन्नम ् ||१०||
हे अम्ब,
मे हृकसरोजे in the lotus of my heart,
सफुरतु सदा = may blossom out (in the lotus of my heart,) forever.
(ते) त्रबम्बसय = of your (divine) body (as described from shloka 3 to
9)
वाङ्ग्मयं सवितेजोमयं च (टदव्यतेजोमयं इकयर्प पाठाः)
इतत = thus -- refers to the depiction made so far (shloka 3-9)
श्री-भवानीसवरूपं
तवेदं = “इतत” above and “तवेदं” here together sum up the सगुण रूप
from shloka 3 to 9.
प्रपञ्चाकपरं = 1. Transcending this world 2. Greater श्रेष्ठ than this world
चाततसूक्ष्मं = the subtlest
प्रसन्नम ् = full of bliss.
(अणुरणणयां थोकडा | तक
ु ा आकाशा एवढा |)
Shloka 11.
गणेशाणणमाद्ाणखलयः शक्तिवन्ृ दय ः स्फुरच्रीमहाचक्रराजोल्लसन्तीम ्|
परां राजराजेश्वरीं त्वां भवानीं भशवाङ्कोपररस््ां भशवां भावये Sहम ्|| ११ ||

गणेश अणणमाटद अणखलयाः = by all the शक्तक्त-s led by गणेश, अणणमा आटद,
(अणणमा Body becomes tiny, मटहमा body becomes huge (as
Hanuman did in Ramayana), गररमा weight increses, लतघमा becoming
lighter than air, प्रातप्ताः omnipresence, प्राकाम्य omniscience, ईभशकव
controlling the world वभशकव controlling any person)

शक्तक्तवन्ृ दय ाः by the various शक्तक्त-s


सफुरत ् = pulsating
श्री महाचक्रराजे उल्लसन्तीम ् who is reining in the “श्रीचक्र”
परां = १. श्रेष्ठां २. beyond everything seen or unseen,
राजराजेश्वरीं कवां भवानीं
भशवाङ्कोपररसथां भशवां भावयेSहम ् भशवसय अङ्के उपररसथा इतत भशवाङ्कोपररसथा,
ताम ् | One who is sitting उपररसथा on the lap अङ्के of भशव (in सहस्रार
चक्र)
अहं भावये = I contemplate upon.
Shloka 12.
त्वमकिस्त्वमत्ग्नस्त्वभमन्दस्
ु त्वमापस्त्वमाकाशभूवायवस्त्वं श्रचदात्मा |
त्वदन्यो न कत्श्चत्प्रकाशोSत्स्त सवं सदानन्दसंर्वत्स्वरूपं तवेदम ् ||१२||
कवम ्
१. अकिाः The Sun, २. अत्त्ग्नाः Fire, ३. इन्दाःु Moon, ४. आपाः Waters, ५.
आकाश The Sky ६. भाःू The earth ७. वायवाः The winds, and ८.
श्रचदाकमा (यजमानाः) इतत अष्टमत
ू य
ि ाः (पञ्चमहाभूतातन+सूय,ि चन्द्र,यजमान)
कवत ् अन्याः न कत्त्श्चत ् प्रकाशाः अत्त्सत There is no light other than you
सवं सदानन्दसंर्वकसवरूपं तवेदम ् This manifested universe is your Bliss
Incarnate
Shloka 13.
गरु
ु स्त्वं भशवस्त्वं च शक्तिस्त्वमेव त्वमेवाभस माता र्पताभस त्वमेव |
त्वमेवाभस र्वद्ा त्वमेवाभस बुर्द्धगिततमे मततदे र्व सवं त्वमेव ||१३||
(no meanings needed)
However, गतत= the end point not the speed (अमक
ु केल्लेल्या भशवातय
ताक्का “गतत” ना एके ताक्का सद्गतत मेळ्ळी एके एखाद्ाक दग
ु ति त जाल्ली इकयाटद)
मतत= emotive intelligence and बुर्द्ध = reasoning.
Shloka 14.
श्रुतीनामगम्यं सुवेदागमाद्यमटि हम्नो न जानातत पारं तवेदम ् |
स्तुततं कतभुि मच्छाभम ते त्वं भवातन क्षमस्वेदमम्ब प्रमुग्धः ककलाहम ् ||१४||

श्रुतीनामगम्यं = that (ते मटहम्नाः पारं ) which is not understood even by


the shruti-s अगम्य= that which cannot be fathomed.

सव
ु ेद-आगमाद्य: (अर्प) – by those who know the veda-s and Āgama-s
well
मटहम्नाः न जानातत पारं तवेदम ् = तव मटहम्नाः इदम ् पारं न जानातत The do
not understand the end of your Greatness!
हे भवातन, ते सततु तं कतम
ुि ् इच्छाभम, हे अम्ब, कवम ् इदं क्षमसव| अहं प्रमग्ु ध:
ककल| Oh Mother, I am yearning to sing your Praises.
प्रमग्ु धाः ककलाहम ् The fool that I am.
Shloka 15.
शरण्ये वरे ण्ये सक
ु ारुण्यपूणे टहरण्योदराद्यरगम्येSततपुण्ये |
भवारण्यभीतं च मां पाटह भद्रे नमस्ते नमस्ते नमस्ते भवातन ||१५||

शरण्ये = One who can be taken refuge in


वरे ण्ये = The श्रेष्ठ
सुकारुण्यपण
ू े = one who has “Genuine सु ” compassion (not lip
sympathy)
टहरण्योदराद्यरगम्ये = who is unfathomable even to the टहरण्यगभि-गभिसथ
(=आटदपुरुष)
अततपण्
ु ये = who is “पण्
ु य” incarnate.
भवारण्यभीतं = I (The पशु) who am scared (and running helter skelter)
in this forest of संसार,
च मां पाटह Please protect me- rescue me
भद्रे Oh auspicious One! नमसते नमसते नमसते भवातन |

Shloka 16.
इमामन्वहं श्रीभवानीभज
ु ङ्गस्तुततं यः पठे च्रोतुभमच्छे त ् तस्मय |
स्वकीयं पदं शाश्वतं चयव सारम ् श्रश्रयं चाष्टभसद्धीश्च दे वी ददातत ||१६||
इमाम ् श्रीभवानीभज
ु ङ्गसततु तं याः This Stuti named Bhavani Bhujanga,
अन्वहं पठे त ् (अथ वा) One who recites this every day,
or even श्रोतुभमच्छे त तसमय One who is deisrous of listening to this,
every day,
सवकीयं पदं = Her own Station (A place near her)
शाश्वतं = Eternal
चयव सारम ् and the Essence of all that is desirable—the Ultimate— This
is पारमाश्र्िक फल.
श्रश्रयं चाष्टभसद्धीश्च and the Riches and the eight Siddhi-s (अणणमा to be
small (As Hanuman had) मटहमा to become gross गररमा, (heavy)
लतघमा (lighter than air), प्रातप्त Omnipresence, प्राकाम्य Omniscience
ईभशकव Controlling the world वभशकव controlling any person)
This is व्यावहाररक फल. So she Grants wealth here and hereafter,
both.
दे वी ददातत ||१६|| Thus दे वी bestows both the material wealth as well
as the spiritual one too.

शभ
ु ं भवत|ु
@@@@

You might also like