Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

अलं िववादेन

अधोिलिखतसंवादे 0र23थानािन पूरय8तु


बस-संवाहकः - भोः भोः कु@ ग8तBयम?् या@ाप@ं 3वीकरोत।ु
सोमेशः ____1________ के 8Kीयसिचवालयं यावत।् एतािन ____2________

बस-संवाहकः एते या@ाप@े! प0रवतP देिह । QRयकSयं नाि3त ।


सोमेशः मम समीपे____3________ न अि3त।

बस-संवाहकः या@ाप@म् आनय। त3य पृWे अविशXं रािशं िलखािम।


सोमेशः कुतः____4________।

बस-संवाहकः राजीवचत[ु पथे ि3थतात् काया\लयात् एव ]ाR3यते।


सोमेशः िविच@ा Bयव3था।____5________ ]ाR_यथP पनु ः दशQRयकाणां Bययः समयहािनः च।

बस-संवाहकः अहं िकं करवािण? मम समीपे QRयकSयं नाि3त।


धनेशः सोमेश, अलं िववादेन। एतािन अXQRयकािण दीय8ताम।्

बस-संवाहकः ध8यवादाः। जनतायाः सहयोगः इ_थम् एव सव\@ अपेिcतः।


मंजूषा
1. QRयकSय3य
2. Sे या@ाप@े ददातु
3. दश fRयकािण 3वीकरोतु
4. प0रवत\म्
5. रािश: ]ाR3यते
3. यातायातिनयमानां पालनम्

अधोिलिखतसंवादे 0र23थानािन पूरय8तु ( नगे8Kः िSचिiकया गjछित )


आरcकः िवरम िवरम! िकं न पmयिस र2िवn_ु सङ्के तम् ?
नगे8Kः cpयताम।् ___________1_____________।

आरcकः िवnालयं ]ित ग8तBयम् इित तु समिु चतं कारणं नाि3त।


नगे8Kः िकं करोिम? अn_______२____________।

आरcकः परीcा अि3त तिह\ गृहात् दशिनमेषपवू \म् एव ]3थानं करणीयम।्


नगे8Kः अn तावत् _______३___________।

आरcकः कथं cमे? शीsं शतं QRयकािण ]यjछ ।


नगे8Kः (िवलपन)् कृ पया cpयताम।् अn तु मम समीपे _______४___________

आरcकः बाढम् ! गjछ अधनु ा। भिव[ये कदािप यातायातिनयमानाम् उwलङ्घनं न करणीयम।् भवतां
सरु cाथ\म् एव एते िनयमाः सि8त।

नगे8Kः उपकृ तः अि3म। ______५_________।


मंजूषा

1. शतं QRयकािण न सि8त।


2. अn परीcा अि3त।
3. िवnालयं ]ित ग8तBयम।्
4. भिव[ये कदािप इ_थं न आच0र[यािम।
5. cpयताम।्

You might also like