Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 2

शिक्षा – पाठः १४ – १५.०९.

२०१८
अभ्यासः – हल्सन्धयः, सुभाषितानाम् अध्ययनम्

क्रममाश्रित्य एतेषां सुभाषितानाम् अन्वयादिकं कु रुत –


Analyse these Subhashitas following the steps.
१) शास्त्राण्यधीत्यापि भवन्ति मूर्खाः
यस्तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥
२) आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः विपदा नाभिभूयते ॥

सन्धिं कु रुत । Join the Sandhis.

१. उत् + जीवनम्

२. एतद् + छत्रम्

३. प्रतिपत् + चन्द्रः

४. स्यात् + टीका

५. अच् + हलौ

६. तम् + च

७. यद् + मित्रम्

८. बालास् + च

९. श्रीमत् + शङ्करः

१०. भगवत् + लीला

११. गच्छन् + उवाच

१२. जनास् + षट्

सन्धिं विभजत । Split the Sandhis.


१. क्रमाद्धि

२. तल्ँलोकम्
३. सङ्कल्पः

४. जगन्नायकः

५. तल्लोहः

६. मद्भक्तः

७. मन्मनाः

८. जानन्नपि

९. तपश्चर्या

१०. नष्टम्

११. एतत्तु

१२. सरिच्छान्ता

You might also like