Sri Subrahmanya Kavacha Stotram

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

Sri Subrahmanya Kavacha Stotram

asya śrī subrahmaṇyakavacastōtramahāmantrasya brahma r̥ṣiḥ,


anuṣṭupchandaḥ, śrī subrahmaṇyō dēvatā | ōṁ nama iti bījam |
bhagavata iti śaktiḥ | subrahmaṇyāyēti kīlakam | śrī
subrahmaṇyaprasāda siddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
sāṁ aṅguṣṭhābhyāṁ namaḥ
sīṁ tarjanībhyāṁ namaḥ
sūṁ madhyamābhyāṁ namaḥ
saiṁ anāmikābhyāṁ namaḥ
sauṁ kaniṣṭhikābhyāṁ namaḥ
saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅga nyāsaḥ –
sāṁ hr̥dayāya namaḥ
sīṁ śirasē svāhā
sūṁ śikhāyai vaṣaṭ
saiṁ kavacāya huṁ
sauṁ nētratrayāya vauṣaṭ
saḥ astrāya phaṭ
bhūrbhuvassuvarōmiti digbandhaḥ ||
Sri Subrahmanya Kavacha Stotram www.HariOme.com Page 1
dhyānam ||

sindūrāruṇamindukāntivadanaṁ kēyūrahārādibhiḥ
divyairābharaṇērvibhūṣitatanuṁ svargādisaukhyapradam |
ambhōjābhayaśaktikukkuṭadharaṁ raktāṅgarāgōjjvalaṁ
subrahmaṇyamupāsmahē praṇamatāṁ bhītipraṇāśōdyatam ||

subrahmaṇyōgrataḥ pātu sēnānīḥ pātu pr̥ṣṭhataḥ |


guhō māṁ dakṣiṇē pātu vahnijaṁ pātu vāmataḥ || 1 ||

śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam |


nētrō mē dvādaśākṣaśca śrōtrē rakṣatu viśvabhr̥t || 2 ||

mukhaṁ mē ṣaṇmukhaḥ pātu nāsikāṁ śaṅkarātmajaḥ |


ōṣṭhau vallīpatiḥ pātu jihvāṁ pātu ṣaḍānanaḥ || 3 ||

dēvasēnāpatirdantān cubukaṁ bahulōdbhavaḥ |


kaṇṭhaṁ tārakajitpātu bāhū dvādaśabāhukaḥ || 4 ||

hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ |


hr̥dayaṁ vahnibhūḥ pātu kukṣiṁ pātvambikāsutaḥ || 5 ||

nābhiṁ śambhusutaḥ pātu kaṭiṁ pātu harātmajaḥ |


ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ || 6 ||

jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ |


sarvāṇyaṅgānibhūtēśaḥ sarvadhātuṁścapāvakiḥ || 7 ||

sandhyākālē niśīthinyāṁ divāprātarjalēgniṣu |


durgamē ca mahāraṇyē rājadvārē mahābhayē || 8 ||
Sri Subrahmanya Kavacha Stotram www.HariOme.com Page 2
tumulēraṇyamadhyē ca sarvaduṣṭamr̥gādiṣu |
cōrādisādhvasēbhēdyē jvarādivyādhi pīḍanē || 9 ||

duṣṭagrahādibhītau ca durnimittādi bhīṣaṇē |


astraśastranipātē ca pātu māṁ krauñcarandhakr̥t || 10 ||

yaḥ subrahmaṇya kavacaṁ iṣṭasiddhipradaṁ paṭhēt |


tasya tāpatrayaṁ nāsti satyaṁ satyaṁ vadāmyaham || 11 ||

dharmārthī labhatē dharmamarthārthī cārthamāpnuyāt |


kāmārthi labhatē kāmaṁ mōkṣārthīmōkṣamāpnuyāt || 12 ||

yatra yatra japēdbhaktyā tatra sannihitō guhaḥ |


pūjāpratiṣṭhākālē ca japakālē paṭhēdidam || 13 ||

tēṣāmēvaphalāvāptiḥ mahāpātakanāśanam |
yaḥ paṭhēcchr̥ṇuyādbhaktyā nityandēvasya sannidhau || 14 ||

sarvānkāmānihaḥ prāpya sōntē skandapuraṁ vrajēt ||

Sri Subrahmanya Kavacha Stotram www.HariOme.com Page 3

You might also like