Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

संस्कृत : कक्षा 8

द्वादशः पाठः - कः रक्षतत कः रक्षक्षतः

प्रश्न 1: प्रश्नानामुत्तराणि एकपदे न लिखत-

(क) केन पीडितः वैभव: बहिरागत: ?

(ख) भवनेत्यादीनां तनमाािाय के कत्यान्ते ?

(ग) मागे ककं दृष्ट्वा बािाः परस्परं वाताािापं कुवान्न्त ?

(घ) वयं लशक्षक्षताः अपप कथमाचरामः ?

(ङ) प्िान्स्िकस्य मपृ त्तकायां ियाभावात ् कस्य कृते मिती क्षततः भवतत ?

(च) अद्य तनदाघतापतप्तस्य ककं शुष्टकतां यातत ?

उत्तर 1:(क) प्रचण्िोष्टमिा

(ख) वक्ष
ृ ाः

(ग) अवकरभाण्िारम ्

(घ) अलशक्षक्षतेव (अलशक्षक्षता: इव)

(ङ) पयाावरिस्य

(च) तािु

प्रश्न 2:पूिव
ा ाक्येन उत्तराणि लिखत-

ृ ात ् बहिरागत्य ककं पश्यतत?


(क) परलमन्दर् गि

(ख) अस्मालभः केषां तनमाािाय वक्ष


ृ ाः कत्यान्ते ?
(ग) पवनयः रोजलिनम्मािूय ककं वदतत ?

(घ) रोजलिन ् आगत्य ककं करोतत ?

(ङ) अन्ते जोसेफ पयाावरिरक्षायै कः उपायः बोधयतत ?

उत्तर 2:(क) परलमन्दर् गि


ृ ात ् बहिरागत्य सवाथा अवरुद्ध वायुवग
े ं पश्यतत ।

(ख) अस्मालभः यत्र-तत्र बिुभूलमकभवनानां भूलमगतमागाािाम ्, पवशेषत: मैट्रोमागाािां,


उपररगलमसेतूनाम मोगेत्यादीनाः तनमाािाय वक्ष
ृ ाः कत्यान्ते ।

(ग)पवनयः संगीतामािूय 'मिोदये! कृपां कुरु मागे भ्रमद््यः' इतत वदतत ।

(घ) रोजलिन ् आगत्य बािैः साकं स्वक्षक्षप्तमवरकम ् मागे पवकीिामन्यदवकरं चापप


संगह्
ृ य अवकरकण्िोिे प्रातयतत ।

(ङ) अन्ते जोसेफ : पयाावरिरक्षायै 'पयाावरिेन सि पशवः अपप रक्षिया:' इतत


उपाय: बोधयतत ।

प्रश्न 3:रे खाङ्ककतपदमाधत्ृ य प्रश्नतनमाािं कुरुत-

(क) जागरूकतया एव स्वच्छताऽलभयानमपप गततं प्राप्स्यतत ।

(ख) धेनुः शाकफिानामावरिैः सि प्िान्स्िकस्यूतमपप खादतत स्म ।

(ग) वायुवग
े ः सवाथाऽवरुद्धः आसीत ्।

(घ) सवे अवकरं सङ्गह्


ृ य अवकरकण्िोिे पातयन्न्त ।

(ङ) अधुना प्िान्स्िकतनलमातातन वस्तूतन प्रायः प्राप्यन्ते ।

(च) सवे नदीतीरं प्राप्ताः प्रसन्नाः भवन्न्त ।


उत्तर 3:(क) कया एव स्वच्छताऽलभयानमपप गततं प्राप्स्यतत ।

(ख) धेनुः कै सि प्िान्स्िकस्यत


ू मपप खादतत स्म ।

(ग) कः सवाथाऽवरुद्धः आसीत ् ।

(घ) सवे अवकरं सङ्गह्


ृ य कन्स्मन ् पातयन्न्त ।

(ङ) अधन
ु ा प्िान्स्िकतनलमातातन कातन प्रायः प्राप्यन्ते ।

(च) सवे कम ् / कुत्र प्राप्ताः प्रसन्नाः भवन्न्त ।

प्रश्न 4:सन्न्धपवच्छे दं पूरयत-

उत्तर 4:

(क) ग्रीष्टमतौ- ग्रीष्टम + ऋतौ

(ख) बहिरागत्य - बहि: + आगत्य

(ग) कान्चचत ् - काम ् + चचत ्

(घ) तद्वनम ् - तत ् + वनम ्

(ङ) किमेत्यादीतन - किम+इत्यादीतन

(च) अतीवानन्दप्रदोऽयम ् - अतीव + आनन्दप्रदः + अयम ्

प्रश्न 5 पवशेषिपदै ः सि पवशेष्टयपदातन योजयत-

उत्तर 5:

कान्चचत ्- शान्न्तम ्

स्वच्छातन - गि
ृ ाणि
पपहिते - अवकरकण्िोिे

स्वच्छता-स्वास््यकरी

गच्छन्न्त - लमत्राणि

अन्यत ् - अवकरम ्

मिती- क्षतत:

प्रश्न 6:शुद्धकथनानां समक्षम ् आम ् अशुद्धकथनानां समक्षं च न इतत लिखत-

उत्तर 6:(क) प्रचण्िोष्टमिा पीडिताः बािाः सायंकािे एकैकं कृत्वा गि


ृ ा्यन्तरं गताः ।
(आम ्)

(ख) मागे लमत्राणि अवकरभाण्िार यत्र-तत्र पवकीिा दृष्ट्वा वाताािापं कुवान्न्त ।


(आम ्)

(ग) अस्मालभः पयाावरिस्वच्छतां प्रतत प्रायः ध्यानं न दीयते । (आम ्)

(घ) वायंु पवना क्षिमपप जीपवतंु न शक्यते । (आम ्)

(ङ) रोजलिन ् अवकरम ् इतस्ततः प्रक्षेपिात ् अवरोधयतत बािकान ् । (न)

(च) एकेन शुष्टकवक्ष


ृ िे दह्यमानेन वनं सुपत्र
ु ेि कुिलमव दयते । (आम ्)

(छ) बािकाः धेनंु कदिीफिातन भोजयन्न्त ।(आम ्)

(ज) नदीजिे तनमन्जजताः बािाः प्रसन्नाः भवन्न्त । (आम ्)

प्रश्न 7 (अ): अधोलिणखतानां पदानां लिङ्ग, पवभन्क्त, वचन च लिखत-

उत्तर 7 ( अ ):
पदातन - लिङ्गम ् पवभन्क्तः वचनम ्

(क)धूलिम ् स्त्रीलिङ्गम ् द्पवतीया एकवचनम ्

(ख)नान्म्न नपुंसकलिङ्गम ् सप्तमी एकवचनम ्

(ग)अपरः पुँुन्लिगम ् प्रथमा एकवचनम ्

(घ)कन्यानाम ् स्त्रीलिङ्गम ् षष्टठ बिुवचनम ्

(ङ)सिभाचगता स्त्रीलिङ्गम ् प्रथमा एकवचनम ्

(च)नापपतै: पन्ुँु लिगम ् तत


ृ ीया बिुवचनम ्

प्रश्न 7 (आ) उदािरिमनुसत्ृ य तनदे शानुसार िकारपररवतानं कुरुत-

यथा

सा लशक्षक्षका अन्स्त। (िङ्िकारः)

उत्तर 7 ( आ ):

(क) सा अध्यापने संिग्ना भवतत। (िि


ृ िकार :)

सा अध्यापने संिग्ना भपवष्टयतत ।

(ख) सः त्रयोदशवषाकलपः अन्स्त। (िङ्िकारः)

सः त्रयोदशवषाकलपः आसीत ् ।

(ग) महििा तिागात ् जिं नयन्न्त । (िो्िकारः)

महििा: तिागात ् जिम ् नयन्तु ।

(घ) वयं प्रततहदन पाठ पठामः । (पवचधलिङ्ग)


वयं प्रततहदनं पाठम ् पठे म ।

(ङ) यूयं ककं पवद्याियं गच्छथ? (िि


ृ िकारः)

ककं यूयं पवद्याियम ् गलमष्टयथ ?

(च) ते बािकाः पवद्याियात ् गि


ृ ं गच्छन्न्त। (िङ्िकारः) का

ते बािकाः पवद्याियात ् गि
ृ म ् अगच्छन ् ।

You might also like