Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

1

संस्कृतभारती पप्रिममहाराष्ट्रम्

गीताप्रशक्षणकेन्द्रम्

गीताप्रवेशः १ - प्रश्नपप्रिका

अप्रप्रल -२०२३

_______________________________________________

चैि शुक्ल द्वादशी। प्रदनाङ्कः ०२-०४-२०२३

समयः - होराियम्। गुणाः - ७०

सूचनाः –

(१) आहत्य अष्ट्प्रश्ना: सन्ति। सवे प्रश्नाः दशअङ्कानां सन्ति।

(२) अष्ट्म: प्रश्न: अप्रनवायय:। एकत: सप्तपययिं केषामप्रप षण्णाम् प्रश्नानाम् उत्तराप्रण प्रलखत ।

(३) उत्तरपप्रिकायां प्रप्रतपणं स्व-नाम, आवेदनपिक्र. सम्पकयक्र. पणयक्र. लेखनम् अप्रनवाययम्।

प्रश्न १अ. सन्तधं प्रवभज्य सन्तधनाम प्रलखत – (केऽप्रप दश) १० अङ्का:

१ इत्येतस्य
२. भागोऽन्ति

३. पश्यैताम्

४. पूजाहाय वररसूदन

५. उपद्रष्ट्ानुमिा

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
2

६. षण्णाम्

७. अप्रङ्कतः

८. श्रद्धावॉंल्लभते

९. सगुण्णीश:

१०. किन
११. मप्रतरूहते
१२. पयश्शीतलम्

प्रश्न २. संयोज्य सन्तधनाम प्रलखत। (केऽप्रप दश) १० अङ्का:

१. रामः + आगच्छप्रत
२. श्रीः + प्रवजयः
३. ज्ञाप्रज्ञनः + तत्वदप्रशयनः

४. पृथक् + बालाः

५. ते + इमे
६. प्रज्ञावादान् + च

७. तद् + प्रहतम्

८. वासान् + प्रस
९. षड् + कोनः
१०. कमयसु + अनुषज्जते

११. कालेन + इह

१२. प्र + एजते

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
3

प्रश्न ३.अ) आवरणे न्तितस्य प्रयोज्यकतुयः उप्रचतप्रवभक्त्यिरूपं ररक्तिाने प्रलखत -


(केऽप्रप पञ्च) ५ अङ्का:

१. माता ...... अन्नं भोजयप्रत I ( रुग्णः )

२. कृप्रषकः ....... एधयप्रत I ( नाररकेलः )


३. सुरेन्द्रः ...... गीतं श्रावयप्रत I ( गणेशः )

४. रमा ........... तण्डु लं पाचयप्रत I ( उमा )


५. माता ........... चाकलेहं खादयप्रत I ( प्रशशुः )

६. रजकः ............. वस्त्रं प्रक्षालयप्रत I ( पुिः )

७. शाकप्रिकः ............. भारं वाहयप्रत I ( वृषभः )

प्रश्न ३.आ) सप्रतसप्तमी उपयुज्य वाक्याप्रन प्रलखत - (केऽपि िञ्च) ५ अङ्का:


१. यदा प्रपता गतवान् तदा प्रशशुः रुप्रदतवान् I

२. यदा गुरुः आहुतवान् तदा प्रशष्ाः आगतविः I

३. यदा अवसरः प्राप्तः तदा सः दू रवाणीं कृतवान् I


४. यदा जनैः चोराः गृहीताः तदा आरक्षकाः आगताः I
५. यदा पौिदयः क्रीडिः आसन् तदा मातामही सिुष्ट्ा अभवत् I
६. यदा यूयं चलनप्रचिं पश्यिः भवतः तदा अहं क्रीडाप्रम I

७. यदा अहं गृहे अधीयानः भवाप्रम तदा बालाः तूष्ीं भवन्ति I

प्रश्न ४अ. अध: दत्तेषु वाक्येषु उप्रचतं णत्वप्रयोगं कृत्वा पुनप्रलयखत I (केऽप्रप िञ्च)५ अङ्का:
१. भवतः प्रमिानां दोषः नान्ति I

२. तित्याण् प्रवषयान् ज्ञातवान् I

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
4

३. ततः दशाणां श्लोकानां पठनम् I

४. सवाय प्रन पणाय प्रन पप्रतताप्रन I

५. काययक्रमस्य आरम्भः संस्कृतगीतेन अभवत् I

६. रामेन फलं खाप्रदतम् I

७. ततः संस्कृतसम्भाषनम् अन्ववतयत I

प्रश्न ४आ. क्त प्रत्यानिं पदम् उपयुज्य वाक्यपररवतयनं कुरुत (केऽप्रप िञ्च) ५ अङ्का:

१. रामः वनं गतवान् I

२. बालकः ग्रन्थं अपठत

३. भाण्डै ः आजायत I
४. कपयः सागरम् अतरन् I
५. लता अहसत् I

६. धनदासः चत्वारर भाण्डाप्रन दत्तवान् I

प्रश्न:५ अ. प्रवग्रहवाक्यं प्रत्ययानां नाम च प्रलखत | (केऽप्रप िञ्च) ५ अङ्का:

१. वैनतेयः I

२. सौम्यम् I
३. वैराग्यम् I
४. मातामही I

५. शारीरम् I

६. सौमदप्रत्तः

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
5

प्रश्न:५ आ. तन्तद्धताप्रन पदाप्रन प्रलखत । (केऽप्रप ियः ) ३ अङ्का:

१. न्तिरस्य भावः I

२. संयम: अस्य अन्तिन् वा I

३. सङ्ख्यायाः इदम् I

४. कुमारस्य भावः I

प्रश्न:५ इ. आवरणात् उप्रचतं पदं प्रचत्वा ररक्तिाने पूरयत (कौ अप्रप द्वौ) २अङ्कौ

१. ग्रहे षु मङ्गलः भूमेः __________ I ( समीपतरः /समीपतमः )

२. नारीषु शकुिला ___________ I ( सुन्दरतर/ सुन्दरतमा )

३. रामलक्ष्मणयोः रामः ___________ I ( ज्यायान् /ज्यायः )

प्रश्न ६अ समिपदं समासप्रकारं च प्रलखत।(केऽप्रप पञ्च) ५ अङ्का:

१. योगक्षेमम् I

२. प्रनबाय धम् I
३. भालनेि: I

४. अधन: I
५. पुरुषषयभः I

६. गजाननः

प्रश्न ६आ. समिपदं प्रलन्तखत्वा समासप्रकारं प्रलखत।(केऽप्रप पञ्च) ५ अङ्का:

१. मम भक्त: ।

२. न भयम् ।

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
6

३. नवानां रािीणां समाहार: ।

४. तस्य मूलम् ।

५. बहव: पन्तण्डता: यस्यां सा ।

६. प्रवघ्नानाम् अभावः

प्रश्न ७अ. वाक्ये योग्यं पदं प्रलखत | (केऽपि पञ्च ) ५ अङ्का:

१. (पठ् +तृच्) अि न आगच्छप्रत।

२. (प्रच्छ् + ण्वुल्) बाप्रलकायै उत्तरम् आवश्यकम्।

३. भगवान् सज्जनानां (परर+ िै+ ल्युि्) पृप्रथव्याम् अवतरप्रत |

४. (खाद् + शानच्) फलस्य उत्पप्रत्तः कुि भवप्रत।

५. (ज्ञा+तृच्) मप्रहलाः एतप्रद्वषये जानन्ति|

६. पद्मश्रीं सम्मानं (लभ् +तृच्) अिासु कः अन्ति ?

७. (नी + ण्वुल्) अप्रभनयः कीदृशः अन्ति?

प्रश्न ७आ. उदाहरणं दृष्ट्वा एकस्य वाक्यस्य कृते िीप्रण वाक्याप्रन रचयतु। (एकं वाक्यम्)

३अङ्का:

उदा. सः पाठं पप्रठतुं इच्छप्रत |

सः पाठं प्रपपप्रठषप्रत |

सः पाठं प्रपपप्रठषु: अन्ति |

तस्य पाठस्य प्रपपप्रठषा अन्ति |

१. अहं प्रचिं द्रष्ट्िुं इच्छाप्रम।

२. ते दातुं इच्छन्ति ।

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
7

प्रश्न ७इ.अधोप्रलन्तखतस्य पदस्य सम्यक् योजनां वाक्ये कुरुत | (कौ अप्रप द्वौ ) २ अङ्कौ

१. प्रववक्षा

२. प्रलप्सवः

३. प्रजज्ञासया

४. प्रपपप्रठषोः

प्रश्न: ८अ.अधोपिखितवाक्ये अधोरे खाप्रङ्कतस्य िदस्य कारकस्य योग्ाां पवभखतां पिित।


(केऽपि पञ्च ) ५ अङ्का:
उदा.

उपितकारक उपितपवभखत: शुद्धवाक्यम्


बािक वस्त्राय कममकारक पिपतया बािक वस्त्रां क्रीणापत|
क्रीणापत|

१. बािक िषकात् पिबपत ।

२. नपिन्ा क्रीडे भ्य महती आसखत ।


३. िािक ओदनां िच्यते।

४. आकाशे चन्द्रेण शोभते ।

५. नदी िवमतां पनस्सरपत।

६. गुर प्रसन्नां कृत्वा पवद्याम् अपधगच्छ।

प्रश्न: ८आ एकस्य श्लोकस्य िदपवभागां कृत्वा आकाङ्क्षािद्धत्या अन्वयां पिखित्वा तात्पयं


पिित। (एक श्लोक ) ५ अङ्का:

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)
8

१. अजुयन उवाच
अपरं भवतो जन्म परं जन्म प्रववस्वतः ।

कथमेतप्रद्वजानीयां त्वमादौ प्रोक्तवाप्रनप्रत।।4.4।।

२. अि शूरा महेष्वासा भीमाजुयनसमा युप्रध।

युयुधानो प्रवरािि द्रुपदि महारथः ।।1.4।।

*************************************************************************

------------------------------------------------------------------------------------------------------
संस्कृतभारती प.महाराष्ट्रम्। गीताप्रवेशः १- परीक्षा (अप्रप्रल -२०२३)

You might also like