वैद्यकीय सुभाषित साहित्यम

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

​वद्

ै यकीयसभ
ु ाषितसाहित्यम ्
(NCISM च्या अभ्यासक्रमानस ु ार श्लोक संग्रह)
१) हिताहितं सख ु ं द:ु खमायस् ु तस्य हिताहितम ्।
मानं च तच्च यत्रोक्तमायर्वे ु द: स उच्यते।।
अन्वय – आय:ु हिताहितं, सख ु ं द:ु खं ,तस्य हिताहितं तच्च मानं च स उच्यते।
व्याकरण – सन्धि: - द:ु खमायस् ु तस्य – द:ु खम ् + आय:ु + तस्य ।तच्च – तत ् + च।
यत्रोक्तमायर्वे ु द – यत्र + उक्तम ् +आयर्वे ु द:।
समास: – हिताहितम ् – हितम ् च अहितम ् च एतयो: समाहार:।( समाहार द्वंद्व समास)
वाक्यार्थ: - आयष्ु य हितकर, अहितकर , सख ु कर ,द:ु खकर आहे ,त्यासाठी (आयष्ु यासाठी)
हितकारक आणि अहितकर जे आहे आणि त्याचे (आयष्ु याचे) प्रमाण(मोजमाप/मर्यादा) जेथे
सांगितल्या आहे त त्यास आयर्वे ु द म्हणतात.
2) कायवाग्बध्दि ु विषया ये मला: समप ु स्थिता:।
चिकित्सा लक्षणाध्यात्मशास्त्रै: तेषां विशध् ु दय:।|
अन्वय – कायवाग्बध्दि ु विषया: ये मला: समप ु स्थिता:‌तेषां विशध् ु दय: चिकित्सालक्षणा
ध्यात्मशास्त्रै:(भवेत ्)
व्याकरण – समास – कायवाग्बध्दि ु विषया: - काय: च वाग ् च बध्दि ु : च इति कायवाग्बध् ु दय:।
कायवाग्बध् ु दीनां विषया: इति कायवाग्बध्दि ु विषया: । चिकित्सालक्षणाध्यात्मशास्त्रै: -
चिकित्सा च लक्षणा च अध्यात्मशास्त्रं च इति चिकित्सालक्षणाध्यात्मशास्त्राणि । तै:
चिकित्सालक्षणाध्यात्मशास्त्रै:।
वाक्यार्थ: - शरीर ,वाणी आणि बद् ु धी यांच्या विषयी जे दोष निर्माण झालेले आहे त (त्यांची
शद्ु धता चिकित्सा शास्त्र,व्याकरण शास्त्र आणि अध्यात्म शास्त्र यांनी होते.)त्यांच्या शध् ु दते
साठी अनक्र ु मे चिकित्सा शास्त्र, लक्षणा म्हणजे व्याकरण शास्त्र आणि अध्यात्म शास्त्र
सांगीतले आहे .
3) अथ मैत्रीपर: पण् ु यमायर्वे ु दं पन ु र्वस:ु ।
शिष्येभ्यो दत्तवान ् षड्भ्य: सर्वभत ू ानक ु म्पया।।
अग्निवेशश्च भेलश्च जतक ु र्ण: पराशर:।
हारीत: क्षारपाणिश्च जगह ृ ु स्तन्मन ु ेर्वच:।।
अन्वय – अथ मैत्रीपर: पन ु र्वस:ु ‌सर्वभत ू ानक ु म्पया षड्भ्य: शिष्येभ्य: पण् ु यमायर्वेु दं
दत्तवान ्।अग्निवेशश्च भेलश्च जतक ु र्ण: पराशर: ,हारीत: क्षारपाणिश्च तन्मन ु े: वच: जगह ृ ु :।।
व्याकरण – समास – तन्मन ु े: - स: मनि ु : इति तन्मनि ु :। तस्य तन्मन ु े:।(कर्मधारय )
वाक्यार्थ – मैत्रीपरायण असलेल्या पन ु र्वसन ंू ी सर्व प्राणीमात्रांवरील दयेने पण् ु यकारक असलेला
आयर्वे ु द सहा शिष्यांना दिला. अग्निवेश, भेल, जतक ु र्ण ,पराशर,हारीत,क्षारपाणि यांनी त्या
मन ु ींचे वचन (उपदे श) ग्रहण केले.
4) अष्टाङ्गसंग्रहे ज्ञाते वथ ृ ा प्राक्तन्त्रयो: श्रम: ।
अष्टाङ्गसंग्रहे ऽ ज्ञाते वथ ृ ा प्राक्तन्त्रयो: श्रम: ।।
अन्वय - अष्टाङ्गसंग्रहे ज्ञाते प्राक्तन्त्रयो: श्रम: वथ ृ ा । अष्टाङ्गसंग्रहे अज्ञाते प्राक्तन्त्रयो:
श्रम: वथ ृ ा।
वाक्यार्थ – अष्टांगसग्रह जाणले असताना अन्य शास्त्रात केलेले श्रम व्यर्थ च आहे त.
अष्टांगसग्रह जाणले नसताना अन्य शास्त्रात केलेले श्रम व्यर्थ च आहे त.अर्थात अष्टांग
संग्रह जाणणे आवश्यक आहे .
5) योगेन चित्तस्य पदे न वाचां मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मन ु ीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि।।
अन्वय – य: योगेन चित्तस्य, पदे न वाचां, वैद्यकेन शरीरस्य च मलम ् अपाकरोत ् तं मन ु ीनां
प्रवरं पतञ्जलिं प्राञ्जलि: आनत: अस्मि|
वाक्यार्थ – ज्यांनी योगाने मनाचा, व्याकरणाने वाणीचा आणि वैद्यक शास्त्राने शरीराचा
दोष दरू केला आहे अशा‌मन ु ीमध्ये श्रेष्ठ असलेल्या पतञ्जलींना हात जोडून नमस्कार करतो.
6) इह चत्वारि दानानि प्रोक्तानि परमर्षिभि:।
विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च।।
भीतेभ्यश्चाभय़ं दे यं व्याधितेभ्यस्तथौषधम ्।
दे या विद्यार्थिने विद्या दे यमन्नं क्षुधातरु े ।।
अन्वय – इह परमर्षिभि: नानाशास्त्राणि विचार्य अत्र परत्र च शर्मणे चत्वारि दानानि
प्रोक्तानि भीतेभ्यश्चाभय़ं दे यं व्याधितेभ्य: तथा औषधम ् ( दे य)ं , विद्यार्थिने विद्या दे या
अन्नं क्षुधातरु े दे यम ् ।
व्याकरण – सन्धि:- भीतेभ्यश्चाभय़म ् – भीतेभ्य: + च + अभयम ्। व्याधितेभ्यस्तथौषधम ् -
व्याधितेभ्य: + तथा + औषधम ् ।
वाक्यार्थ – येथे परमर्षींनी विविध शास्त्रांचा विचार करून यालोकात आणि परलोकात चार
प्रकारचे दान सांगितले आहे ,भीलेल्या व्यक्ती ला अभय (भीतीपासन ू मक्ु तता) द्यावी,
व्याधीग्रस्ताला औषध द्यावे विद्यार्थ्याला विद्या द्यावी,भक ू े लेल्याला अन्न द्यावे.
7) सन्ति दानान्यनेकानि किं तैस्तच् ु छफलप्रदै :।
अभितिदानतल् ु यं तु परमेकं न विद्यते।।
अन्वय – अनेकानि दानानि सन्ति ,तै: तच् ु छप्रदै : किम ् ? अभितिदानतल् ु यं परमेकं तु न
विद्यते।।
व्याकरण– सन्धि:- दानान्यनेकानि – दानानि + अनेकानि।तैस्तच् ु छफलप्रदै :- तै: +
तच्ु छफलप्रदै :।परमेकम ् – परम ् + एकम ्|
समास - न भीति: इति अभीति:।अभीति: एव दानम ् इति अभीतिदानम ्। अभीतिदानं तत ्
तल् ु यम ् इति अभीतिदानतल् ु यम ्।
वाक्यार्थ – अनेक प्रकारचे दान आहे त , परं तु त्या तच् ु छ फल दे णाऱ्या दानांचा काय
उपयोग?(काहीच उपयोग नाही) तर अभयदान (भीतीपासन ू मक् ु तता) ह्या सारखे दस ु रे श्रेष्ठ
दान नाही.
8) सत्वं रजस्तम इति मानसा: स्यस् ु त्रयो गण ु ा:।
तेषां गणु ानां साम्यं यत्तदाहु: स्वस्थलक्षणम ्।।
अन्वय: - सत्वं रज: तम: इति त्रय: मानसा: गण ु ा: स्य:ु । ‌तष
े ां गण ु ानां यत ् साम्यं तत ्
स्वास्थ्यलक्षणम ् आहु:।
व्याकरण – सन्धि: - रजस्तम – रज: + तम:।स्यस् ु त्रयो – स्य:ु + त्रय:। यत्तदाहु: - यत ् + तद्
+ आहु:।
समास – स्वस्थलक्षणम ् - स्वस्थस्य लक्षणम ् – स्वस्थलक्षणम ्।
वाक्यार्थ – सत्व रज तम हे तीन मानसगण ु आहे त. त्या तीन गण ु ांचे साम्य हे स्वस्थ
असण्याचे लक्षण आहे .
9) समदोष: समाग्निश्च समधातम ु लक्रिय:।
प्रसन्नात्मेन्द्रियमना: स्वस्थ इत्यभिधीयते।।
अन्वय : - समदोष: समाग्निश्च समधातम ु लक्रिय: प्रसन्नात्मेन्द्रियमना: स्वस्थ इति
अभिधीयते।
व्याकरण – सन्धि: - इत्यभिधीयते – इति + अभिधीयते ।
समास – समदोष: - समाना: दोषा: यस्य स:।समाग्नि: - समाना: अग्नय: यस्य स: ।
समधातम ु लक्रिय: - धातव: च मला: च इति धातम ु ला:। तेषां क्रिया: इति धातम ु लक्रिया:।
समाना: धातम ु लक्रिया: यस्य स: समधातम ु लक्रिय:।
प्रसन्नात्मेन्द्रियमना: - आत्मा च इन्द्रिया: च मन: च इति आत्मेन्द्रियमन:। प्रसन्ना:
आत्मेन्द्रियमन: यस्य स:।
वाक्यार्थ – ज्याचे दोष समान आहे त, ज्याचे अग्नि समान आहे त ज्याचे धातु आणि
मलक्रिया समान (योग्य) आहे त, ज्याचे आत्मा, इन्द्रिय , मन प्रसन्न आहे त्यास स्वस्थ असे
म्हणतात.
10) तल ु भ्रमगण ु ाकर्षधनरु ाकर्षणादिभि:।
आयामो विविधोऽङ्गानां व्यायाम इति कीर्तित:।।
अन्वय: - तल ु भ्रमगण ु ाकर्षधनरु ाकर्षणादिभि: अङ्गानां विविध: आयामो व्यायाम इति
कीर्तित:।।
व्याकरण – समास - तल ु भ्रम: च गण ु ाकर्ष: च धनरु ाकर्षण: च इति
तल ु भ्रमगण ु ाकर्षधनरु ाकर्षणा: आदि: इति।
सन्धि: - विविधोऽङ्गानाम ् – विविध: + अङ्गानाम ्।
वाक्यार्थ – तल ु ा फिरवणे ,दोरी ओढणे , धनष्ु य ओढणे(धनष्ु याची दोरी ताणणे)अशा विविध
प्रकारे शरीराच्या अवयवांना ताण दे णे म्हणजे व्यायाम होय.
11) शनैरर्थ: शनै: पन्था: शनै: पर्वतमारूहे त ् ।
शनैर्विद्या च धर्मश्च , व्यायाम श्च शनै: शनै:।।
अन्वय – शनै: अर्थ: शनै: पन्था: शनै: पर्वतम ् आरूहे त ् शनै: विद्या च धर्म: च , व्यायाम: च
शनै: शनै:।(कुर्यात )
व्याकरण – सन्धि: -शनैरर्थ: - शनै: + अर्थ: ।शनैर्विद्या– शनै: + विद्या। धर्मश्च– धर्म: +
च।व्यायामश्च – व्यायाम: + च।
वाक्यार्थ – पैसा हळूहळू कमवावा, हळूहळू मार्गक्रमण करावे, हळूहळू पर्वतावर चढावे,
हळूहळू विद्या मिळवावी, हळूहळू धर्माचरण करावे, हळूहळू व्यायाम करावा. अर्थात वरील
सर्व गोष्टी क्रमाक्रमाने कराव्यात.
12) मेदश्छे दकृशोदरं लघु भवत्यत् ु थानयोग्यं वप:ु ।
सत्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयो:।।
उत्कर्ष: स च धन्विनां यदिषव: सिध्यन्ति लक्ष्ये चले।
मिथ्यैव व्यसनं वदन्ति मग ृ यामीदृग्विनोद: कुत:।।
अन्वय – मेदश्छे दकृशोदरम ् उत्थानयोग्यं लघु वप:ु भवति ,सत्वानां भयक्रोधयो: विकृतिमत ्
चित्तं लक्ष्यते, यदिषव: लक्ष्ये सिध्यन्ति स च धन्विनां उत्कर्ष: मग ृ यां मिथ्या एव व्यसनं
वदन्ति इदृग्विनोद: कुत:।
व्याकरण – भवत्यत्ु थानयोग्यम ् – भवति + उत्थानयोग्यम ् । मिथ्यैव – मिथ्या + एव
।विकृतिमच्चित्तम ् – विकृतिमत ् + चित्तम ्।
मग ृ यामीदृग्विनोद: - मग ृ याम ् + ईदृग ् + विनोद:।
समास: - मेदश्छे दकृशोदरम ् – मेदस्य छे द: इति मेदश्छे द:।कृश: उदर: इति कृशोदर:।
मेदश्छे दनेन कृशोदर: यस्य तत ् इति मेदश्छे दकृशोदरम ्। भयक्रोधयो: भयं च क्रोध: च इति
भयक्रोधौ। तयो: भयक्रोधयो:।
वाक्यार्थ – (शिकार करताना) मेदाचे छे दन होऊन पोट पातळ होते आणि त्यामळ ु े शरीर कृश
होते आणि उठण्यास योग्य(सहज हालचाल करता येणारे )होते. प्राणिमात्रांच्या भय क्रोध
इत्यादी विकार यक् ु त मन दिसन ू येत.े चल असलेल्या लक्षाचा अचक ू वेध घेणे हे धनर्धा ु री
लोकांकरिता उत्कर्ष च आहे .उगीचच शिकारीला व्यसन असे म्हणले ‌जाते पण या सारखे
मनोरं जन अन्य कुठे असेल‌?
13) वायस् ु तन्त्रयन्त्रधर:, प्रवर्तकश्चेष्टानामच् ु चावचानां, नियन्ता प्रणेता च
मनस:सर्वेन्द्रियाणामद् ु योजक:, सर्वेन्द्रियानामभिवोढा,आयष ु ोऽनव
ु त्ति
ृ प्रत्ययभत ू :।।
अन्वय – वाय:ु तन्त्रयन्त्रधर: उच्चावचानां चेष्टानां प्रवर्तक: ,मनस: नियन्ता प्रणेता च
सर्वेन्द्रियाणामद् ु योजक: सर्वेन्द्रियानामभिवोढा आयष ु ोऽनव
ु त्ति
ृ प्रत्ययभत ू :।।
व्याकरण – तन्त्रयन्त्रधर: - तन्त्रं च यन्त्रं च इति तन्त्रयन्त्रे । तन्त्रयन्त्रे धारयति इति
तन्त्रयन्त्रधर:।वायस् ु तन्त्रयन्त्रधर: - वाय:ु + तन्त्रयन्त्रधर: ।
आयष ु ोऽनव ु त्ति
ृ प्रत्ययभत ू : - आयष ु : + अनव ु त्ति
ृ प्रत्ययभतू :।
वाक्यार्थ – वायु तन्त्रयन्त्राला धारण करणारा (शरीर) लहान मोठ्या क्रियांना प्रेरणा दे णारा,
मनावर नियंत्रण ठे वणारा आणि त्याला प्रेरणा दे णारा, सर्व इन्द्रियांना प्रेरीत करणारा, सर्व
इन्द्रियांना वाहून नेणारा (इन्द्रियांच्या संवेदना वाहून नेणारा) आयष्ु याची अनभ ु त
ू ी करून
दे णारा आहे .
14) यावद् वाय:ु स्थितो दे हे तावज्जीवनमच् ु चते।
मरणं तस्य निष्क्रान्तिस्ततो वायंु निरोधयेत ्।।
अन्वय – यावद् वाय:ु दे हे स्थितो तावत ् जीवनम ् उच्चते तस्य निष्क्रान्ति: मरणं तत: वायंु
निरोधयेत ् ।।
व्याकरण – तावज्जीवनमच् ु चते – तावत ् + जीवनम ् + उच्यते । निष्क्रान्तिस्ततो –
निष्क्रान्ति: + तत: ।
वाक्यार्थ – जोपर्यंत शरीरात वायु आहे तोपर्यंत जीवन आहे असे म्हणले जाते. त्याचे
(वायच ू े) उत्सर्जन (निघन ू जाणे ) म्हणजे मत्ृ य.ु म्हणन ू वायु अडवन ू ठे वावा (वायु वर
नियंत्रण ठे वावे.)
15) यथा सिंहो गजो व्याघ्रो भवेद् वश्य: शनै:शनै:।
तथैव सेवितो वायरु न्यथा हन्ति साधकम ्।।
अन्वय - यथा सिंहो गजो व्याघ्र: शनै:शनै: वश्य: भवेद् तथा एव वाय:ु सेवित: अन्यथा साधकं
हन्ति ।
व्याकरण सन्धि: - तथैव – तथा + एव। वायरु न्यथा – वाय:ु + अन्यथा ।
वाक्यार्थ – ज्याप्रमाणे सिंह, हत्ती,वाघ हे ( बलवान असन ू सद्
ु धा) हळूहळू वश (नियंत्रित)
होतात.तसेच वायु सद् ु धा हळूहळू नियंत्रित करावा अन्यथा तो साधकालाच घातक होतो.
16) स्नानं नाम मन: प्रसादजननं द:ु स्वप्नविध्वंसनं
शौचस्यायतनं मलापहरणं संवर्धनं तेजस:।
रुपद्योतकरं रितप्र ु मंथऩं कामाग्निसन्दीपनं
नीराणां च मनोहरं श्रमहरं स्नाने दशैते गण ु ा:।।
अन्वय - स्नानं नाम मन: प्रसादजननं द:ु स्वप्नविध्वंसनं शौचस्यायतनं मलापहरणं संवर्धनं
तेजस: रुपद्योतकरं रितप्र ु मंथऩं कामाग्निसन्दीपनं मनोहरं श्रमहरं नीराणां स्नाने एते दश
गण ु ा:।
व्याकरण – सन्धि: - शौचस्यायतनम ् – शौचस्य + आयतनम ्।दशैते – दश + एते।
समास –मन:प्रसादजननम ् – प्रसादस्य जननम ् इति प्रसादजननम ्।मनसि प्रसादजननम ्
इति मन:प्रसादजननम ्।
द:ु स्वप्नविध्वंसनम ् – दष्ु टं स्वप्नम ् इति द:ु स्वप्नम ्। द:ु स्वप्नस्य विध्वंसनम ् इति द:ु
स्वप्नविध्वंसनम ् ।
मलापहरणम ् – मलस्य अपहरणम ् इति मलापहरणम ्। रुपद्योतकरम ् रुपं द्योतयति इति|
वाक्यार्थ – स्नान म्हणजे मनात प्रसन्नता निर्माण करणारे , वाईट स्वप्न नष्ट
करणारे ,शध् ु दतेचे ‌स्थान असणारे , मल दरू करणारे ,तेज वाढवणारे , रुप प्रगट करणारे असते.
17) न स्नानमाचरे द् भक् ु त्वा नातरु ो न महानिशि।
न वासोभि: सहाजस्रं नाविज्ञाते जलाशये।।
अन्वय – न भक् ु त्वा नातरु : न महानिशि न सहाजस्रं वासोभि: नाविज्ञाते जलाशये
स्नानमाचरे त ् ।
व्याकरण –सन्धि: - नातरु ो – न + आतरु : । नाविज्ञाते न + अविज्ञाते ।
वाक्यार्थ – जेवण झाल्यावर ,आजारी असताना , मध्यरात्री , अनेक वस्त्र परिधान करून,
माहिती नसलेल्या जलाशयात , स्नान करु नये.
18) अद्भिर्गात्राणि शध्
ु द्यन्ति मन: सत्येन शद् ु ध्यति ।
विद्यातपोभ्यां भत ू ात्मा बद्
ु धिर्ज्ञानेन शद्
ु धति ।।
अन्वय - अद्भिर्गात्राणि शध् ु द्यन्ति मन: सत्येन शद् ु ध्यति विद्यातपोभ्यां भत ू ात्मा ज्ञानेन
बद्ु धि: शद्
ु धति ।
व्याकरण – अद्भिर्गात्राणि – अद्भि: + गात्राणि ।बद् ु धिर्ज्ञानेन – बद्
ु धि: + ज्ञानेन ।
समास– विद्यातपोभ्याम ् – विद्या च तप: च इति विद्यापीठ। ताभ्याम ् विद्यातपोभ्याम ् |
वाक्यार्थ – पाण्याने शरिर शद् ु ध होते, सत्याने मन शद् ु ध होते , विद्या आणि तपश्चर्येने
प्राणिमात्रांचा आत्मा शद्ु ध होतो , बद् ु धी ज्ञानाने शद्ु ध होते.
19) मन:शद् ु धिश्च विज्ञेया धर्मेणाध्यात्मविद्यया ।
अन्वय – धर्मेणाध्यात्मविद्यया मन:शद्
ु धिश्च विज्ञेया।
व्याकरण –सन्धि: - धर्मेणाध्यात्मविद्यया – धर्मेण + अध्यात्मविद्यया। मन:शद् ु धिश्च-
मन:शद् ु धि: + च ।
वाक्यार्थ – धर्माच्या पालनाने आणि आध्यात्मविद्येने मन:शद् ु धि होते असे समजावे.
20) पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम ् ।
न हि तोयाद्विना वत्ति ृ : स्वस्थस्य व्याधितस्य वा।
अन्वय – प्राणिनां प्राणा पानीयं , विश्वं च तन्मयम ् एव , स्वस्थस्य व्याधितस्य वा
तोयाद्विना वत्ति ृ : हि न ( भवति )।
व्याकरण – सन्धि – विश्वमेव – विश्वम ् + एव । तन्मयम ् – तत ् + मयम ् । तोयाद्विना –
तोयात ् + विना ।
वाक्यार्थ – प्राण्यांचे प्राण जल आहे , सर्व विश्व जलयक् ु त आहे (जलामळ ु े च सजीव सष्ृ टी आहे
) पाण्याशिवाय स्वस्थ किंवा व्याधिग्रस्त लोकांची वत्त ृ ी ‌( जीवनचर्या) पाण्याने च होते.
21) अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम ् ।
भोजने चामत ृ ं वारि भोजनान्ते विषप्रदम ् ।।
अन्वय – अजीर्णे वारि भेषजं , जीर्णे वारि बलप्रदम ् , भोजने वारि अमत ृ ं ,भोजनान्ते वारि
विषप्रदम ् च ।
व्याकरण – समास – अजीर्णे – न जीर्णम ् ‌इति अजीर्णम ् । तस्मिन ् अजिर्णे।बलप्रदम ् – बलं
प्रददाति इति बलप्रदम ् ।
विषप्रदम ् – विषं प्रददाति इति विषप्रदम ् । भोजनान्ते – भोजनस्य अन्तम ् भोजनान्तम ् ।
तस्मिन ् भोजनान्ते।
वाक्यार्थ – अजीर्ण झाले असताना पाणी हे औषध आहे , अन्न पचन झाले असताना पाणी हे
बल दे णारे आहे , भोजन करत असताना पाणी हे अमत ृ ासमान आहे आणि भोजनाच्या शेवटी
पाणी विषाप्रमाणे आहे .
22) अन्नाद् भत ू ानि जायन्ते ,जातान्यन्नेन वर्धन्ते ।
अद्यतेऽत्ति च भत ू ानि तस्मादन्नं तदच्ु यते ।।
अन्वय - अन्नाद् भत ू ानि जायन्ते ,जातानि अन्नेन वर्धन्ते, भत ू ानि अद्यते अत्ति च,
तस्मात ् तद् अन्नम ् उच्यते ।
व्याकरण – सन्धि: - जातान्यन्नेन – जातानि + अन्नेन।अद्यतेऽत्ति –
अद्यते+अत्ति।तस्मादन्नम ् – तस्मात ् + अन्नम ् ।
तदच्ु यते – तत ् + उच्यते।
वाक्यार्थ –अन्नापासन ू प्राणीमात्र निर्माण होतात, निर्माण झालेले अन्नामळ ु े वाढतात,जे
प्राणीमात्रांना खाते आणि खाल्ले जाते (अन्नसाखळी मध्ये अनेक गोष्टी एकदस ु -याचें अन्न
आहे त) म्हणन ू त्याला अन्न म्हणले जाते.
23) अद्यते विधिवद् भक् ु तमत्ति भोक्तारमन्यथा ।
आयष्ु यं स्वास्थ्यदं पर्व ू मन्यथैवेतरत ् स्मत ृ म ् ।।
अन्वय – विधिवत ् भक् ु तं भोक्तारम ् अद्यते अन्यथा (भक् ु तं भोक्तारम ्) अत्ति ।पर्व ू म ् आयष्ु यं
स्वास्थ्यदम ् अन्यथा इतरत ् एव स्मत ृ म्।
व्याकरण – सन्धि – पर्व ू मन्यथैवेतरत ् – पर्व ू म ् + अन्यथा + एव + इतरत ् ।
वाक्यार्थ – विधिपर्व ू क खाल्लेले अन्न खाण्याऱ्याकडून खाल्ले जाते,नाहीतर ते अन्न
खाणाऱ्यालाच खाते (नष्ट करते) प्रथम सांगितलेले आयष्ु याला स्वास्थ्य दे णारे आहे तर दस ु रे
इतर म्हणजे आयष्ु य नष्ट करणारे आहे .
24) को हि तल ु ामधिरोहति शचि ु ना सहजमधरु े ण ।
तप्तं विकृतं मथितं तथापि यत्स्नेहमद् ु गिरति ।।
अन्वय -यत ् तप्तं विकृतं मथितं तथापि स्नेहम ् उद्गिरति सहजमधरु े ण शचि ु ना क: हि
तलु ाम ् अधिरोहति ।
व्याकरण – सन्धि: - को हि – क: + हि।यत्स्नेहमद् ु गिरति – यत ् + स्नेहम ्+ उद्गिरति ।
तल ु ामधिरोहति - तल ु ाम ् ‌+ अधिरोहति ।
वाक्यार्थ – जे तापवले ,विकृत केले (दहि केले),मंथन केले, असताना स्निग्धता बाहे र पडते
अशा स्वभावत: च मधरू , पवित्र असलेल्या (दध ू ासबोत) कोण तल ु ना करु शकतो? (अर्थात
कोणीही नाही)
25) कैलासे यदि तक्रमस्ति गिरिश: किं नीलकण्ठो भवेद्
वैकुण्ठे यदि कृष्णतामनभ ु वेदद्यापि किं केशव: ।
इन्द्रो दर्भ
ु गतां क्षयं द्विजपतिर्लम्बोदरत्वं गण:
कुष्ठित्वं च कुबेरको दहनतामग्निश्च किं विन्दति ।।
अन्वय – यदि कैलासे तक्रमस्ति किं गिरिश: निलकण्ठ: भवेत ्,यदि वैकुण्ठे (तक्रमस्ति) किं
केशव: अद्यापि कृष्णताम ् अनभ ु वेत ् ,किम ् इन्द्रो दर्भ ु गतां द्विजपति क्षयं, गण: लम्बोदरत्वं
कुबेरको च कुष्ठित्वं, अग्निश्च दहनतां विन्दति ।
व्याकरण – सन्धि: - तक्रमस्ति – तक्रम ्+अस्ति।कृष्णतामनभ ु वेदद्यापि –
कृष्णताम ्+अनभ ु वेत ् अद्य+अपि|
द्विजपतिर्लम्बोदरत्वम ् - द्विजपति:+लबोदरत्वम ् । दहनतामग्निश्च – दहनताम ्+अग्नि:
+च।
समास – गिरीश: - गिरे : ईश: इति गिरीश:। निलकण्ठ: - निल: कण्ठ: यस्य स: । द्विजपति:
- द्वाभ्यां जायते इति द्विज:। द्विजानां पति: इति द्विजपति: ।
वाक्यार्थ – जर कैलास पर्वतावर तक्र ( ताक) असते तर शिवशंकर निलकंठ झाले नसते (
विष प्राशन केल्याने शिवशंकराचा कण्ठ‌निळा झाला नसता, जर वैकंु ठात तक्र असते तर
कृष्ण आजपर्यंत काळे पणा अनभ ु वला नसता, इन्द्र भगयक् ु त (छिद्रयक् ु त) , चंद्र क्षय होणारा,
गणेश लम्बोदर (मोठ्या पोटाचा), कुबेर कुष्ठरोगी, अग्नि दाह प्राप्त केला नसता. (अर्थात
वरील सर्व व्याधी तक्राचे सेवन केल्यास होत नाहीत)
26) प्राणा: प्राणभत ृ ामन्नं तदयक् ु त्या निहन्त्यसन ू ्।
विषं प्राणहरं तच्च यक्ति ु यक्
ु तं रसायनम ् ।।
अन्वय – प्राणभत ृ ाम ् अन्नं प्राणा: , तदयक् ु त्या असन ू निहन्ति तच्च प्राणहरं विषं
यक्ति
ु यक्
ु तं रसायनम ् (भवेत ्)
व्याकरण – प्राणभत ृ ामन्नम ् – प्राणभत ृ ाम ् + अन्नम ् । तदयक् ु त्या – तद् + अयक् ु त्या
।निहन्त्यसन ू ् – निहन्ति + असन ू ।तच्च – तत ् + च ।
समास – प्राणभत ृ ाम ् – प्रमाणं बिभर्ति इति प्राणभत ृ ्।तेषां प्राणभत ृ ाम ् ।प्राणहरम ् – प्राणं
हरति इति प्राणहरम ्। यक्ति ु यक्
ु तम ् - यक् ु त्या यक् ु तम ् यक्ति
ु यक्ु तम ् ।
वाक्यार्थ – प्राण धारण करणाऱ्यांसाठी अन्न हे प्राण आहे पण अयोग्य प्रकारे सेवन केल्यास
अन्न हे प्राणास घातक ठरतात, आणि विष हे प्राण घेणारे असन ू सद् ु धा योग्य प्रकारे वापरले
असताना रसायन होते.
27) आढ्यानां मांसपरमं मध्यानां गोरसोत्तमम ् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ।।
अन्वय – भरतर्षभ आढ्यानां भोजनं मांसपरमं, मध्यानां गोरसोत्तमम ् , दरिद्राणां तैलोत्तरं
भवति ।
व्याकरण– समास– मांसपरमम ् – मासं परमं यस्मिन ् तत ्। गोरसोत्तमम ् – गोरसम ् उत्तमं
यस्मिन ् तत ् ।
वाक्यार्थ – हे भरतश्रेष्ठा, श्रीमंतांचे भोजन खप ु मांसरसाने यक् ु त असते, मध्यमवर्गीय
लोकांचे भोजन गोरसाने (दध ु , दही, तप ु ) यक्
ु त असते, तर गरीब लोकांचे भोजन तैलाने यक् ु त
असते.
28) भोजनान्ते च किं पेयं ,जयन्त: कस्य वै सत ु :।
कथं विष्णप ु दं प्रोक्तं तक्रं शक्रस्य दर्ल ु भम ् ।।
अन्वय - भोजनान्ते च किं पेयं तक्रं जयन्त: कस्य वै सत ु : शक्रस्य विष्णप ु दं कथं प्रोक्तं
दर्ल
ु भम ् ।
व्याकरण – विष्णप ु दम ् – विष्णो: पदं इति विष्णप ु दम ् ।दर्ल
ु भम ् – द:ु खेन लभ्यते इति
दर्लु भम ् ।
वाक्यार्थ – जेवणाच्या शेवटी काय प्यावे,(ताक) जयन्त कोणाचा पत्र ु आहे (इन्द्राचा)
विष्णप ु द कसे आहे ( दर्ल ु भ) हा समस्या परु वणी प्रकाराचा श्लोक आहे यात तीन चरणात
प्रश्न आहे त आणि चौथ्या चरणात त्यांची उत्तरे दिली आहे त.
29) न भञ् ु जीतोद्धत ृ स्नेहं नातिसौहित्यमाचरे त ्।
नातिप्रगे नातिसायं न सायं प्रातराशित: ।।
अन्वय – उद्धत ृ स्नेहं न भञ् ु जीत अतिसौहित्यं न आचरे त ् नातिप्रगे नातिसायं न सायं
प्रातराशि:।
व्याकरण- भञ् ु जीतोद्धत ृ स्नेहं – भञ् ु जीत + उद्धत ृ स्नेहम ्|
नातिसौहित्यमाचरे त ् – न+अतिसौहित्यम ्+आचरे त ्। नातिप्रगे – न+अतिप्रगे।
नातिसायम ् – न+अतिसायम ्। प्रातराशित: - प्रात: + आशित: ।
समास- उद्धत ृ स्नेहम ् – उद्धत ृ म ् स्नेहम ् यस्मात ् तत ्। सौहित्यम ् – सहि ु तस्य भाव:
सौहित्यम ् ।सौहित्यं तर्पणं तप्ति ृ : (अमरकोश) मात्राव्यतिक्रमेण तप्ति ृ : ।अतिसौहित्यम ् –
अतिमात्रेततप्ृ ती। आशित: - अतितप्ृ त: ।
वाक्यार्थ – स्नेह विरहित भोजन करू नये,अतिमात्रेत भोजन करू नये,अतिसकाळी किंवा
अतिसांयकाळी , भोजन करू नये, सकाळी जास्त भोजन केले असेल तर सायंकाळी भोजन
करू नये.
30) सज ु ीर्णमन्नं सवि ु चक्षण: सत ु :
सश
ु ासिता स्त्री,नप ृ ति: सस ु ेवित: ।
सचि
ु न्त्य चोक्तं सवि ु चार्य यत्कृतं
सद ु ीर्घकालेऽपि न याति विक्रियाम ् ।।
अन्वय - सज ु ीर्णमन्नं सवि ु चक्षण: सत ु : सशु ासिता स्त्री,नप ृ ति: सस ु ेवित: सचि ु न्त्य चोक्तं
सवि ु चार्य यत्कृतं सद ु ीर्घकालेऽपि विक्रियाम ् न याति।
व्याकरण – सन्धि: - चोक्तम ् – च + उक्तम ्।सद ु ीर्घकालेऽपि – सद ु ीर्घकाले + अपि ।
समास – सवि ु चक्षण: - शोभनम ् विचक्षणम ् इति सवि ु चक्षणम ् ।
वाक्यार्थ – चांगले पचलेले अन्न, विद्वान पत्र ु ,सश ु ासित स्त्री,चांगली सेवा केली जाणारा
राजा, विचार करून बोललेले वचन, विचार करून केलेले कार्य खप ु काळ गेला तरी ‌विकृत (
खराब) होत नाही.
31) जीर्णभोजिनं व्याधिर्नोपसर्पति ।
व्याकरण – व्याधिर्नोपसर्पति – व्याधि: + न + उपसर्पति ।
समास – जीर्णभोजिनम ् – जीर्णात ् भोजते स: जीर्णभोजि: ।तो जीर्णभोजिनम ् ।
वाक्यार्थ – आधी खाल्लेले अन्न पचन झाल्यावर भोजन करणाऱ्या च्या जवळ ‌रोग जात
नाहीत.
32) विद्याघातो ह्यनभ्यास: स्त्रीणां घात: कुचैलता ।
व्याधीनां भोजनं जीर्णं शत्रोर्घात: प्रपञ्चता ।।
अन्वय – अनाभ्यास: हि विद्याघातो कुचैलता स्त्रीणां घात:, जीर्णं भोजनं व्याधीनां प्रपञ्चता
शत्रो: घात:।
व्याकरण – ह्यनभ्यास: - हि + अनाभ्यास:। शत्रोर्घात: - शत्रो:+घात:।
समास – विद्याघात – विद्याया: घात: इति विद्याघात: ।अनाभ्यास: - न अभ्यास: इति
अनाभ्यास: ।
वाक्यार्थ -अभ्यास न करणे,(नसणे) हा विद्येसाठी घातक आहे , वाईट कपडे
स्त्रीयांसाठी,(सौंदर्यासाठी) घातक आहे , अन्न पचन हे व्याधींसाठी घातक आहे , शक्तीचे
प्रदर्शन शत्रस ु ाठी घातक आहे .
33) मरुस्थल्यां यथा वष्टि ृ : ,क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन।।
अन्वय ‌- हे पाण्डुनन्दन ,यथा मरुस्थल्यां ‌वष्टि ृ : तथा क्षुधार्ते भोजनं, दरिद्रे दीयते दानं
सफलम ् (भवति)
व्याकरण – समास – क्षुधार्ते – क्षुधया आर्त: इति क्षुधार्त:।तस्मिन ् क्षुधार्ते ।
वाक्यार्थ – हे पाण्डव, ज्याप्रमाणे वाळवंटात पाऊस असतो त्याप्रमाणे भक ू े ने व्याकूळ
झालेल्या साठी जेवण असते , गरीब लोकांना दिलेले दान सफल होते.
34) अशनाया वै पाप्मामति: ।
वाक्यार्थ – भक ू पापबद्
ु धी‌असते ( भक ू े मळ ु े च पाप करण्याची बद् ु धी होते)
35) व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत ् ।
कषायरसमासाद्य स्वाद्वतीवाम्बु विद्यते ।।
अन्वय – व्यसनानन्तरं स्वल्पमपि सौख्यं अधिकं भवेत ् कषायरसमासाद्य अम्बु अतीव
स्वाद ु विद्यते ।
व्याकरण – स्वल्पमप्यधिकम ्– स्वल्पम ् + अपि + अधिकम ्।
कषायरसमासाद्य – कषायरसम ् + असाद्य| स्वाद्वतीवाम्बु – स्वाद ु + अतीव ‌+ अम्ब।ु
समास – व्यसनानन्तरम ् - व्यसनस्य अनन्तरम ् इति व्यसनानन्तरम ् ।
वाक्यार्थ – संकटानंतर येणारे थोडेसे सख ु सद् ु धा अधिक वाटते, जसे कषायरसाच्या
सेवनानंतर पाणी अत्यंत स्वादिष्ट लागते.
36) अभ्यासेन कटुद्रव्यं भवत्यभिमतं मन ु े।
अन्यस्मै रोचते निम्बमन्यस्मै मधु रोचते ।।
अन्वय – मन ु े, अभ्यासेन कटुद्रव्यम ् अभिमतं भवति अन्यस्मै निम्बं रोचते अन्यस्मै मधु
रोचते ।
व्याकरण – सन्धि: - भवत्यभिमतम ् – भवति + अभिमतम ्। निम्बमन्यस्मै – निम्बम ् +
अन्यस्मै|
वाक्यार्थ – अभ्यासाने (सतत तेच पन् ु हा केल्याने) कटु द्रव्य सद् ु धा आवडते होते. काही
जणांना निम्ब आवडते तर काही जणांना मधु आवडते.
37) किन्तु मद्यं स्वभावेन तथैवान्नं तथा स्मत ृ म्।
अयक्ति
ु यक्
ु तं रोगाय ,यक्ति
ु यक्
ु तं यथाऽमत ृ म ् ।।
अन्वय – किन्तु यथा मद्यं स्वभावेन तथैव अन्नं स्मत ृ म ् अयक्तिु यक्
ु तं रोगाय यक्तिु यक्
ु तं
तथा अमत ृ म ्।
व्याकरण - तथैवान्नम ् – तथा + एव + अन्नम ्।यथाऽमत ृ म ् – यथा + अमत ृ म्।
समास - अयक्ति ु यक्
ु तम ् – यक् ु त्या यक्ु तम ् इति यक्ति ु यक्ु तम ्। न यक्ति ु यक्
ु तम ् इति
अयक्ति ु यक्
ु तम ् ।
वाक्यार्थ – परं तु मद्य स्वभावत: अन्नासमान आहे अयोग्य पद्धतीने वापर केला असताना
रोगासाठी कारण होते , योग्य प्रकारे वापरले असताना अमत ृ ासमान असते.
38) न पश्यति जन्मान्ध: कामान्धो नैव पश्यति ।
न पश्यति मदोन्मत्तो ह्यर्थी दोषान्न पश्यति ।।
अन्वय – जन्मान्ध: दोषान्न पश्यति कामान्धो नैव पश्यति। मदोन्मत्तो न पश्यति ह्यर्थी
पश्यति ।
व्याकरण – नैव - न+ एव ।ह्यर्थी – हि + अर्थी । दोषान्न - दोषात ् + न |
वाक्यार्थ – जन्मतः अंधळा असलेला दोषांना पाहात नाही, कामान्ध सद् ु धा पाहात नाही,
मदोन्मत्त पाहात नाही आणि धनलोभी सद् ु धा पाहात नाही.
39) कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथनु त्यागं ब्रह्मचर्यं प्रचक्षते ।।
अन्वय – सर्वदा सर्वत्र कर्मणा मनसा वाचा सर्वावस्थासु मैथन ु त्यागं ब्रह्मचर्यं प्रचक्षते ।
व्याकरण – मैथन ु त्यागम ् - मैथन ु स्य त्यागम ् इति मैथन ु त्यागम ् ।
वाक्यार्थ – कर्माने ,मनाने, वाणीने सर्व अवस्थांमध्ये , सर्वत्र नेहमी मैथन ु चा त्याग करणे
याला ब्रह्मचर्य म्हणतात.
40) स्मरणं कीर्तनं केलि: प्रेक्षणं गह् ु यभाषणम ् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरे व च ।।
एतन्मैथन ु मष्टाङ्गं प्रवदन्ति मनीषिण: ।
विपरीतं ब्रह्मचर्यमेतदे वाष्टलक्षणम ् ।।
अन्वय – मनीषिण: स्मरणं कीर्तनं केलि: प्रेक्षणं गह् ु यभाषणम ् सङ्कल्पोऽध्यवसायश्च
क्रियानिर्वृत्तिरे व च एतन्मैथन ु मष्टाङ्गं: प्रवदन्ति एतद् एव विपरीतम ् अष्टलक्षणं
ब्रह्मचर्यम ्।
व्याकरण – सङ्कल्पोऽध्यवसायश्च – सङ्कल्प: + अध्यवसायश्च।क्रियानिर्वृत्तिरे व –
क्रियानिर्वृत्ति: + एव।
एतन्मैथन ु मष्टाङ्गम ् – एतत ् + मैथन ु म ् + अष्टाङ्गम ्। ब्रह्मचर्यमेतदे वाष्टलक्षणम ् –
ब्रह्मचर्यम ् + एतद् + एव अष्टलक्षणम ्।
वाक्यार्थ – विचारी परू ु ष (स्त्री कडून परु ु षाचे किंवा परु ु षाकडून स्त्रीचे) स्मरण, गण ु गान,
क्रीडा करणे, कामक ु दृष्टीने पाहणे एकान्तात बोलणे , मैथन ु ाचा सङ्कल्प करणे ,तसा प्रयत्न
करणे, क्रिया निर्वृत्ति या आठ अङ्गांना मैथन ु म्हणले जाते आणि या विपरित आठ अङ्गांना
ब्रह्मचर्य म्हणतात.
41) आहारनिद्राभयमैथन ु ं च सामान्यमेतत्पशभि ु र्नराणाम ् ।
ज्ञानं हि तेषामधिको विशेषो ज्ञानेन हीना: पशभि ु : समाना: ।।
अन्वय – आहारनिद्राभयमैथन ु म ् एतत ् पशभि ु : नराणां सामान्यं तेषां ज्ञानं हि अधिको विशेषो
ज्ञानेन हीना:पशभि ु : समाना: ।
व्याकरण – सामान्यमेतत्पशभि ु र्नराणाम ् – सामान्यम ् + एतत ् +पशभि ु : + नराणाम ्।
तेषामधिको – तेषाम ् + अधिक: ।
समास – आहारनिद्राभयमैथन ु म ् – आहार : च निद्रा च भयं च मैथन ु ं च एतेषां समाचार:।
वाक्यार्थ – आहार , निद्रा ,भय, आणि मैथन ु या गोष्टी पशम ंू ध्ये आणि मनष्ु यांमध्ये समान
असतात.केवळ ज्ञान हे च त्यांच्यामध्ये (मनष्ु यांमध्ये) विशेष आहे म्हणन ू ज्ञान नसणारे
पशस ंु मानच आहे त.
42) अर्धो हि एष आत्मनस्तस्माद्यज्जायां न विन्दते नैतावत ् प्रजायते असर्वो हि तावद्
भवति । अथ यदे व जायां विन्दते प्रजायते तर्हि सर्वो भवति ।।
व्याकरण – आत्मनस्तस्माद्यज्जायाम ् – आत्मन: + तस्मात ् + यत ् + जायाम ्। नैतावत ् –
न + एतावत ्।यदे व- यद् एव ।
वाक्यार्थ – हा जो आत्मा अपर्ण ू आहे जो पत्नी प्राप्त करत नाही आणि त्या ‌आत्म्यापासन ू
प्रजा ( संतती) निर्माण होत नाही म्हणन ू जो पत्नी प्राप्त करून प्रजा त
(सं ती) प्राप्त करतो तो
सर्व (पर्णू ) होतो.
43) जायापत्योर्न विभागो जायते ।
व्याकरण– जायापत्योर्न – जायापत्यो: + ‌न।
समास – जायापत्यो: - जाया ‌च अपत्य: च इति जायापत्यौ। तस्मात ् जायापत्यो:|
वाक्यार्थ – पत्नी आणि अपत्य यांची विभागणी होत नाही.
44) श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयक् ु तेन मनसाधिष्ठितानां स्वेषु स्वेषु
विषयेष्वानक ु ू ल्यत: प्रवति
ृ :।
व्याकरण – श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयक् ु तेन – श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम ् +
आत्मसंयक् ु तेन ।
मनसाधिष्ठितानाम ्– मनसा+ अधिष्ठितानाम ्। विषयेष्वानक ु ू ल्यत: - विषयेष+ ु आनक ु ू ल्यत:|
समास – श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम ् – श्रोत्रौ च त्वक् च चक्षुषी च जिह्वा च घ्राणं च इति
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणा: ।तेषाम ् श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम ् ।
वाक्यार्थ – कान , त्वचा, डोळे जीभ,नाक हे आत्म्यासोबत संयक् ु त होऊन मनाने अधिष्ठित (
मन लावन ू ) होऊन स्वतः च्या, स्वतः च्या विषयात अनक ु ू लता प्राप्त होणे म्हणजे प्रवत्त ृ ी.
45) शरीरस्थितिहे तत् ु वादाहारसधर्माणो हि कामा: ।
व्याकरण– शरीरस्थितिहे तत्ु वादाहारसधर्माणो – शरीरस्थितिहे तत्ु वात ् + आहारसधर्माण:।
वाक्यार्थ ‌- शरीर धारण करत असल्याने आहार समधर्मी असतात.(शरीर समान असल्याने
आहाराचे गण ु अवगण ु समान असतात.
46) विषाद्विषं किं विषया: समस्ता, द:ु खी सदा को विषयानर ु ागी ।
धन्योऽस्ति को यस्तु परोपकारी,क: पज ू नीय: शिवतत्वनिष्ठ: ।।
अन्वय - विषाद्विषं किं? समस्ता: विषया:, द:ु खी सदा को? विषयानरु ागी धन्योऽस्ति को?
यस्तु परोपकारी,क: पज ू नीय: शिवतत्वनिष्ठ: ।
व्याकरण – विषाद्विषम ् – विषाद् + विषम ्।धन्योऽस्ति – धन्यो + अस्ति। यस्तु – य: + तु

वाक्यार्थ – विषापेक्षा विषारी काय आहे ? सर्व विषय , कोण नेहमी द:ु खी असतो ?
विषयासक्त असलेला , कोण धन्य आहे ? जो परोपकारी, कोण पज ू नीय आहे ? शिवतत्त्वात
निष्ठा असणारा.
47) विषस्य विषयाणां च दरू मत्यन्तमन्तरम ् ।
उपभक् ु तं विषं हन्ति विषया: स्मरणादपि ।।
अन्वय - विषस्य विषयाणां च अन्तरम ् अत्यन्तं दरू म ् विषम ् उपभक् ु तं हन्ति विषया:
सस्मरणादपि।
व्याकरण – दरू मत्यन्तमन्तरम ् – दरू म ् + अत्यन्तम ् + अन्तरम ्। स्मरणादपि – स्मरणात ् +
अपि|
वाक्यार्थ – विष आणि विषय यातील अन्तर खप ू जास्त आहे विष उपभोग केलेल्याला मारते
आणि विषय केवळ स्मरण केल्याने मारते.

You might also like