Durga Saptshloki PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

।। अथ श्री सप्तश्लोकी दु र्गा ।।

।। शिव उवगच ।।
दे वी त्वम भक्तसुलभे सववकार्व ववधार्नी । कलौ वि कार्ववसद्धर्र्व मुपार्ं
ब्रूवि र्तनत: ।।
।। दे व्यु उवगच ।।
श्रृणु दे व प्रवक्ष्यावम कलौ सवेष्टसाधनम्‌। मर्ा तवैव स्नेिेनाप्यम्बास्तुवतिः
प्रकाश्यते ।।
।। शवशियोर्ः ।।
ॐ अस्य श्रीदु र्ाव सप्तश्लोकी स्तोत्र मन्त्रस्य नारार्ण ॠव िः अनुष्टु प छन्दिः
श्रीमिाकाली मिालक्ष्मी मिासरस्वत्यो दे वतािः श्री जर्दम्बा प्रीत्यर्ं
सप्तश्लोकी दु र्ाव पाठे वववनर्ोर्िः ।।
ॐ ज्ञावननामवप चेतां वस दे वव भर्वती विसा । बलादाकृष्य मोिार् मिामार्ा
प्रर्च्छवत ।। 1 ।।
दु र्े स्मृता िरवस भीवतमशे जन्ोिः स्वसर्ैिः स्मृता मवतमतीव शुभां ददावस ।
दाररद्रर्दु िःखभर्िाररवण का त्वदन्या सवोपकारकरणार् सदादव वचत्ता ।।2।।
सववमंर्लमां र्ल्ये वशवे सवाव र्वसावधके । शरण्ये त्र्यम्बके र्ौरर नारार्वण
नमोऽस्तु ते ।।3।।
शरणार्तदीनातवपररत्राणर् परार्णे । सववस्यावतविरे दे वव नारार्वण नमोऽस्तु
ते ।।4।।
सववस्वरूपे सवेशे सववशक्तक्तसमक्तिते । भर्ेभ्यस्त्रावि नो दे वव दु र्े दे वी
नमोऽस्तु ते ।।5 ।।

www.hanumanchalisalyric.com
रोर्ानशे ानपिं वस तुष्टा रुष्टा तु कामान सकलानभीष्टान ।
त्वामावश्रतानां न ववपन्नराणां त्वामावश्रता ह्याश्रर्तां प्रर्ाक्तन् ।।6 ।।
सवाव बाधाप्रशमनं त्रैलोक्यस्याक्तखलेश्वरर । एवमेव त्वर्ा कार्वमस्मद्वै रर
ववनाशनम ।।7 ।।
।। इशि श्रीसप्तश्लोकी दु र्गा संपूर्ाम् ।।
।। ॐ िम: चण्डिकगए ।। ॐ श्री दु र्गा अपार्मस्तु ।।

www.hanumanchalisalyric.com

www.hanumanchalisalyric.com

You might also like