Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

आदित्य हृिय स्तोत्र संपूर्ण पाठ

ततो यद्धु परिश्रान्तं समिे दिन्तया दस्ितम् । िावर्ं िाग्रतो दृष्ट्वा यद्ध
ु ाय समपु दस्ितम् ॥॥
िैवतैश्च समागम्य द्रष्टुमभ्यागतो िर्म् ।
उपगम्याब्रवीि् िाममगस्त्यो भगवांस्तिा ॥॥
िाम िाम महाबाहो श्रर्ृ ु गह्म
ु ं सनातनम् ।
येन सवाण निीन् वत्स समिे दवजदयष्यसे ॥॥
आदित्यहृियं पण्ु यं सवण शत्रदु वनाशनम् ।
जयावहं जपं दनत्यमक्षयं पिमं दशवम् ॥॥
सवण मंगलमागल्यं सवण पापप्रर्ाशनम् । दिन्ताशोकप्रशमनमायवु ण र्णनमत्त ु मम् ॥॥

िदमममन्तं समद्य ु न्तं िेवासिु नमस्कृतम् ।


पज
ु यस्व दववस्वन्तं भास्किं भवु नेश्विम् ॥॥
सवण िेवात्मको ह्येष तेजस्वी िदममभावन: ।
एष िेवासिु गर्ांल्लोकान् पादत गभदस्तदभ: ॥॥
एष ब्रह्मा ि दवष्र्श्चु दशव: स्कन्ि: प्रजापदत: ।
महेन्द्रो र्नि: कालो यम: सोमो ह्यापां पदतिः ॥॥
दपतिो वसव: साध्या अदश्वनौ मरुतो मन:ु ।
वायवु ण दहन: प्रजा प्रार् ऋतक ु ताण प्रभाकि: ॥॥
आदित्य: सदवता सूयण: खग: पूषा गभदस्तमान्
। सवु र्ण सदृशो भानदु हण िण्यिेता दिवाकि: ॥॥

हरििश्व: सहस्त्रादिण : सप्तसदप्तमण िीदिमान् ।


दतदमिोन्मिन: शम्भस्ु त्वष्टा मातण ण्डकोंऽशमु ान् ॥॥
दहिण्यगभण : दशदशिस्तपनोऽहस्किो िदव: ।
अदननगभोऽदिते: पत्रु िः शंखिः दशदशिनाशन: ॥॥
व्योमनािस्तमोभेिी ऋनयज:ु सामपािग: ।
घनवदृ ष्टिपां दमत्रो दवन्ध्यवीिीप्लवंगमिः ॥॥
आतपी मण्डली मत्ृ य:ु दपगंल: सवण तापन:।
कदवदवण श्वो महातेजा: िक्त:सवण भवोि् भव: ॥॥
नक्षत्रग्रहतािार्ामदर्पो दवश्वभावन: ।
तेजसामदप तेजस्वी द्वािशात्मन् नमोऽस्तु ते ॥॥

नम: पूवाण य दगिये पदश्चमायाद्रये नम: ।


ज्योदतगण र्ानां पतये दिनादर्पतये नम: ॥॥
जयाय जयभद्राय हयण श्वाय नमो नम: ।
नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥॥
नम उग्राय वीिाय सािंगाय नमो नम: ।
नम: पद्मप्रबोर्ाय प्रिण्डाय नमोऽस्तु ते ॥॥
ब्रह्मेशानाच्यतु ेशाय सिु ायादित्यविण से ।
भास्वते सवण भक्षाय िौद्राय वपषु े नम: ॥॥
तमोघ्नाय दहमघ्नाय शत्रघ्ु नायादमतात्मने ।
कृतघ्नघ्नाय िेवाय ज्योदतषां पतये नम: ॥॥

तप्तिामीकिाभाय हिये दवश्वकमण र्े ।


नमस्तमोऽदभदनघ्नाय रुिये लोकसादक्षर्े ॥॥
नाशयत्येष वै भूतं तमेष सज ृ दत प्रभ:ु ।
पायत्येष तपत्येष वषण त्येष गभदस्तदभ: ॥॥
एष सप्तु ेषु जागदतण भूतेषु परिदनदित: ।
एष िैवादननहोत्रं ि फलं िैवादननहोदत्रर्ाम् ॥॥
िेवाश्च क्रतवश्चैव क्रतनु ां फलमेव ि ।
यादन कृत्यादन लोके षु सवेषु पिमं प्रभ:ु ॥॥
एनमापत्सु कृच्रे षु कान्तािेषु भयेषु ि ।
कीतण यन् परुु ष: कदश्चन्नावसीिदत िाघव ॥॥
पूजयस्वैनमेकाग्रो िेविेवं जगप्तदतम् ।
एतदत्त्रगदु र्तं जप्त्वा यद्ध
ु ेषु दवजदयष्यदस ॥॥
अदस्मन् क्षर्े महाबाहो िावर्ं त्वं जदहष्यदस ।
एवमक्तु ा ततोऽगस्त्यो जगाम स यिागतम् ॥॥
एतच्रुत्वा महातेजा नष्टशोकोऽभवत् तिा ॥
र्ाियामास सप्रु ीतो िाघव प्रयतात्मवान् ॥॥
आदित्यं प्रेक्ष्य जप्त्वेिं पिं हषण मवाप्तवान् ।
दत्रिािम्य शदू िभण ूत्वा र्निु ािाय वीयण वान् ॥॥
िावर्ं प्रेक्ष्य हृष्टात्मा जयािं समपु ागतम् ।
सवण यत्नेन महता वतृ स्तस्य वर्ेऽभवत् ॥॥
अि िदविविदन्निीक्ष्य िामं मदु ितमना: पिमं प्रहृष्यमार्: ।
दनदशििपदतसंक्षयं दवदित्वा सिु गर्मध्यगतो विस्त्विेदत ॥॥
।।संपूर्ण ।।

Visit : 360Marathi.in For More Information

You might also like