Download as pdf or txt
Download as pdf or txt
You are on page 1of 602

6०\५/८९।५।५६॥५7 05 १०14.

॥^१॥॥६01061८॥1 ५९४६१ 07 18714

(11181 2711860101681 110181प्र एवम

६\/४ 0६111

^^, ४८0.

(^. ५0).
9 42.8.45 य ता01/59
तजा ण जन
0.८
१ ५११० ५

10

भ ॥

॥;

„ ^ १

1 १ ;
ॐ ॥1

गष #॥ ^
५ >
ष ^ 1
ध ^ ५ ०

प ८ बै
1 ५ #

च +1

५८
\ 4
भै ¢

#।

॥ ११९ ॥ 6

४“ ५ भै

स ^
ि ५५. 1 ५
११० ४, > ५
^ 1 [न 1
४ ॥;
44
| 1 ४ ४

, > 2 ह
# ५ ५५ ।^
५ #
क + ५ १ ५ र
4 ॥ ^ #
1

र ६ + ५ ५
“ = । ४ क, ;
+ ४ ८
॥ ै र

१1 & ॥

५ र ४ ॥॥

= ५ ह ॥ र
क $= ति ॥। ॥ # ॥ ५
1
॥।
भै ८ 1
३ न
1 ॥॥ { 1
० - ५
४, 1
* ॥ #

^ ^ १ । भ 8 ।
च ्
१ ५ ५.
1 ^

४.५९
1 र ।6

; 9;
॥ ‡

॥ ५, \ ५ ड, = १४
। ५ , € , ५ ६
443 ध ॥ र ^

11 9 १ र
५ ५५ नि 1... 1 +
५५२ ५ वि १ ॥ %
^ ॥ ५५८ ् # ५ ॥५ ५ ॥ न स ~
५,*
नि + ५ ॥+
क “ 4 १



¢ (५ ; ॥ ॥॥ ‡ [ ५ & श न ॥
४ 1
॥ च
ए ॐ # ष
1 ^ वि

य $ व. ॥ फ 0 ५ ‡ ् न ४
॥ ५ ४ ॥

11 0 रः ५ ॥ ॥ र १ ^ शीः
२ 4 ॥ ४.४ {` + ॥ + * ॥
१६ ः ॥ णो 1 ५ #
॥ ।
नि ए ॥

* +, " > $ # ५ + ९५५

९ ४ 1 म

4 । न ष # ॥
। ५ । ^ ॥ ५

# ॥ ् # [4 ५ चै १4
् । ६। ध
॥ | 8 ,५५ 1)
1 \ | „+ । ४ } १ (५
1 ५ द ५ ६) ५
ध + ५ छ क
+च 1 ८ ४ । , # 1
५ प ८ ह 1 ) +
+ { ५ ( ¶
, ५ ~ ॥ ओः +1 ४
१ 1 = ॥ # ॥ #
॥ ५ ५ कै क) 4 [1
{ ८ 1 कि) १५ + ¢ 3 ध ्

॥ <] 1
+ ५ # +
॥ १ न+ ॥ । ॥
^ ॥ 1 ॥
1 ५ 1 ॥ क व 4 ४ ;
= १, ॥ व ष वि)
(४ 4 ¢ ५५१ ५.५ ४ ॥ षु
प द, । व) + क १५, + । ।
॥ ६ ¶ व ध
५ 4 = द #।
1) ४ # "~
1 शि)
र ध \ 5
# ॥ ध
५५

, ८ % ॥ = ।॥ ॥॥ <

~ क > क १ १५८. व च
1. ¢,
४ ५ ¶
५ ।

3.८ + „+ ~
1
न ५"
४, १

॥ द.
#

+ ५५ ॥ ^

| ॥ ष ॥ न ६3 १
॥ 1 ५ + 1 ५४ ५4 न
द ४~
५ ५
५. ॥ ४ । ४ ८ ५ ४ न॑
| ५ । । ५ ॥।।

॥ ॥
ष ॥ ४ ।

भ ४

र ^ ८
। ।

4 , ॥ | ।
4 ५
| ५ र
म #8 ,
- । । ५) 6
4 ५ ॥ ६ (न क (१, च नल
|
[1
४ ष । | ।


। . „ "


५ । । ५ + |

; 1); + ४

|
॥ ट क ¢ १ क ध &
\ ८


#

॥ "4" ॥
। ॥१

द ।
१?
५ [न

॥ # पुः र
| ¶ न

|

\ ५ |
{ ध ५
॥ ~. ५ च
। |
५ ज ८, -9
|

+ ।

८ वि
। ४
| + ५ 1 ~
|
। ।


| |
॥। ध
¢ १ ४
४ [1 र ॥
५ ५

1;

# ।
# ॥ ति + ।
#| ६*,
#

+ ५
ध च। ्

। 18।
०“
ई +। [1
। ~
॥ । ८
न~

| ।
॥।

=


#
, ५
ॐ.:


|
"
# ; । ॥
। ५

|


| ।

४ †
^ १, ,
।{
|
। ।


ग + 9
॥:


^

¢ न 1
^

| ॥ + ५
|

५४
| 1 , ८ ५१ प
(क) । 4
^

,
[1 4

+ #
1 ॥

+
1 4 ।
॥ र्ण प
॥ +
ू ।
4
,


र 1 ॥


81


४ ¢

५ +

५ ५.

। [व
॥; 9
। ।

;

| ^ |
। । । ०
। ~ द
५८५
। ।

1 । (मः ।

[निः ^
१ । ॥
( ४ ४

५॥

,
४ #

५ #
॥ > ८
४ .
1 4 ष 1 ५6 “
1 ^ ५ ॐ, ४
ु \

¢ ।
१,
10 1
4

। „ ,
3
| = क >
|


#
“४

>|


+
[1 ।

भ श ५
|
( ॥॥
|


ध ॥1


[॥
|

न १ र
1

। (; #।
ष ५५
=
,
। 1 ५


॥1 | । 4 =>
1) ५
५ ४
ध 4 ।
र ५
|

1 ।

1 ।
५ ^
4 |
। 4
| ।
† ।

४;

1 ५

,

॥,॥



वि

£

+ ^ |


। ।
५५।
(४
। ॥
+
¢ ध
ध *
। ५ + | | ॥ ॥

= त
नि,
। | ॥ ॥
1 १

, 1
क ह
। , ३ +
। । नै

^ ॥ 4
॥ ॥ #
* ।

॥ क ५
४ ५ 1
कि ग ४ । ॥ ध ॥
| † ।
9 ८
^ छ
५ ^ ५ १ ध। ४
£ ^

॥ + । (
। ,
४। ५

] ष (न ् ।
; ।
४ ॥
[१ ॑
|
, [क
ति 4
| ६ त 1
१ ॥

॥ 4

। ष { (| ५
५ ५ # ॑ ५; । । ।

|


[ (4 ।
च ए;
¢
५ । | 1
॥ 4 ५ ८ >
| र ॥
४ ॥
3 ॥ # ५ {4
# 1 1

[7
9 ५

1

॥ १८
1
४ |
। । ।
[शि ४ । ५ + ।
*
,
५ |
ध ५

५ ५
५ 1 ।
| † ॥ ।

1 \ | २ ।


|


^
3 =
#
॥ ‡ । ४
। ५
1 ६
#

। ४ ^ ।
। ५ ॥ ।
9 ५
॥ ,५“
॥ । ।
४ ह
केः
, ॥


+ |

+ नाः
५ "4

॥ । ५४
त ५. | 4
॥} , ॥
शः (>
॥ ग
। ध.

1} त
[१


0
9


1 । ध


¢;॥

प ८ {१ ^
॥)
}
व 9 [1 ।



। ।
॥ ८ क ^

1 [३ ॥१ न । । ।
#

४;

॥ ॥ ॥ र
1 स क.
2

„ 4

१ । द ^
+

। । | र ५ (ना,
|

४ ह~ ४ # ^ ॥ त

+ ॥ ॥
४. ` ५

। । ।
] ॥

4 ¢ 1 ५॥५ ॥ + ॥
# ५ ५
५ ५१ (= ॥ ।
[। । # >
9 + ॥
¢
4
{
१ ध
मै 1 १॥
#
|
1

र ५3
१) |
४ ॥
ज्‌ छ ।

च # ।
९ ५
५ ू |


ध र

[|

`" १ पः
नध

र वव

५,
८ ५,
१ श्र ^

^ ।

+ #

# 1


~

शै

4

9 ५

न ॥


4
,

* ॥।

^
+

९ ५

ध 1]



न , 1
५ 1
,
^

1 न ॥ ॥ भै ॥)

^ र ओ

;
1 1

=
५ ्

9 ॥

॥ , ॥1

9 २१

५ ¢:
1

# ॥
1


1 र
{
2
1 1,
श ॥

| क

+

॥ 1)


= , 4

1

४/५
६ हि॥
#
॥ (
५ ॥ ५ 1
|

# ध 1 {
क १

^ ॥,
4 ॥। 4

^ ५
>

1

1
% र
र।
॥ 12 5 ू ॥। #९

ष ५ 1
1 | * | । #

७4
॥।
+
1 #

2

त ६2 ै 7

(०
^ स { ४ ५


५ १ ५१५६१

४ । ^ १५५५

1
ति 3

++
{114५9 (41110 01111५४
अरा ऽ^71प7८^.२^
(^ २४८५
चव ५ ५ क 7 ह

५" 0 १ 9 ५41. ४ (~ ॥ अ ~ द >


1 र ॐ ५ ^ न ५ ८ + > क
¢ ४८ + ^ "मः ९ ८ मः ५ "५५ ५ ५ रि ५ + च
९ 1" ॥+ ४ । म ॐ } + ^ 3 4
१ ४ 4
> = #
“ [नि |
शः< 9
१. ५ ॐ रज्
शि
५ 1
9 ५
24५ % ५ र ५
^ ९ 1 ;

५४ ४

॥ ५
1 ४: ~
श ॥
८ 41 °+ ^ 9.
+ भग
९ क.
गे +
+ ॥

1 ॥
= ^ च
१५५
५ ५ ६,+ ^
पि ५
५ ५ ५ १५ ~,
4" म 0 0 थ ` द वि #1 } +
9 ११त 1. ६.५ ^ (0 ५ »
५ णै # 1 “ + ५।. ~ { ॥ ू नषि (
११ 1 ध. ८ ~ ^" # ५ ४ 1 "46 ^ > ^ ४1.द. 2
८५ ~ ०५
॥ ८ १
1 ५
भ ४

|
+

(-01111.1. ११२६५९७
८ + ॥

^ >

1 ४५५
र + )
$ १
1

0
धि
५. 1


„^
1

एर ऽ ^ ९1९२१
ह ॥
4: (,

र [क
+
~““ ३
४५ ५. <]

4 ॥
च.

7 {1८ 0172771 9 वा5 7


1
) ६
)

५ ॥

\ र १ ^

$ द
डः |
॥ ४


>
=
॥;




॥ ५ १: ९
~ „र
५ ॥

^ ४

५५
क +

ी ~ ५
+ +

५ ~+ *
[ष ¢
॥। 4
५ ॥
"~
4८, $ ‰ “ +^ ७५०
५ 1 4 १
+५ [स
९, #

[हि
द 64 त ॥
=
॥, ४. ॥1

५ 1
0 पि

„~४ ¢
«411 230007६4 ५

१। ‰ ^ #।

{90.25
[रि
1
५ ॥

1 ५ |; ४
1

८4. ६ +

ॐ ¢

~ < ष
4
“~ „4

५ ५
#
1
1 & ५ +
५५५
(^ ०0024 व$प्^0)
8749 ५
05 7101506 1910
92111212 (२६८५5६५ 2101 1983


स्य ४४ `
„ 22401.
{८ 2. ५
9८.
» २. -.४-
पमे

ष्य ४०८ =
५ ०.६ धरे नेत्सु
+1 "५

© #, 5248171210-1983
एपणा96५ 0४ $. 82091870, 5ऽ9अ7)319 20045
10 192} 2088, 573 #0पा॥ ९040, 120785-600 006 11012
एा170{€व 9 411 ता. 0655, ए०ातालाला$, 17018
एप वप परा
छान्त पव४६.।६्यम्‌
(14 भा)“ ^ 17
॥:181.१158 6,
५ [

र ५
# ८, र म ५4" {
र, ८, १ ९9 ४ ६)=
(01 1 (0, 1

^
0 90 ५,
४, ^. 4 ५
ह ण ^ #+

1१५६ 1 (
{4|५ # 1 #.1|) /
। (190 3६ 4, ¢

\ 1 ९४
५ 1 ११

५१५८ ~ ध
व १
= न

॥। श्री श्पृद्धेरी श्रौजगद्गुरुमहासंस्थानम्‌ ।।


श्रीमत्परमहंसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावार-
पारीण यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध्य-
ष्टाङ्कयोगानुष्ठाननिष्ठ तपश्चक्वर्त्यनाद्यविच्छिन्न धीशङ्धुरा-
चार्यं गरुपरम्पराप्राप्तषडदर्हनस्थापनाचार्य व्याख्यान-
सिहासनाधीश्वर सकलनिगमागमसारहूदय सांख्यत्रयप्रतिपादक
वैदिकमार्गप्रवर्तकं सर्वतन्त्रस्वतन्त्रादिराजधानीविद्यानगरमहा-
राजधानीक्णटिक्सिहासनप्रतिष्ठापनाचार्यं श्रीमद्राजाधिराज-
गुरुमूमण्डलाचार्यं ऋष्यश्पृङ्कपुरवराधीश्वर तुद्धमद्रातीरवासि
श्रीमद्विद्याशङ्करपावपदश्राराधक श्रीजगद्गुरु श्रीचन्द्रहोखर- १ ५१५

मारतीस्वामिगुरुकरकमलसञ्जात

॥। श्रीजगदगुर श्गृद्धरी श्रीमदभिनवविद्यातीर्थस्वामिभिः॥

अस्मदत्यन्तप्रियशिष्य वेलूरि सदानन्द दार्मविषये नारायण-


स्मरणपुरस्सरं विरचिता आशिषस्समुल्लसन्तु ।
सर्वतन्त्रस्वतन्त्राः श्रीमच्छंकरभगवत्पादाचार्याः संसाराम्बुधि-
मग्नानां लोकानां समुद्धरणाय सनातनवैदिकधर्म सर्वत्र प्रचार्य
17)


+++ ++
%
४६,
+
~) न ८ „> ८ >
नवथ
५.५५
0, पि,
४ १
थः
१५८१४
न ०५, ^
"9 थ,# न, =;[५ स क] वि९ 9,
(४
१ ५
,म ॐ
त,४ श्न +

4.1 १. 044 र | ध , 1 ॥ ९५१८८ १ ना ९ | ०५.४५ 1


1 1. ५ (4. ५.६, =, ५ ९,९५.१ + न ४०. ¢ २५१ १५१. ॥॥ छ 1 ॥

प[क=+
{५

प्रस्थानत्रयभाष्यप्रमुखान्‌ ग्रन्थतल्लजान्‌ विलिख्य दिगन्त- ९.६


0

1[म

विश्रान्तयशःप्रसरा विरेजिरे ।
५-५५-९५
4
मव3
=

पत

भगवत्पादविरचितास्समेपि ग्रन्थाः नैकेनापि प्राकाश्यं नीता ५ न


~}.
~

इति हेतोः अस्मत्परमगुरुचरणैराज्ञप्ताः ध्री टि के बाल-


सष९४६५द्‌
क,
=1
>५

सूब्रह्मण्यार्याः श्रीरङ्खस्थ स्वीय वाणीविलासमृद्रणाख्ये


१-5+
0व्‌

=;

वर्षाणां सप्तत्याः प्राक्‌ शांकरग्रन्थावली नाम्ना सर्वानपि


तान्‌ ग्रन्थान्‌ प्राकादायन्‌ ।
अधुना . पुनस्तेषां ग्रन्थानां दौर्कम्यमाकलय्य भवान्‌ . तानेव
पुनः प्रकादायितुमिच्छतीति विदित्वा मोदामहे वयम्‌ ।
आशास्महे च भवदीयोयमुद्यमः किप्रमेव साफल्यमेतु लोकाः

भगवत्पादीयान्‌ ग्रन्थानधीत्य ओौपनिषदं तत्त्वं यथावदववृच्य


कृतार्था भूयासूरिति ।
४“ स
-

श्ृङ्कगिरिः | इति नारायणस्मरणम्‌ 1.८०


*

‰्

दुर्मति चैत्र शुक्ल अष्टमी १


$)

[0 11

रविवासरः (८
५०८.

पि ~

४ 9 > # प ॥) प

नी
) „ ५ (0) ५
| ; 0 ॥। {
% ५ १ १, ‰ ९. मण
-ध्यिन
4 (वप, नी४ स #॥ +,
५, ५, ष "+ कथः 1
२ +. ५ < 1८ धि ५ [°)
५ [ ८ इ ५ - म
ड)

॥; #

८ + = ४ ^ ~ 3 1
१ ॥ न 4 ^. 11 ४ ५ ५ * शि ^ + ५छ ४, न
| दि
11
॥ = ४ ५ 21

() } 1.1
,

11 ५4 च 9 9
(८


1 1६1


1 ५ ५ । #


01 1 नन 44 ५.८, 40 # 8) ४ 2 ^ ~", ०४६८ ८ = 9
नानाजन्मसु संचितेन तपसा पूतेन चित्तात्मना
मित्रेण प्रतिबोधितेन कुतुकात्सर्वाः कृतीः शांकरीः ।
संमुद्र्य प्रथमं जगद्गुरुषदे भक्त्या मयाद्यापिताः
स्वीकृत्योपहति करोतु गुरुराड धन्यं तथेमं जनम्‌ ।।
श्रीमच्छक
रदेरिकेन्द्ररचितान्सर्वेन्प्रिबन्धान्मुदा
तत्प्रीत्यै परिकोध्य पुस्तकचयैः समुद्रच साकं बुधैः ।
तच्छात्रप्रवरालिमध्यविलसच्छीदेशिकेन्दरेषु ता-
न्कृत्वाद्योपहूति समक्तिविनयं नूनं कृतार्थोऽस्म्यहम्‌ ॥
सौम्याब्वमाघार्जुनपक्षराजत्सुयङ्ितिथ्याभितसोमवारे ।
श्रीकरार्यप्रतिमाप्रतिष्ठाकाले मयैषोपहूतिर्व्यधायि ॥'
श्रीहांकरकृतिमाला गुरुवरतुष्टश्चै समपिता मोदात्‌ ।
बालादिमपदमाजा सुब्रह्मण्येन मक्तिनिस्रेण ।\ ४।।
संप्रदाय परपरा श्चोकानि

ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंश-


ऋषिभ्यो महद्भ्यो नमो गुरुभ्यः । सर्वोपिप्लवरहितः
प्रज्ञानघनः प्रत्यगर्थो ब्रहौवाहमस्मि । १।।
ॐ नारायणं पद्मभवं वसिष्ठं शक्ति च तत्पुत्र
पराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्द-
योगीन्द्रमथास्य शिष्यम्‌ ।\ २।।
श्रीहकराचार्यमथास्य पदमपाद च हस्तामलक च
िष्यम्‌ । तं तोटकं वातिककारमन्यानस्मद्गुरू-
न्संततमानतोऽस्मि ॥३।)
श्रुतिस्मृतिपुराणानामालयं करुणालयम्‌ । नमामि
भगवत्पाद शंकरं लोकंाकरम्‌ । ४।।
शंकरं शंकराचार्य केडावं बादरायणम्‌ । सुत्र-
भाष्यकृतौ वन्दे मगवन्तौ पुनः पुनः ।। ५।।
ईश्वरो गुरुरात्मेति मूतिभेदविमागिने । व्योम-
वद्रचाप्तदेहाय दक्षिणामूर्तये नमः ॥६।।
१,च

~<
^
४ [21

4
(~

८7
^2

(कि एविाऽ

^©,
(“पप 71206४02
षा ऽप ^2-एप्+रप् 4.
(+^ 207, 1.
(+^ ए 2. ।
(^ ति 3. ए . 194
(1८
^ ८7 4 201
(घ
^ ८77, 6 251
(5 .^2777, 6 333
‰-
^-(८८८८८
>~}
+
(कद
4.
^€
7८
९५ प ^721777 7 418

९८८
१,
(प. 218 8 469

९८
¢€


५०१४५,
0)
१६.८7

.
विषयाः

पृष्ठम्‌
छान्दोग्योपनिषद्धाष्यम्‌
प्रथमोऽध्यायः
द्वितीयोऽध्यायः ८१
तृतीयोऽध्यायः १३७
चतुर्थोऽध्यायः २१०१
पच्चमोऽध्यायः २५७
षष्ठो ऽध्यायः ३३३
सप्तमोऽध्यायः ४१३
अष्टमोऽध्यायः इ ४६९
। श्रीः ॥

॥ विषयानुकमणिक ॥
"ष 00

ठ्ठम्र
भथमोऽध्यायः ४ ५--८०
उपोद्धातः ५६ ७
ॐश्कारस्य रसतमत्वािसमद्धिगुणानामुक्तिः ध १०
प्राणदृ्टयोकारोपासनम्‌ | . १९
आदिव्यदृष्टया प्राणादिदृष््या च उद्धीथस्रोपासनम्‌ २९
स्वरशब्दितोकारोपासनम्‌ ... २७
वागादीनां मुख्यप्राणस्य च रश्मीनामादिसयस्य च अ-
मेददृष्टथा उद्रीथोपासनस्य निन्दापूवेकं तेषां पुन-~
मेददृष्टया उद्रीथोपासनम्‌ ... ५१
शिखकदाल्म्यजेवलिसंबादः . ५५
दुर्भिक्षकारे उषस्तेदे शान्तरगमनं हस्िपालोच््छिष्टभो-
` जनादिप्रस्तावपूवंकराजयज्ञदर्शंनम्‌ ऋत्विक्संवादश्च ६४
राजोषस्तिसंवादपू्ंकम्‌ आस्विज्यप्रस्ताविन देवताज्ञानम्‌ ७०
कुक्कुरेरद्रीथोपासनोपदेशः ... ७५
भक्त्यवयवोपासनम्‌ ... ७८
(२)
द्वितीयोऽध्यायः ८१- १२६
साधुहृष्टधा समस्तसामोपासना ८३
लोकदृष्टया हिंकारः प्रस्ताव उद्रीथः प्रतिहारो निधनः
मिति पञ्चविधसामोपासना 2 ,
वृष्टिदृष्टया पञ्चविधसामोपासना ॐ ९
अबरदृ्टया पञ्चविधसामोपासना इ ~
क्रवुहष्ट्या पञ्चविधस्रामोपासना ... ९१
पञ्यदृष्टया पञ्चविधसामोपासना 0 र
प्राणादिदष्टया पञ्चविधसामोपासना . ~ 383
` वाग्हष्टधा हिंकारः प्रस्ताव आदिर्द्रीथः प्रतिहार उप-
द्रवो निधनमिति सप्तविधसामोपासना ... ९५
आदित्यदृष्टथा सप्तकविधसामोपासना $$ 8
आदित्यजयेन सप्तविधसामोपासना ... १०१
प्राणेषु गायत्रसामोपासना ,,., १९०४
अभो रथंतरस्तामोपासना | ,... १०५
मिथुने वामदेन्यसामोपासना ५. "१
आदित्ये ब्रहत्सामोपासना ` |... १०८
पर्जन्ये वेरूपसामोपासना ५ 9 "९
ऋतुषु वैराजसामोपासना ... ११०
प्रथिव्यादिदृष्टया शक्ररीसामोपासना 29 कते
पश्युहृष्टया रेवतीसामोपासना ,.„ ११२
३ |
अङ्गदृष्टया यज्ञायश्शीयस्मोपास्ना ... ११३
देवतादृष्ट्या राजनसामोपासना ११५४
जयीविद्यादिदृष्टधा सामोपासना ... ११५
विनर्दिगुणविशिष्टतामोपासना ,... ११७
धर्मस्कन्धेनोकारोपासना ... १२१
सामोपासनग्रसङ्खेन सामहोममन्त्रोत्थानानि, अक्ञातसा-
महोममन्त्रोत्थानस्य कर्मनिषेधथ ... १३१

तृतीयोऽध्यायः १३७--२००
आदित्यादौ मध्वादिषृष्टिः १३९
दक्षिणदिक्स्थरहम्यादो मधुनाड्यादिदृष्िः १५३
पश्चिमदिक्स्थरश्म्यादो मधुनाड्यादिदृष्टिः १४४
उत्तरदिक्स्थरदम्यादो मघुनाड्यादिदृष्टिः १४५
ऊर्ध्वदिक्स्थरदम्यादो मध्ुनाड्यादिदृष्टिः ... १४६
प्रथमामृतं यद्रोहितादिरूपं वसूपजीवनभूतं तस्योपासनम्‌ १४८
द्वितीयामृतं सुद्रोपजीवनभूतं यत्तदुपासनम्‌ ... १५१
तृतीयामृतमादित्योपजीवनमूतं यत्तदुपासनम्‌ .... १५२
चतु्थामृतं मरुदुपजीवन भूतं यत्तदुपासनम्‌ ... १५४
पञ्चमामृतं साध्योपजीवनमूतं यत्तदुपासनम्‌ 2. 9१५
भोगक्षये आत्मनि संहतं सवंमित्युपासनम्‌ ,.. १५६
गायन्या बरह्मोपासनम्‌ ... १५५९
दइवारपालादिगौणोपासनं हदि मुख्यत्रह्मोपासनम्‌ १६५
(४ |
स्वंद्श्या ब्रह्मोपासनं मनोमयत्वाच्रारोपेण शाण्डित्य- .
विद्याच -०.५ १७३
पु्दीघायुष्टूफला विराट्कोशोपासना ... १७९
आत्मनो दीघीयुष्टफलखात्मयजोपासना १८३
आत्मयज्ञोपसनाङ्गिरसेन देवकीपुत्रायोक्ता अक्षयादि-
फला ... १८८
मनदिदृ्टया अध्यात्माधिदेविकन्रह्योपासना ... १९२
आदित्याण्डदष्टया अध्या्माधिदे विकनब्रह्मोपासना ... १९६
चतुर्थोऽध्यायः |
जानश्रतेहसोक्त्या रेकनिकटे क्षततपरेरणम्‌ ... २०३
रेकाय जानशरतेर्धनादिदानम्‌ ... २०९
आख्यायिकासदहिता सर्वौपलन्धिफला संवगंषिद्ा ... २१३
सत्यकामेन ब्रह्मचर्याय गोतमस्य गोचारणम्‌ ... २१९
बलीवरदस्य सत्यकामाय ब्रह्मणः प्रथमपादोक्ति;ः .... २२३
अग्नेः सत्यकामाय ब्रह्मणो द्वितीयपादोक्तिः --. २२५
हंसस्य सत्यकामाय तरतीयपादोक्तिः ... २२७
मद्रोः सत्यकामाय चतुर्थपादोक्तिः ... २२९
सत्यकामस्य गुरुकुलं प्रति पुनर्गमनम्‌ . २३१
उपकोसलस्य आत्मविद्या --~ २३३
गाहैपत्याभ्निविद्या -.. २३८
अन्वाहा्यपचनाग्निनि्या .., २४०
(५ |
आहवनीयाग्निषिद्या --. २४१
अग्नीनासुपकोसलं प्रति वचनम्‌ ,-, २४२
अकषिपुरुषोपासना ... २४४
यज्ोपासना ,.. २४९
व्याहृत्युपासना . २५२
पञ्चमोऽध्यायः .... २५७-२३२
ज्येष्ठश्ेष्ठादिगुणोपासना, इन्द्रियाणां विवादश्च ०.०९
प्राणस्य अन्नवासोटश््या उपासनम्‌ ... २६८
पञ्चाग्निविद्यारथं श्वेतकेवुप्रवाहणसंवादः ... २७६
खोकरूपािविद्या . २८२
पजंन्यरूपाभ्निविा .-. २८५
परथिवीरूपा्चिविद्या .. २८६
पुरुषरूपाग्निविया „ २,८७
योषिद्रूपामिविद्या ५८६
योनिद्रारा जातस्य पुनः पुनर्धटीयन्तरवद्रमनागम-
नाय कर्म कुवंतो ग्रतस्याग्नये हरणम्‌ ... २९०
आत्मविद्या उत्तरमार्ग: कर्मणा दक्षिणमार्गः ... २९२
ओपमन्यवादिभिः पञ्चभिरुदाककेन सहितैः कैके-
यस्य संवादः कं आत्मा किं ब्रह्मेति २११
[६]
जओपमन्यवकैकेयराजसंबादः . ... ३१६
सत्ययज्ञकैकेयराजसंबादः + 48 १४
इन्द्रयुभ्रकेकेयराजसंवादः -,. ३१९
जनकैकेयसंवादः --+ ३२०
बुडिलकेकेयसंवादः ... ३२१
उदाखककैकेयसंवादः -.. ३२२
सवैः सह केकेयसंवादः , .. ३२३
बिदुषोऽग्निहोजसिक्छयथ प्राणाय खादेति प्रथमाहूतिकथनम्‌ ३२६
व्यानाय खाहेति द्ितीयाहूतिकेथनम्‌ ... ३२८
अपानाय स्वाहेति तृतीयाहूतिकथनम्‌ 2९८
समानाय खाहेति चठथौहूतिकथनम्‌ .... ३२९
उदानाय खिति पञ्चमाहूतिकथनम्‌ 2२९
एवंविदोऽग्निहोजरफलम्‌ ..-, ३३०
षष्ठोऽध्यायः ... ३३२-४१२
श्रेतकेतमुपदिशव्यारणिः ... ३३५
अन्यपक्षनिरसनपूवेकं स्वैस्य जगतः सन्मात्नत्वकथनम्‌ ३४१
मूतसृक्ष्मात्पमरपञ्चसषटिक्रमः १२
एकविज्ञानेन सवेविज्ञानम्‌ ... ३५७
अन्नाद्यशितं बेधा भवतीति ... ३६३
(७ |
भक्ष्यमाणस्याणीयभागो मनआदिर्भवतीति .., ३६६
षोडदाकटपुरुषोपदेशः .-, ३६८
सुषुश्चिकारयित्युपदेशः ,.. ३७३
सुषुप्त्यादौ सत्संपन्नानां सत्सपत्तिज्ञानाभवि दृष्टान्तः ,.. ३८६
नदीदृष्टान्तेनोपदेशः ... ३८९
बृक्षदृष्टान्तेनोपदेशः ... २९१
न्यग्रोधफलदृष्टान्तेनोपदेसखः ००. ३९४
ल्वणदृष्टान्तेनोपदेशः ... ३९६
गन्धारदेश्ादानीतपुरषदृष्टान्तेनोपदेशः 3 2९६९
मुमषुपुरषदृष्टन्तनोपदेसः | ... ४०४
चोरपरदचग्रहणदष्ठान्तेनोपदेशः ... ४०६
सप्तमोऽध्यायः ... ४१३-४&८
नारदाय सनत्कुमारोपदेशः ... ४१५
वाक्‌ नाम्नो भूयसीति ५६.८२१
मनो वाचो भूय इति --. ४२३
संकस्यो मनसो भूयानिति .. ४२९५
चित्तं संकस्पाद्भूय इति 3३
ध्यानं चित्ताद्धूय ईति व 4
विज्ञानं ध्यानाद्भूय इतिं ... ४३३
[८
` बरं विज्ञानाद्भूय इति ,.. ४३५
अन्नं बलाद्भूय इति .., ४३७
आप अन्नाद्रूयस्य इति " ५३९
भूय इति
तेज अद्यो ,.. ४८१
आकारस्तेजसो भूयानिति ... ४४३
सरणम्‌ आकाशाद्भूय इति ॑ 4.4
आश्चा सरणाद्भूयसीति 4२ ४४६
प्राण आशाया भूयानिति ... ४४९
सयं त्वेव विजिज्ञासितन्यमिव्युपदेशषः ,... ५५३
विज्ञानं त्वेव विजिक्ञासितव्यमित्युपदेशः ए. ५४
मतिस्त्वेव विजिज्ञासितव्येत्युपदेशः | ,., ४५५
` श्रद्धा त्वेव विजिज्ञासितव्येत्युपदेशः ... ४५६
निष्ठा त्वेव विजिज्ञासितव्येत्युपदेशः -,, ४५६
कृतिस्त्वेव विजिज्ञासितव्यत्युपदेशः ` ... ४५७
सुखं त्वेव विजिज्ञासितव्यमित्युपदेशः ,.. ४५७
भूमा त्वेव विजिज्ञासितव्य इत्युपदेशः ,.. ४५८
भूम्नः स्वरूपकथनम्‌ .,. ४५९
सवं स एवेत्युपदेशः ... ४६२
[ ९]
अष्टमोऽध्यायः ... ७४६९-३
दहरपुण्डरीके ब्रह्मोपासनम्‌ . ४७१
दहरब्रह्मोपासनफलम्‌ ... ४८१
असत्यापिहितसव्योपासनं सत्यमिति नामाक्षरोपासनं च ४८४
तेतुरूपात्मोपासना ... ४९०
यज्ञादो ब्रह्मच्य॑दष्टिः ... ४९३
ह्दयनाडीसूयंरक्मिपथोपासना , ५०९
इन्द्रविरोचनयोः प्रजापतिसकाशं गमनम्‌ , ५०६
इन्द्रविरोचनयोरूददारावे आत्मदरनम्‌ ... ५१२
इन्द्रस्य पुनरागमनम्‌ ८9 ५१३
इन्द्राय स्वप्नपुरुषोपदेशः ... ५२३
सुषुप्तपुरुषोपदेशः ... ५२७
मत्य॑शरीराद्यपदेशः ... ५३१
दयामाच्छबलमिति जपा्थमन्त्रः , २४७
कारणत्वेन आका्ञाख्यब्रह्मोपदेशः .. ५४९.
परम्परागतमात्मज्ञानमित्युपदेशः ,,, ५.१
1
|| ॐॐ ||

छान्दोग्योपनिषद्धाष्यम्‌
श्रीमच्छकरभगवत्पूञ्यपादैः
विरचितम्‌ ।
ह -4

आप्यायन्तु ममाङ्गानि वा-


क्पाणश्चश्ुः श्रोत्रमथो बख-
मिन्दरियाणि च सर्वाणि।
सवं जह्मोपनिषदं माहं बह्म
निरादकर्या मा मा ब्रह्य नि-
राकरोदनिराकरणमस्त्वनि-
राकरणं मेऽस्तु । तदात्मनि
निरते य उपनिषत्सु धमास्ते
मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


छान्दोग्योपनिषद्धाष्यम्‌
पथमोऽध्यायः
(9
॥ छान्दोग्योषनिचः ॥
श्रीमच्छकरभगवत्पाद विरचितेन
भाष्येण सहिता ।

ओ मिलेतदक्चरमः इल्याद्यष्टाध्यायी
छान्दोग्योपनिषत्‌ । तस्याः संक्षेपतः
अथजिज्ञासुभ्यः ऋजुविवरणमस्पभ्-
न्थभिदमारभ्यते । तत्र सबन्धः-
द| समस्तं कमीधिगतं प्राणादिदेवतावि-
ज्ञानसदहितम अबिरादिमागेण ब्रह्मप्रतिपतन्तिकारणम्‌ ; केवरं
च क्म धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम्‌ ; सखभाव-
वृन्तानां च मारीद्रयपरिभ्रष्टानां कष्टा अधोगतिरक्ता; न
८ छन्दोग्योपनिषद्धाप्ये [ख.

च उभयोमौगयोरन्यतरस्मिन्नपि मार्गे आलयन्तिकी पुरूषाथं-


सिद्धिः- इयतः कममनिरपेक्षम्‌ अद्वैतात्मविज्ञानं संसारगति-
तयहेतूपमर्देन वक्तव्यमिति उपनिषदारभ्यते । न च अद्वै-
तात्मविज्ञानादन्यत्र आलयन्तिकी निःभ्रेयसप्राप्निः | बक््यति
हि--‹ अथ येऽन्यथातो त्रिदुरन्यराजानस्ते क्षय्यखोका भव-
न्ति; विपर्यये च~-“स स्वराड्‌ भवति *--इति। तथा--दवैत-
विषयासरताभिसंघस्य बन्धनम्‌ , तस्करस्येव तप्रपरद्युग्रहणे
बन्धदाहभावः, संसारदुःखप्राप्निश्च इ्युक्त्वा-अद्वैतात्मसलया-
भिसंधस्य, अतस्करस्येव तप्रपरञु्रहणे बन्धदाहाभावः, सं-
सारदुःखनिवृत्तिमाक्षश्च--इति ॥
अत एव न कर्मसहभावि अद्वैतात्मदर्शनम्‌; क्रिया-
कारकफलभेदोपमर्देन (सत्‌... एकमेवाद्वितीयम्‌ ` ° आ-
सेवेदं सर्व॑म्‌ ` इल्येवमादिवाक्यजनितस्य बाधकप्रयया-
नुपपत्तः । कमेविधिग्रयय इति चेत्‌, न; कवैभोक्वृस्वभा-
वविज्ञानवतः तल्ननितकमंफलरागद्रेषादिदोषवतश्च कर्मवि-
धानात्‌ । अधिगत सकर्वेदा्थेस्य कर्मविधानात्‌ अदैतज्ञान-
वैतोऽपि कर्मेति चेत्‌, न; कमाधिकरुतविषयस्य कठभोक्ा-
दिज्ञालस्य स्वाभाविकस्य ‹सत्‌. . :एकमेवाद्ितीयम्‌' ‹ आ-
स्मेवेदं सवम्‌ ` ईत्यनेनोपमर्दितत्वात्‌ । तस्मात्‌ अविद्ादि-
१.] प्रथमोऽध्यायः । ९
दोषवत एव कमणि विधीयन्ते; न अदरैतज्ञानवतः । अत
क £ (^ [क क

एव हि वक््यति-- सवे एते पुण्यलोका भवन्ति, ब्रह्यसंस्थो-


ऽमृतत्वमेति ` इति ॥
तत्रैतस्मि्द्ैतविद्ाप्रकरणे अभ्युद्यसाधनानि उपास-
नान्युच्यन्ते, केवस्यसंनिकृष्टफखानि च अद्वैतादीषद्धिकृत-
ब्रह्मविषयाणि " मनोमयः प्राणशरीरः › इत्यादीनि, कभ-
समूद्धिफटानि च कमाज्गसंबन्धीनि; रहस्यसामान्यात्‌
मनोव्ृत्तिसामान्याच्च-- यथा अद्रैतज्ञानं मनोवरत्तिमालम्‌ ,
तथा अन्यान्यप्युपासनानि मनोवृत्तिरूषाणि- इलयस्ि हि
सामान्यम्‌ । कस्तर्हि अद्वैतज्ञानस्योपासनानां च विदोषः?
उच्यते-- स्वाभाविकस्य आत्मन्यक्रियेऽध्यारोपितस्य क-
तीदिकारकक्रियाफरभेद
विज्ञान निवतेकमद्रैतविज्ञानम्‌ ,
रञ्ञ्वादाविव सपोद्यध्यारोपरक्षणज्ञानस्य रञ्ज्वादिस्वरूपनि-
अयः प्रकीरानिमित्तः ; उपासनं तु यथास्ाखसमधितं किंचिदा-
छम्बनमुपादाय तरिमन्समानचित्तव्त्तिसंतानकरणं तद्विलक्ष-
णग्रययानन्तरितम्‌-- इति विशेषः । तान्येतान्युपासनानि
सच््वशुद्धिकरत्वेन वस्तुत्वावभासकस्वात्‌ अद्ैतज्ञानोपकार-
काणि, आम्बनविषयत्वात्‌ सुखसाध्यानि च~--इति पूवेमुप-
न्यस्यन्ते । तत्र कमांभ्यासस्य रदीक्रतत्वात्‌ कमंपरिदयागेनो-
१० छान्दोग्योपनिषद्धाष्ये [ख.
पासन एव दुःखं चेतःसमपंणं कतुभिति कमाङ्गविष््यमेव
तावत्‌ आदौ उपासनम्‌ उपन्यस्यते ॥

ओभित्येतदक्षरसुद्रीथसुपासीत । ओ-
मिति द्युद्रायति तस्योपल्यार्यानम्‌ ॥
ओमिव्येतदक्षरमुद्रीथञुपासीत-- ओभित्येतदक्षरं परमा-
त्मनोऽभिधानं नेदिष्ठम्‌ ; तसिमन्हि प्रयुञ्यमने स प्रसीदति,
प्रियनामग्रहण इव खोक: ; तदिह इतिपरं प्रयुक्तम्‌ अभिधाय-
कत्वाद्यावर्षितं शब्दस्वरूपमाच्नं प्रतीयते ; तथा च अचो-
दिवत्‌ परस्यात्मनः प्रतीकं संपद्यते; एवं नामत्वेन प्रती-
कत्वेन च परमासरोपासनसाधनं श्रेष्ठमिति सवेवेदान्तेष्व-
वगतम्‌ ; जपकमेस्वाध्यायाद्यन्तेषु च बहुञ्चः प्रयोगात्‌ प्रसि.
दमस्य त्रैष्ठथम्‌ ; अतः तदेतत्‌ , अक्षरं व्णीत्मकम्‌ , उद्रीथम-
क्यवयवत्वादुद्रीथशब्दवाच्यम्‌ , उपासीत-- कमोङ्गावयवभूते
उकारे परमात्मप्रतीके दृदमिकाग्यक्षणां मतिं संतनुयात्‌ ।
स्वयमेव श्रुतिः ओंकारस्य उद्रीथशब्दवाच्यत्वे हेतुमाह--
ओमिति ह्युद्रायति; ओमिलारभ्य, हि यस्मात्‌ , उद्वायति,
अत उद्रीथ ओंकार इयथः ।
तस्य उपन्य््यानम्‌- तस्य अक्षरस्य, उपव्याख्यानम्‌
१.] प्रथमोऽध्यायः । ११

एवमुपासनमेवंविभूयेवंफर्मिययादिकथनम्‌ उपव्याख्यानम्‌ ,
प्रवतत इति वाक्यशेषः-
एषां सूतानां एथिवी रसः प्रथिव्या
आपो रसः । अपामोषधयो रस ओष-
धीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच
ऋग्रस ऋचः सामरसः सान्न उद्गीथो
रसः| २
एषां चराचराणां भूतानां प्रथिवी रसः गतिः परायण-
मवष्टम्भः ; प्रथिव्या आपः रसः- अप्सु हि ओता च प्रोता
च प्रथिवी; अतः ताः रसः प्रथिव्याः। अपाम्‌ ओषधयः रसः,
अप्परिणामत्वादोषर्धीनाम्‌ ; तासां पुरुषो रसः, अन्नपरि-
णामत्वात्पुरुषस्य ; तस्यापि पुरुषस्य वाक्‌ रसः- पुरुषाव-
यवानां हि वाक्‌ सारिष्ठा;, अतो वाक्‌ पुरुषस्य रस
उच्यते ; तस्या अपि वाचः, ऋक्‌ रसः सारतरा; ऋचः
साम रसः सारतरम; तस्यापि साग्रः उद्रीथः प्रकृतत्वादां-
कारः सारतरः ॥
स फख्षरसाना-रसत्मः परमः परा
्योऽ्टमो यदुद्रीथः ॥ ३ ॥
१२ छान्दोग्योपनिषद्धाष्ये [ख.

एवम्‌-- स एषः उद्रीथाखू्य उकारः, भूतादीनासुत्तरोत्त-


ररसानाम्‌ , अतिशयेन रसः रसतमः ; परमः, परमत्मप्र-
तीकत्वात्‌ ; परारध्य॑ः- अर्धं स्थानम्‌ , परं च तदधे च पराधेम्‌,
तद्हैतीति पराध्येः,-- परमात्मस्थानाहंः, परमात्मवदुपा-
स्यत्वादिलयभिप्रायः; अष्टमः-- प्रथिव्यादिरससंख्यायाम्‌ ;
यदुद्रीथः य उद्रीथः ॥ |

कतमा कतमक्षेतमत्कतमत्साम कतमः


कतम उददरीथ इति विग्रष्टं जवति | ४॥
वाच ऋम्रसः.... इत्युक्तम्‌ ; कतमा सा कक्‌ १ कतमनत्त-
त्साम ? कतमो बा स उद्रीथः १ कतमा कतमेति वीप्सा आद्रा-
थां । ननु ^ वा बहूनां जातिपरिप्रभे डतमच्‌'इति डतमनच्प्र-
ययः: इष्टः ; न हि अत्र ऋग्जातिबहूत्वम्‌ ; कथं उतमच्प्रयोगः ?
नेष दोषः; जातौ परिप्रञ्नो जातिपरिप्र्ः- इयेतस्मिन्विम्रहे
जाताघ्ररव्यक्तीनां बहूत्वोपपत्तेः, न तु जतिः परिप्र् इति
विगृह्यते । ननु जातेः परिप्र्ः-इलयस्मिन्विप्रहे ' कतमः कटः
इयाद्युदाहरणमुपपन्नम्‌ , जातो परिप्र्म इलयत्र तु न युज्यते--
तत्रापि कटादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परपर इय-
दोषः। यदि जातेः परिग्रभः स्यात्‌ , (कतमा कतमकै 'इल्या-
१. प्रथमोऽध्यायः । १३
दावुपसंख्यानं कतेन्यं स्यात्‌ । चिगष्ं मवति विमक्षः कृतो
भवति ॥
वागेवक्प्रोणः सामोमिदयेतदक्षरस॒द्धी-
थः । तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च-
क्च सामच।॥५॥
विमर्शो हि कृत्ते सति, प्रतिवचनोक्तिरुपपन्ना-- वागेव
ऋक्‌ प्राणः साम ओमिव्येतदक्षरसुद्रीथः इति । वागरचोरेक-
त्वेऽपि न अष्टमत्वव्याघातः, पूवेस्मात्‌ वाक्यान्तरत्वात्‌ ; आ-
प्रिरुणसिद्धये हि ओभियेतदक्षरमूद्रीथः इति । वाक्म्राणौ
ऋक्सामयोनी इति वागेव ऋक्‌ प्राणः साम इल्थुच्यते ; यथा-
क्रमम्‌ ऋक्सामयोन्योवांक्श्राणयोग्रहणे हि सवौसामूचां स-
वेषां च साञ्नामवरोधः कृतः स्यात्‌; सवैकसांमावरोधे च
ऋक्सामसाध्यानां च स्वैकमेणामवरेधः कृतः स्यात्‌ ; तद्‌-
वरोध च सवे कामां अवरुद्धाः स्युः । ओमित्येतदक्षरम्‌
उद्रीथः इति भक्लयाशङ्का निवत्यते । तद्वा एतत्‌ इति मिथुनं
निर्दिश्यते । कि तन्मिथुनभिति; अहु यद्वाक्च भागश्च

सर्वक्सौमकारणभूतौ मिथुनम्‌ ; ऋक्च साम चेति ऋक्सा-


मकारणौ कऋक्सामशब्दोक्तावित्यथेः ; न तु खवातन्त्येण ऋक्च
१४ छान्दोग्योपनिषद्धाष्ये [ख.
साम च मिश्युनम्‌ । अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम्‌ ,
ऋक्साम च अपरम्‌, इति द्वे मिथुने स्याताम्‌; तथा च
तद्रा एतन्मिथुनम्‌ इव्यकवचननिर्देशोऽनुपपन्नः स्यात्‌ ;
तस्मात्‌ ऋक्सामयोन्योवाक्प्राणयोरेव मिशथुनत्वम ॥
तदेतन्मिथुनमोभिल्येतस्मिन्नक्षरे स
खज्यते यदा वै मिथुनौ समागच्छत
आपयतो वै तावन्योन्यस्य कामम्‌ ॥ & ॥
तदेतत्‌ एवंखक्षणं मिथुनम्‌ ओभित्येतस्मिन्नक्षरे संसज्य
; एवं सवेकामाप्रिगुणविदिष्टं मिथुनम्‌ ओंकारे संसं
~>
>
विद्यत इति ओंकारस्य सवंकामापिगुणवन्त्वं सिद्धम्‌ ;
वाड्यत्वम ओंकारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्व-
म॒ । मिथुनस्य कामापयित्त्वं प्रसिद्धमिति दृष्टान्त उच्यते--
यथा रोके भिथुनौ भिभुनावयवौ श्ीपुंसौ यदा समाग-
छतः म्राम्यधमतया संयुञ्येयातां तदा आपयतः प्रापयत:
अन्योन्यस्य इतरेतरस्य तौ कामम्‌, तथा खात्मानुप्रवि-
छिन मिथुनेन सवंकामाप्रिगुणवत््वम्‌ ओंकारस्य सिद्धमि-
ल्यभिप्रायः ॥
तदुपासकोऽप्युदातता तद्धमां भवतीलयाह-
१. प्रथमोऽध्यायः १५

आपयिता ह वे कामानां मवति य


एतदेव विद्वानक्षरसुद्धीथसुपास्ते ॥ ७ ॥
आपयिता ह वै कामानां यजमानस्य भवति, य एतत
अक्षरम्‌ एवम्‌ आप्रिगुणवत्‌ उदरीथम्‌ उपास्ते, तस्य एत्यथोक्तं
फटमिलयथः) (तं यथा यथोपासते तदेव भवतिः इति
रतेः ॥
तदा एतदनुज्ञाश्चरं यद्धि किचानुजा-
नाल्योमिवयेव तदाहैषो एव स्द्धियद्‌-
न॒ज्ञा समधयिता ह वै कामानां भवति
य एतदेवं विद्वानक्षरस॒द्रीथस्ुषास्ते ॥ ८ ॥
समृद्धिगुणवांश्च ओंकारः; कथम्‌ ? तत्‌ बै एतत्‌ प्रकृतम्‌ ,
अनुज्ञाक्षरम्‌ अनुज्ञा च सा अक्षरं च तत्‌; अनुज्ञा च अनु-
मतिः, ओंकार इयथः । कथमनुज्ञेति, आह श्रुत्तिरेव--यद्धि
किंच यत्किच रोके ज्ञानं धनं वा अनुजानाति विद्धान्‌ धनी
वा, तत्राजुमतिं कुवन्‌ ओमित्येव तदाह; तथा च वेदे ‹ त्रय-
सिश्चदिलयोभिति होवाच ` इल्यादि ; तथा च खोकेऽपि तवेदं
धनं गृह्णामि इत्युक्ते ओमित्येव आह्‌ । अत एष। उ एव एषैव
हि सम्रद्धिः यदनुज्ञा या अनुज्ञा सा सख्रद्धिः, तन्मूखत्वादनु-
१६ छान्दोग्योपनिषद्धाष्ये [ख.
ज्ञायाः; समरद्धो हि ओमिदयनुज्ञां ददाति; तस्मात्‌ समृद्धि-
गुणवार्नोकार इलयथेः । समृद्धिगुणोपासकत्वात्‌ तद्धमा सन्‌
समधयिता ह वै कामानां यजमानस्य भवति; य एतदेवं
विद्धानक्षरमुद्रीथमुपास्ते इलयादि पूवेचत्‌ ॥
तेनेयं ्रयीविद्या ववैते ओमिलयाभ्ा-
वयल्योभिति कशाच्सल्योभित्युद्गायत्येतस्यै-
याक्षरस्यापचिदये मरिञ्ना रसेन ॥ ९ ॥
अथ इदानीमक्चरं स्तौति, उपाखत्वात्‌ , प्ररोचनार्थम्‌;
कथम्‌ ? तेन अक्षरेण प्रकृतेन इयम्‌ ऋरबेदादिलक्षणा तरयी-
विद्या, त्रयीविद्याविहितं कर्मेयर्थः- न हि त्रयीविदेव-
आश्रावणादिभिवेतेते । कमं तु तथा प्रचतेत इति प्रसिद्धम्‌;
कथम्‌ £ ओमिदयाश्रावयति ओमिति शंसति ओभित्युद्रायति;
लिङ्गाश्च सोमयाग इति गम्यते । तश्च कभ एतस्यैव अश्च-
रस्य अपचित्ये पूजाम्‌; परमात्मप्रतीकं हि तत्‌; तदप-
चितिः परमात्मन एव स्यात्‌ , ‹ सखकर्मणा तमभ्यच्य सिद्धि
न्दति मानवः ` इति स्मृतेः । किंच, एतस्यैवाक्षरस्य
महिम्ना म्त्वेन ऋतिग्यजमानादिप्राणैरियथैः ; तथा एत-
स्थैवाक्षरस्य रसेन ब्रीह्ियवादिरसनिृत्तन हविषेयर्थः;
१. प्रथमोऽध्यायः । १७
यागहोमादि अक्षरेण क्रियते; तञ्च आदियमुपतिष्ठते ;
ततो वृष्ख्यादिक्रमेण प्राणोऽन्नं च जायते; प्राणैरन्नेन च
यज्ञस्तायते ; अत उच्यते-- अक्षरस्य महिश्ना रसेन इति ॥

तत्र॒ अक्षरविज्ञानवतः कमं कर्तव्यमिति स्थितमा-


क्िपति-

तेनोभो कुरुतो यश्चैतदेवं वेद य्न


वेद्‌ । नानातु बिद्या चाविद्या च यदेव
विद्यया करोति अद्धयो पनिषदा तदेव
वीयेवन्तरं भवतीति खल्वेतस्येवाक्चरस्यो-
पव्याख्यानं भवति ॥ १०॥
इति प्रथमाध्यायस्य प्रथमः खण्डः ॥
तेन अक्षरेण उभौ कुरतः, यश्च एतत्‌ अक्षरम्‌ एवं यथा-
ठयाख्यातं वेद्‌, यश्च कमैमात्रवित्‌ अक्षरयाथास्म्यं न वेद, ता-
वुभौ कुरुतः कमे ; तयोश्च कर्मसामर्थ्यादेव फं स्यात्‌, किं
त्राक्षरयाथात्म्य विज्ञानेन इति ; दष्टं हि ोके हरीतकीं मक्ष-
यतोः तद्रसाभिज्ञेतरयोः विरेचनम्‌- नैवम्‌ ; यस्मात्‌ नाना
तु विधा च अविद्या च, भिन्ने हि विद्याविद्ये, वु-शाब्दः

2-59
१८ छान्दोग्योपनिषद्भाष्ये [ख.

पक्षन्यावृत््यर्थः; न ओंकारस्य कमाङ्गत्वमात्रविज्ञानमेव


रसतमापिसमृद्धिगुणवद्धिज्ञानम्‌ ; किं तर्हि ततोऽभ्यधि-
कम्‌ ; तस्मात्‌ तदङ्गाधिक्यात््‌ तत्फलाधिक्यं युक्तमियभि-
प्रायः; दृष्टं हि रोके वणिक्शबरयोः पद्मरागादिमणिवि-
क्रये वणिजो विज्ञानाधिक्यात्‌ फटाधिक्यम्‌ ; तस्मात्‌ यदेव
विद्यया विज्ञानेन युक्तः सन्‌ करोति कम श्रद्धया भ्रदधानश्च
सन्‌ , उपनिषदा योगेन युक्तश्चेयथंः, तदेव कमं वीयैवत्तरम्‌
अविद्रत्कमंणोऽधिकफलं भवतीति ; विदत्कमेणो वीयैवन्त-
रत्ववचनादविदुषोऽपि कमे वीयैवदेव भवतीलयभिप्रायः ।
न च अविदुषः कमेण्यनधिकारः, ओषस्त्ये काण्डे अविदु-
षामप्यालिञ्यदशीनात्‌ । रसतमापिसमृद्धिगुणवद्क्ष रमि.
कमुपासनम्‌ , मध्ये प्रयन्नान्तरादशोनात्‌ ; अनेकै विशे-
षणैः अनेकधा उपास्यत्वात्‌ खलु एतस्यैव प्रकृतस्य उद्रीथा-
ख्यस्य अक्षरस्य उपव्याख्यानं भवति ॥
इति प्रथमखण्डभाष्यम्‌ ॥
दवितीयः खण्डः ॥
अ 43----

देवासुरा वै यच्च संयेतिरे उभये


प्राजापव्यास्तद्ध देवा उद्रीधमाजहरनेनै- हि|

नानभिभविष्याम इति ॥ १॥
देवासुराः देवाश्च असुराश्च; देवाः दीनव्यतेद्योतनाथेस्य
राख्रोद्धासिता इन्द्रियवृत्तयः; असुराः तद्विपरीताः स्वेष्वे-
वासुषु विष्वग्विषयासु प्राणनक्रियाञ्ु रमणात्‌ स्वाभावेक्यः
तमआस्मिका इन्द्रियब्ृत्तय एव ; ह॒वै इति पूर्ववृत्तोद्धास-
को निपातो; यत्र यस्मिन्निमित्ते इतरेतरविषयापहारलश्षणे
संयेतिरे, संपूवेस्य यत्ते: संम्रामाथंत्वभिति, सं्रामं कृतवन्त
इत्यथे: । शाख्नीयप्रकाशशवृत््यभिभवनाय प्रवृत्ताः स्वाभावि-
क्यस्तमोरूपा इन्द्रियवृत्तयः असुराः, तथा तद्धिपरीताः
शास्नाथंविषय विवेकञ्योतिरात्मानः देवाः स्वाभाविकतमो-
रूपासुराभिभवनाय प्रव्न्ताः इति अन्योन्याभिभवोद्धवरूपः
संभराम इवः, सवेप्राणिषु प्रतिदेहं देवासुरसंभ्रामो अनादिका-
खप्रवृत्त इव्यभि प्रायः । स इह श्रुया आख्यायिकारूपेण धमौ-
२० छान्दोग्योपनिषद्धाष्ये [ख.
धर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविरुद्धिविज्ञानविधि-
परतया । अतः उभयेऽपि देवासुराः, प्रजापतेरपदलयानीति प्रा
जापलयाः- प्रजापतिः कमेन्ञानाधिङ्कृतः पुरुषः, " पुरुष णए-
वोक्थमयमेव महान्प्रजापतिः' इति श्रुयन्तरात्‌ ; तस्य हि
शाखीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धाः अपलयानीव,
तदुद्धवत्वात्‌ । तत्‌ तत्न उत्कषांपकषंलक्षणनिमित्ते ह देवाः उ-
दरीथम्‌ उद्रीथभक्त्युपलक्षितमोद्रात्रं कमे आजह्रुः आहतव-
न्तः; तस्यापि केवर आहरणासंभवात्‌ अ्योतिष्टोमाद्या-
हृतवन्त इ्यभिप्रायः । तक्तिमथेमाजहूुरिति, उच्यते-अ-
नेन कर्मणा एनान्‌ असुरान्‌ अभिभविष्याम इति एवमभि-
प्रायाः सन्तः ॥ |

यदा च तदुद्रीथं कमे आजिहीषेवः, तदा--


ते ह नासिक्य प्राणसुद्रीधथसुपासां-
क,

चक्रिरे त हासुराः पाप्मना विविधुस्त-


स्मात्तेनो भयं जिघति सुरभि च दुगेन्धि
च पाप्मना येष विद्धः ॥ २॥
ते ह देवाः नासिक्य नासिकायां भवं प्राणं चेतनावन्तं
त्राणम्‌ उद्रीथकतारम्‌ उद्रातारम्‌ उद्रीथभक्त्या उपासांचक्रिरे
२. प्रथमोऽध्यायः । २१
उपासनं कृतवन्त इत्यथः ; नासिक्यप्राणदृष्टया उद्रीथाख्यम-
क्षरमोंकारम्‌ उपासांचक्रिरे इत्यथः । एवं हि प्रकृताथेपरिलयागः
अप्रक्ृतार्थोपादानं च न कृत स्यात्‌-- “ खस्वेतस्याक्षरस्य
इत्योकारो हि उपास्यतया प्रकृतः । ननु उद्रीथोपलाक्षितं
कमे आहृतवन्त इलयवोचः; इदानीमेव कथं नासिक्यभ्राण-
दृष्टया उद्रीथाख्यमक्षरमोंकारम्‌ उपासांचक्रिर इत्यात्थ
नैष दोषः; उद्रीथकमेण्येव हि तत्कतैप्राणदेवतादृष्टधा उ-
द्रीथभक्त्यवयवश्च ओंकारः उपास्यत्वेन विवश्चितः, न स्व-
तन्त्रः ; अतः तादर्थ्येन कमे आहृतवन्त इति युक्तमेवोक्तम्‌ ।
तम॒ एवं देवैवरेतमुद्रातारं ह असुराः स्वाभाविकतमअस्मानः
ञ्य)तीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधमो-
सङ्गरूपण विविधुः विद्धबन्तः, संसग कृतवन्त इत्यथः ।
स हि नासिक्यः प्राणः कस्याणगन्धग्रहणाभिमानासङ्गा-
भिभूतविवेकविज्ञानो बभूव; स तेन दोषेण पाप्मसंसर्गी
बभूव; तदिदसमुक्तमसुराः पाप्मना विविधुरिति । यस्मादा-
सुरेण "पाप्मना बिद्धः, तस्मात्‌ तेन पाप्मना प्रेरितः प्राणः
दुगेन्धग्राहकः प्राणिनाम्‌ । अतः तेन उभयं जिघ्रति रोकः
सुरभि च दुगैन्धि च, पाप्मना हि एषः यस्मात्‌ विद्धः ।
उभयग्महणम्‌ अविवक्षितम्‌--‹ यस्योभयं हविरातिमाच्छेति '
२२ छान्दोम्योषनिषद्धाष्ये [ख.

इति यद्वत्‌; “ यदेवेदमप्रतिरूपं जिघ्रति ' इति समान-


भरकरणश्चुत † ||

अथ ह वाचमुद्रीथसुषासांचकरिरे ता
हासुराः पाप्मना विविधुस्तस्मात्तयोभयं
वदति सदयं चानृतं च पाप्मना द्येषा
विद्धा ॥ ३॥
अथ ह चश्षुश्द्रीथसुपासांचक्रिरे तद्धा-
सुराः पाप्मना विविधुस्तस्मात्तनोभयं प-
इयति द्रोनीयं चादरहोनीयं च पाप्मना
दयेतदिद्धम्‌ ॥ ४॥
अथ ह ओच्रसुद्रीथभ्ुपासांचाक्षरे त-
द्वाराः पाप्मना विविधुस्तस्मात्तनोभ-
य< श्रुणोति अवणीयं चाञ्वणीथं च
पाप्मना द्येतदिषद्धम्‌ ॥ ५ ॥
अथ ह भन उद्रीथसुपासांचकिरे तद्धा-
सुराः पाप्मना विविधुस्तस्मात्तनोभय
२.1 प्रथमोऽध्यायः । २३

संकल्पते संकल्पनीयं चासंकल्पनीयं च


पाप्मना दछेतद्िद्धम्‌ ।॥ £ ॥
मुख्यप्राणस्य उपास्यत्वाय तद्विद्युद्धत्वानुभवाथेः अयं चि-
चारः श्रुया प्रवर्तितः । अतः चश्षुरादिदेवताः कमेण विचा-
ये आसुरेण पाप्मना विद्धा इयपोह्यन्त । समानमन्यत्‌ -
अथ ह्‌ बाच चक्षुः श्रोत्र मन इत्यादि । अनुक्ता अप्यन्याः
त्वभ्रसनादिदेबताः द्रष्टव्याः, : एवमु खल्वेता देवताः
पाप्मभिः ` इति श्रुत्यन्तरात्‌ ॥
अथ दथ एवायं मुख्यः प्राणस्तसुद्री-
थसुपासांचक्रिरे त हासुरा ऋत्वा विद्‌-
ध्वसुयथारमानमाखणग्धत्वा विध्व सेते
वम्‌ ॥ ७॥
आसुरेण पाप्मना विद्धत्वात्‌ प्राणादिदेवताः अपोह्य,
अथ अनन्तरम्‌, ह, य एवायं प्रसिद्धः, मुखे भवः मुख्यः
प्राणः, तम्‌ उद्रीथम्‌ उपासांचक्रिर, तं ह असुराः पूववत्‌ ऋत्वा
प्राप्य विदध्वंसुः विनष्टाः, अभिग्रायमात्रेण, अकृत्वा किंचिि-
द्पि प्राणस्य ; कथं विनष्टा इति, अच्र दृष्टान्तमाहयथा रोके
अमानम्‌ आखणम्‌- न शक्यते खनितुं कुदारादिभिरपिः
२४ छान्दोग्येपनिषद्धाष्ये [ख.
टङ्क छेत्तुं न शक्यः अखनः, अखन एव आखणः, तम्‌-
ऋत्वा- सामथ्यत्‌ राष्ट: पांसुपिण्डः, श्रलयन्तराञ्च- अश्मनि
क्षिप्रः अदमभेदनाभिप्रायेण, तस्य अहमनः किंचिद्प्यज्कत्वा
स्वयं विध्वंसेत विदीर्येत-- एवं विदध्व॑सुरियथे; । एवं वि-
शुद्ध: असुरैरधवषितत्वात्‌ प्राणः इति ॥
यथार्मानमाखणस्त्वा विध्वसतत
एव« हेव स विध्वभ्सते य एवंविदि पापं
कामयते यञ्चेनमभिदासति स एषोऽरमा-
खणः॥ ८ ॥
एवंविदः प्राणात्मभूतस्य इदं फटमाह-यथाहइमानमिति ।
एष एव दृष्टान्तः ; एवं हेव स विध्वंसते विनश्यति ; कोऽसा-
विति, आह- य एवंविदि यथोक्तप्राणविदि पापं तदन कर्त
कामयते इच्छति यश्चापि एनम्‌ अभिदासति हिनस्ति प्राणविदं
प्रति आक्रोशताडनादि प्रयुङ्के, सोऽप्यवमेव विध्वंसत इत्यथः ;
यस्मात्‌ स एष प्राणवित्‌ प्राणभूतत्वात्‌ अहमाखण इव अरमा-
खणः अधषणीय इत्यथः । नलु नासिक्योऽपि प्राणः वाय्वा-
स्मा, यथा मुख्यः; तत्र नासिक्यः प्राणः पाप्मना विद्धः-
प्राण एव सन्‌ , न मुख्यः--कथम्‌ ए नेष दोषः ; नासिक्यस्तु
२.] प्रथमोऽध्यायः । २५

स्थानकरणवैगुण्यात्‌ असुरैः पाप्मना विद्धः, बाय्वात्मापि


सन्‌; मुख्यस्तु तदसंभवात्‌ स्थानदेवताबदीयस्त्वात्‌ , न
विद्ध इति श्िष्टम्‌-- यथा वास्यादयः शिक्षावव्पुरुषाश्रयाः
कायैविशेषं कुवेन्ति, न अन्यहस्तगताः, तद्वत्‌ दोषवद्धाणस-
€ ¢ = +

चिवत्वाद्धिद्धा घ्राणदेवता, न मुख्यः ॥


नैवेतेन सुरभि न दुगेन्धि विजानालय-
चहतपाप्मा द्येष तेन यदश्नाति यत्पिब-
ति तेनेतरान्प्राणानवति एतमु एवान्त-
लोऽवित्वोत्कामति व्याददायेवान्तत इ-
ति ।॥ ९ ॥
यस्मान्न विद्धः असुरैः मुख्यः, तस्मात्‌ नैव एतेन सुरभि
न दुर्गन्धि च विजानाति टोकः; घाणेनेत्र तदुभयं विजा-
नाति; अतश्च पाप्मकायदशोनात्‌ अपहतपाप्मा अपहतः
विनाशितः अपनीतः पाप्मा यस्मात्‌ सोऽयमपहतपाप्मा
हि एषः, विद्यद्ध इयथः । यस्माञ्च आत्मभरयः कल्याणा-
दयासङ्गवन्त्वात्‌ घ्राणादयः-- न तथा आत्मंभरिभुख्यः;
किं ति? स्वाथः ; कथमिति, उच्यते--तेन मुख्येन यद्‌-
आति यस्िवति द्येक: तेन अश्छिक्तेन पीतेन च इतरान्‌
२६ छान्दोग्योपनिषद्धाष्ये [ख.
प्राणान्‌ घ्राणादीन्‌ अवति पाटयति ; तेन दहि तेषां स्थिति-
भ क क

भेवतीदयर्थः ; अतः सर्बभरिः प्राणः; अतो विद्ुद्धः । कर्थं


पुनरख्याशितपीताभ्यां स्थितिः इतरेषां गम्यत इति, उच्यते-
एतमु एव मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम्‌ , अन्नपाने इयथः,
अन्ततः अन्ते मरणकाटे अविंत्वा अछरूख्ध्वा उत्क्रामति,
त्राणादिश्राणसमुदाय इयथः; अप्राणो हि न शक्रोयरितं
पातु वा; तदा उत्क्रान्तिः प्रसिद्धा घ्राणादिकरापस्य;
दृदयते हि उक्रान्तो प्राणस्याशिशिषा, यतः व्याददा-
त्येव, आस्यविदारणं करोतीलयथंः ; तद्धि अन्नालाभे उक्रा-
न्तस्य लिङ्गम्‌ ॥
९ हाङ्किरा उद्रीधसुपासाचक्र एतमु
एवाङ्किरसं मन्यन्तेऽङ्गानां यद्रसः ।॥ १०॥
तं ह अद्किराः- तं मुख्यं प्राणं ह अङ्गिरा इयेवंगुणम्‌
उद्रीथम्‌ उपासांचक्रे उपासन कृतवान्‌ , बको दारभ्य इति
वक्ष्यमाणेन संबध्यते; तथा बृहस्पतिरिति, आयास्य इति
च उपासांचक्रे बकः इयेवं संबन्धं कृतवन्तः केचित्‌ ,
एतमु एवङ्किरस ब्रहस्पतिमायास्यं प्राणं मन्यन्ते- इति
वचनात्‌ । भवयेवं यथाश्च॒तासंभवे ; संभवति तु यथाश्रतम
कषिचोदनायामपि--श्रयन्तरवत्‌- तस्माच्छतविन इयाच-
२.] प्रथमोऽध्यायः । २७

क्षते एतमेव सन्तम्‌ ' ऋरषिमपि ; तथा माभ्यमा गृत्समदो विन्ा-


मित्रो वामदेवोऽश्रिः इलयादीन्‌ अरषीनेव प्राणमापादयति श्रुतिः;
तथा तानपि ऋषीन्‌ प्राणोपासकान्‌ अङ्किरोब्रहस्पयायास्यान्‌
प्राणं करोयभेदविज्ञानाय-- "प्राणो ह पिता प्राणो माता'
इयादिवश्च । तस्मात्‌ ऋषिः अङ्गिरा नाम, प्राण एव सन्‌ ,
आत्मानमङ्गिरस प्राणमुद्रीथम्‌ उपासांचक्रे इयेतत्‌; यत्‌
यस्मात्‌ सः अङ्गानां प्राणः सन्‌ रसः, तेनासौ अङ्गिरसः ॥
तन त इद बहस्पतिरुद्रीथसपासांचक्र
एतश एव ब्रहस्पति मन्यन्ते वाग्धि ब्रह-
ती तखा एष पतिः ॥ ११ ॥
तथा वाचो ब्रहलयाः पत्तिः तेनासौ ब्रहस्पति; ॥

तेन त हायास्य उद्धीधसुपासचक्र


एतसु एवायास्य मन्यन्त आस्याद्यदयते ॥
तथा यत्‌ यस्मात्‌ आस्यात्‌ अयते निगच्छति तेन आया-
स्यः उदषिः प्राण एव सन्‌ इयथः । तथा अन्योऽप्युपासकः
आत्मानमेव आङ्खिरसादिगुणं प्राणसुद्रीथसुपासीतेयथेः ॥
तेन त ह बको दाल्भ्यो विदांचकार
२८ छान्दोग्योपनिषद्धाष्ये [ख.
सह नैमिशीयानासुद्राता बभूव सह
स्सैभ्यः कामानागायति ॥ १३॥
न केवछमङ्गिरःप्रश्रतय उपासांचक्रिरे; तं ह बको नाम
दरस्भस्यापयं दारभ्य: विदांचकार यथादर्दितं प्राणं विज्ञा
तवान्‌ ; विदित्वाच स ह नैमिक्ीयानां सत्रिणाम्‌ उद्राता
बभूव ; स च प्राणविज्ञानसाम्यात्‌ एभ्यः तैमिश्चीयेभ्यः
कामान्‌ आगायति स्म ह आगीतवान्किख्यथंः ॥
आगाता हवे कामानां मवति य ए-
तदेव विद्धानश्चरसुद्रीथसुषास्त इव्यध्या-
त्मम्‌ ॥ १४॥
इति द्वितीयः खण्डः ॥
तथा अन्योऽप्युद्राता आगाता ह वै कामानां भवति;
य एतत्‌ एवं विद्वान्‌ यथोक्तगुणं प्राणम्‌ अक्षरसुद्रीथसुषास्ते,
तस्य एतदृषटं फलम्‌ उक्तम्‌ , प्राणात्मभावस्त्वदृष्टम्‌- ‹देवो
भूत्वा देवानप्येति › इति श्रुयन्तरास्सिद्धमेवेत्यभिप्रायः । इय-
ध्यात्मम्‌-एतत्‌ आत्मविषयम्‌ उद्रीथोपासनम्‌ इति उक्तोपसं-
हारः, अधिदैवतोप्रीथोपासने वक्ष्यमाणे, बुद्धिसमाधानाथः ॥
इति दितीयखण्डमास्यम्‌ ॥
ततीयः खण्डः ॥

अथाधिदैवतं थ एवासौ तपति तसरु-
द्रीथसुपासीतोश्यन्वा एष प्रजाभ्य उद्रा-
यति । उद्यस्तमो भनयमपहन्लयपहन्ता
ह वै भयस्य तभसो मवति य एवं
वेद ॥ १॥
अथ अनन्तरम्‌ अधिदैवतं देवताविषयमुद्रीथोपासनं प्र
स्तुतमिलय्थः, अनेकधा उपास्यत्वादुद्वीथस्य ; य एवासौ आ-
दिव्यः तपति, तम्‌ उद्रीथमुपासीत आदियदष्टथा उद्रीथसुपा-
सीतेयर्थः; तमुद्रीथम्‌ इति उद्रीथब्दः अक्षरवाची सन्‌
कथमा दित्ये वर्तत इति, उच्यते-- उद्यन्‌ उदरच्छन्‌ वै एषः
परजाभ्यः प्रजार्थम्‌ उद्वायति प्रजानामन्नोत्पत््यथम्‌ ; न हि
अनुद्यति तस्मिन्‌ , ब्रीह्यादेः निष्पत्तिः स्यात्‌ ; अतः उद्राय-
तीवोद्धायति-- यथैबोद्राता अन्नाथंम्‌ ; अतः उद्रीथः सविते-
लर्थः । किंच उद्यन्‌ नैशं तमः तलं च भयं प्राणिनाम्‌ अप-
हन्ति ; तमेवगुणं सवितारं यः वेद्‌, सः अपहन्ता नाशयिता
३० छान्दोग्योपनिषद्धाष्ये [ख.
ह वै भयस्य जन्ममरणादिढश्चणस्य आत्मनः तमसश्च तत्का-
रणस्याज्ञानलक्षणस्य भुवति ॥
यद्यपि स्थानमेदस्राणादिलयौ भिन्नाविव लक्ष्येते, तथापि
न स तत्त्वभेदस्तयोः । कथम्‌--
समान उ एवायं चासौ चोष्णोऽयसु-
ष्णोऽसौ स्वर इतीममाचक्षते स्वर इति
प्रलयास्वर इत्यमुं तस्माद्वा एतभिममसु
चोद्रीथसुपासीत | २॥
समान उ एव तुस्य एव प्राणः सवित्रा गुणतः, सविता
च प्राणेन ; यस्मात्‌ उष्णोऽयं प्राणः उष्णश्चासौ सविता ।
किंच स्वर इति इमं प्राणमाचक्षते कथयन्ति, तथा स्वर इति
प्रयास्वर इति च अभु सवितारम्‌; यस्मात्‌ प्राणः स्वरल्येव
न पुनमैतः प्रयागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्य-
हनि प्रयागच्छति, अतः प्रत्यास्वर: ; अस्मात्‌ गुणतो नाम-
तश्च समानावितरेवरं प्राणादियौ । अतः तच्वाभेदात्‌ एतं
प्राणम्‌ इमम अयच आदिलयम्‌ उद्रीथसुपासीत ॥

अथ खलु व्यानमवोद्धीथस्ुपासीत
यद्वि प्राणिति स प्राणो यदपानिति सो-
३. प्रथमोऽध्यायः । ३१

ऽपानः । अथ यः प्राणापानयोः संधिः स


व्यानो यो व्यानः सा वाक्‌ । तस्माद्पा-
णन्ननपानन्वाचमभिव्याहरति ॥ ३॥
अथ खलु इति प्रकारान्तरेणोपासनमुद्रीथस्योच्यते ;
व्यानमेव वक््यमाणलक्षणं प्राणस्यैव वृत्तििरेषम्‌ उद्रीथम्‌
उपासीत । अघुना तस्य तत्त्वं निरूप्यतते-- यद्वै पुरुषः
प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति, स प्रा-
णाख्यो वायोवृत्तिविदोषः ; यदपानिति अपश्चसिति ताभ्या-
मेवान्तराकषति वायुम्‌ , सः अपानः अपानाख्या वृत्तिः ।
ततः किमिति, उनच्यते-अथ यः उक्तटक्षणयोंः प्राणापा-
नयोः संधिः तयोरन्तरा वृत्तिविदोषः, सः व्यानः; यः
सांख्यादिशाखलप्रसिद्धः, श्रलया विशेषनिरूपणात्‌-नासौ व्यान
इयभिभ्रायः । कस्मात्पुनः प्राणापानौ हित्वा महता आया-
सेन व्यानस्यैवोपासनमुच्यते £ वीयेवत्कमहेतुत्वात्‌ । कथं
वीयैवत्कमेहेवुत्वमिति, आह--यः व्यानः सा वाक्‌, व्या-
नकरार्यत्वाद्ाचः । यस्माग्याननिवेलयां वाक्‌ , तस्मात्‌ अप्राण-
न्ननपानन्‌ प्राणापानव्यापारावङुवेन्‌ वाचमंभिव्याहरति ड-
श्चारयति रोकः ॥
या वाक्सक्तैस्मादप्राणन्ननपानन्नचम-
३२ छान्दोग्योपनिषद्धाष्ये [ख.
भिव्याहरति थक्तत्साम तस्माद्पाणन्नन-
पानन्साम गायति यत्साम स उद्रीथस्त
स्माद पाणन्ननपानन्ुद्रायति ॥ ४ ॥
तथा वाग्विशेषामृचम्‌ , कचरक्संस्थं च साम, समावयवं
चो्रीथम्‌ , अप्राणन्ननपानन्‌ व्यानेतैव निवैतैयतीयभिप्रायः ॥

अतो यान्यन्यानि वीयेवन्ति कमोणि


यथाम्नेमेन्थन माजेः सरणं दृदढसख धनुष
आयमनमप्राणन्ननपानभस्तानि करोयेत-
स्य हेतोव्योनमेवोद्रीथसुपासीत ॥ ५ ॥
न केवरं वागाद्यभिव्याहूरणमेव ; अतः अस्मात्‌ अन्या-
न्यपि यानि बीयैवन्ति कर्माणि प्रयल्नाधिक्यनिबे्यानि--~
यथा अमन्मन्थनम्‌ , आजेः मयौदायाः सरणं धावनम्‌ ,
दृढस्य धनुषः आयमनम्‌ आकषंणम्‌-- अप्राणन्ननपानंस्तानि
करोति ; अतो विशिष्टः व्यानः प्राणादिषृत्तिभ्यः । विशिष्ट-
स्योपासनं ज्यायः, फर्वच्वाद्राजोपासनवत्‌ । एतस्य हेतोः
एतस्माखकारणात्‌ व्यानमेवोद्रीथमुपासीत, नान्यद्वुत्यन्तरम्‌ ।
कभेवीयेवन्तरत्वं फलम्‌ ॥
३.] प्रथमोऽध्यायः । ३३

अथ खदटूद्रीधाक्षराण्युपासीतोद्धीथ
इति पाण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गी-
वोचो ह भिर इव्याचक्चतेऽन्नं थमन्ने हीद्‌^
सवे९स्थितम्‌ ॥ ६ ॥
अथ अधुना खल्ु उद्रीथाक्षराण्युपासीत भक्टयक्षराणि
मा भूवन्निलयतो विशिनष्टि--उद्रीथ इति; उद्गीथनामाक्षरा-
णीत्यथः-नामाक्षरोपासनेऽपि नामवतत एवोपासनं कृतं भ-
वेत्‌ अमुकमिश्रा इति यद्वत्‌ । प्राण एव उत्‌, उदित्यस्मिन्न-
क्षरे प्राणदृष्टिः ।कथं प्राणस्य उत्वमिति, आह-- प्राणेन
हि उत्तिष्ठति सवैः, अप्राणस्यावसाददशंनात्‌; अतोऽऽस्त्युदः
प्राणस्य च सामान्यम्‌ । वाक्‌ गीः, वाचो ह गिर इलयाचक्षते
शिष्टाः । तथा अन्नं थम्‌, अन्ने हि इदं सर्व स्थितम्‌ ; अतः
अस्यन्नस्य थाक्षरस्य च सामान्यम्‌ ॥
त्रयाणां श्त्युक्तानि सामान्यानि; तानि तेनानुरूपेण
[१ ७५ के

दोषेष्वपि द्रष्टव्यानि-
श्रौरेबोदन्तरिक्तं गीः पथिकी थमादि-
व्य एवोदायुर्गीरभिस्थ« सामवेद एवोद्य-
लुर्वेदो गीक्रग्वेदस्थं दुग्धेऽस्मे बाग्दोदं
॥ 3-59
३४ छान्दोग्योपनिषद्धाष्ये [ख.

यो वाचो दोहोऽन्नवानन्नादो भवति य


एतान्येव विद्वानुद्धीथाक्षराण्युपास्त उ-
द्रीथ इति । ७॥
दौरे उत्‌ उचरैःसानात्‌ , अन्तरिक्षं गीः गिरणाह्ोका-
नाम्‌, प्रथिवी थं प्राणिस्थानात्‌; आदिय एव उत्‌ उध्वे-
त्वात्‌ , वायुः गीः अग्न्यादीनां गिरणात्‌, अभिः थं याज्ञी-
यकमांवस्थानात्‌ ; सामवेद एव उत्‌ स्वगसंस्तुतत्वात्‌, य-
जर्वेदो गीः यजुषां प्रत्तस्य हविषो देवतानां गिरणात्‌ , ऋर-
ग्वेदः थम्‌ चस्च्यध्यूढत्वात्सान्नः । उद्रीथाक्षरोपासनफलम-
घुनोच्यते--दुग्धे दोश्धि अस्मै साधकाय; कासा? वाक्‌;
कम्‌ ? दोहम्‌; कोऽसौ दोह इति, आह-- यो वाचो दोहः,
चरग्वेदादिराब्दसाभ्यं फरूमिलयमिप्रायः, तत्‌ वाचो दोहः तं
स्वयमेव वाक्‌ दोग्धि आत्मानमेव दोग्धि । किंच अन्नवान्‌
प्रभूतान्नः अन्नाद दीप्राभनिभेवति, य एतानि यथोक्तानि
एवं यथोक्तगुणानि उद्रीथाक्षरामि विद्धान्सन्‌ उपास्ते उद्रीथ
इति ॥
अथ खल्वाकीःस्द्धिरुपसरणानीत्यु-
पासीत येन सान्ना स्तोष्यन्स्यासत्सामो-
पधावेत्‌ ।॥ ८ ॥
३.। प्रथमोऽध्यायः । ३५

अथ खदु इदानीम्‌ , आश्चीःसमृद्धिः आशिषः कामस्य


समृद्धिः यथा भवेत्‌ तदुच्यत इति वाक्यशेषः, उपसरणानि
उपसतेव्यान्युपगन्तव्यानि व्येयानीय्थेः; कथम्‌ £ इल्युपा-
सीत एवमुपासीतः; तद्यथा-- येन साश्ना येन सामवेशे-
षेण स्तोष्यन्‌ स्तुतिं करिष्यन्‌ स्यात्‌ मवेदुद्राता तत्साम
उपध वेतत्‌ उपसरेत्‌ चिन्तयेदुत्पत््यादिभिः ॥
यस्याशरचि तास्च यदार्षेयं तस्रषि
यतं देवतामनिष्टोष्यन्स्यात्तां देबतासुप-
धावत्‌ ॥ ९ ॥ |
यस्यामृचि तत्साम तां च ऋचम्‌ उपधावेत्‌ देवतादिभिः ;
यदार्षेयं साम तं च ऋषिम्‌; यां देवतामभिष्टोष्यन्स्यात््‌ तां
देवतामुपधावेत्‌ ॥
येन चछन्दसा स्तोष्यन्स्यात्तच्छन्द उ-
पधावेगयेन स्तोमेन स्तोष्यमाणः स्यात
स्तोभस्ुपधावेत्‌ ॥ १० ॥
येन च्छन्दसा गायच्यादिना स्तोष्यन्स्यात्‌ तच्छन्द्‌ उ
पधावेत्‌; येन स्तोमेन स्तोष्यमाणः स्यात्‌ , सोमाङ्गफटस्य
कर्वैगाभित्वादात्मनेपदं सतोष्यमाण इति, तं स्तोममुपधावेत्‌ ॥
३६ छान्दोग्योपनिषद्भष्ये [ख.

यां दिकचामभिष्टोष्यन्स्यात्तां दिशासुष-


धावेत्‌ ॥ ११ ॥
यां दिङमभिष्टोष्यन्स्यात्‌ तां दिशमुपधावेत्‌ अधिष्ठात्रा-
दिभिः ॥
आत्मानमन्तत उपशल्य स्तुबीत कामं
ध्यायन्नप्रमत्तोऽभ्यारो द यदस्मे स का-
मः सख्ध्येत यत्कामः स्तुवीतेति यत्का
मः स्तुवीतेति ॥ १२॥ ।
इति तृतीयः खण्डः ॥
आत्मानम्‌ उद्राता स्वं रूपं गोत्रनामादिभिः- सामादीन्‌
$ (५

क्रमेण स्वं च आत्मानम्‌-- अन्ततः अन्ते उपस्रय स्तुवीत,


कामं ध्यायन्‌ अप्रमत्तः सखरोष्मन्यख्नादिभ्यः प्रमादमकुवेन्‌।
ततः अभ्याराः ्िप्रमेव ह यत्‌ यत्र अस्मै एवंविदे स कामः
समृध्येत समृद्धि गच्छेत्‌ । कोऽसौ £ यत्कामः यः कामः
अस्य सोऽयं यत्कामः सन्‌ स्तुवीतेति । दविरुक्तिरादरार्था ॥
इति तृतीयखण्डभाष्यम्‌ ॥
चतुथः खण्डः ॥
त ऋ स

ओमिलयेतदक्षरसुद्रीथखुपासीतोमिति
ह्यद्रायति तस्योपव्याख्यानम्‌ ॥ १॥
ओभिव्येततत्‌ इल्यादिप्रकृतस्याक्षरस्य पुनरुपादानम्‌ उद्रीथा-
्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमथम्‌;
प्रकतस्यैवाक्षरस्यायरतामयगुणविशिष्टस्योपासनं विधातव्यभि-
लयारम्भः । ओमिलयादि व्याख्यातम्‌ ॥
देवा वै सल्योविभ्यतखयीं विद्यां घा
विच्ार्स्ते छन्दोभिरच्छाद्‌यन्यदेभिर-
=चछादय< स्तच्छन्द्‌सां छन्दस्त्वम्‌ ॥ २॥
देवा वै मृत्योः मारकात्‌ बिभ्यतः किं कृतवन्त इति,
उच्यते-- त्रयीं विदां त्रयीविहितं कमे प्राविशन्‌ प्रविष्टव-
न्तः, वैदिकं क्म प्रारब्धवन्त इव्यथः, तत्‌ मृवयोखाणं मन्य-
मानाः । किंच, ते क्मेण्यविनियुक्तेः छन्दोभिः मन्त्रैः जप-
होमादि कृवेन्तः आत्मानं कर्मान्तरेष्वच्छादयन्‌ छादितवन्तः ।
३८ छान्दोग्योपनिषद्धाष्ये [ख.

यत्‌ यस्मात्‌ एभिः मन्त्रैः अच्छादयन्‌ , तत्‌ तस्मात्‌ छन्दसां


मन्त्राणां छादनात्‌ छन्दस्त्वं प्रसिद्धमेव ॥
¢ ७
तानु तच स॒त्युयथा मत्स्यसुद्‌के परि-
+ £
परयेदेवं पयेपदयदचि साभि यञ्चुषि ।
ते नु विदित्वोध्वों ऋचः साश्नो यजुषः
स्वरमेव प्राविदान्‌ ॥ २॥
तान्‌ तत्र देवान्कमेपरान्‌ मत्युः यथा लोके मस्स्यघा-
तको मत्स्यञुदके नातिगम्भीरे परिपश्येत्‌ बडिशोदकस्रावो-
पायसाध्यं मन्यमानः, एवं पयेपश्यत्‌ दष्टवान्‌ ; मव्युः कम-
क्षयोपायेन साध्यान्देवान्मेने इयथः । कासौ देवान्ददर्योति,
उच्यते-- ऋचि साश्नि यजुषि, ऋग्यजुःसामसंबन्धिकमं-
णीयः । ते नु देवाः वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः
सन्तः म॒लयोश्िकीर्षितं विदितवन्तः; विदित्वा चते ऊर्वी;
व्यब्त्ताः कमैभ्यः ऋचः सान्न: यजुषः ऋग्यजुःसामसरं-
बद्धा्कमेणः अभ्युत्थायेलयथैः । तेन कमणा मृत्युभयापगमं
प्रति निराशाः तद्पाख अमृतामयगुणमक्षरं स्वरं स्वरक्ष-
ब्दितं प्राविशाननेव प्रविष्टवन्तः, ओंकारोपासनपराः संवृत्ताः ;
एव-शष्दः अवधारणाथः सन्‌ समुच्चयभ्रतिषेधाथः; तदुपासन-
पराः संवृत्ता इयथः ॥
४,] प्रथमोऽध्यायः । ३९

कथं पुनः स्वरज्ञब्द बाच्यत्वमक्षरस्येति, उच्यते--

यदा वा ऋचमाभोल्योमिल्येवातिस्वर-
येव«सावं यजरेष उ स्वरो यदेतदक्च-
रमेतदश्तमभयं तत्पविदहय देवा अमरता
अभया अभवन्‌ ।॥ ४॥

यदा वै ऋछ्वम्‌ आप्रोत्ति ओमियेवातिस्वरति एवं साम


एवं यज्जुः; एष उ स्वरः; कोऽसौ £ यदेतदक्षरम्‌ एतदम्‌-
तम्‌ अभयम्‌, तल्रविदय यथागुणमेव अशता अभयाश्च
अभवन्‌ दवाः |

सय एतदेवं विद्वानक्षरं प्रणोयेतदे-


चाक्र स्वरममृतमभयं प्रविक्ाति तत्पर
विरय यदश्भता देवास्तदम्रतो मवति ॥
इति चतुथेः खण्डः ॥
स य: अन्योऽपि देववदेव एतदक्षरम्‌ एवम्‌ अग्ता-
भयगुणं विद्धान्‌ प्रणौति स्तौति; उपासनमेवात्र स्तुति-
रभिग्रेता, स तथैव एतदेवाक्षरं स्वरममृतमभयं प्रविशति;
तसविदय च~ राजकु रविष्टानाभिव राज्ञोऽन्तर ङ्गबहिरङ्ग-
० छान्दोग्योपनिषद्धष्ये [ख.

तावत्‌ न परस्य ब्रह्मणोऽन्तरङ्गवबहिरङ्गताविशेषः-- किंतहि ?


यदमृता देवाः येनाश्रतत्वेन यदमृता अभूवन्‌ , तेनैवासृतत्वेन
विशिष्टः तदमृतो भवति; न न्युनता नाप्यधिकता अमृ-
तत्वे इलयथेः ॥
इति चतुथेखण्डभाष्यम्‌ ॥
पञ्चमः खण्डः ॥
जयत ९8 सं

प्राणादिलयदष्टिविशिष्टस्योद्रीथस्योपासनसुक्तमेवानूद्य प्रण-
वो
द्रीथयोरेकत्वं कृत्वा तस्मिन्प्राणरदिमभेदगुणविशिष्टदृष्टथा
अक्षरस्योपासनमनेकपृत्रफटमिदानीं वक्तव्यभिलयारभ्यते-
अथ खलु थ उद्रीथः स प्रणवो यः
प्रणवः स उद्गीथ इत्यसौ वा आदिय उद्नी-
थ एष प्रणव ओमिति द्येष स्वरन्नेति ॥
अथ खलु य उद्रीथः स प्रणवः बहुचानाम्‌ , यश्च
प्रणवः तेषां स एव च्छान्दोग्ये उद्रीथशब्दवाच्यः । असौ
वा आदिल उद्रीथः एष प्रणवः; प्रणवश्चब्दबाच्योऽपि स
एव बहचानाम्‌ › नान्यः । उद्भ आदिलयः कथम्‌ £ उद्र
थाख्यमक्षरम्‌ ओमिति एतत्‌ एषः दहि यस्मात्‌ सरन्‌ उश्चा-
रयन्‌ , अनेकाथेत्वाद्धातूनाम्‌ ; अथवा स्वरन्‌ गच्छन्‌ एति ।
अतः असावुद्रीथः सविता ॥

एतसु पवाहमभ्यगासिष तस्मान्मम


४२ छान्दोग्योपनिषद्धष्ये [ख.

त्वमेकोऽसीति ह कौषीतकिः पुच्रसुवाच


रदमीर्स्त्वं पयोवतेयाह-हवो वै ते भवि-
ष्यन्तील्यधिदेवतम्‌ ॥ २॥
तम्‌ एतम्‌ उ एव॒ अहम्‌ अभ्यगासिषम्‌ आभियुख्येन
गीतवानस्मि, आदिल्यरदम्यभेदं त्वा ध्यानं कृतवानस्मी-
यर्थः । तेन तस्मात्कारणात्‌ मम त्वमेकोऽसि पुत्र इति ह
कौषीतकिः कुषीतकस्यापलयं कौषीतकिः पुत्रमुवाच उक्तवान्‌ ।
अतः रदमीनादित्यं च भेदेन त्वं पर्यांवतेयात्‌ पयावतेये-
लयर्थः, स्वंयोगात्‌ । एवं बहवो त्रै ते तव पुत्रा भविष्यन्ती-
लयधिदैवतम्‌ ॥
अथाध्यात्मं य एवायं सख्यः प्राणस्त-
मुद्धीथस्ुपासीतोमिति ह्येष स्वरन्नेति ॥
अथ अनन्तरम्‌ अध्यात्मम्‌ उच्यते । य एवायं मुख्यः
प्राणस्तसूद्रीथसुपासीतेयादि पूववत्‌ । तथा ओमिति ह्येष
प्राणोऽपि स्वरन्नेति ओमिति ह्यनुज्ञां कुवैन्निव वागादिप्रवृ-
स्यथमेतीत्यथेः । न हि मरणकारे मुमूर्षोः समीपस्थाः प्रा-
णस्योकरणं श्ण्वन्तीति । एतत्सामान्यादादिस्येऽप्यौकरणम-
नुज्ञामात्र द्रष्टत्यम्‌ ॥
५] प्रथमोऽध्यायः । ३

एतश एवाहमभ्यगासिषं तस्मान्मम


त्वमेकोऽसीति ₹ कौषीतकिः पुच्रस्ुवाच
प्राणास्त्वं भुमानमभिगायतादहवो वै
मे नविष्यन्तीति ॥ ४॥
एतमु एबाहमभ्यगासिषमिलयादि पूववदेव । अतो वागा-
दीन्मुख्यं च प्राणं भेदगुणविरिष्मुद्रीथं पयन्‌ मुमानं मन-
सा.अभिगायतात्‌ , पूवैवदावर्तयेय्थः ; बहवो वैमे मम पुत्रा
मविष्यन्तीव्येवमभिप्रायः सन्नियथैः । प्राणादित्यैकत्वो द्वीथ -
दृष्टेः एकपुत्रत्वफरदोषेणापोदितत्वात्‌ रदिमप्राणमेददृष्टः कते-
व्यता चोद्यते अस्मिन्खण्ड बहु पुत्रफरुत्वाथम्‌ ॥
अथ खल्यु थ उद्रीथः स प्रणवो यः पर-
णवः स उद्वीथ हति होतृषद्नाद्धेवापि
दुर्ीतमनुसमाहरतीलयनसमाहरतीति ॥
इति पश्चमः खण्डः ॥
अथ खलु य उद्रीथ इत्यादि प्रणवोद्रीथैकलत्वदशेनमुक्त-
म्‌ , तस्थैतस्फलमुच्यते-- होदषदनात्‌ होता यत्रस्थः शंसति
तस्स्थानं होकृषदनम्‌ , हौत्रात्क्मेणः सम्यक्प्रयुक्तादित्य्थः ।
४४ छान्दोग्योपनिषद्धाष्ये [ख.
न हि देशमात्रात्फरमाहत शक्यम्‌ । किं तत्‌? ह एवापि
दुरुद्वीतं दु्टमुद्रीतम्‌ उद्रानं तम्‌ उद्रात्रा स्वकमेणि क्षतं
छृतमित्यथः ; तदनुसमाष्टरति अनुसंधत्त इत्यथेः--चिकित्स-
येव धातुवैषम्यसमीकरणभमिति ॥

इति पञथचमखण्डभाष्यम्‌ ॥
वहः खण्डः ॥

अथेदानीं सवेफरसपत्त्यथम्‌ उदरीयस्य उपासनान्तरं


निधित्स्यते-
इयमेवगेभरिः साम तदेतदेतस्यासुच्य-
ध्यूढ< साम तस्माटच्यध्यूढ« साम गीः
यत इयमेव साभ्रिरमस्तत्साम ॥ १॥
इयमेव प्रथिवी ऋक्‌ ; ऋचि प्रथिवीदष्टिः कायो । तथा
अच्रिः साम; साम्नि अश्चिदृष्टिः | कथं प्रथिव्यगन्योः ऋ-
कसामत्वमिति, उच्यत-- तदेतत्‌ अग्न्याख्यं साम एतस्यां
परथिव्याम्‌ ऋचि अध्युढम्‌ अधिगतम्‌ उपरिभावेन स्थित-
मिव्यथेः ; चत्चीव साम ; तस्मात्‌ अत एव कारणात्‌ चह-
च्यध्युढमेव साम गीयते इदानीमपि सामरौः 1 यथाच
ऋक्सामनी नायन्तं भिन्ने अन्योन्यम्‌, तथतौ परथिव्यम्री;
कथम्‌ ? इयमेव प्रथिवी सा सामनामाधैशचब्दवाच्या ; इतरा-
धैशब्दवाच्यः अच्रिः अमः; तत्‌ एतत्पथिन्यम्मिद्रयं सामै-
कश्चब्दाभिधेयत्वमापन्नं साम; तस्मान्नान्योन्यं भिन्नं प्रथि-
व्यब्निद्रय निलयसण्िष्टमृक्सामनी इव । तस्माश्च प्रथिव्य-
ग्न्योऋक्सामत्वमित्यथेः । सामाक्षरयोः प्रथिव्यभ्निरषटिवि-
धानार्थमियमेव सा अभिरम इति केचित्‌ ॥
छान्दोग्योपनिषद्धाष्ये [ख.

न्तरिक्षमेवग्बीयुः साम तदेतदेत-


स्थाश्च्यध्यूढ< साम तस्मादच्यध्यू्‌
५ साम गीयतेऽन्तरिक्षमेव सा वायु
रमस्तत्साम ॥ २॥ ।
अन्तरिक्षमेव ऋक्‌ वायुः साम इत्यादि पूववत्‌ ॥
यौरेवगो दित्यः साम तदेतदेतस्यामर-
स्यध्यूढ< साम तस्मादच्यध्यूढ« साम
गीयते द्यौरेव सादिल्योऽमस्तत्साम ॥३॥
नक्षताण्येवक्चन्द्रमाः साम तदेतदेत-
स्यामरच्यध्यूहढ« साम तस्माटच्यध्यूढ
साम गीयते नक्षच्ाण्येव सा चन्द्रमा
अमस्तत्साम ॥ ४॥
नक्षप्राणामधिपतिश्चन्द्रमा अतः स साम ॥
अथ यदेतदादित्यस्य शुद्धं भाः सेव-
गथ यन्नीलं परः कृष्णं तत्साम तदेतदे-
तस्याष्च्यध्यूढ९ साम तस्माहच्यध्यूढ
साम गीयते ।॥ ५॥
६. प्रथमोऽध्यायः } ७

अथ यदेतदादिलयस्य शुखं भाः शुङ्ा दीपिः सैव ऋक्‌ ।


अथ यदादिव्ये नीलं परः कृष्णं परोऽतिशयेन कारण्यं तर्साम।
तच्येकान्वसमाहितटष्टरंइयते ॥

अथ यदेवेतदादित्यस्य शुद्धं भाः सैव


साथ यन्नीटं परः कृष्णं तदमस्तत्सामाथ
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो ट-
इयते िरण्यरमश्चुहिरण्यकेरा आजप्रणखा-
त्सव एव सुवणः ॥ ६ ॥
ते एवैते भासो डुकृष्णत्वे सा च अमश्च साम । अथ
य एषः अन्तरादित्ये आदिलयस्यान्तः मध्ये हिरण्मयः; हिर-
ण्मय इव हिरण्मयः । न हि सुवणैविकारत्वं देवस्य संभ-
वति, ऋक्सामगेष्णत्वापहतपाप्मत्वासंभवात्‌; न हि सौवर्णे-
ऽचेतने पाप्मादिप्रापिरस्ति, येन प्रतिषिध्येत, चष्षुषे च
अग्रहणात्‌; अतः छुप्नोपम एव हिरण्मयकशषब्दः, ञ्योतिमेय
इत्यर्थः । उत्तरेष्वपि समाना योजना । पुरुषः पुरि शयनात्‌
पूरयति वा स्वेन आत्मना जगदिति; हश्यते निव्त्तचक्षु्भिः
समाहितचेतोभिनरक्षचयादिसाधनापेश्चैः । तेजखिनोऽपि इम-
श्रकेश्षादयः कृष्णाः स्युरियतो विशचिनष्टि-- हिरण्य दमश्रु्ि-
४८ छान्दोग्योपनिषद्भाष्ये [ख.
रण्यकेश इति ; ज्योतिर्मयान्येवास्य इमश्रूणि केशचाश्चेयथेः ।
आप्रणखात्‌ प्रणखः नखाभ्रं नखाग्रेण सह सवे: सुवण इव
भारूप इयथः ॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षि-
णी तस्योदिति नाम स एष सर्वेभ्यः पा-
प्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्म-
भ्यो य एव वेद्‌ ॥ ७ ॥
तस्य॒ एवं सवतः सुवणवणस्याप्यक्ष्णोधिशेषः । कथम्‌ !
तस्य यथा कपेः मकेटस्य आसः कप्यासः ; आसेरुपवेश्षना-
थेस्य करणे घञ्‌ ; कपिग्रष्ठान्तः येनोपविशति ; कप्यास इव
पुण्डरीकम्‌ अलयन्ततेजस्वि एवम्‌ देवस्य अक्षिणी ; उपमितो-
पमानत्वात्‌ न हीनोपमा । तस्य एवंगुणवि शिष्टस्य गौणमिदं
नाम उदिति; कथं गौणत्वम्‌! स एषः देवः सर्वेभ्यः पाप्म-
भ्यः पाप्मना सह्‌ तत्कार्येभ्य इत्यथैः, ‹ य आतमापहतपाप्माः
इत्यादि वक््यति, उदितः उत्‌ इतः, उद्धत इयथः । अतः असौ
उन्नामा । तम्‌ एवगुणसंपन्नमुन्नामानं यथोक्तेन प्रकारेण यो
वेद॒ सोऽप्येवमेव उदेति उदरच्छति सर्वेभ्यः पाप्मभ्यः--
ह वै इटयवधारणार्थौ निपातौ-- उदेयवेदयर्थः ॥
तस्यक्चं साम च गेष्णौ तस्मादुदीथ-
&.| प्रथमोऽध्यायः । ५९

स्तस्मात््वेवोद्धातेतस्य हि गाता स एष
ये चासुष्मात्पराश्वो खोकास्तेषां चेष्टे देव-
कामानां चेव्यधिदेवतम्‌ ॥ ८ ॥
इति षष्ठः खण्डः ॥
तस्योद्धीथत्वं देवस्य आदियादीनाभिव विवक्षित्वा
आह-- तस्य ऋक्व साम च गेष्णौ प्रथिव्याद्ुक्तक्षणे
प्वेणी । सवोत्मा हि देवः । परापरटोककामेशिवृत्वादुप-
पद्यते प्रथिव्यरन्यादयुक्सामगेष्णस्वम्‌ , सवेयोनित्वाज्च । यत
एवमुन्नामा च असौ ऋक्सामगेष्णश्च तस्माटकसामगेष्णत्वे
प्रात उद्धीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाहेवस्य, तस्मा-
दुदीथ इति । तस्मासवेव हेतोः उदं गायतीत्युद्धाता । यस्मा-
द्धि एतस्य यथोक्तस्योजन्नान्नः गाता असौ अतो युक्ता उद्भातेति
नामप्रसिद्धिः उद्रातुः । स एषः देवः उन्नामा ये च अमुष्मात्‌
आदियात्‌ पराश्चः परागश्नात्‌ उर्वी टोकाः तेषां
लोकानां च इषे न केवरमीश्ञिवृतमेव, च-श्षब्दाद्धारयति
च, (स दाधार प्रथिवीं द्यामुतेमाम्‌' इलयादिमन्त्रवणौत्‌ ।
किंच, देवकामानामीष्टे इति एतत्‌ अधिदैवतं देवताविषयं
देवस्योद्रीथस्य खरूपमुक्तम्‌ ॥
इति षष्ठखण्डभाष्यम्‌ ॥
4-59
सप्तमः खण्डः 1

अथाध्यात्मं वागेवक्पाणः साम तदे-


तदेतस्यामृच्यध्यूढ‰ साम तस्माटच्य-
ध्यूढ« साम गीयते । वागेव सा प्राणो
ऽमस्तत्साम ॥ १ ॥
अथ अधुना अध्यात्ममुच्यते--वागेव ऋक्‌ प्राणः साम,
अधरोपरिस्थानत्वसामान्यात्‌ । प्राणो ` घ्राणमुच्यते सह्‌ वा-
युना । बगेव सा प्राणोऽम इयादि पूवेवत्‌ ॥
चष्षुरेवगोत्मा साम तदेतदेतस्यामु-
च्यध्यूढ< साम तस्मादृच्यध्यूढ साम
गीयते । चक्षुरेव सात्मामस्तत्साम ॥ २॥
चक्षुरेव चर्क्‌ आत्मा साम । आत्मेति च्छायात्मा,
तत्स्थत्वात्साम ॥
श्रोच्रमेव्धेनः साम तदेतदेतस्यामु-
च्यध्यूढ५ साम तस्मादृच्यध्यूढ साम
गीयते । ओ्रोन्नमेव सा मनोऽमस्तत्साम ॥
७.] प्रथमोऽध्यायः । ५१

श्रोत्रमेव ऋक्‌ मनः साम, भरोत्रस्याधिष्ठातृत्वान्मनसः


सामत्वम्‌ ॥
अथ यदेतदक्ष्णः शुद्धं भाः सैवगेथ
यज्नीर परः कृषणं तत्साम तदेतदेतस्था-
मच्यध्यूढ ५ साम तस्मादच्यध्यूढ« साम
गीयते । अथ यदेवेतद्क्ष्णः युकं भाः
सैव साथ यन्नीलं परः करष्णं तदभस्त-
तत्साम । 2
अथ यदेतदक्ष्णः शङ्खं भाः सैव ऋक्‌ । अथ यन्नीङं परः
कृष्णमादिलय इव टक्शचक्यधिष्ठान तत्साम ॥
अथ य एषोऽन्तरश्चिणि पुरूषो ददय-
ते सैवक्तत्साम तदुक्थं त्मजस्तट्रद्य त-
स्यैतस्य तदेव रूपं यदमुष्य रूपं यावसु-
ष्य गेष्णो तौ गेष्णौ यन्नाम तन्नाम ॥
अथ य एषोऽन्तरक्षिणि पुरुषो दश्यते, पूववत्‌ । सेव
कक्‌ अध्यात्मं वागाद्या, परथिव्याद्या च अधिदेवतम्‌ ; पभर-
सिद्धा च ऋक्‌ पादबद्धाक्षरास्मिका; तथा साम; उक्थ.
साह्वया स्तोत्रं साम ऋक शछल्लम्‌ उक्थादन्यत्त्‌ तथा
५२ छान्दोम्योपनिषद्धाष्ये [ख.

यजुः स्वाहास्वधावषडादि सवेमेव॒वाग्यज्ुः तत्स एव ।


सवोत्मकत्वात्सवेयोनित्वाश्चेति दह्यवोचाम । ऋगादिप्रकरणात्‌
तद्भ्येति त्रयो वेदाः । तस्यैतस्य चा्षुषस्य पुरुषस्य तदेव
रूपमतिदिश्यते । किं तत्‌ यदमुष्य आदिदयपुरुषस्य-
हिरण्मय इल्यमादि यदधिदैवतमुक्तम्‌ , यावमुष्य गेष्णौ पवेणी,
तवेवास्यापि चाक्षुषस्य गेष्णो; यच्चामुष्य नाम उदित्यु-
द्रीथ इति च तदेवास्य नाम । स्थानभेदात्‌ रूपगुणनामाति-
देशात्‌ ईंशितृत्वविषयभेदन्यपदेशाश्च आदियचाश्चुषयोर्भेद
इति चेत्‌ , न ; ‹ अमुना ` ‹ अनेनैव ` इत्येकस्योभयात्मत्वप्रा-
प्यनुपपत्तेः । द्विधाभावेनोपपद्यत इति चेत्‌-- वक्ष्यति हि
४ स एकधा भवति त्रिधा भवति ` इलयादि, न ; चेतनस्यैकस्य
निरवयबत्वाह्िधाभावानुपपत्तेः । तस्मादभ्यात्माधिदैवतयोरेक-
त्वमेव । यत्त॒ रूपाधतिदेश्लो भेदकारणमवोचः, न तद्धेदा-
वगमाय; किं तर्हि, स्थानभेदाद्धेदारशङ्का मा भुदिव्येवमथंम्‌ ॥
स एष ये चेतस्मादवोश्वो लोकास्तेषां
चेष्टे मलुष्यकामानां चेति तद्य इमे वी
णायां गायन्लयेतं ते गायन्ति तस्मात्ते
धनसनयः ॥ ३ ॥
स एषः चाक्षुषः पुरुषः ये च एतस्मात्‌ आध्यात्मिका-
७.] प्रथमोऽध्यायः । ५३
दात्मनः अवाच्च; अवाग्गताः छखोकाः तेषां चेष्टे मयुष्य-
संबन्धिनां च कामानाम्‌ । तत्‌ तस्मात्‌य इमे वीणायां गाय-
न्ति गायकाः त एतमेव गायन्ति । यस्मादीश्वरं गायन्ति
तस्मात्त धनसनयः धनखाभयुक्ताः, धनवबन्त इयथः ॥

अथ य एतदेवं विद्वान्साम गायत्यु-


भो स गायति सोऽसुमैव स एषये चा-
खष्मात्पराश्चो लोकास्ताथ्याभरोति देव-
काभाःश। ७

अथ य एतदेवं विद्धान्‌ यथोक्तं देवमुद्रीथं विद्वान्‌ साम


गायति उभौ स गायति चाष्चुषमादिव्यं च । तस्थैवंविदः
फटमुच्यते-- सोऽमुनैव आदियेन स एष ये च असुष्मा-
त्पराच्चः रोका; तांश्च आप्नोति, आदित्यान्तगेतदेबो भूत्वे-
लयथैः, देवकामांश्च ॥
अथानेनैव ये चैतस्मादवोओ रखोका-
स्ताशव्याभोति मलष्यकामासञ तस्मादु
हैवंविदुद्राता ब्रूयात्‌ ॥ ८ ॥
कं ते काममागायानीयेष दयेव काम-
५४ छान्दोग्योपनिषद्धाष्ये [ख.

गानस्येषे य एव विद्वान्साप्र गायति


साय गायति ।॥ ९॥
इति सप्तमः खण्डः ॥
अथ अनेनैव चाक्षुषेणैव ये च एतस्मादर्बीश्वो रोका
तांश्च आप्नोति, मनुष्यकामांश्च चाक्षुषो भूत्वेयथेः । तस्मादु
ह एवंवित्‌ उद्राता ब्रूयात्‌ यजमानम्‌-- कम्‌ इष्टं ते तव
काममागायानीति । एष हि यस्मादुद्धाता कामागानस्य
दद्रानेन कामं संपादयितुमीष्टे समथः इत्यथः । कोऽसो ? य
एवं विद्धान्‌ साम गायति । द्विरक्तिरुपासनसमाप्यथां ।॥।
इति सप्तमखण्डमाभ्यम्‌ ॥
अष्टमः खण्डः ॥
चयो हाद्धीथे कुहाला बभूवुः शिकः
रशाखावलयञ्चेकितायनो दाल्भ्यः प्रवाहणो
जैवलिरिति ते होचुरुद्रीथि वै कुहालाः
स्मो हन्तोद्धीथे कथां वदाम इति ॥ १॥
अनेकधोपास्यत्वात्‌ अक्षरस्य प्रकारान्तरेण परोवरीय-
स्त्वगुणफलमुपासनान्तरमानिनाय । इतिहासस्तु सुखावबो-
धनाथ: । त्रयः संख्याकाः, ह इव्येतिद्याथंः, उदरीये
उद्रीथज्ञानं प्रति, कुशलाः निपुणा बभूवुः; कस्मिश्चिदेशे
कारे च निमित्ते वा समेतानामित्यसिप्रायः । न हि सवैस्मि-
गति त्रयाणामेव कौशलमुद्रीथादि विज्ञाने । श्रूयन्ते हि
उषस्तिजानश्रुतिकैकेयभ्रथ्तयः सवेज्ञकस्पाः । के ते त्रय
इति) आह्‌-- शिलकः नामतः, शाावतोऽपयं क्षाखवत्यः ;
चिकितायनस्यापत्यं 'चैकितायनः, दल्भगोत्रो दासभ्यः,
ब्यासुष्यायणो वा; प्रवाहणो नामतः, जीवरस्यापत्यं जेव
इत्येते ्रयः--ते होचुः अन्योन्यम्‌-उद्रीथ वे कुश्चखाः निपुणा
इति प्रसिद्धाः स्मः । अतो हन्त यद्यनुमतिभंवताम्‌ उद्रीथे
उद्रीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन
५६ छान्दोग्योपनिषद्धाष्ये [ख.
वदामः वाद्‌ कमं इत्यथे; । तथा च तद्ि्यसंवादे विपरीत-
महणनाशोऽपूवेविज्ञानोपजनः संशायनिव्रत्तिश्चेति । अतः त-
द्ियसंयोगः कर्तैव्य इति च इतिहासप्रयोजनम्‌ । टद्यते
हि शिलकादीनाम्‌ ॥
तथेति ह सखुपविविद्ुः स ह प्रवा
हणो जेवलिरुवाच भगवन्तावग्रे वदतां
ब्राह्मणयोवदतोवोच« श्रोष्यामीति ॥ २॥
४ © ति

तथट्युक्त्वा ते समुपविविशुः ह॒ उपविष्टवन्तः किङ ।


तत्र राज्ञः प्रागरभ्योपपत्तेः स ह प्रवाहणो जेविरुवाच इत-
रौ- भगवन्तौ पूजावन्तौ अग्रे पूर्वंवदताम्‌; ब्राह्मणयोरिति
रिङ्गाद्राजा असौ; युबयोन्रद्यणयोः वदतोः वाचं श्रोष्यामि;
अथरहिताभित्यपरे, वाचमिति विरोषणात्‌ ॥
सह शिलकः शालावत्यज्चकितायनं
दारभ्यसुवाच हन्त त्वा पच्छानीति पृ-
च्छेति होवाच ॥ ३॥
उक्तयोः स ह शिकः शारावत्यः चैकितायनं दारभ्य-
युबाच-- हन्त यद्यनुमंस्यसे त्वा त्वां प्रच्छानि इव्युक्तः
इतरः प्रच्छति होवाच ॥
भ (५ र
८.] प्रथमोऽध्यायः । ५७

कासाश्नो गतिरिति खर इति होवाच


खरस्य का गतिरिति पाण इति होवाच
प्राणस्य का गतिरिवयन्नमिति रोवाचान्नख
का गतिरिद्याप इति होवाच ॥ ४॥
रञ्यानुमतिराह-- का साश्नः-- प्रकृतत्वादुद्रीथस्य ;
उद्वीथो हि अन्न उपास्यत्वेन प्रकृतः; “ परोवरीयांसमुद्रीयम्‌ '
इति च वक्ष्यति-- गतिः आश्रयः, परायणमि्येतत्‌ । एवं
पृष्टा दारभ्य उवाच-- स्वर इति, स्ररासकत्वात्साम्नः ।
यो यदासकः स तद्रतिस्तद्‌ाश्रयश्च भवतीति युक्तम्‌, मृदा-
श्रय इव घटादिः } स्वरस्य का गतिरिति, प्राण इति हा-
वाच ; प्राणनिष्प्यो हि स्वरः, तस्मातस्वरस्य प्राणो गतिः ।
प्राणस्य का गतिरिति, अन्नमिति होवाच; अन्नावष्टम्भोा हि
प्राणः, ‹दुष्यति वै प्राण ऋतेऽन्नात्‌ ` इति श्रतेः, ‹ अनन
दाम ` इति च । अन्नस्य का गतिरिति, आप इति होवाच,
अप्संभवत्वादन्नस्य |

अपां का गतिरिलयसौ लोक हति हो-


वबाचासुष्य खोकस्य का गतिरितिनस्रग
क 4६,

लोकमति नयेदिति होवाच खगं वयं लो-


५८ | छान्दोग्योपनिषद्धाष्ये [ख.

सामामिसंस्थापयामः खगेसस्ताव<
हि सामेति ॥ ५॥
अपां का गतिरिति, असो छोक. इति होवाच ; अमुष्मा-
^

द्वि खोकाद्वुष्टिः संभवति ! अमुष्य छखोकस्य का गतिरिति


पष्टः दारभ्य उवाच-- स्वगंममुं छोकमतीय अआशश्रयान्तरं
साम न नयेत्कश्चित्‌ इति होवाच आह । अतो वयमपि
खर्गं छोकं ताम अभिसंखापयामः; स्वगेटोकप्रतिष्ठं साम
जानीम इत्यथे; । शखव्गसंस्तावं स्वगतेन संस्तवनं संस्तावो
यस्य तत्साम स्वर्गसंस्तावम्‌, हि यस्मात्‌ ` खर्गो तै रोकः
साम वेद्‌ इति श्रुतिः ॥
५ ह हिकः रालावव्यश्चेकितायनं
दार्भ्युवाचाप्रतिश्ितं वै किल ते दा-
ल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूधो ते वि-
पतिष्यतीति मूधा ते विपतेदिति ॥६॥
तम्‌ इतरः शिकः शारावल्यः चैकितायनं दारभ्यमुवाच
-- अप्रतिष्ठितम्‌ असंस्ितम्‌ , परोवरीयस्त्वेनासमाप्रगति
सामेयथंः ; वै इयागमं स्मारयति किडेति च, दास्भ्यते
तव साम । यस्तु अस्रदहिष्णुः सामवित्‌ एतर्दिं एतस्मिन्काठे
ब्रुयात्‌ कञ्चिद्धिपरीतविज्ञानम्‌- अप्रतिष्ठितं साम प्रतिष्ठित-
८.] प्रथमोऽध्यायः । ५९

भिति- एववाद्धपराधिनो मूधा शिरः ते' विपतिष्यति बि-


स्पष्टं पतिष्यतीति । एवसुक्तख्यापराधिनः तथैव तद्धिपतेत्‌ न
संशयः; न त्वहं ब्रवीमीदयभिप्रायः । ननु मूधैपातार्ह चेद्‌-
पराधं कृतवान्‌ , अतः परेणानुक्तस्यापि पतेन्मू्धा, न चेदप-
राधी उक्तस्यापि नैव पतति; अन्यथा अक्ृताभ्यागमः कृत-
नाशश्च स्याताम्‌ । नैष दोषः, कृतस्य कर्मणः जशुभाट्युभस्य
फलग्राति्देशकारनिमित्तापेश्षत्वात्‌ । तत्रैवं सति मूधेपातनि-
मित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेश्षत्वमिति ॥
हन्तादमेतद्धगवन्तो वेदानीति विद्धी
ति होवाचामुष्य लोकस्य का गतिरि-
त्ययं लोक हति दोवाचास्य लोकस्य का
गतिरिति न प्रतिष्ठां खोकमति नयेदिति
होवाच प्रतिष्ठां वयं लोक सामाभिस-
स्थापयामः प्रतिषछास\्स्ताव« हि सा-
मेति ॥ ७ ॥
एवमुक्तो दारभ्य आह--हन्ताहमेतद्धगवत्तः भगवतत: वे-
दानि यस्प्रतिष्ठं साम इस्युक्तः प्रत्युवाच राखावलयः- विद्धीति
होवाच । अमुष्य छोकस्य का गतिरिति पष्टः दार्भ्येन
६० छान्दोग्योपनिषद्धाष्ये [ख.

राङावलयः अयं रोक इति होवाच; अयं हि रोको याग.


दानहोमादिभिरमुं लोकं पुष्यतीति; “अतः प्रदानं देवा
उपजीवन्ति इति हि श्तयः; प्रयक्चं हि सवभूतानां
धरणी प्रतिष्ठेति; अवः साश्नोऽप्ययं ोकः प्रतिषटिवेति
युक्तम्‌ । अस्य राकस्य का गतिरिव्युक्तः आह श्ाखवयः-
न प्रतिष्ठाम्‌ इमं रछाकमतीय नयेत्‌ साम कश्चित्‌ | अतो
धयं प्रतिष्ठां छोकं साम अभिसंस्थापयामः; यस्मास्रतिष्-
संस्तावं हि, प्रतिष्ठात्वेन संस्तुतं सामेयथैः ; ' इयं वै रथ-
तरम्‌'इति च श्रतिः ॥
त९ ह प्रवाहणो ज्ैवलिरुवाचान्तवद
किल ते चालावत्य साम यस्त्वेतदहिं चरू
यान्मूधो ते विपतिष्यतीति मूधा ते वि-
पतेदिति हन्ताहमेतद्भगवतो वेदानीति
विद्धीति होवाच ॥ ८ ॥
इति अष्टमः खण्डः ॥
तमेवसुक्तबन्तं ह प्रवाहणो ज्ेवछिरवाच अन्तवद्वै किट
ते शारखावय सामेयादि पूवत । ततः शाराबय आह--
हन्ताहमेतद्ध गवन्तो वेदानीति ; विद्धीति होवाच इतरः ॥
दति अष्टमखण्डभाष्यम्‌ ॥
नवमः खण्डः ॥

अस्य रखोकस्य का गतिरित्याकाराहति


होवाच सवोणि ह वा इमानि भूतान्या-
कादादेव समुत्पद्यन्त आकारां पल्यस्तं
न्त्याकारो द्येवैभ्यो ज्यायानाकादाः ष-
रायणम्‌ । १
अनुज्ञातः आह-- अस्य छोकस्य का गतिरिति, , आ-
काश इति होवाच प्रवाहणः; आकाश्च इति च पर आत्मा,
आकाशो तरै नाम` इति श्रुतेः ¦ तस्य हि कम सर्व॑भूतोत्पाद्‌-
कत्वम; तस्मिन्नेव हि भृतप्रख्यः- ‹तत्तेजोऽस्रजत ' ‹ तेजः
परस्यां देवतायाम्‌ इति हि वक््यति; सवौणि ह वै
इमानि भूतानि स्थावरजङ्गमानि आकाश्चादेव समुत्पद्यन्ते
तेजोवन्नादिक्रमेण, सामथ्योन्‌ , आकाशं प्रति अस्तं यन्ति
प्रख्यकाले तेनैव विपरीतक्रमेण ; हि यस्मादाकाश्च एवैभ्यः
सर्वेभ्यो भूतेभ्यः ञ्यायान्‌ महत्तरः, अतः स सर्वेषां भूतानां
परमयनं परायणं प्रतिष्ठा त्रिष्वपि कारेष्वियथः ॥
६२ छान्दोग्योपनिषद्धाप्ये [ख.

स एष परोवरीथानुद्रीथः स एषोऽन
न्तः परोवरीथो हास्य भवति परोवरीथ-
सोह खोकाञ्चयति थ एतदेवं विद्धान्प-
रोवरीयाससुद्रीथसुपास्ते ॥ २॥
यस्मात्‌ परं परं वरीयः धवरीयसोऽप्येष चरः परश्च वरी-
यांश्च परोवरीयान्‌ इउद्रीथः परमालसा संभन्न इयथः, अत
एव स एषः अनन्तः अविद्यमानान्तः । तमेतं परोवरीधांसं
परभासभूतमनन्तम्‌ एवं विद्वान्‌ परोवरीयांसमु्रीथमुपास्ते ।
तस्यैतत्फङूमाह- परोवरीयः परं परं वरीयो विशिष्टतरं
जीवनं ह्‌ अस्य विदुषो भवति दृष्टं फलम्‌ , अदृष्ट च परोवरी-
यसः उन्तरोत्तरविशि्टतरानेव ब्रह्माकाक्षान्तान्‌ लोकान्‌ ज-
यति-- य एतदेवं विद्धामुद्रीथमुपास्ते ॥
त हैतमतिधन्वा शहोनक उद्रश्ा-
ण्डिल्यायोक्त्वोचाच यावत्त एनं धजाया-
सुद्धीथं वेदिष्यन्ते परोवरीयो हेभ्यस्ता-
वदस्मिहीके जीवनं भविष्यति ॥ ३ ॥
किं च तमेतमुद्रीथं विद्धान्‌ अतिधन्वा नामतः, श्चुनक-
९.] भथमोऽध्यायः । ६२
स्यापत्यं शोनकः, उद्रशाण्डिल्याय शिष्याय एतम्‌ उद्रीथ-
दशनम्‌ उक्त्वा उवाच-- यावत्‌ ते तव प्रजायाम्‌ , प्रजासं-
ततप्रविव्यथेः, एनम्‌ उद्रीथं त्वत्संततिजा वेदिष्यन्ते ज्ञास्य-
न्ति, तावन्तं कारं परोवरीयो हैभ्यः प्रसिद्धेभ्यो ठौकिक-
जीवनेभ्यः उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥
तथामुष्मिह्योके लोक इति स य
एतमेवं विद्धानुपास्ते परोवरीथ ण्व हाखा-
स्मिह्धोके जीवनं भवति तथासुष्मिह्लीके
लोक इति लोके लोक इति ॥ ४ ॥
इति नवमः खण्डः ॥
तथा अदृष्टेऽपि परलोके अमुष्मिन्‌ परोवरीयांहीको
भविष्यतीय्युक्तवान्‌ श्षाण्डिस्याय अतिघन्वा रौनकः ।स्यादे-
तत्फलं पूर्वेषां महामाग्यानाम्‌ , नेदंयुगीनानाम-- इत्याश्च-
निवर्तये आह--स यः कथित्‌ एतमेवं विद्धान्‌ उद्री-
थम्‌ एत उपास्ते, तस्याप्येवमेव परोवरीय एव ह्‌ अस्य
अस्मिलीके जीवनं भवति तथा अमुष्मिठीके खोक इति ॥
दति नवमखण्डभाष्यम्‌ ॥
दशमः खण्डः ॥

मटचीहतेषु कुरुष्वाटिक्या सह जाय-


योषस्तिदे चाक्रायण इभ्यग्रामे प्रद्राणक
उवास ।॥ १।
उदूीथोपासनप्रसङ्गेन प्रस्तावग्रतिह्‌।रविषयमप्युपासनं व~
क्व्यमितीद्मारभ्यते; आख्यायिका तु सुखावबोधाथा ।
मटचीहतेषु मटच्यः अङनयः ताभिहैतेषु नाशितेषु कुरुषु
कुरुसस्येष्वित्यथेः । ततो दुर्भिक्षे जाते आटिक्या अनुप-
जातपयोधरादिस्लीव्य नया सह जायया उषस्तिहं नामतः,
चक्रस्यापत्यं चाक्रायणः; इभो हस्ती तमदहंतीति इभ्यः
इश्वरः, हस्त्यारोहो वा, तस्य भरामः इभ्यग्रामः तस्मिन्‌;
्रद्राणकः अन्नालाभात , "द्रा कुत्सायां गतो ', कस्सितां गतिं `
गतः, अन्त्यावस्थां प्राप्न इत्यथः ; उवास उषितवान्‌ कस्य-
चिदृहमाश्रित्य ॥
स हेभ्यं कुल्माषान्खादन्तं भिभिक्षे
त. होवाच । नेतोऽन्ये विद्यन्ते यच्च ये
म इम उपनिहिता इति । २॥
सः अन्नाथमटन्‌ इभ्यं कुल्माषान्‌ कुरस्सितान्माषान्‌ खाद्‌-
१०.] प्रथमोऽध्यायः । ६५

न्तं भक्षयन्तं यदच्छयोपरूभ्य बिभिक्षे याचितवान्‌ । तम्‌


उषस्ति ह उवाच इभ्यः-- न इतः, अस्मान्मया भक््यमा-
णादुच्छिष्टयशचेः कुर्माषा अन्ये न विद्यन्ते ; यच्चये राश्ौमे
मम उपनिहिता प्रक्षिप्ताः इमे भाजने, किं करोमि ; इत्युक्तः
प्रत्युवाच उषरस्तिः--
एतेषां मे देहीति होवाच तानस्मै
प्रददौ हन्तानुपानमित्युच्च्ष्टवेमे पी-
५ स्यादिति होवाच ॥ ३ ॥
एतेषाम्‌ एतानिलयथेः, मे मद्यं देद्ीति ह्‌ उवाच; तान्‌
स इभ्यः अस्मै उषस्तये प्रददौ प्रदत्तवान्‌ । पानाय समी-
पस्थमुद्कं च गृहीत्वा उवाच--हन्त गरहाणानुपानम्‌ ; इत्युक्तः
प्रत्युवाच-- उच्छिष्टं वे मे मम इदमुदकं पीतं स्यात्‌, यदि
पास्यामि ; इ्थुक्तवन्तं प्रत्युवाच इतरः--
न स्विदेतेऽप्युच्छ्ष्छाहति नवा अ
जी विष्यभमिमानखादन्चिति होवाच का-
मोम उदपानमिति।४॥
किं न स्विदेते कुरस्माषा अप्युच्छिष्टाः, इत्युक्तः आह
दषस्तिः-- न वै अजीविष्यं नैव जीविष्यामि इमान्‌ कुस्मा-
६६ छन्दोम्योपनिषद्ाभ्ये [ख.
षान्‌ अखादन्‌ अभक्षयन्‌ इति वाच । कामः इच्छातः
मे मम उद्कपानं ठछभ्यत इयथः । अतश्चैतामवस्थां प्राप्तस्य
विद्याध्मैयज्ञोवतः स्वातमपरोपकारसम्थस्येतदपि कमं कुर्वतो
न अधघस्पश्े इत्यभिप्रायः । तस्यापि जीवितं प्रति उपाया-
न्तरेऽजुगुप्सिते सति जुगुप्सितेमेतत्कमे दोषाय; ज्ञानाव-
टेपन कुवेतो नरकपातः स्यादेवेयसिप्रायः, प्रद्राणकशाब्द्‌-
श्रवणात्‌ ॥
स ह खादित्वातिरोषाज्ञायाया आज
हार साग्र एव सुभिक्षा बभूव तान्प्रति
ग्य निदधौ ॥ ५॥
ताश्च स खादित्वा अतिशेषान अतिशिष्ठान्‌ जायायै
कारण्यादाजहार; सा आरिकी अग्रे एव कुत्माषप्राप्र
सुभिक्षा शोभनभिक्षा, छन्धान्नेलयेतत्‌ , बभूव संवृत्ता ;
तथापि खीखाभाव्यादनवज्ञाय तान्कुल्माषान्‌ पत्युहेस्तास-
तिग्रृह्य निदधौ निक्षिप्रवती ॥
सह प्रातः सजिहान उवाच यहता-
न्नस्य लभेमहि क ममि धनमाच्रा< रा-
जासौ यक्ते स मा सर्वैरात्विज्येवणी-
तेति ॥ ६ ॥
१०.| प्रथमोऽध्यायः | ६७

स तस्याः कमे जानन्‌ प्रातः उषःकारे संजिहान


ङायन निद्रां वा परिलयजन्‌ उवाच पलन्याः श्चण्वन्याः--यत्‌
यदि बतेति खिद्यमानः अन्नस्य स्तोकं रभेमहि, तद्भुक्त्वान्न
समर्थो गत्वा रभेमहि धनमात्रां घनस्यास्पम्‌; ततः अ-
स्माकं जीवने भविष्यतीति । धनङाभे च कारणमाद्‌-
राजासौ नातिदूरे स्थाने यक्ष्यते; यजमानत्वात्तस्य आरस्म-
नेपदम्‌; सच राजामा मां पात्रसुपरभ्य सवैँरास्िज्यैः
ऋत्विक्रमभिः कहत्विक्छर्मप्रयोजनायेयर्थः वरणीतेति ॥
` तं जायोवाच हन्त पत इम एव कु-
ल्माषा इति तान्खादित्वामुं यज्ञं वितत
समेयाय | ७ ॥
एवमुक्तवन्तं जायोवाच-- हन्त गृहाण हे पते इमे एव
ये मद्धस्ते विनिक्षिप्रास्त्वया कमाषा इति । तान्खादित्वा
अमुं यज्ञं राज्ञो विततं विस्तारितमृत्विम्भिः एयाय ॥
तन्नोद्वातृनास्तावे स्तोष्यमाणालुपोप-
विवेका स ह प्रस्तोतारसुवाच ॥ ८ ॥
तत्र च गत्वा, उद्रातृन्‌ उद्रादृपुरुषानागलय, आ स्तुबन्य-
स्मिन्निति आस्तावः तस्मिन्नास्तावे स्तोष्यमाणान्‌ उपोपतनिवेश
६८ छान्दोग्यो पनिषद्धाष्ये [ख.

सभीपे उपविष्टस्तेषाभिलय्थः । उपविद्य च स ह प्रस्तो-


तारमुवाच ॥
प्रस्तोतयी देवता परस्तावमन्वायत्ता
तां चदविदवान्पस्तोष्यसि मूधो ते विप-
तिष्यतीति ॥ ९ ॥
हे प्रस्तोतः इव्यामन्ञ्य अभिमुखीकरणाय; या दृवता
प्रस्तावं प्रस्तावभक्तिम्‌ अनुगता अन्वायत्ता, तां चेत्‌ देवतां
प्रस्तावभक्तः अविद्वान्सन्‌ प्रस्तोष्यसि, विदुषो मम समीप--
तत्परोक्षैऽपि चेत्‌ विपतेत्तस्य मूधा, कमेमात्रविदामनधिकार
एव कमणि स्यान्‌ ; तच्चानिष्टम्‌ , अविदुषामपि क्मदश्चनात्‌ ,
दक्षिणमार्श्तेखच ; अनधिकारे च अविदुषाञुत्तर एवैको
मागैः श्रूयेत ; न च स्मातेकमेनिभित्त एव दक्षिणः पन्थाः,
। यज्ञेन दानेन ' इत्यादिश्रुतेः ; ° तथोक्तस्य मया ' इति च विश-
षणाद्धिद्रत्समक्षमेव कर्मण्यनधिकारः, न सरवेत्रा्िहोत्रस्मा -
तकर्माध्ययनादिषु च ; अनुज्ञायास्तत्र तत्र दर्शनात्‌, कम-
मात्रविदामप्यधिकारः सिद्धः क्मणीति-- मूधा ते विप-
तिष्यतीति ॥
एवमवोद्धातारसुवाचोद्वातया देवतो-
द्रीधमन्वायत्ता तां चदविदानुद्रास्यसि
१०.] प्रथमोऽध्यायः । ६९

मूधो ते विपतिष्यतीति ॥ १० ॥
क ४७ @= € १
एवमेव प्रतिदतारसुवाच प्रतिहतया
देवता परतिदारमन्वायत्ा तां चदविद्ा-
न्परतिहरिष्यसि मूधा ते विपतिष्यतीति
ते ह सभारतास्तूष्णीभासा
चक्रिरे ॥११॥
इति दशमः खण्डः |
एवमेवोद्रातारं प्रतिहतोरमुवाचेलयादि समानमन्यत्‌ । ते
प्स्तोत्रादयः कर्मभ्यः समारताः उपरता; सन्तः मूधपातभ-
यात्‌ तूष्णीमासांचक्रिरे अन्यच्चाकुवेन्तः, अर्थित्वात्‌ ॥
इति दशमखण्डभाष्यम्‌ ॥
एकादशः खण्डः ॥.

अथ हैनं यजमान उवाच मगवन्तं


वा अहं विविदिषाणीत्युषस्तिरस्मि चा-
क्रायण इति होवाच ॥ १॥
अथ अनन्तरं ह एनम्‌ उषरस्ति यजमानः राजा उवाच
भगवन्तं पूजावन्तम्‌ वै अहं विविदिषाणि वेदितुमिच्छामि;
इत्युक्तः उषस्तिः अस्मि चाक्रायणः तवापि श्रोत्रपथमागतो
यदि~ इति ह उवाच उक्तवान ||
स टोवाच भगवन्तं वा अदमेभिः स
वैरात्विज्यः पर्यैषिषं भगवतो वा अहम-
वित्यान्यानच्रषि ॥ २॥
स ह यजमानः उवाच--सलयमेवमहं भगवन्तं बहुगुणम-
श्रौषम्‌, सर्वैश्च ऋलिक्मभिः आखिञ्यैः पर्यैषिषं पर्येषणं
कृतवानस्मि ; अन्विष्य मगवतो वा अहम्‌ अवित्या अलाभेन
अन्यानिमान्‌ अघषि बृतवानस्मि ॥

भगवा स्त्वेव मे स्वैराल्विज्येरिति `


तथेलयथ तद्येत एव समतिखष्टाः स्तुवतां
११.] प्रथमोऽध्यायः । ७१

यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या


इति तथेति ह यजमान उवाच ॥ ३॥
अद्यापि भगवांस्त्वेव मे मम सर्वैरास्िज्यैः त्विक्माथम्‌
अस्तु, इत्युक्तः तथेत्याह उषस्तिः; किं तु अथैवं तर्हिं एते एव
स्वया पूर्वं बृताः मया समतिघ्ष्टाः मया सम्यक्प्रसन्नेनाजु-
ज्ञाताः सन्तः स्तुबताम्‌ ; त्वया त्वेतत्कायंम्‌-- यावत््वेभ्यः
प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि, तावन्मम
दद्याः ; इत्युक्तः तथेति ह यजमानः उवाच ॥
अथ हेनं प्रस्तोलोपसखाद प्रस्तोतयो
देवता प्रस्तावमन्वायत्ता तां चेद्विदा-
न्प्रस्तोष्यसि मूधो ते विपतिष्यतीति मा
भगवानवोचत्कतमा सा देवतेति ॥४॥
अथ ह्‌ एनम्‌ ओषस्त्यं वचः श्रुत्वा प्रस्तोता उपससाद
उषरस्ति विनयेनोपजगाम । प्रस्तोतयो देवतेयादि मा मां
भगवानवोचत्पूवेम्‌-- कतमा सा देवत्ता या प्रस्तावभक्ते-
मन्वायत्तेति ॥
प्राण इति होवाच सवाणि ह वा
इमानि भ्रूतानि पाणमेवाभिसविक्रान्ति
७२ छान्दोग्योपनिषद्धाप्ये [ख.

प्राणमभ्युज्िहते सेषा देव्ता प्रस्तावम-


न्वायन्ता तां चेद्‌विद्वान्प्रास्तोष्यो मूधा
ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ ५॥
ष्टः प्राण इति ह उवाच; युक्तं प्रस्तावस्य प्राणो देव-
तेति । कथम्‌ १ सवाणि स्थावरजङ्गमानि भूतानि प्राणमेव
अभिसंविशन्ति प्रख्यकारे, प्राणमभि लक्षयित्वा प्राणासनैवो-
जिहते प्राणादेबोद्रच्छन्तीय्थः उत्पत्तिकाले ; अतः सैषा
देवता प्रस्तावमन्वायत्ता; तां चेदविद्धान्‌ त्वं प्रास्तोष्यः
परस्तवनं भ्रस्तावभक्ति कृतवानसि यदि, मूधो शिरः ते व्यप-
तिष्यत्‌ विपतितमभविष्यत्‌ तथोक्तस्य मया तत्काङे मूधा
ते विपतिष्यतीति । अतस्त्वया साधु कृतम्‌ ; मया निषिद्धः
कमणो यदुपरममकारषीरित्यभिप्रायः ॥
अथ हैनमुद्वातोपससादोद्रातयो देव-
तोद्रीथमन्वायत्ता तां चेदविद्धानुद्रास्यसि
मूधो ते विपतिष्यतीति मा भगवानवो-
चत्कतमा सा देवतेति ।॥ ६ ॥
तथोद्राता पप्रच्छ कतमा सा उद्रीथभक्तिमनुगता अन्वा-
यन्ता देवतेति |
११. प्रथमोऽध्यायः | ७३

आदित्य इति होवाच सवीणिहवा


इमानि भूतान्यादित्यसुन्चः सन्तं गायन्ति
सेषा देवलोद्रीथमन्वायत्ता तां चदविद्रा-
लदगास्यो मरधौ ते व्यपतिष्यत्तथोक्तस्य
मयेति ॥ ७ ॥ |
पृष्टः आदिय इति होवाच । सवबोणि ह वा इमानि
भूतानि आदिम्‌ उञ्चैः र्वै सन्तं गायन्ति शब्द्यन्ति,
स्तुवन्तीयभि प्रायः, उच्छब्दसामान्यात्‌ , प्रराब्दसामान्यादिव
प्राणः । अतः सेषा देवतेदयादि पूववत्‌ ॥
अथ हैनं प्रतिहर्तोपससाद प्रतिहतेयी
देवता प्रतिहारमन्वायत्ता तां चदविदा
न्प्रतिहरिष्यसि मूध ते विपतिष्यतीति
मा भगवानवोचत्कतमा सा देवतेति ॥
एवमेवाथ ह एनं प्रतिहर्ता उपससाद कतमा सा देवता
प्रतिहारमन्वायत्तेति ॥
अन्नमिति होवाच सवोणि ह वा इमा-
नि भूतान्यन्नमेव प्रतिहरमाणानि जीव-
क क र
७ छन्द ग्यापानषद्धाष्य ख.

न्ति सैषा देवता प्रतिदारमन्वायत्ता तां


1 १ क~ अ € म (=
यद्‌षिद्वान्प्र्यदरिष्यो सूधा ते व्यपति-
्यन्तथोक्तस्य मयेति तथाक्तख मयति ॥
इति एकादशः खण्डः ॥
पष्टः अन्नमिति होवाच । सवांणि ह वा इमानि भूता-
€ (~,

न्यन्नमेव आत्मान प्रति सवतः प्रतिहरमाणानि जीवन्ति ।


सेषा देवता प्रतिशब्दसामान्यासरतिहारभक्तिमनुगता । समा-
नमन्यत्तथोक्तस्य मयेति । प्रस्तावोद्रीथप्रतिहारभक्तीः प्राणा-
दिव्यान्नदष्टयोपासीतेति समदायाथेः । प्राणाद्यापत्तिः कम-
सभृद्धिवो फरभिति ॥

इति एकादशराखण्डभाष्यम्‌ ॥
द्रादशः खण्डः ॥

अथातः रोव उद्रीथस्तद्ध बको दा-


ल्भ्यो ग्लावो वा मेच्रेयः खाध्यायमुद्ध-
व्राज ।॥ १
अतीते खण्डेऽन्नाप्रा्िनिमित्ता कष्टावस्थोक्ता उच्छिष्टो
च्छिष्टपयुंषितभक्षणल्क्षणा; सा मा भूदित्यन्नङाभाय
अथ अनन्तर शौव: श्वभिरैष्टः उद्रीथः उद्रानं साम अतः
्रस्तूयते । तत्‌ तल ह किक बको नामतः, दरभस्यापलय द्‌-
सभ्यः ; गावो वा नासतः, मित्रायाश्चापस्यं मैत्रेयः; वा-
शब्दश्चार्थे; ग्यासुष्यायणो ह्यसौ ; वस्तुविषये क्रियास्विव
विकस्पानुपपत्तेः; द्विनामा द्विगोत्र इत्यादि हि स्तिः;
दश्यते च उभयतः पिण्डभक्त्वम्‌ ; उद्रीथे बद्धचित्तत्वान्‌
ऋषावनादराट्ा । वा-शब्दः खाध्यायार्थ; । खाध्यायं कतुं
भआामाद्रहिः उद्रत्राज उद्रतवान्विविक्तदेशस्थोदकाभ्याशम्‌ ।
‹ उदूत्राज › ,प्रतिपाख्यांचकार ` इति च एकवचनािङ्गात
, एकोऽसौ ऋषिः । शोद्रीथकाटप्रतिपाखनात्‌ ऋषेः स्वाध्याय-
करणमन्नकामनयेति छक्त्यं इत्यभिप्रायतः ॥
तस्मै श्वा श्वेतः प्रादुबेूव तमन्ये
७६ छान्दो योपनिषद्धष्ये [ख.

श्वान उपसमेदयोचुरन्न नो भगवानागाय-


त्वहानायामवा इति । २॥
खाध्यायेन तोषिता देवता ऋषिवां श्वरूपं गृहीता खा
श्रत: सन्‌ तस्मै ऋषये तदलुप्रहाथ प्रादुर्बभूव प्रादुश्चकार ।
तमन्ये शुद्धं धानं क्षुहकाः शानः उपसमेय चुः उक्तव-
न्तः-- अन्नं नः अस्मभ्यं भगवान्‌ आगायतु आगानेन नि-
ष्पादयत्वियर्थ; । सुख्यप्राणवागादयो वा प्राणमन्वन्नययुजः
स्वाभ्यायपरितोषिताः सन्तः अनुगृहीयुरेनं अरूपमादायेति
युक्तमेवं प्रतिपत्तुम्‌ । अशनायाम वै बुमुश्चिताः स्मो वै
इति ॥
तान्होवाचेहेव मा प्रातरुपसमीयातेति
तद्ध बको दाल्भ्यो ग्लावो वा मेच्रयः प-
तिपाखयांचकार ॥ ३॥
एवमुक्त रा शेत उवाच तान्‌ श्चुह्ठकान्‌ युनः, इहैव
अस्मिन्नेव देशो मामां प्रातः प्रात्तःकाटे उपसमीयातेति।
देष्यं छान्दसम्‌ , समीयातेति प्रमादपाठो वा । प्रातःकारक-
रणं तत्काख एव कतव्याथेम्‌ , अन्नदस्य वा सवितुरपरा-
हेऽनाभिमुख्यात्‌ । तत्‌ तत्रैव ह बको दास्भ्यो गावो वा
त्रेय ऋषिः प्रतिपाख्यांचकार प्रतीक्षणं कृतवानिलर्थः; ॥
९२. प्रथमीऽध्यायः । ७७

ते ह यथेवेदं बहिष्पवमानेन स्तोष्य-


माणाः सर्रन्धाः सपेन्तीयेवमासखपु-
स्ते ह सखुपविदय टि चज्ुः ।॥ ४ ॥
ते शानः तत्रैव अगल ऋषेः समक्षं यथेवेह्‌ कमणि बहि-
पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्रावरपुरुषाः संरू्धाः सर-
म्रा: अन्योन्यमेव सपन्ति, एवं मुखेनान्योन्यस्य पुच्छं गृहीत्वा
आसस्रपुः आस्प्रवन्तः, परिभ्रमणं कृतवन्त इत्यथः ; त एवं सं-
स्रप्य समुपविहय उपविष्टाः सन्तः हि चक्रुः हिंकार कृतवन्तः ॥
ओरमदारर्मोरे पिबारेमोरे देवो वर्णः
प्रजापतिः सविलारन्नमिहारहरदन्नपते-
ऽन्नमिहारहरारहरोरेमिति ॥ ५॥
ओमदामों पिबामो देवः, द्योतनात्‌ ; वरुणः वषेणाज्-
गतः; प्रजापतिः, पानास्रजानाम्‌ ; सविता प्रसखवितृत्वा-
त्समैस्य आदित्य उच्यते । एतेः पर्यायैः स एवंभूतः आ-
दित्यः अन्नम्‌ अस्मभ्यम्‌ इह आहरत्‌ आहरत्विति । ते एवं
हिं कृत्वा पुनरप्युचुः-- स त्वं हे अन्नपते; स हि सवंस्या-
जनस्य प्रसवितृस्वात्पतिः; न हि तत्पाकेन विना प्रसूतमन्न-
सणुमात्रमपि जायते प्राणिनाम्‌ ; अतोऽन्नपतिः । हे अन्नपते,
अन्नमस्मभ्यमिहाहराहरेति ; अभ्यासः आदराथः। ओमिति ॥
इति वाङ्दाखण्डभाध्यम्‌ ॥
त्रयोदशः खण्डः ॥
भक्तिविषयोपासनं सामावयवसंबद्धमिलयतः सामावयवा-
न्तरस्तोभाक्षरविषयाण्युपासनान्तराणि संहतान्युपदिरयन्ते-
ऽनन्तरम्‌ , तेषां सामाचयवसंबद्धत्वाविरोषत्‌-
अयं वाव लोका हाउकारो वायुदाह-
कारखन्द्रमा अथकारः आत्मेहकारो-
ऽभिरीकारः ॥ १॥
अयं बावे अयमेव छोकः हाउकारः स्तोभो रथंतरे
सान्नि प्रसिद्धः--' इयं वेरथंतरम्‌ ' इदयस्मात्संबन्धसामान्या-
त्‌ हाडकारस्तोभोऽयं छोकः इयेवमुपासीत । बायुहांइकारः ;
वामदेव्ये सामनि दाइकारः प्रसिद्धः; बाय्वप्सवबन्धश्च
वामदेव्यस्य सश्नो योनिः इयस्मात्सामान्यात्‌ हाइकारं
वायुदृष्टथोपासीत । चन्द्रमा अथकारः; चन्द्रदष्टथा अथ-
कारमुपासीत; अन्ने हीदं स्थितम्‌; अन्नात्मा चन्द्रः;
के, 9 [०

थकाराकारसामान्यान्च । आत्मा इहकारः; इहेति स्तोभः;


प्रयक्षो ह्यात्मा इष्टेति व्यपदिश्यते; इहेति च स्तोभः,
(~ इनि ५
तत्सामान्यात्‌ । अभ्चिरीकारः; इनिधनानि च आभ्नेयानि
सर्वाणि सामानीलयतस्तत्सामान्यात्‌ ॥
१३. प्रथमोऽध्यायः । ७९

आदिय ऊकारो निहव एकारो विश्वे-


देवा ओहोयिकारः प्रजापतिषहिकारः प्रा-
णः स्वरोऽन्न या वाग्विराट्‌ ॥ २॥
आदिलयः ऊकारः; उच्वैरूध्वं सन्तमादियं गायन्तीति ऊ-
कारश्चायं स्तोभः; आदिल्यदेवये सान्न स्तोभ इति आदिल
ऊकारः । निहव इयाह्वानम्‌ ; एकारः स्तोभः; एहीति च
आह्यन्तीति तत्सामान्यात्‌ । विश्ेदेवा ओद्ोयिकारः, वैन्ध-
देव्ये सान्नि स्तोभस्य दशनात्‌ । प्रजापतिरिकारः, आनि-
रुक्लयात्‌ ; हिकारस्य च अव्यक्तत्वात्‌ । प्राणः स्वरः; स्वर
इति स्तोभः; प्राणस्य च सखरहेतुत्वसामान्यात्‌ । अन्ग या
या इति स्तोभः अन्नम्‌, अन्नेन हीदं यातीलयतस्तत्वामा-
न्यात्‌ । वागिति स्तोभो विराट्‌ अन्नं देवताविङेषो वा,
वैराजे सान्नि स्तोभदरोनात्‌ ॥
अनिरुक्तखयोदशाः स्तोभः संचरो ह
कारः ॥ २॥
अनिरुक्तः अन्यक्तत्वादिदं चेदं चेति निवेक्तुं न शक्यत
इयतः संचरः विकस्प्यमानस्वरूप इयथः । कोऽसाविति,
आह-- त्रयोद्चः स्तोभः हुंकारः । अज्यक्तो ह्ययम्‌ ; अतो-
ऽनिरकविशेष एवापास्य इयभिप्रायः ॥
८० छान्दोग्योपनिषद्धाष्ये [ख.
स्तोभाक्षरोपासनाफलमाह-

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहो


ऽन्नवानन्नादो भवति य एतामेव५ सान्ना-
सुपनिषदं वेदोपनिषदं वेदेति ॥ ४ ॥
इति त्रयोदशः खण्डः ॥
दुग्धेऽस्मे बाग्दोहमिल्यायुक्ताथैम्‌ । य एतामेवं यथोक्तर-
षणां साश्नां सामावयवस्तोभाक्षरविषयाम्‌ उपनिषदं दीनं
वेद्‌, तस्य एतद्यथोक्तं फरमिदयर्थः । द्िरभ्यासः अध्यायपरि-
समाप्यथः । सामावयवविषयोपासनाविक्ेषपरिसमाप्य्थः
इतिशब्द इति ॥
इति त्रयोदराखण्डभाष्यम्‌ ॥

इति श्रीमत्परमहंसपरितराजकाचार्य॑स्य श्रीगोषिन्दभगव-


पूज्यपाद शिष्यस्य श्रीमच्छंकरभगवतः कतौ
छान्दोग्योपनिषद्धाष्ये प्रथमोऽध्यायः
समाप्रः ॥
|

छान्दोग्यीपनिषद ल्म
दितीयोऽध्याय $

(3
जज

+कि.

कमेक
तषि
|
॥ दितीयोऽध्यायः ॥
< --

वषयमुपासनमनेकफरमुपदिष्टम्‌ । अनन्तरं
1द च स्तोभाक्षरविषययुपासनसुक्तम्‌-- सवंथा-
पि सामेकदङासंबद्धमेव तदिति । अथेदानीं
समस्ते साशक्नि समस्तसामविषयाण्युपासनानि वक््यामीलयार-
भते श्रतिः । युक्तं हि एकदेशोपासनानन्तरमेकदेरिविषयसु-
पासनमुच्यत इति ॥

समस्तस्य खल्ट सान्न उपासन साधु


यत्खत्टर साधु तत्सामेत्याचक्चते यदसाधु
तद सामेति ॥ १॥
समस्तस्य सवोबयवविशिष्टख पाथ्चभक्तिकस्य साप्तभक्ति-
कस्य च इयर्थः । खल्विति वाक्यालकाराथंः । सान्न उपा-
सनं साधु । समस्ते सान्नि साधुदृष्टिविधिपरत्वान्न पूर्वोपास-
ननिन्दाथत्वं साधुश्चब्दस्य । ननु पूवेच्राविद्यमानं साधुत्वं
८४ छान्दोभ्योपनिषद्भाष्ये [ख.
समस्ते साम्न्यभिधीयते । न, ¦ साधु सामेत्युपास्ते ' इत्युपस-
हारात्‌ । साधुशब्दः शोभनवाची । कथमवगम्यत इति,
आह-- यत्खलु रोके साधु शोभनमनवदयं प्रसिद्धम्‌ , तत्सा-
मेयाचक्षते कुशलाः । यदसाधु विपरीतम्‌ , तदसामेति ॥
तदुताप्याहुः सान्नेनसुपागादिति सा-
धुनेनखुपागादिल्येव तदाहूरसान्नेनसुपागा-
दिल्यसाधुनेनसुपागादिव्येव तदाहुः ॥ २॥
तत्‌ तत्रैव साध्वसाघुविवेककरणे उताप्याहुः--साश्ना
एनं राजानं सामन्तं च उपागात्‌ उपगतवान्‌; कोऽसौ ?
यतः असाधुत्वप्राप्याश्ङका स इलयभिप्रायः; शोभनाभिप्रा-
येण साधुना एनमुपागात्‌ इत्येव तत्‌ तच्र आहुः लौकिकाः
बन्धनाद्यसाधुकायंमपहयन्तः । यत्र पुनर्विपयेयेण बन्धना-
द्यसाधुकार्यं पश्यन्ति, तत असन्ना एनमरुपागादिति असा-
घुनैनसुपागादित्येव तदाहुः ॥
अजअथातष्याहः सामना बत्तात यत्सा-
धु मवति साधु बतेत्येव तदाहुरसाम
नो बषतति यदसाधु मवलयसाधु बतेत्येव
तदाहुः ॥ ३ ॥
१.। द्वितीयोऽध्यायः । ८५

अथोताप्याहुः स्वसंवेद्यं साम.नः अस्माकं बतेति अनुक-


म्पयन्तः संबृत्तमिलयाहुः ; एतत्तेरुक्तं भवति, यत्साधु भवति
साधु बतेव्येव तदाहुः; विपयेये जाते असाम नो बतेति;
यदसाधु भवति असाधु बतेत्येव तदाहुः ; तस्मात्सामसाधु-
काब्दयोरेकाथेत्वं सिद्धम्‌ ॥
स य एतदेव विद्ान्साधु सामेत्युपा-
स्तेऽभ्यारो ह यदेन« साधवो धमो आ
च गच्छेयुरुप च नमेयुः ॥ 2 ॥
इति प्रथमः खण्डः ॥
अतः स यः कथित्साधु सामेति साधुगुणवत्सामेत्युपास्ते
समस्तं साम साधुगुणवद्धिद्धान्‌ , तस्यैतत्फलम्‌ अभ्याशो ह
क्षिप्र ह, यत्त्‌ इति क्रियाविरोषणाथम्‌ , एनम्‌ उपासकं साधवः
शोभनाः धमः श्रुतिस्मृलयविरद्धाः आ च गच्छेयुः आग-
च्छेयुश्च ; न केवरूमागच्छेयुः, डप च नमेयुः उपनमेयुञच,
भोग्यत्वेनोपतिषठेयुरित्यथेः ॥
इति प्रथमखण्डभाष्यम्‌ ॥
` द्वितीयः खण्डः ॥

खोकेषु पञ्चविध५ सामोपासीत पृथि-


ची हिकारः। अभिः परस्तावोऽन्तरिक्षसु-
द्रीथ आदिल्यः प्रतिहारो द्योनिंधनमित्यू-
घ्वेषु ॥ १ ॥
कानि पुनस्तानि साधुदृष्टिविरिष्टानि समस्तानि सामा-
न्युपास्यानीति, इमानि तान्युच्यन्त-- रकेषु पश्चविधम्‌
इत्यादीनि । नु छोकादिदृष्टथा तान्युपास्यानि साधुदृष्टया
च इति विरुद्धम्‌ ; न, साध्वथंस्य छोकादिका्येषु कारणस्यानु-
गतत्वात्‌-- मृदादिवद्भटादि विकारेषु । साधुाब्दवाच्योऽर्थो
धर्मों जह्य वा सवेथापि लोकादि कार्येष्वनुगतम्‌ । अतः यथा
यत्र घटादिदृष्टिः मृदादिदृष्टथनुगतेव सा, तथा साधुदृष्टथनु-
गतेव छोकादिटष्िः-- धमीदिकार्यत्राह्लोकादीनाम्‌ । यद्यपि
कारणत्वमविषशिष्टं ब्रह्मधमयोः, तथापि धमं एव साधुशब्द्‌-
वाच्य इति युक्तम्‌, साधुकारी साधुर्भवति इति धर्मविषये
साधुक्चब्दप्रयोगात्‌ । ननु लोकादिकार्येषु कारणस्यानुगतत्वा-

द्थप्राप्रव तदृष्टिरिति ' साधु सामेत्युपास्ते ' इति न वक्तव्यम्‌;
९ ४ (५ ५
२.] द्वितीयोऽध्यायः. । ` ८७

न. क्ञाखरमस्यत्वात्तदृषटेः ; . सवत्र हि -शाखभरापिता एव धमां


उपास्याः, न विद्यमाना अप्यशाक्लीयाः ॥

रोकेषु प्रथिन्यादिषु पच्चविधं पच्चभक्तिमेदेन पच्चप्र


कारं साघु समस्तं सामोपासीत । कथम्‌ ? परथिवी हिंकारः ।
रोकेष्विति या सप्रमी, तां प्रथमात्वेन विपरिणमय्य प्रथिवी-
दृष्था हिंकारे प्रथिवी हिंकार इत्युपासीत । न्यलयस्य वा
सप्रमीश्चुतिं छोकविषयां हिंकारादिषु प्रथिव्यादिदृष्टिं कृत्वो-
पासीत । तच्र प्रथिवी हिंकारः, प्राथम्यसामान्यात्‌ । अच्चिः
प्रस्तावः । अग्नौ हि कमाणि प्रस्तूयन्ते । प्रस्तावश्च भक्तिः ।
अन्तरिक्चमुद्रीथः । अन्तरिक्षं हि गगनम्‌ । गकारविशेष्ट-
ञ्ोदरीथः । आदिः प्रतिहारः, प्रतिप्राण्यभिञ्ुखत्वान्मां
प्रति मां प्रतीति । द्यौत्निधनम्‌ । दिवि निधीयन्ते हि इतो
गता इत्य््वेषुध्वेगतेषु लोकटश्या सामोपासनम्‌ ॥
अथाघ्रन्तेषु यो्िकार आदित्यः परस्ता-
योऽन्तरिक्चमुद्रीथोऽभनिः प्रतिहारः एथिवी
निधनम्‌ ॥ २॥
अथ आवृत्तेषु अवाख्छुखेषु पच्चविधमुच्यते सामापा-
[र भ [> ४१५९ वदे

सनम्‌ । गद्यागतिविशिष्टा हि खोकाः । यथा ते, तथादर-


र थाः
$ क कि
८८ छान्दोग्योपनिषद्धाष्ये [ख.

थैव सामोपासनं विधीयते यतः, अत आवृत्तेषु रोकेषु ।


दौहिकारः, प्राथम्यात्‌ । आदियः प्रस्तावः, उदिते श्चादि-
त्ये प्रस्तूयन्ते कमणि प्राणिनाम्‌ । अन्तरिक्षमुद्रीथः पूववत्‌ ।
अग्निः प्रतिहारः, प्राणिभिः प्रतिहरणादप्नेः । प्रथिवी निध-
नम्‌ , तत आगतानामिह निधनात्‌ ॥
करूपन्ते हास्मै लोका ऊध्वोशाश्र-
ताश्च य एतदेव विद्राञ्ोकेषु पश्चविधं
सामोपास्ते ॥ ३॥
इति द्वितीयः खण्डः ॥
उपासनफल-- कल्पन्ते समथा भवन्ति ह अस्मै
लोका ऊर्ध्वाश्च आवृत्ताश्च, गलयागतिविशिष्टा भोग्यत्वेन
व्यवतिष्ठन्त इयथः । य॒ एतदेवं विद्धान्‌ छोकेषु पच्चविधं
समस्तं साधु सामेत्युपास्ते इति सर्वत्र योजना पच्चविधे
सप्रविधे च ॥
इति दवितीयखण्डभाष्यम्‌ ॥
तृतीयः खण्डः ॥
वृषो पञ्चविध सामोपासीत पुरोवा-
तो हिंकारो मेघो जायते स प्रस्तावो वषे-
तिस उद्वीथो विद्योतते स्तनयति स प-
तिहार उद्ूह्ाति तन्निधनम्‌ ॥ १॥
ष्टौ पञ्चविधं साम उपासीत । रोकस्थितेः बृष्टिनि-
मित्तत्वादानन्तयम्‌ । पुरोवातो दहिंकारः । पुरोवातादयुदधह-
णान्ता हि वृष्टिः, यथा साम रदिकारादिनिधनान्तम्‌ ; अतः
पुरोवातो हिंकारः; प्राथम्यात्‌ । मेधो जायते सर प्रस्तावः;
प्रा्ृषि मेषजनने वृष्टेः प्रस्ताव इति दहि प्रसिद्धिः; वषेति स
उद्रीथः, ्रष्ठधात्‌ ; विद्योतते स्तनयति स प्रतिहारः, प्रति-
हृतत्वात्‌ ; उद्वह्वाति तत्‌ निधनम्‌ , समाप्निसामान्यात्‌ ॥
वेति हास्मै बषयाति ह य एतदेवं
विद्रान्श्रष्टौ पञ्चविध सामोपास्ते ॥ २॥
दति ठदतीयः खण्डः ॥
फठमुपासनस्य-~ वैति ह अस्मै इच्छातः । तथा वषे-
यत्ति ह असत्यामपि वृष्टौ । य एतदादि पूववत्‌ ॥
इति वृतीयखण्डभाष्यम्‌ ॥
चतुथः खण्डः ॥
सवास्वण्सु पञ्चविध सामोपासीत मेघा
यत्सष्वते स दकारो यद्षेति स परस्ता
चो थाः प्राच्यः स्यन्दन्ते स उद्यीथो याः
प्रतीच्यः स प्रतिहारः समुद्रो निधनम्‌ ॥
सवांखप्सु पञ्चविधं साम उपासीत । वरष्िपूर्वैकत्वात्स-
वासामपामानन्तर्यम्‌ । मेघो यत्संपुवते एकीभावेनेतरेतरं
घनीभवति मेघः यदा उन्नतः, तदा संवते इत्युच्यते,
तदा अपामारभ्भः स हिंकारः; यद्धषंति स प्रस्तावः; आ-
पः सवेतो व्याघ्रं प्रस्तुताः । याः प्राच्यः स्यन्दन्ते स उद्री-
थः, श्रेष्ठात्‌ ; याः प्रतीच्यः स प्रतिहारः, प्रतिशब्दसामा-
न्यात्‌; समुद्र निधनम्‌ , तभनिधनत्वादपाम्‌ ॥
न हाप्सु वैत्यप्सुमान्भवति य एतदेवं
विद्भान्सर्वाखप्सु पञ्चविध सामोपास्ते ॥
इति चतुथः खण्डः ॥
न ह अप्सु त्रैति । नेच्छति चेत्‌ । अप्सुमान्‌ अम्मान्भ-
वति फटम्‌ ॥
इति चतुथेखण्डभाष्यम्‌ ॥
पचमः खण्डः ॥

ऋतुषु पञ्चविध सामोपासीत वस


न्तो हिंकारो ग्रीष्मः प्रस्तावो चषौ उद्वी-
थः चारत्परतिहारो हेमन्तो निधनम्‌ ॥१॥
अरतुषु पच्चविधं साम उपासीत । अरतुव्यवस्थाया यथो-
क्ताम्बुनिमिन्तत्वादानन्तयंम्‌ । वसन्तो हिंकारः, प्राथम्यात्‌ ;
ग्रीष्मः प्रस्तावः ; यवादिसंम्रहः प्रस्तूयते हि प्राब्रडर्थम्‌ ; व-
षा उद्रीथः, प्राधान्यात्‌ ; श्रत्‌ प्रतिहारः, रोगिणां मृतानां च
प्रतिहरणात्‌ ; हेमन्तो निधनम्‌ , निवाते निधनास्राणिनाम्‌ ॥
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति
य एतदेव विदाग्रतुषु पश्चविध« सामो
पास्ते ॥ २॥
इति पञ्चमः खण्डः ॥।
फटम्‌-- कस्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मै
` उपासकाय ऋतवः । ऋतुमान्‌ आतेवैभोगिश्च संपन्नो भवती-
लय्थः ॥
इति प्चमखण्डभाष्यम्‌ ॥
षष्ठः खण्डः ॥

पश्चुषु पश्चविध« सामोपासीताजा हि-


कारोऽवयः प्रस्तावो गाव उद्रीधोऽश्वाः प-
तिहारः परुषो निधनम्‌ ॥ १ ॥
पश्युषु पच्चविधं साम उपासीत । सम्यग्वन्तेष्वुतुषु पश्च
व्य: कार इट्यानन्तयम्‌। अजा हिंकारः, प्राधान्यात्‌ , प्राथ-
म्याद्रा- ‹ अजः पूना प्रथसः 'इति श्रुतेः ; अवयः प्रस्तावः,
साह चर्यदसनादजावीनाम्‌ ; गाव उद्रीयः, श्रैष्ठ्यात्‌; अश्चाः
प्रतिहारः; प्रतिहरणाप्पुरुषाणाम्‌ ; पुरुषो निधनम्‌ , पुरुषाश्र-
यत्वात्पञचूलाम्‌ ॥
भवन्ति हास्य परावः पशुमान्भवति
य एतदेवं विद्धान्पद्युषु पञ्चविध सा-
भापास्त ॥ २॥
इाति षष्ठः खण्डः ॥
फरम्‌-- भवन्ति ह अस्य परावः पञ्युमान्भवति, पड्युफ-
श्च भोगदयागादिभियुंज्यत यर्थः ॥
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥

प्राणेषु पञ्चविधं परोवरीयः सामोपा-


सीत प्राणो हिंकारो वाक्परस्तावक्षुर्टरी-
थः ओ्ओच्रं प्रतिहारो मनो निधनं परोव-
रीया<सि वा एतानि ॥ १॥
प्राणेषु पच्चविधं परोवरीयः साम उपासीत, परं परं
वरीयस्त्वगुणवलधाणदृष्टिविशिष्टं सामोपासीतेलयथेः । प्राणो
हकारः, उत्तरोत्तरवरीयसां प्राथम्यात्‌ ; वाक्‌ प्रस्तावः, वाचा
हि प्रस्तूयते सवेम्‌ , वागवरीयसी श्राणात््‌-- अप्राप्रमप्युख्यते
वाचा, प्राप्तस्यैव तु गन्धस्य भ्राहकः प्राणः; ` चक्चुरुदरीथः,
वाचो बहुतरविषयं प्रकाशयति चक्षुः, अतो वरीयो बाचः
उद्रीथः, श्रेष्ठयात्‌ ; श्रोत्र प्रतिहारः, प्रतिहृतत्वात्‌; वरीय-
चक्षुषः, सवेतः श्रवणात्‌; मनो निधनम्‌ , मनसि हि निधी-
यन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृता विषयाः; वरी-
यस्त्वं च श्रोत्रान्मनसः, सर्वेन्द्रियविषयव्यापकत्वात्‌; अ-
तीन्द्रियविषयोऽपि मनसो गोचर एवेति । यथोक्तहेवुभ्यः
परोधरीयांसि प्राणादीनि बै एतानि ॥
९४ छान्दोभ्योपनिषद्धाष्ये [सख.
परोवरीयो हास्य भवति परोवरीयसो
ह रोकाञ्चयति य एतदेवं विद्वान्प्राणेषु
पश्चविधं परोवरीयः सामोपास्त इति त
पञ्चविधस्य ।॥ २
ष्ट
सप्चमः खण्डः ॥
एतहृष्टया विषिष्टं यः परोवरीयः साम उपास्त, परो-
वरीयो ह अस्य जीवनं भवतीव्युक्ताथेम । इति तु पच्चवि-
धस्य साश्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये
बुद्धिसमाधानाथम । निरपेक्षा हि पच्चविधे, वक्ष्यमाणे बुद्धि
समाधित्सति ॥
इति सप्तमखण्डभाष्यम्‌ ॥
अष्टमः खण्डः ॥
अथ सस्तबिधस्य वाचि सप्तविधः सा-
मोपासीत यत्किच वाचो हूमिति स हिका-
रो यत्प्रेति स प्रस्तावो यदेति स आदिः॥
अथ अनन्तरं सप्तविधस्य समस्तस्य साश्न उपासनं
साध्विदमारभ्यते । वाचि इति सप्रमी पूववत्‌ , वाग्दष्टि-
विरिष्टं सप्रविधं सामोपासीतदयथेः । यत्किच वाचः शब्दस्य
हुमिति यो विशेषः स हिंकारः, हकारसामान्यात्‌ । . यसेति
शब्दरूप स प्रस्तावः, पभ्र-सामान्प्रात्‌ । यत्‌ आ इति स
आदिः, आकारसामान्यात्‌ । आदि रित्योकारः, स्वादित्वात्‌ ॥
यदुदिति स उद्धीथो यत्प्रतीति स प्रतिहा-
रो यदुपेति स उपद्रवो यन्नीति तन्निधनम्‌ ॥
यदुदिति स उद्गीथः, उत्पूवेत्वादुद्रीथस्य ; यत्प्रतीति स
प्रति्ारः, प्रतिसामान्यात्‌ ; यदुपेति स उपद्रवः, उपोपक्र-
मत्वादुपद्रवस्य ; यन्नीति तन्निधनम्‌ ; नि-शब्द सामान्यात्‌ ॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्न-
वानन्नादो भवति थ एतदेवं विद्धान्वाचि #।

सक्तविध« सामोपास्ते ॥ ३॥
दुग्धेऽस्मै इल्यायुक्ताथम्‌ ॥
इति अष्टमखण्डभाष्यम्‌ ॥
नवस; सलण्डः ॥

अथ खल्वसुमादित्य« सक्षविध सा-


मोपासीत सवेदा समस्तेन साम मां
प्रति मां प्रतीति सर्वेण समस्तेन साम ॥
अवयवमात्रे साम्न्यादिलयदृष्टिः पच्वविधेषुक्ता प्रथमे
चाध्याये । अथ इदानी खट्ट अमुमादित्यं समस्ते साम्न्य-
वंयवविभागक्षोऽध्यस्य सप्तविधं सामोपासीत । कथं पुनः
सामतमादित्यस्येति, ` उच्यते-- उदरीथस््े हेतुवदादिलयस्य
सामत्वे हेतुः । कोऽसौ सवदा समः बृद्धिक्षयाभावात्‌;
तेन हेतुना साम आदित्यः । मां प्रति मां प्रतीति तुल्यां बुद्धि-
मुखादयति ; अतः सर्वेण समः ; अतः साम, समत्वादित्यथः |
उद्वीथभक्तिसामान्यवचनादेव रोकादिषुक्तसामान्यान्‌ हि-
कारादित्वं गम्यत्त इति हिंकारादित्वे कारणं नोक्तम्‌ ।
सामत्वे पुनः सविवुरनुक्तं . कारणं न सुबोधमिति समत्व-
युक्तम्‌ ॥ ` | |
तस्मिन्निमानि सवाणि भूतान्यन्वाय-
सानीति विष्यात्तस्य यत्पुरोदयात्स दहि
९.] तीयोऽध्यायः । ९७

कारस्तदख पर्ावोऽन्वायन्तास्तस्मात्ते हि
कुवेन्ति हिंकारभाजिनो शछ्येतस्य सान्न; ॥
तस्मिन्‌ आदित्ये अवयवविभागकषः इमानि वक्ष्यमाणा-
नि सवांणि भूतानि अन्वायत्तानि अनुगतान्यादियमुपजी-
व्यत्वेन इति विद्यात्‌ । कथम्‌ £ तस्य आदियस्य यत्पुरोदया-
त्‌ धर्मरूपम्‌ , स हिंकारः भक्तिः ; तत्रेदं सामान्यम्‌ , यत्तस्य
हिंकारभक्तिरूपम्‌ । तदस्यादिलयस्य साश्नः परावः गवादयः
अन्वायत्ताः अनुगताः तद्धक्तिरूपमुपजीवन्तीलयथंः । यस्मा-
देवम्‌ , तस्मात्ते हि कुवन्ति पश्वः प्रागुदयात्‌ । तस्माद्धिका-
रभाजिनो हि एतस्य आदिदयाख्यस्य साज्नः, तद्धक्तिभमजन-
शीलत्वाद्धि त एवं वतेन्ते ॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदख
मनष्या अन्वायत्तास्तस्मान्ते परस्तुतिका-
माः प्रशाभ्साकामाः प्रस्तावभाजिनो द
तस्य साञ्नः॥ ३॥
अथ यत्मथमोदिते सवितृरूपम , तदस्य आदिलयाख्यस्य
साञ्नः स प्रस्तावः; तदस्य मनुष्या अन्वायत्ताः पूववत्‌ । त-
९८ छान्दाम्योपनिषद्धाष्ये [ख.

स्मात्ते प्रस्तुति प्रदंसां कामयन्ते, यस्मासखस्तावभाजिनो हि


एतद्य सानः ॥

अथ यत्संगववेलाया« स आदिस्त-
दस्य वयाध्स्यन्वायतन्तानि तस्मात्तान्य-
न्तरिक्षेऽनारम्बणान्यादाथात्मानं परिप-
तन्यादिभाजीनि द्येतस्य साश्चः ॥ ४॥ .
अथ यत्‌ संगववेखायां गवां रदमीनां संगमनं संगबो
यस्यां वायाम्‌ , गां वा वत्सैः सह्‌, सा संगववेला तस्मि-
न्काले यत्सावित्रं रूपम्‌ , स आदिः भक्तिविशेषः ओकारः |
तदस्य वयांसि पक्षिणोऽन्वायत्तानि । यत एवम , तस्मात्‌
तानि वयांसि अन्तरिक्षे अनारम्बणानि अनारम्बनानि, आ-
तमानमादाय आत्मानमेव आर्म्बनस्वेन गृहीत्वा, परिपत-
न्ति गच्छन्ति; अत आकारसामान्यादादिभक्तिभाजीनि हि
एतस्य साञ्नः ॥

अथ यत्सप्रतिमध्यंदिने स उद्वीथस्त-
दस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः
प्राजापल्यानासुद्वीधभाजिनो दतस्य सा-
स्नः ॥ ५ ॥
९.] द्वितीयोऽध्यायः । ९९

अथ यत्‌ संप्रतिमध्यंदिने कजुमध्यंदिने इव्यथः, स


उद्रीथभक्तिः; तदस्य देवा अन्वायत्ताः, द्योतनातिदायान्त-
त्का । तस्मात्ते सत्तमाः बिशिष्टतमाः प्राजापत्यानां प्रजा-
पत्यपत्यानाम्‌ , उद्रीथभानजिनो हि एतस्य सास्रः ॥

अथ यदूध्वं मध्यदिनात्पागपराह्ात्स
प्रतिहारस्तदस्य गभो अन्वायत्तास्तस्मा-
ते प्रतिह्टतानावपद्यन्ते प्रतिदारमाजि-
नो दतस्य साम्नः ॥ ६ ॥
अथ यद्वै मध्यंदिनात्‌ प्रागपराह्वान्‌ यद्रूपं सितुः, स
प्रतिहारः; तदस्य गभा अन्वायत्ताः । अतः ते सवितुः
प्रति्ारभक्तिरूपेणोध्वै प्रतिहताः सन्तः नावपद्यन्ते नाधः
पतन्ति, तद्रे सलयपीलयथः । यतः प्रतिहारभाजिनो हि
एतस्य साम्नो गभः ॥
अथ यदूध्वेमपराह्नात्पागस्तमयात्स-
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते
पुरुषं दृष्टा कक्ष£श्वश्रमित्युपद्र वन्त्युपद्र-

मानिनो द्येतस्य सान्नः ॥ ७॥
१०० छान्दोग्योपनिषद्धाष्ये

अथ ॒यदुध्वेमपराह्वात्‌ प्रागस्तमयान्‌ स॒ उपद्रवः, तदस्य


आरण्याः पशवः अन्वायत्ताः । तस्मात्ते पुरुषं दृषा भीताः
कक्षम्‌ अरण्यं शरभं भयशुन्यमिति उपद्रवन्ति उपगच्छन्ति ;
दृष्रोपद्रवणात्‌ उपद्रवभाजिनो हि एतस्य सान्न: ॥
अथ यत्प्रथमास्तमिते तच्निधनं तदख
पितरोऽन्वायन्तास्तस्मात्तान्निदधति निध-
नभाजिनो दछयेतख साम्न एवं खल्वसुमा-
दिव्य सस्तविध« सामोपास्त ॥ ८ ॥
इति नवमः खण्डः ॥
अथ यत्‌ प्रथमास्तमितेऽदशेनं जिगमिषति सवितरि, त-
निधनम , तदस्य पितरः अन्वायत्ताः; तस्मात्तान्निदधति--
पितृपितामहम्रपितामहरूपेण दर्मेषु निक्षिपन्ति तान; तदर्ध
पिण्डान्वा सापयन्ति । निधनसंबन्धान्नधनभाजिनो हि
एतस्य सान्नः पितरः । एवमवयवदाः सप्रधा विभक्त खलु
अमुमादित्यं सप्तविधं सामापास्ते यः, तस्य तदापत्तिः फर-
मिति वाक्यशेषः ॥
इति नवमखण्डमाभ्यम्‌ ॥
दशमः खण्डः ॥

मृत्यु: आदित्यः, अहोराल्लादिकाङेन जगतः प्रमापयि-


तृतवात्‌ । तस्य अतितरणाय इदं सामोपासनमुपदिश्यते--
अथ खल्वात्मसंमितमतिमृत्यु ससवि-
ध सामोपासीत हिकार इति च्यक्चरं
प्रस्ताव इति यक्षरं तत्समम्‌ । १॥
अथ खलु अनन्तरम्‌ , आदित्यमृत्युविषयसामोपासनस्य ;
आत्मसंमितं स्वावयवतुल्यततया मितम्‌ , परमात्मतुस्यतया वा
समितम्‌ , अतिमृ्यु, मृत्युजयहेतुत्वात्‌ ; यथा प्रथमेऽध्याये
उद्रीथभक्तिनामाश्चराणि उद्रीथ इत्युपास्यत्वेनोक्तानि, तथेह
साञ्नः सप्रविधभक्तिनामक्षराणि समाहटय चरिभिखिभिः
समतया सामत्वं परिकर्प्य उपास्यत्वेन उच्यन्ते । तदुपासनं
मरत्युगोचराक्षरसंख्यासामान्येन मृत्युं प्राप्य, तदत्तिरिक्ताक्ष-
रेण तस्य आदित्यस्य मृलयोरतिक्र्मणायैव संक्रमणं कर्पयति ।
अतिमृत्यु सप्तविधं साम उपासीत, मस्युमतिक्रान्तमतिरिक्ता-
क्षरसंख्यया इत्यतिमृव्यु साम । तस्य प्रथमभक्तिनामाक्षराणि
हिंकार इति; एतत्‌ च्यक्षरं भक्तिनाम । प्रस्ताव इतिच
भक्तेस्त्यक्षरमेव नाम ; तत्‌ पूर्वेण समम्‌ ॥
आदिरिति श्यक्लरं प्रतिहार इति चतु-
१०२ छान्दोग्यपनिषद्धाष्ये [ख.
रक्षरं तत्त इहेक तत्समम्‌ ॥ २॥
आदिरिति ग्यक्षरम ; सप्तविधस्य साश्नः संख्यापूरणे ओंकारः
आदि रिव्युच्यते। प्रतिहार इति चतुरक्षरम्‌ । तत इहैकमक्षरम-
वच्छिद्य आद्यक्षरयोः प्रक्षिप्यते ; तेन तत्‌ सममेव भवति ॥
उद्रीथ इति च्यक्षरसुपद्रव इति चतुरः
क्षरं चिभिखिभिः समं मवव्यक्षरमति-
रिष्यत च्यक्षरं तत्समम्‌ ।॥ ३॥
उद्रीथ इति च्यक्षरम्‌ उपद्रव इति चतुरक्षरं त्रिभिखिभिः
समं भवति । अक्षरमतिशिष्यते अतिरिच्यते | तेन वैषम्ये
प्राप्रे, सान्न: समत्वकरणाय आह-- तदकमपि सदक्षरमिति
चयक्षरमेव भवति । अतः तत्‌ समम्‌ ॥
निधनमिति चयक्षरं तत्सममेव भवति
तानि हवा एतानि दाविश्छातिरक्षराणि।
निधनमिति अयक्षर तत्सममेव भवति । एवं चयक्षरस-
मतया सामत्वं संपाद्य यथाप्राप्रान्यवाक्षराणि संख्यायन्ते
--तानि ह वा एतानि सप्रभक्तिनामाक्राणि द्वावितिः ॥
एकवि<रादयादिदयमाभ्रोयेकविध्छो वा
इतोऽसावादित्यो तविश्छोन परमादि-
त्याज्ञयति तन्नाकं तद्दिदोकम्‌ ॥ ५ ॥
१०. द्वितीयोऽध्यायः । १०३
तत्रैकविंशयक्षरसंस्यया आदियमाप्रोति मृत्युम्‌ । यस्मा-
देकविंराः इतः अस्माह्नाकात्‌ असावादिलयः संख्यया ।
द्वाद मासाः पशच्चर्तवखय इमे लोका असावादिलय एक-
विशः ` इति श्रतेः; अतिरिष्टेन ह्ाविंहोनाक्षरेण परं सलयोः
आदिययात्‌ जयति आप्रातीत्यथः । यच्च तदादिद्यात्परम ; किं
तत्‌ ? नाकम्‌ , कमिति सुखं तस्य प्रतिषधोऽकं तन्न भवतीति
नाकम्‌ , कमेवेत्यथः, अमरत्युविषयत्वात्‌ । विश्चोकं च तत वि-
गतशोकं मानसदुःखरहितमिदयथः-- तदाप्रोतीति ॥ ह. (0

आभ्नाति हादिलयख जयं परो दास्या


दिलयजयाज्लयो मवति य एतदेवं विदाः
नात्मसंमितमतिखत्यु सक्षविध सामो
पास्ते सामोपास्ते ॥ ६ ॥
इति दशमः खण्डः ॥
उक्तस्यैव पिण्डिताथमाह-एकर्विश्च तिसख्यया आदिलय-
स्य जयमनु, परो ह, अस्य एवंविदः आदिलयजयात्‌ मत्युगो-
चरात्‌ परो जयो भवति, द्वारविंशलय्षरसंख्ययेयथंः। य एत-
देवं विद्वानिलादुक्तथम , तस्यैतद्यथोक्तं फलमिति । द्विरभ्या-
सः साप्तविध्यसमाप्लयथः ॥
इति दशमखण्डभाष्यम्‌ ॥
एकादद्ः खण्डः ॥
मनो हिकारो वाक्प्रस्तावय्क्षुरद्रीथः
श्रोत्रं प्रतिहारः प्राणो निधनमेतद्वायचरं
प्राणेषु प्रोतम्‌ ॥ १ ॥
विना नामग्रहणं पञ्चविधस्य सप्रविधस्य च सान्न उपा-
सनयुक्तम्‌ । अथेदानीं गायत्रादिनामग्रहणपूव॑कं विरिष्टफ-
खानि सामोपासनान्तराण्युच्यन्ते । यथाक्रमं गायत्रादीनां
कमणि प्रयोगः, तथेव मनो हिंकारः, मनसः सवकरणवृन्ती-
नां प्राथम्यात्‌ । तदानन्तयात्‌ वाक्‌ प्रस्तावः; चक्षुः उद्रीथः,
्रेष्ठयात्‌ । श्रोत्र प्रतिहारः, प्रतिहृतत्वात्‌ । प्राणो निधनम्‌,
यथोक्तानां प्राणे निधनार्खापकारू । एतद्रायत्रं साम प्राणेषु
प्रोतम , गायञ्याः प्राणसंस्तुतत्वात्‌ ॥
स एवमेतद्रायत्रं प्राणेषु प्रोतं वेद्‌
प्राणी भवति सवेमायुरोति ज्योग्जीवति
महान्प्रजया पद्युभिभमेवति महान्कीत्यी
महामनाः स्थात्तद्रतम्‌ ॥ २॥
सः; य एवमेतद्रायत्र प्राणेषु प्रोतं बरेद, प्राणी भवति ; अवि-
कलर्करणो भवतीयेतत्‌ । सर्वमायुरेति, शतं वषौणि सर्वमायुः
पुरुषस्य इति श्रुतेः । ज्योक्‌ उञ्ञ्वरः सन्‌ जवति । महान्‌
भवति प्रजादिभिः। महांश्च कीत्यां । गायत्रोपासकस्य एतत्‌
बतं भवति, यत्‌ महामनाः अश्ुद्रचित्तः स्यादिः ॥
दति पकादशरखण्डभाष्यम्‌ ॥
दरदः खण्डः ॥
अभिमन्थति स हिकारो धूमो जायते
स प्रस्तावो ज्वलति स उद्रीथोऽङ्गरा
भवान्ति स प्रतिहार उपराम्यति तन्ि-
धन सथ्काम्यति तन्िधनमेतद्रथंतरम-
ग्रो पोतम्‌ ।॥ १॥
अभिमन्थति स हिंकारः, प्राथम्यात्‌ । अभ्नेधूमो जायते
स प्रस्तावः, आनन्तयोत्‌ । ज्वरति स उद्रीथः, हबिःसं-
बन्धाच्छैषठयं उवखनस्य । अङ्गारा भवन्ति स प्रतिहारः,
अङ्गाराणां प्रतिहृतत्वात्‌ । उपशमः, सावरोषत्वादच्रेः, सं-
शमः निःशेषोपश्चमः; समाप्रिसामान्यान्निधनम । एतद्रथं-
तरम्‌ अम्रौ प्रोतम्‌ । मन्थन हि अच्नि्गींयते ॥
सयणवमतद्रथतरमम्नो पोतं वेद्‌ ब्रह्म-
वचस्यन्नादा भवति सवेमायुरेतिञ्योग्जी
वति महान्प्रजया पद्चुभिभवति मदान्की-
व्यौ न पत्यङ्ङभ्रिमाचामेन्न निष्ठीवेत्तद्रतम्‌ ॥
स॒ य इदयादि पूवेवत्‌। ब्रह्मवचसी वृत्तस्वाध्यायनिभमित्तं
तेजो ब्रह्मवचेसम्‌ । तेजस्तु केवरं विड्भावः । अन्नादो दी-
प्राभिः । न प्रलयक््‌ , अग्नेरभिम्ुखो न आचामेत्‌ न भश्चये-
त्किचित्‌ ; न निष्ठीवेत्‌ शष्मनिरसनं च न कु्यीत्‌ ; तद्रतम्‌।।
इति दाददहाखण्डभाष्यम्‌ ॥
त्रयोददाः खण्डः ॥
[रीर

उपमन्त्रयते स हकारो ज्ञपयते स


प्रस्तावः लखिया सह देते स उद्रीथः प्रति
खीं सद रोते स प्रतिहारः कारं गच्छति
तन्निधनं पारं गच्छति तन्निधनमेतद्वामदे-
चयं मिथुने पोतम्‌ ॥ १॥ |
उपमन्त्रयते संकेतं करोति, प्राथम्यात्‌ स हिंकारः । ज्ञप-
यते तोषयति, स प्रस्तावः । सहङयनम्‌ एकपयेङ्कगमनम्‌ , स
उद्गीथः, श्रैष्ठयात्‌ । प्रति खीं शायनं सिया अभिमुखीभावः,
स प्रतिहारः । कारं गच्छति मेथुनेन, पारं समापनं गच्छति
तन्निधनम्‌ ; एतद्वामदेव्यं मिथुने प्रोतम्‌ ; वाय्वम्बुमिथुनसं-
बन्धात्‌ ।।
स य एवमेतद्वामदेव्यं भिथुने प्रोतं
वेद मिथुनी भवति मिथुनान्मिथुनात्पजा-
यते सवेमायुरेति ज्योग्जीवति महान्ध-
१३. दितीयोऽध्यायः । १०७
क ,

जया पद्युमि भेवति महान्कीदयी न कां-


चन परिहरेत्तद्रतम्‌ ॥ २॥
इति जयोदश्चः खण्डः ॥

स य इलयादि पूवेवत्‌ । मिथुनीभवति अविधुरो भवती-


यर्थः । भिथुनान्मिशुनास्रजायते इति अमोधरेतस्त्वमु-
च्यते । न कांचन, कांचिदपि लियं स्वात्मतत्पप्राघ्रां न परि-
हरेत्‌ समागमाथिनीम्‌ , वामदेव्यसामोपासनाङ्गत्वेन विधा-
नात्‌ । एतस्मादन्यत्र प्रतिषेधस्मृतयः । वचनप्रामाण्याच्च
धमोवगतेनं प्रतिषेधराखेणाख विरोधः ॥

इति चयोदराखण्ड भाष्यम्‌ ॥


चुददाः खण्डः ॥
उद्यन्हिकार उदितः प्रस्तावो मध्य-
दिनि उद्रीथोऽपराक्नः पतिदारोऽस्तं यन्नि-
धनमेतद्ह दादिल्ये पोतम्‌ ॥ १॥
उद्यन्सविता स हिंकारः, प्राथम्याइदानस्य । उदितः
प्रस्तावः; प्रस्तवनहेतुत्वात्कमणाम्‌ । मध्यंदिन उदरीयः,
्रेष्ठचात्‌ । अपराहः प्रतिहारः, पश्वादीनां गृहान्प्रति हर-
णात्‌ । यदस्तं यस्तन्निधनम्‌, रात्रौ गृहे निधानास्राणि-
नाम्‌। एतद्भृहत्‌ आदिय प्रोतम्‌ , बृहतः आदिल्यदेवस्यत्वात्‌ ॥

सय एवमेतद्ृहदादियये पोतं वेद्‌ ते-


जस्व्यन्नादो मवति सवमायुरेति ज्यो-
४ ९ € रेति ४

क ¢ £
ग्जीवति मदान्प्रजयः पद्युभिभेवति म-
हान्कीद्यो तपन्तं न निन्देन्तद्रतम्‌ ॥ २॥
इति चतुदेशषः खण्डः ॥
स य इत्यादि पूवेवत्‌ । तपन्तं न निन्देत्‌ ; तद्भतम्‌ ॥
इति चतुदैशाखण्डभाष्यम्‌ ॥
पदशः खण्डः ॥

अभ्राणि संङ्वन्ते स हिकारो मेघो


जायते स प्रस्तावो वषेति स उद्वीथो
विद्योतते स्तनयति स प्रतिदार उद्रह्ा-
ति तच्िधनमेतद्वेरूप पजेन्ये प्रोतम्‌ ॥ १॥
अभ्राणि अन्भरणात्‌ । मेघः उद्कसेक्तृतवात्‌ । उक्ता्थम-
न्यत्‌ । एतदविरूपं नाम साम पजन्ये प्रोतम्‌ । अनेकरूपत्वात्‌
अभ्रादिभिः पजेन्यस्य, वैरूप्यम्‌ ॥
स य एवमेतद्वैरूपं पजेन्ये प्रोतं घेद्‌
विरूपा सुरूपा<अ पञद्यूनवरुन्धे स-
वैमायुरेति ज्योग्जीवति महान्प्रजया प-
दयुभिः मवति महान्कीत्यो वषेन्तं न नि-
न्देत्तद्रतम्‌ ॥ २॥
इति पश्चदशः खण्डः ॥
विरूपाश्च सुरूपांश्चाजाविप्रश्ृतीन्पडुनवरन्धे प्राप्रोतीय-
थे: । वर्षन्तं न निन्देत्‌ तद्भतम्‌ ॥
दति पञ्चददखण्ड भाष्यम्‌ ॥
षोडराः खण्डः ॥

वसन्तो दिकारो ग्रीष्मः प्रस्तावो व-


षौ उद्धीथः शरत्प्रतिहारो हेमन्तो निध-
नमेतदैराजम्रतुषु भरोतम्‌ ॥ १॥
व्रसन्तो हिंकारः, प्राथम्यात्‌ । मष्मः प्रस्तावः इलयादि
पूववत्‌ ॥
स य एवमेतद्रेराजख्तुषु पोतं वेद्‌
विराजति प्रजया पद्युभिन्रह्यव्चसेन स-
वैमायुरेति ज्योग्जीवति महान्प्रजया प-
श्ुभिभेवति महान्कीत्यतैन्न निन्देन्तद्र-
तम्‌ ॥ २॥
इति षोडशः खण्डः ॥
एतदैजमृतुषु प्रोतं वेद, विराजति ऋटुवत्‌-- यथा
ऋतवः आरतेवेधे्मर्विराजन्ते, एवं प्रजादिभिर्विद्वानिति। उक्त-
मन्यत्‌ । ऋतृश्न निन्देत्‌ , तद्गतम्‌ ॥
इति षोडशखण्डभाष्यम्‌ ॥
संपद शः खण्डः ॥

परथिवी हिकारोऽन्तरिक्ं प्रस्तावो यौ-


सद्रीथो दिदाः परतिदारः समुद्रो निधनमे-
ताः ₹हाकर्यो लोकेषु प्रोताः ॥ १॥
पृथिवी हिंकार इव्यादि पूववत्‌ । शक्यं इति नित्यं बहु-
वचनं रेवलय इव । खोकेषु प्रोताः ॥
स य एवमेताः चाक्र्यो लोकेषु प्रोता
वेद लोकी भवति सबेमायुरेति ज्योग्जी-
वति महान्प्रजया पद्युभिभेवति महा-
न्कवीद्यो खोकान्न निन्दे्द्रतम्‌ ॥ २॥
इति सप्रदश्चः खण्ड; ॥।
खोकी भवति लोकफरेन युज्यत इत्यथ; । रोाकाज्न
निन्देत्‌ ; तद्रतम्‌ ॥
इति सप्तददाखण्डभाष्यम्‌ ॥
अश्ादशः खण्डः ॥
व 1

अजा हिकारोऽवथः प्रस्तावो गाव


उद्वीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता
रेवत्यः पद्युषु प्रोताः ॥ १॥
अजा हिंकार इत्यादि पूवेवत्‌ । पडुषु प्रोताः ॥

स थ एवमेता रेवल्यः पड्ुषु प्रोता वेद


पद्युमान्भवति सवैमायुरेति ज्योग्जीवति
महान्प्रजया पद्ुभिभवति महान्कीत्या
पद्युन्न निन्देत्तद्रतम्‌ ।॥ २॥
इति अश्टादश्चः खण्डः ॥
पदन न निन्दत्‌; तद्रतम्‌ ॥
इति अ्ठाददाखण्डभाष्यम्‌ ॥
एकोन विंराः खण्डः ॥
-----्------

लोम दिकारस्त्वक्पस्तावो माभ्ससु-


द्रीथोऽस्थि प्रतिहारो मल्ला निधनमतद्य-
ज्ञायज्ञीयमङ्कषु पोतम्‌ ॥ १।
रोम हिंकारः, देहावयवानां प्राथम्यात्‌ । त्वक्‌ प्रस्तावः,
आनन्तयौत्‌ । मांसम्‌ उद्रीथः, म्ेष्ठयात्‌ । अस्थि प्रतिहारः,
प्रतिहृतत्वात्‌ । मज्ञा निधनम्‌, आन्त्यात्‌ । एतद्यज्ञाय-
ज्ञीयं नाम साम देहावयवेषु प्रोतम्‌ ॥
स॒ य एवमतय्यज्ञायन्ञीयमङ्खषु पोतं
वेदाङ्गी भवति नाङ्ेन विहरति सवेमा-
युरेति ज्योग्जीवति महान्प्रजया पद्यु
भिभेवति महान्कीत्यो संवत्सरं मज्ज्ञो
नाश्रीयात्तद्रत मज्ज्ञो नाश्चरीयादितिवा॥
अङ्गी मवति समगप्राङ्गो मवतीत्यथः । नाङ्गेन हस्तपादा-
दिना विहूेति न कुटिलीभवति, पङ्कः कुणी वा इत्यथः ।
संवत्सरं संवत्सरमात्रं मञ्ज्ञो मांसानि नाभरीयात्‌ न भक्ष
येत्‌ । बहुवचनं मरस्योपलश्षणाथेम्‌ । मज्ज्ञो नाश्नीयात्‌
सर्वदैव नाश्चीयादिति वा, तद्रतम्‌ ॥
इति पकोनविहाखण्डभाष्यम्‌ ॥
विदाः खण्डः ॥
अभ्रिहिकारो वायुः प्रस्ताव आदिय
उद्ीथो नक्षच्राणि प्रतिदारश्चन्द्रमा निध-
नमतद्राजन देवतास पोतम्‌ ॥ १॥
अभ्रिः हिंकारः, प्रथमस्थानत्वात्‌ । वायुः प्रस्तावः, आन-
न्तयैसामान्यात्‌ । आदित्यः उद्रीथः, श्रेष्ठात्‌ । नक्षत्राणि
प्रतिहारः, प्रतिहृतत्वात्‌ । चन्द्रमा निधनम्‌ , कमिणां तन्निध-
नात्‌ । एतद्राजनं देवतासु प्रोतम्‌ , देवतानां दीपिमत्वात्‌ ॥
स॒ य एवमेतद्राजनं देवतासु पोतं
वेदैतासामेव देवताना सलोकता सा-
षिता सायुज्य गच्छति सवेमायुरेति
ज्योग्जीवति महान्प्रजया पद्युभिभवाति
महान्कीलयो ब्राह्यणान्न निन्दत्तद्रतम्‌ ॥
विद्रत्फर्म्‌-एतासामेवागन्यादीनां देवतानां सखोकतां
समानलोकतां साष्टितां समानद्धिखं सायुज्यं सयुग्भावम्‌
एकदेहदेहित्वमियेतत्‌ , बा-शब्दोऽत्र ट्प्रो द्रष्टव्यः; सलो-
कतां वा इल्यादि ; भावनाविशेषतः फरविशेषोपपत्तेः । ग-
च्छति प्राप्रोति; सुच्चयानुपपत्तेश्च । ब्राह्मणान्‌ न निन्देत्‌ ,
तद्रतम्‌ । (एते वै देवाः प्रयक्षं॒यद्भाह्यणाः' इति श्रुतेः
ब्राह्मणनिन्दा देवतानिन्दैवेति ॥
इति विश्षखण्डमाष्यम्‌ ॥
एकविं खण्डः ॥
चयी विद्या हिंकारस्य इमे लोकाः
स पस्तावोऽभ्रिवायुरादित्यः स उद्गीथो
नक्ष्राणि वया शसि मरीचयः स परति-
हारः सपां गन्धवीः पितरस्तन्निधनमेत-
त्साम सवेस्मिन्प्रोतम्‌ ॥ १॥
त्रयी विद्या हिंकारः । अग्न्यादिसाश्न आनन्तर्ये त्रयी-
विद्याया अगन्यादिकायंतश्चेतेः । हिंकारः प्राथम्यात्सवैकतै-
व्यानाम्‌ । चय इमे लोकास्तत्कायंत्वादनन्तरा इति प्रस्तावः |
अग्न्यादीनामुद्रीथत्वं श्रैष्ठयात्‌ । नक्षल्लादीनां प्रतिहृतत्वा-
स्रतिहारस्वम्‌ । सपोदीनां धकारसामान्यान्निधनत्वम्‌। एत-
त्साम नामविशेषाभावात्सामसमुदायः सामशब्दः सवेस्मिन्‌
प्रोतम्‌ । त्रयीविद्यादि हि सवेम्‌ । चरयीविद्यादिदृष्टथा
हिकारादिसामभक्तय उपास्याः । अतीतेष्वपि सामोपास-
नेषु येषु येषु प्रोतं यद्यत्साम, तदृष्टथा तदुपास्यमिति ।
कर्माङ्गानां दष्टिविशेषेणेवाञ्यस्य संस्कायंत्वात्‌ ॥
स य एवमेतत्साम स्ैस्मिन्परोतं वेद
स्वै
५ह भवति ॥ २॥
११६ छान्दोग्योपनिषद्भाष्ये [ख.
सवेविषयसामविद्ः फलम्‌-- सर्व ह॒ भवति सर्वेश्वरो
भवतीत्यथैः । निरुपचरितसवंभावे हि दिक्स्थेभ्यो बलिप्रा-
प्यनुपपत्तिः ॥
तदेष छोको यानि पथ्धा च्रीणि
त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥
तत्‌ एतस्मिन्नर्भ एषः शोकः मश्नोऽप्यस्ति । यानि
पञ्चधा पच्चप्रकारेण हिकारादिविभाभैः प्रोक्तानि तरीणि
त्रीणि त्रयीविद्यादीनि, तेभ्यः पच्वत्निकेभ्यः ज्यायः महत्तरं
परं च व्यतिरिक्तम्‌ अन्यत्‌ वस्त्वन्तरं नास्ति न विद्यत
इयर्थः; । तत्रैव हि सर्वस्यान्तर्भावः ॥
यस्तद्वेद सवेद स्वै< सवौ दिको
बलिमस्मै हरन्ति सवेमस्मीत्युपासीत त-
द्रत तद्रतम्‌ ॥ ४॥
इति एकर्विश्चः खण्डः ॥
यः तत्‌ यथोक्तं सवात्मकै साम वेद्‌, स वेद सवं स स-
वज्ञो भवतीय्थैः । सवा दिशः सवदिकस्था अस्मै एवंविदे
मिं भोगं हरन्ति प्रापयन्तीत्यथैः। सवम्‌ अस्मि भवामि
इति एवम्‌ एतत्साम उपासीत, तस्य एतदेव ब्रतम्‌। दहिरुक्तिः
सामोपासनसमाप्यर्था ॥
दूति एकविदहाखण्डभाष्यम्‌ ॥
द्विः खण्डः ॥

विनदिं सान्न घ्रणे पराव्यमिव्यभेर्द्री-


थोऽनिरक्तः प्रजापतेर्निसक्तः सोमस्य खदु
ऋछक्ष्णं वायोः छ्ष्ण बलवदिन्द्रस्य जनैश्च
बृहस्पतेर पध्वान्तं वर्णस्य तान्सवोनेवो-
पसेवेत वारुणं त्वेव वजेयेत्‌ ॥ १ ॥
सामोपासनप्रसङ्गेन गानविशेषादिसंपत्‌ उद्रातुरुपदिश्यते,
फटविशेषसंबन्धात्‌ । विनर्दि विशिष्टो नदैः स्वरविशेषः
अषभक्ूजितसमोऽस्यास्तीति विनरदिं गानमिति वाक्यशेषः ।
तेश्च साम्नः संबन्धि पशुभ्यो हितं पश्चव्यम्‌ अप्नः अभ्िदेवलयं
च उद्रीथः उद्रानम्‌ । तदहमेवंविदिष्ं बणे प्राथये इति क-
धिद्यजमानः उद्राता वा मन्यते । अनिरुक्तः अमुकसमः
इत्यविशोषितः प्रजापतेः प्रजापतिदेवयः स गानविक्षेषः, आ-
निसक्सयासप्रजापते; । निरुक्तः स्पष्टः । सोमस्य सोमदेवत्यः स
ठद्रीथ इयर्थः । मदु ऋछक््णं च गानं वायोः वायुदेवलयं तत्‌ ।
ऋछक्ष्णं वर्वश्च प्रयन्नाधिक्योपेतं च इन्द्रस्य एेन्द्रं तद्रानम्‌ ।
करौ.च्चं क्रोच्चपक्षिनिनादसमं ब्हस्पतेः बाहस्पय तत्‌ । अप-
११८ छान्दाग्योपनिषद्धाष्ये [ख.

ध्वान्तं भिन्नकांस्यख्वरसमं वरुणस्य एतद्रानम्‌ | तान्सवाने-


बोपसेवेत प्रथु जीत वार्ण स्वेवेकं वर्जयेत्‌ ॥
असतत्व देवेभ्य आगायानीदयागाये-
त्स्वधां पितभ्य आशां मनुष्येभ्यस्तणो-
दकं पद्ुभ्यः स्वं लोकं यजमानायान्न-
मात्मन आगायानीत्येतानि मनसा ध्या-
यन्नप्रमत्तः स्तुवीत ॥ २॥
अमरतत्वं देवेभ्य आगायानि साधयानि ; खधां पितृभ्य
आगायानि ; आश्चां मनुष्येभ्यः, आश्यां प्राथनां प्रा्थितमि-
येतत्‌ ; वृणोदकं पडुभ्यः ; स्वर्ग रोकं यजमानाय; अन्नम्‌
आत्मने मह्यम्‌ आगायानि; इलेतानि मनसा चिन्तयन्‌
ध्यायन्‌ अप्रमत्तः स्वरोष्मव्यलनादिभ्यः स्तुवीत ॥
सर्वे स्वरा इन्द्रस्यात्मानः सवे उष्मा-
णः प्रजापतरात्मानः सरवे स्पश मृत्यो-
रात्मानस्तं यदि खरेषुपाल मेतेन्द्र « हार-
ण प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीद्येने
नयात्‌ ॥ २ ॥
२२.] द्वितीयोऽध्यायः । १९१९

सर्वे सवरा अकारादय इन्द्रस्य बरूकमंणः प्राणस्य


आर्मानः देहावयवस्थानीयाः । स्वे ऊष्माणः क्षसरहादयः
प्रजापते्विराजः करयपस्य वा आत्मानः । सर्वे स्पक्ाोः
कादयो व्यखनानि मृत्योरार्मानः । तमवंविदृमुद्रातारं यदि
कथित्‌ स्वरेषूपारुभेत- खरस्त्वया दुष्टः प्रयुक्त इति, एवसु-
पारुन्धः इन्द्रं प्राणमीश्चरं शरणम्‌ आश्रयं प्रपन्नोऽभूवं
सखरान्प्रयुानोऽहम्‌ , स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति
वक््यत्ति स एव देव उत्तरं दास्यतीलेनं ब्रूयात्‌ ॥
अजथ य्येनसूष्मसूपाल
मेत प्रजापति ^
चारणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यती-
त्येनं ब्रूयादथ यद्येन \ स्पर्शेषूपालभेत
स्त्य<हारणं प्रपन्नोऽभूवं स त्वा धरति
धश््यतीत्येनं ब्रूयात्‌ ॥ ४ ॥
अथ य्येनमूष्मसु तथैबोपारभेत, प्रजापति शरणं प्रप-
्नोऽभूबम्‌ , स त्वा प्रति पेक्ष्यति संचूणेयिष्यतीयनं ब्रुयात्‌ ।
अथ यदेनं स्पर्योपूपाकभेत, सस्यं शरणं प्रपन्नोऽभूवम्‌ , स
त्वा प्रति धक्ष्यति भस्मीकरिष्यतीयेनं ब्रूयात्‌ ॥

स्वे स्वरा घोषवन्तो बटखवन्तो वक्त-


१२० छान्दोग्योपनिषद्धाप्ये [ख.

व्या इन्द्रे बलं ददानीति सवे ऊष्माणो-


ऽग्रस्ता अनिरस्ता विघता वक्तव्याः प्र
जापतेरात्मानं परिददानीति सर्वे स्पराो
रेद्ठोनानभिनिदिता वक्तव्या सल्योरा-
त्मानं परिहराणीति ॥ ५ ॥
इाति द्विंश्चः खण्डः ॥
यत इन्द्राद्या्मानः स्वरादयः, अतः स्वे स्वराः घोषवन्तः
बलवन्तो वक्तव्याः । तथा अहमिन्द्रे बरु ददानि बर्माद्‌-
धानीति । तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरभ्रवेशिताः
अनिरस्ता; बहिरप्रक्षिप्राः विवृताः बिब्रतप्रयन्नेपेताः । प्रजा-
पतेरात्मानं परिददानि प्रयच्छानीति । स्वे स्पशः ठेरोन
शनकैः अनभिनिहिताः अनभिनिक्षिप्रा वक्तव्याः । म्रयो-
रात्मानं बाङानिव शनकैः परिहरन्‌ मृयोरात्मानं परिह.
राणीति ॥
इति द्वाविहाखण्डभाष्यम्‌ ॥
त्रयोविंशः खण्डः ॥

रयो धमैस्कन्धा यज्ञोऽध्ययनं दान-


मिति प्रथमस्तप एव द्वितीयो ब्द्यचा-
योचायंङकरखवासी ततीयोऽत्यन्तमातमा-
नमाचा्थकुटेऽवसाद्‌यन्सवे एते पुण्य-
लखोका नवन्ति ब्रह्यसर्स्थोऽसरतत्व-
मेति ॥ १॥
ओंकारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इलयद्यार-
भ्यते । नैवं मन्तव्यं सामावयवभूतस्यैत्रोद्रीथादिटक्षणखयो -
कारस्योपासनात्फरं प्राप्यत इति; किं तर्हि, यत्सर्वेरपि
सामोपासनैः कमेभिश्चाप्राप्यं तत्फलममृतत्वं केवखादोकारो-
पासनास्प्राप्यत इति । तत्स्तुयथं सामप्रकरणे तदुपन्यासः ।
त्रयः तरिसंख्याका धममस्य स्कन्धाः धमेस्कन्धाः धर्मप्रवि-
भगा इयर्थः ; के ते इति, आह-- यज्ञः अभिदोच्रादिः,
अध्ययनं सनियमस्य ऋगादेरभ्यासः, दानं बहिर्वेदि यथा-
[। क, १ हर्वदि

दाक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धम-


संवि क क, [^ ¢
१२२ छान्दोग्योपनिषद्धाष्ये [ख.
स्कन्धः गृहस्थसमवेतत्वात्त्‌ तज्निवेतेकेन गृहस्थेन निर्दिश्यते ;
प्रथमः एक इयर्थः, द्वितीयवृतीयश्रवणात्‌ न आद्यर्थः ।
तप एव द्वितीयः; तप॒ इति कृच्छरचान्द्रायणादि तद्वान्‌
तापसः परिवराड़ा, न ब्रह्मसंस्थः आश्रमधमेमात्रसंस्थः, बरह्म
संस्थस्य तु अस॒तत्वश्रवणात्‌ ; द्वितीयः धर्मस्कन्धः । बह्य-
चारी आचायैक्रुटे वस्तुं शीरमस्येयाचार्यक्कुरखवासी । अलय-
न्तं यावस्ीवम्‌ आत्मानं नियमैः आचायकरुरे अवसादयन्‌
क्षपयन्‌ देहं तृतीयः धमस्कन्धः । अलयन्तमिलयादिविशषणान्नै-
ष्ठिक इति गम्यते । उपङुर्वाणस्य स्वाध्यायम्रहणाथेत्वात्‌ न
पुण्यलोकत्वं जह्यचर्येण । सवे एते त्रयोऽप्याश्रमिणः यथो-
तेधर्मः पुण्यलोका भवन्ति; पुण्यो छोकोयेषां त इमे
पुण्यलोका आश्रमिणो भवन्ति । अवशिष्टस्त्वनुक्तः परि.
त्राद्‌ तुरीयः ब्रह्मसंखः ब्रह्मणि सम्यकस्थितः, सोऽग्रतत्वं
पुण्यरोकविखक्षणममरणभावमायन्तिकम्‌ एति, न अपेक्षि-
कम्‌ , देवाद्यमृतत्ववत्‌ , पुण्यलोकात्परथक्‌ अभूतत्वस्य
विभागकरणात्‌ ॥

यदि च पुण्यलोकातिश्यमाललममृतत्वमभविष्यत्‌, ततः


पुण्यरोकत्वाद्विभक्तं नावक्ष्यत्‌ । . विभक्तोपदेश्चाश्च आलयन्ति-
कममृतत्वमिति गम्यते । अत्र च आश्रमधर्मफलोपन्यासः
१३.] द्वितीयोऽध्यायः । १२३

प्रणवसवास्तुलयथेः, न तत्फर्विध्यथैः, स्तुतये च प्रणवसे-


वायाः, आश्रमधमेफङ्विधये च, इति हि भिद्येत वाक्यम्‌ ।
तस्मात्स्पृतिप्रसिद्धाश्रमफलानुवादेन प्रणवसेवाफरमसूतत्वं नरु
वन्‌ प्रणवसेवां स्तौति । यथा पूर्णवमैणः सेवा भक्तपरिधा-
नमात्रफटा, राजव्मणस्तु सेवा राज्यतुल्यफरेति- तद्वत्‌ ।
प्रणवश्च तत्सदयं परं ब्रह्म तस्रतीकत्वात्‌ । ‹ एतद्धयेवाक्षरं
बह्म एतद्येवाक्षरं परम ' इयाद्याम्नानात्काठके, युक्तं तस्से-
वातोऽख्रतत्वम्‌ ॥
अत्र आहुः केचित्‌- चतुणौमाश्रमिणामविशेषेण स्वधमौनु-
घ्रानास्पुण्यलोकता इदहोक्ता ज्ञानवजितानाम्‌ * स्वं एते पुण्यरो-
का भवन्ति ' इति। नात्र परित्राडवशेषितः ; परित्राजकस्यापि
ज्ञानं यमा नियमाश्च तप एवेति ; तप एव द्वितीय इलयन्न तपः-
शाब्देन परित्राटतापसौ गृहीतौ । अतस्तेषामेव चलतुणौ यो
जह्यसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुणोमधिङृत-
त्वाविश्ेषात्‌, जद्यसंस्थतवेऽग्रतिषेधाच्च, स्वकमंच्छिद्रे च
ज्रह्मसंस्थतायां सामथ्योपपत्तेः । न च यचवरा्ादिश्चब्दवत्‌
ब्रह्मसंस्थश्चब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्त-
मुपादाय प्रवृत्तत्वात्‌ । न हि रूढिशब्दा निमित्तमुपाददते ।
सर्वेषां च ब्रह्मणि स्थितिरूपपद्यते । यत्र यत्न निमित्तमस्ि
१२४ छान्दोग्योपनिषद्धाप्ये [ख.
ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं
्रह्मस॑स्थराब्दं परिव्राडकविषये संकोचे कारणाभावात्‌ निरो-
दुमयुक्तम्‌ । न च पारित्राञ्याश्रमधममात्रेणसरतत्वम्‌ , ज्ञा-
नानर्थक्यग्रसङ्गात्‌। पारिव्राञ्यघमयुक्त
मेव ज्ञानम मृतत्वसाध-
मिति चेत्‌, न, आश्रमधरमत्वाविशेषात्‌ । धर्मो वा ज्ञान-
विशिष्टोऽमतत्वसाधनमियेतदपि सवांश्रमधमाणामविशिष्टम्‌ ।
नच वचनमस्ति परिव्राजकस्येव ब्रह्मसंस्थस्य मोक्षः,
नान्येषाम्‌ इति । ज्ञानान्मोक्ष इति च सवोपनिषदां सिद्धा-
न्तः । तस्माद्य एव ब्रह्मसंस्थः स्ाश्रमविहितधमेवताम्‌ ,
सोऽमृतत्वमेतीति ॥
न, कर्मनिमित्तविद्याप्रयययोर्विरोधात्‌ । कलौदिकारकक्रि-
छ क

याफरभेदप्रययवत्तवं हि निमित्तमुपादाय इदं कुरु इदं मा


कार्षीः इति कमेविधयः प्रवृत्ताः । तश्च निमित्त न दाखक्-
तम्‌, सर्वप्राणिषु दशनात्‌ । " सत्‌....एकमेवाद्धितीयम्‌ `
¦ आल्मैवेदं सर्वम" 'ब्रह्मैवेदं सर्व॑म्‌ ` इति शाख्लजन्यः प्रत्य-
यो विद्यारूपः स्वाभाविकं क्रियाकारकफलमेदप्रययं कमेवि-
धिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रयययोर्विरोधात्‌ ।
न हि तेमिरिकद्विचन्द्रादिभेदप्रययमनुपस्द्य तिमिरापगमे
चन्द्रा ध्ेकतवप्रयय उपजायते, विद्याविध्याप्रयययोर्विरोधात्‌ ।
२३.] द्वितीयोऽध्यायः । १२५

तत्रैवं सति यं भेदप्रययमुपादाय कर्मविधयः प्रवृत्ताः, स


यस्योपमरदिंतः ‹ सत्‌. . . एकमेवाद्वितीयम्‌ ` ‹तत्सत्यम्‌ ` ‹वि-
कारभेदोऽनृतम्‌ ` इवयेतद्वाक्यप्रमाणजनितेनैकसप्रययेन, स
सवेकर्मभ्यो निवृत्तः, निमित्तनिव््तः; स च निच्रत्तकरमा
ब्रह्मसंस्थ उच्यते; स च परित्राडेव, अन्यस्मासंभवान्‌,
अन्यो हि अनिवृत्तमेदप्रययः सोऽन्यत्पदयङ्श्रण्वन्मन्वा-
नो विजानननिदं कृस्वेदं प्राप्लुयाभितति हि मन्यते | त्येवं
कु्वेतो न ब्रह्मसंस्थता, वाचारम्भणमात्रविकारान्रताभिसं-
धिप्रययवन्त्वात्‌ । न च असलयमित्युपमदिते मेदप्रयये स-
त्यमिदमनेन कतेव्यं मयेति प्रमाणप्रमेयबरुद्धिरुपपद्यते-
आकादा इव तलमल्बुद्धिधिवेकिनः । उपमदितेऽपि मेद्‌-
प्रयये कमेभ्यो न निवतेते चेत्‌, प्रागिव मेदप्रत्ययानुपम-
दैनादेकत्वप्रत्ययविघायकं वाक्यम्रमाणीकृतं स्यात्‌ । अभ-
ह्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत्त्‌ युक्तमेकत्ववा-
क्यस्यापि प्रामाण्यम्‌, सर्वोपनिषदां तत्परत्वात्‌ ।
कमेविधीनामप्रामाण्यग्रसङ्ग इति चेत्‌, न, अनुपमर्दिंतभे-
दप्रययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्रादिप्रयय इव
प्राक्प्रबोधात्‌ । विवेकिनामकरणात्‌ कमेविधिप्रामाण्यो-
च्छेद इति चेत्‌, न, काम्यविध्यनुच्छेददशेनात्‌ । न हि,
१२६ छान्दोग्योपनिषद्धाष्ये [ख.

कामात्मता न प्रश्षस्तेत्येवं विज्ञानवद्धिः काम्यानि कमौणि


नानुध्रीयन्त इति, काम्यकयविधय उच्छिद्यन्ते, अनुध्चीयन्त
एव कामिभिरिति; - तथा ब्रह्मसंस्थेत्रद्यविद्धि नानुष्ठीयन्ते
कर्माणीति न तदिधय उच्छिद्यन्ते, अन्रह्मविद्धिरनुष्ठीयन्त
एवेति । परिव्राजकानां भिक्षाचरणादिवत्‌ उत्पन्नेकत्वभ्रय-
यानामपि गृहस्थादीनामभरिहोत्रादिकमोनिवृत्तिरिति चेत्‌ ,
न, प्रामाण्यचिन्तायां पुरुषप्रबत्तरदृष्टान्तत्वात्‌- न हि,
नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कथित्छुवेन्टष्ट इति,
श्लौ दवेषरहितेनापि विवेकिना अभिचरणं क्रियते । न च
कर्मविधिप्रवृत्तिनिमित्ते मेदप्रयये बाधिते अग्निहोत्रादौ प्रव
तकं निमित्तमस्ति, परित्राजकस्येव भिक्षाचरणादो बुभुक्षादि
प्रवतेकम्‌ । इहाप्यकरणे प्रयवायभयं प्रवतेकमिति चेत्‌ , न,
भेदप्रययवतोऽधिङतत्वात्‌ । भेदप्रययवान्‌ अनुपमरदितभेदबु-
द्धिर्विद्यया यः,. स कमेण्यधिकृत इदयवोचाम ; यो हि
अधिङृतः कमेणि, तस्य तदकरणे प्रयवायः ; न निवृत्ताधि-
कारस्य, गृहस्थस्येव, बक्मचारिणो विश्षेषधमांननुष्ठाने । एवं
तर्हिं सवैः सखाश्रमस्थः उत्पन्नेकत्वप्रत्ययः परिव्राडिति चेत्‌,
न, स्वस्वामित्वभेदबुद्धथनिवृत्तेः, कमाथेत्वाश्च इतराश्रमा-
णाम्‌-- ‹ अथ कमे कुर्वीय ' इति श्तेः । तस्मात्‌ सखस्वा-
२३.] द्वितीयोऽध्यायः । १२७

मित्वाभावात्त्‌ भि्षुरेक एव परिव्राट्‌, न गृहस्थादिः ।


एकत्वश्रययविधिजनितेन प्रययेन विधिनिमित्तमेदप्रययस्यो-
पमदितत्वात्‌ यमनियमायनुषपत्तिः परिव्राजकस्येति चेत्‌,
न, बुभुश्छादिना एकत्वप्रययास्रच्यावितस्यो प त्तेः, निवृत्त्य-
थत्वात्‌ । न च प्रतिषिद्धसेवाप्राप्निः, एकलप्रययोत्पत्तेः
प्रागेव प्रतिषिद्धत्वात्‌ । न हि रात्रौ करूपे कण्टके वा पतितः
उदितेऽपि सवितरि पतति तस्मिन्नेव । तस्मात्‌ सिद्धं निव
तकमा भिक्षुक एव ब्रह्मसंसथ इति । यत्पुनरुक्तं सर्वेषां
ज्ञानव्जितानां पुण्यरोकतेति--सलयमेतत्‌ । यच्चोक्तं तपः.
दाब्देन परित्राडप्युक्त इति--एतदसत्‌ । कस्मात्‌ ? परित्रा-
जकस्यैव निव्त्तभेदप्रययस्य ब्रह्मसंस्थतासंभवात्‌ । स एव हि
अवदोषित इत्यवोचाम । एकत्वविज्ञानवतोऽग्िहोत्रादिवत्त-
पोनिवृत्तेश्च । भेदवुद्धिमत एव हि तपःकत्तव्यत्ता स्यात्‌ ।
एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामथ्येम्‌ ; अप्रतिषेधश्च प्र
युक्तः । तथा. ज्ञानवानेव निदृत्तकमो परिव्राडिति ज्ञान-
व्ैयथ्य प्रव्यक्तम्‌ । यत्पुनरुक्तं यववराहादिशनब्दवत्परित्रा-
जके न रूढो ब्रह्मसंस्थश्षब्द इति, तत्परिहृतम्‌; तस्यैव
ब्रह्मसंस्थतासं भवान्नान्यस्येति । यत्पुनरक्तं रूढशब्दाः नि-
मित्त नोपाददत इति, तज्ञ, गृहस्थतक्षपरित्राजकािश्चब्द्‌-
१२८ छान्दोग्योपनिषद्भाष्ये [ख.
दशनात्‌ । गृहस्थितिपारित्राज्यतक्षणादिनिमित्तोपादाना अपि,
(क (५ (५

गृहस्थपरिव्राजकावाश्रमिविरोषे, विशिष्टजातिमति च तक्षति,


रूढा ररयन्ते शब्दाः । न यत्र यत्र निमित्तानि तत्र तत्र
वतेन्ते, प्रसिद्धयभावात्‌ । तथा इहापि ब्रह्मसंस्थराब्दो
निवृत्तस्वैकमेतत्साघनपरिव्राडकविषयेऽदयाश्रमिणि परमह-
साख्य वृत्त इह भवितुमहेति, मुख्यामृतत्वफङश्रवणात्‌ ।
अतश्चदमेवेकं वेदोक्तं पारिव्राञ्यम्‌, न यज्ञोपवीतत्निदण्ड-
कमण्डट्वादिपरिग्रह इति; ' मुण्डोऽपरिग्रहोऽसङ्गः ` इति
च । श्रतिः (अलयाश्रामिभ्यः परमं पवित्रम्‌ ` इयादि च
शरेताश्चतरीये ; ‹निस्तुतिनिनेमस्कारः ` इल्यादिस्मृतिभ्यश्च ;
८ तस्मात्कमे न कुवन्ति यतयः पारदर्शिनः । तस्मादलिङ्गो
धर्मज्ञोऽव्यक्तलिङ्गः ` इलयादिस्मरतिभ्यश्च ॥

यत्त॒ सांख्यः कमैल्याग। ऽभ्युपगम्यते, क्रियाकारकफलभे-


द्बुद्धेः सलयत्वाभ्युपगमात्‌ , तन्मृषा । यच्च बौद्धेः शून्यता-
भ्युपगमात्‌ अकठत्वममभ्युपगम्यते, तदप्यसत्‌, तदभ्युप-
गन्तुः सच्वाभ्युपगमात्‌ । यच्च अज्ञेररसतया अकरैत्वाभ्युप-
गमः, सोऽप्यसत्‌ , कारकबुद्धेरनिवर्तितत्वासखमाणेन । तस्मात्‌
बेदान्तभ्रमाणजनितैकल्वभ्रययवत एव कमनिवृत्तिरक्षणं पा-
रित्राञ्यं ब्रह्मसंस्थतवं चेति सिद्धम्‌ । एतेन गृहस्थस्यैकत्ववि-
२३. द्वितीयोऽध्यायः । १२९
ज्ञाने सति पारिव्राञ्यम्थसिद्धम्‌ ॥
नयु. अग्न्युत्सादनदोषभाक्स्यान्‌ परित्रजन्‌-- ' वीरहा
वा एष देनानां योऽभ्रिमुद्धासयते ` इति श्रतेः, न, दैवोत्सा-
दितत्वात्‌ , उत्सन्न एव हि स एकसदशेने जते-- ‹ अपा-
गाद्ररक्नित्वम्‌ ' इति श्रुतेः । अतो न दोषभाक्‌ गृहस्थः परि-
त्रजन्निति ॥

यटसंस्थः अमृतत्वमेति, तन्निरूपणा्थमाह-

प्रजापिर्लोकानभ्यतपत्तभ्योऽभितसे-
भ्यख्रयी विद्या सप्रास्वन्तामभ्यतपत्त-
स्या अभितप्ताया एतान्यक्षराणि सप्ाख-
वन्त भूवः स्वरिति ॥ २॥
©

प्रजापतिः विराद्‌ कड्यपो वा, छोकान्‌ उदिषश्य तेषु


सारजिघुक्षया अभ्यतपत्‌ अभितापं कृतवान्‌ ध्यानं तपः
कृतवानियथः; तेभ्यः अभितप्रेभ्यः सारभूता त्रयी विद्या
संप्रास्रवत्‌ प्रजापतेमंनसि प्रयभादियथः । तामभ्यतपत-
पूववत्‌ । तस्या अभितप्रायाः एतान्यक्षराणि संप्रास्नवन्त
भूभुंवः स्वरिति व्याहृतयः ॥

9-59
१३० छन्दोग्योपनिषद्धाप्ये [ख.

तान्यभ्यतपक्तभ्योऽभितप्षेभ्य उभ्कारः
संप्रास्रवत्तद्यथा काङ्कुना सवोणि पणा-
नि संतृण्णान्येवमोंकारेण सवो वाक्सं-
तृण्णोंकार एवेद्‌^ सबेमोंकार एवेद५
सवम्‌ ॥ ३ ॥
इति अयोविञ्चः खण्डः ॥
तानि अक्षराणि अभ्यतपत्‌ ।तेभ्यः अभितप्रेभ्यः उश्कारः
संप्राखवत्‌ । तत्‌ ब्रह्म कीदशमिक्तिः अहह-- तद्यथा शङ्कुना
पर्णनाङेन सर्वाणि पर्णानि पत्रावयवजातानि संत्रण्णानि नि-
विद्धानि व्याप्तानीय्थः । एवम्‌ ओंकारेण बरह्मणा परमात्मनः
प्रतीकभूतेन सवां वाक्‌ शब्दजातं संद्रण्णा-^अकारो वैस-
वा वाक्‌ ' इत्यादिश्रुतेः । परमात्मविकारश्च नामपेयमात्रम्‌
इयतः ओंक।र एवेद« सर्वमिति । द्विरभ्यासः आद्राथेः
छोकादिनिष्पादनकथनम्‌ ओंकारस्तुयथेमिति ॥
दति अरयोविहाखण्ड भाष्यम्‌ ॥
चतुर्विंशः खण्डः ॥

सामोपासनप्रसङ्खेन कमेगुणभूतत्वान्निवल्यै ओंकारं पर-


मात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृलय प्रकृतस्यैव यज्ञस्य
अङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह--
ब्रह्मवादिनो वदन्ति यदस्ूनां पातः.
सवन रुद्राणां माध्यादिनि< सवनमादि.-
लयानां च विश्वेषां च देवानां त॒तीयसव-
नम्‌ ॥ १॥
ब्रह्मवादिनो वदन्ति, यल्प्रातःसवन प्रसिद्धं॒॑तद्रसूनाम्‌ ।
तैश्च प्रातःसवनसंबद्धोऽयं रोको वशीकृतः प्रात:ःसवनेशानै; ।
तथा रुदरेमौभ्यंदिनसवनेशानैः अन्तरिक्षलोकः । आदित्येश्च
विशरैदवैश्च तृतीयसवनेदानैस्वृतीयो छोको वशीकृतः । इति
यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥

क तदि यजमानस्य लोक इति स


यस्त न विद्यात्कथं कुयीदथ विदान्कुयौत्‌ ॥
१३२ छान्दांम्योपनिषद्धाष्ये [ख.

अतः क्र तर्हिं यजमानस्य रोकः, यदर्थं यजते; न क-


चिह्ठोकोऽस्तीलयभिप्रायः-- ‹ लोकाय वैयजते यो यजते"
इति श्रुतेः । रोकाभावे च स यो यजमानः तं छोकस्वीकर
णोपायं सामहोममन्त्रो्थानखक्षणं न विद्यात्‌ न विजानी-
यात्‌, सोऽज्ञः कथं कुयोत्‌ यज्ञम्‌ , न कथं चन तस्य कर॑स्व-
समुपपद्यत इव्यथः । सामादि विज्ञानस्तुत्तिपरत्वात्‌ न अविदुषः
कतृं कर्ममात्रविदः प्रतिषिध्यते-- स्तुतये च सामादिवि-
ज्ञानस्य, अविद्धत्कवत्वप्रतिषधाय च इति हि भिद्येत वाक्यम्‌ ।
आये च -ओषस्त्ये काण्डे अविदुषोऽपि कमोस्तीति हेतुम-
वोचाम । अथ एतद्रक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात्‌ ॥
पुरा प्रातरलुवाकस्योपाकरणाल्घनेन
गाहप्यस्योदङ्सुख उपविदथ स वासव
` सामाभिगायति ।॥ ३ ॥
किं तद्वेद्यमिति, आह-- पुरा पूव प्रातरनुवाकस्य श्च-
खस्य प्रारम्भात्‌ जघनेन गाहपयस्य पश्चात्‌ उदङ्मुखः सन्‌
उपविश्य सः वासवं वसुदैवत्यं साम अभिगायति ॥
लोर्कद्वारमपावारणू ३३ पदयेम त्वा
वयरा ३३२२३३२३ दइ्‌२मय्‌अआ२३२ञ्यार
२४.] द्वितीयोऽध्यायः । १३३

यो ३२१११ इति।॥ये॥

खोकद्वारम्‌ अस्य प्रथिवीखोकस्य प्राप्रये द्वारम्‌ अपावृणु


हे अभ्रे तेन द्वारेण पश्येम त्वा त्वां राज्यायेति ॥

अथ जुहोति नमोभयय प्रथिवीक्षिते


लोकक्षिने लोकं मे यजमानाय विन्दैष
@ के, क, ¢ क अ.

वे यजमानस्य लोक एतास्मि ॥ ५ ॥


4

अथ अनन्तरं जुहोत्ति अनेन मन्त्रेण-- नमोऽग्नये प्रह्ी-


भूताः तुभ्यं वयं प्रथिवीश्चिते प्रथिवीनिवासाय लोकक्षिते
लछोकनिवासाय, प्रथिवीखोकनिवासायेत्यथेः ; खोक मे मह्यं
यजमानाय विन्द छमस्व; एष वै मम॒ यजमानस्य लोकः
एता गन्ता अस्मि॥,

अच्र यजमानः परस्तादायुषः स्वाहा-


पजि परिघमित्युक्त्वोत्तिष्ठति तस्मै
वसवः प्रातःसवन< संप्रयच्छन्ति ॥ ६ ॥
अन्न अस्मिंह्ोके यजमानः अहम्‌ आयुषः परस्तात्‌ ऊर्ध्व
मृतः खन्‌ इत्यथः । स्वाहेति जुहोति । अपजदहि अपनय परिधं
ोकद्रारागैरम्‌-- इति एतं मन्प्रम्‌ उक्त्वा उत्तिष्ठति । एव-
१३४ छान्दोग्योपनिषद्धाभ्ये [ख.
मेतेर्वसुभ्यः भ्रातःसवनसंबद्धो छोको निष्कीतः स्यात्‌ । ततस्ते
प्रातःसवनं वस्वो यजमानाय संप्रयच्छन्ति ॥
पुरा माध्यंदिनस्य सवनस्यापाकरणा-
ज्ञधनेनाम्रीधीयस्योदङ्घुख उपविहय स
रौद्र सामाभिगायति ॥ ७ ॥
लो ेकद्वारमपावाऽणू२३ पदरयेम त्वा
वयं वेरा३३६३३२ हरम्‌ आरेरेज्यार्योरे
आ३२१११ इति ॥ ८ ॥
तथा आम्मीघधीयस्य दक्षिणाग्नेः जघनेन उदद्छुख उप-
विद्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवदयं वेरा-
याय ||

अथ जुहोति नमो वायवेऽन्तरिक्चक्षित


लोकक्षिते लोकं मे यजमानाय विन्दैष वे
यजमानस्य टोक एतास्मि ॥ ९ ॥
अच्र यजमानः परस्तादायुषः स्वाहा
पजहि परिधमित्युक्त्वोतिष्ठति तस्मे
र्द्रा माध्यदिन\ सवनः\ संप्रयच्छन्ति ॥
२४.] दितीयोऽध्यायः १३५

अन्तरिक्षक्षित इयादि समानम्‌ ॥

पुरा ततीयसवनस्योपाकरणाल्चनेना-
हवनीयस्योदङ्सुख उपविेद्य स आदि.
<स वैश्वदेव सामासिगायति ॥ ११॥
रोरेकद्वारमपावारणू३३पदयेम त्वा च-
य< स्वारा ३३३३२ हुम्‌ आ६३ ज्याः
यो ३ अ ३२१११ इति॥ १२॥
आदिल्यमथ वैश्वदेवं लोरेकद्धारमपा-
वारेणु३३ परथेम त्वा वय साभ्रा३३३३३
हइरेम्‌ आ३३ ज्यारयोरेआ ३२१११ इति ॥
तथा आहवनीयस्योदख्युख उपविदय सः आदिलयदैव-
लयम्‌ आदियं वैश्वदेवं च साम अभिगायति क्रमेण स्वारा-
अयाय समास्याय ॥

अथ जुद्ोति नम आदिव्येभ्यख विश्वे


भ्यञ देवेभ्यो दिविक्िद्यो लोकक्षि्यो
"^
तनि
खोक मे यजमानाय विन्दत ॥ १४॥
१३६ छान्दोग्योपनिषद्धाप्ये [ख.

एष वे यजमानस्य लोक एतास्म्यत्र


यजमानः परस्तादायुषः स्वाहापहत परिः
घमित्युक्त्वोल्तिष्ठाति ॥ १५ ॥
दिविष्षिन्य इलयेवमादि समानमन्यत्‌ । विन्दत अपहत
इति बहुवचनमात्रं विशेषः । याजमानं त्वेतत्‌ , एतास्म्यत्र
यजमान इयादिलिङ्गात्‌ ॥
तस्मा आदिलयाओ् विभ्वे च देवास्तेती-
यसवन« संप्रयच्छन्तयेष ह वे यज्ञस्य
माच्नां बेद य एवं वेद य एवं वेद्‌ ॥१६॥
इति चतुर्विंशः खण्डः ॥
एष ह वै यजमानः एवंवित्‌ यथोक्तस्य सामदेविद्धान्‌
यज्ञस्य मात्रां यज्ञयाथात्म्यं बेद्‌ यथोक्तम्‌ । य एवं वेदेति
` द्विरक्तिरध्यायपरिसमाप्यथा ॥
इति चतुर्विदराखण्डभाष्यम्‌ ॥
इति श्रीमत्परमहसपरित्राजकाचा्य॑स्य भ्ीगोविन्दभग-
वत्पूञ्यपादरिष्यस्य श्रीमच्छकरभगवतः कतो
छान्दोग्योपनिषद्धाष्ये दितीयोऽध्यायः ॥
समाप्रः ॥
छान्दोग्योपनिषद्दाष्यम्‌
तृतीयोऽध्यायः
॥ तृतीयोऽध्यायः ॥
ननन कष्ङ्रन्----

सो वा आदिः इ्यादि अध्यायारम्भे


संबन्धः । अतीतानन्तराध्यायान्ते उक्तम्‌ ‹यज्ञस्य
मात्रां बेद ` इति । यज्ञविषयाणि च सामहाम-
मन्त्रोव्थानानि विश्िष्टफख्राप्रये यज्ञाङ्गभुता-
न्युपदिष्टानि । सवेयज्ञानां च कायेनिवत्तिरूपः
सविता महत्या रिया दीप्यते । स॒ एष सवेप्राणिकमेफर-
भूतः प्रयक्षं॒सर्वैरुपजीव्यते । अतो यज्ञव्यपदेश्ञानन्तरं त-
त्कायैमूतसविचविषयमुपासनं सवेपुरुषार्थेभ्यः श्रेष्ठतमफटं वि-
धास्यामीयेवमारभते श्रतिः--
असौ वा आदिल्यो देवमधु तख द्यौ-
रेव तिरश्चीन वथ्कोऽन्तरिक्षमपूपो मरी-
चयः पुच्नाः ॥ १ ॥
असौ वा आदिलयो देवमध्विलयादि । देवानां मोदनात्‌
मध्विव मधु असौ आदिल । वस्वादीनां च मोदनहेतुत्वं
वक््यति सवैयज्ञफररूपत्वादादित्यस्य । कथं मयुत्वमिति;
आह~--तस्य मधुनः चौरेव भामरस्येव मधुनः तिर्धीनवं-
१४० छान्दोग्योपनिषद्धाष्ये [ख.

शः तिरश्चीनञ्चासौ वंर्चेति तिरश्चीनवंशः । ति्यैग्गतेव हि


दयोढंक््यते । अन्तरिक्षं च मध्वपूपः दुर्वे खप्रः सन्‌ म्बत
इव, अतो मध्वपूपसामान्यात्‌ अन्तरिक्षं मध्वपूपः, मधुनः
सवितुराश्रयव्वाच्च । मरीचयः ` रदइमयः रद्िमस्था आपो मौ-
माः सवित्राकृष्टाः । ‹ एता वा आपः स्वराजो यन्मरीचयः
इति हि विज्ञायन्ते । ता अन्तरिश्नमध्वपुपस्थरहम्यन्त्गत-
त्वात्‌ भ्रमरबीजभूताः पुत्रा इव हिता छक््यन्त इति पुत्रा
इव पुत्राः, मध्वपुषनाङ्यन्तगंता हि भरमरपुत्राः ॥
तस्य ये प्राञ्चो ररमयस्ता एवास्य घा-
च्यो मधुनाड्यः । ऋच एव मधुक्रत ऋ
ग्वेद एव पुष्पं ता अ्रता आपस्ता वा
एता ऋचः । २९॥

तस्य॒ सवितुः मध्वाश्रयस्य मधुनो ये प्राच्वः प्राच्यां


दिशि गताः रमयः; ता एव अस्य प्राच्यः प्रागच्वनात्‌
मधुनो नाञ्यः मघुनाङ्य इव मध्वाधारच्छिद्राणीय्थैः । तत्र
च एवं मधुकृतः छोदहितरूपं सवित्राश्रयं मधु कुवन्तीति
मधुकृतः भ्रमरा इव ; यतो रसानादाय मशु कुर्वन्ति, तत्पु-
ष्पमिव पुष्पम्‌ तऋग्वेद्‌ एव । तत्र कण््राह्मणसमुदायस्य
१.] तृतीयोऽध्यायः । १४१
अरग्वेदाख्यत्वात्‌ ₹ाब्दमात्राज्च भोग्यरूपरसनिसखरावासंभवात्‌
ऋरग्वेदशब्देन अत्र ऋर्वेद विहितं कमे, ततो हि कमेफलभू-
तमधुरसनिखावसं
भवात्‌ । मधुकरैरिव पुष्पस्थानीयारग्वेद्‌-
विदहितात्कमणः अप आदाय कऋम्भिर्मधु निवैयेते । कास्ता
आप इति, आह-- ताः कर्मणि प्रयुक्ताः सोमाज्यपयोखूपाः `
अग्नौ प्रक्षिप्राः तत्पाकाभिनि््॑त्ता अमृताः अमृता्थत्वादलय-
न्तरसवलयः आपो भवन्ति । तद्रसखानादायता वा एता ऋचः
पुष्पेभ्यो रसमाददाना इव अमरा ऋचः ॥
एतश्बग्वेदमभ्यतपश्स्तस्याभितप्तख य-
शास्तेज इन्द्रिय वीथेमन्नाद्य< रसोऽजा-
यत॥२॥
एतम्‌ ऋग्वेदम्‌ ऋरवेदचिहितं कमे पुष्पस्थानीयम्‌ अभ्य-
तपन्‌ अभितापं कृतवलय इव एता ऋचः कमणि प्रयुक्ताः ।
ऋग्भिहि मन्तः शखाद्यज्गभावसुपगतेः क्रियमाणं कमे मधु-
निवर्तकं रसं सुश्वतीस्युपपद्यते, पुष्पाणीव शमररेराचृष्यमा-
णानि । तदेतद्ाह~-- तख ऋग्वेदस्य अभितप्तस्य । कोऽसौ
रसः, यः ऋड््घुकराभितापनिः सत इत्युच्यते £ यश्च: चि-
भरतत्वं तेजः देहगता दीपिः इन्द्रियं सामथ्येपितैरिन्द्रयेरवे-
कल्यं वीय सामर्थ्यं बरुमियर्थः, अन्नाद्यम्‌ अन्नं च तदाद्यं च
१४२ छान्दोग्योपनिषद्धाष्ये [खः
येनोपयुज्यमानेनाहन्यदनि देवानां सतिः खात्‌ तदन्नायम्‌
एष रसः अजायत यागादिरक्षणात्कममणः ॥

तद्यक्षरत्तदादिलयमभितोऽश्रयत्तदा ए-
तद्यदेतदादिवयख रोहित५रूपम्‌ ॥ ४ ॥
दाति प्रथमः खण्डः ॥
यश्च आद्यन्नाद्यपयन्तं तत्‌ व्यक्षरत्‌ विशेषेणाक्षरत्‌ अगमत्‌।
५ क भ

गत्वा च तदादियम्‌ अभितः पाश्चंतः पूवभागं सवितुः अश्र


यत्‌ आभ्रितवदियथंः । अयुष्मिन्नादित्ये संचितं कमैफलाख्यं
मधु भोक्ष्यामह इयेवं हि यआदिरक्षणफढप्राप्रये कर्मा-
णि क्रियन्ते मनुष्यैः--केदारनिष्पादनमिव कर्षकैः । तस्-
यक्षं प्रदश्यते श्रद्धाहेतोः । तद्वा एतत्‌; किं तत्‌ यदेतत्‌
आदियस्य उद्यतो दश्यते रोहितं रूपम्‌ ॥
इति प्रथमखण्डभाष्यम्‌ ॥
दितीयः खण्डः ॥
अथ येऽस्य दक्षिणा रडइमयस्ता एवा-
स्य दृ्िणा मधुनाञ्यो यज्‌ध्स्येव मधुक्र-
तो यजुर्वेद एव पुष्पं ता अग्रता आपः ॥
अथ ये अस्य दक्षिणा रदइमय इलयादि समानम्‌ । यजू
ष्येव मधुकृतः यजु्वेदविहिते कर्मणि प्रयुक्तानि, पूर्ववन्मधु-
छत इव । यजुर्वेद विहितं कमे पुष्पस्थानीयं पुष्पमित्युच्यते ।
ता एवे सोमाद्या अमृता आपः ॥
तानि वा एतानि यजूः^ष्येतं यजुरवेद्‌-
मभ्यतप\. स्तस्याभितप्तस्य य्ास्तेज इ-
न्दरिय वीयेमन्नाद्य‰ रसोऽजायत ॥ २॥
तद्यक्षरत्तदादिलयमभितोऽअयत्तद्रा ए-
तद्यदेतदादिल्यस्य द्यु्क९ रूपम्‌ ॥ ३ ॥
इति द्ितीयः खण्डः ॥
तानि वा एतानि यजूँष्येतं यचुर्वेदमभ्यतपन्‌ इत्येवमादि
सने समानम्‌ । मधु एतदादिलयस्य दुशयते शुद्धे रूपम्‌ ॥
दति दितीयखण्डमाष्यम्‌ ॥
~~न
भमान
1ज
अअन
=७
=
~~~
~~
==
=¬+

~ज

-----
~
ततीयः खण्डः ॥

अथ येऽस्य प्रयश्च रदइमयस्ता एवास्य


प्रतीच्यो मधुनाड्यः सामान्येव मधुकरूतः
सामवेद एव पुष्पं ता असता आपः ॥
तानि वा एतानि सामान्ये \ सामवे.
दमभ्यतपभ्स्तस्याभितप्स्य यशशास्तेज इ-
न्दियं बीयेमन्नाय« रसोऽजायत ॥ २ ॥
तद्यक्चरचदादित्यमभितोऽखयत्तदा ए-
तश्यदेतदादिलयस्य कृष्ण रूपम्‌ ॥ ३ ॥
इति तृतीयः खण्डः ॥
अथ येऽस्य प्रयश्चो रहमय दइदयादि समानम्‌ । तथा
साभ्नां मधु, एतदादिश्यस्य कृष्णं रूपम्‌ ॥
इति तृतीयखण्डमाष्यम्‌ ॥
चतुथः खण्डः ॥
अथ येऽस्योद्श्चो ररमयस्ता एवास्यो-
दीच्यो मधुनाड्योऽथववाङ्गिरस एव मधुक
त इतिहासपुराणं पुष्पं ताअश्ता आपः॥
ने वा एतेऽथवाोङ्गेरस एतदितिहास-
पुराणमभ्यतपः^ स्तस्याभितप्तस्य यक्ास्ते-
ज इन्द्रियं वीयेमन्नायय \ रसोऽजायत ॥
तव्यक्षरत्तदादितयमभितोऽओ्यत्तद्वा ए-
तद्यदेतदादिदयस्य परं कृष्ण रूपम्‌ ॥३॥
इति चतुथः खण्डः ॥
अथ येऽस्योदञ्चो रहमय इलयादि समानम्‌ । अथवा-
क्गिरसः अथवैणा अङ्गिरसा च दृष्टा मन्त्रा अथवोङ्किरसः,
कर्मणि प्रयुक्ता मधघुदतः । इतिहासपुराणं पुष्पम्‌ । तयोश्च
तिहासपुराणयोरश्मेधे पारिष्वासु रा्चिषु कमाङ्गत्वेन विनि-
यागः सिद्धः । मधु एतद्‌ादिलस्य परं कृष्णं रूपम्‌ अतिश्चयेन
कृष्णमिलयथे; ॥
इति चतु्थैखण्डभाष्यम्‌ ॥

10- 99
पञ्चमः खण्डः ॥

अजथ येऽस्योध्वो रदमयस्ता एवास्यो-


ध्वा मधुनाड्यो गुद्या एवादेरा मधुकृतो
ब्रह्मैव पुष्पं ता अमरता आपः॥ १॥
ते वा एत गद्या आदेा एतद्र द्याभ्य-
तप स्तस्याभितक्चस्य य्ास्तेज इन्द्रियं
वीयेमन्नाद्य९< रसोऽजायत ॥ २ ॥
तद्यक्चरत्तदादिलयमभितोऽश्रयन्तद्रा ए-
तय्यदेतदादिल्यस्य मध्ये क्षोभत इव ॥ ३॥
अथ येऽस्योध्वां रदमय इयादि पूैवत्‌ । गुह्या गोप्या
रहस्या एव आदेशा खोकट्वारीयादिविधय उपासनानि च
क्माङ्गविषयाणि मधुकृतः, बह्येव शब्दाधिकाराखणवाख्यं
पुष्पम्‌ । समानमन्यत्‌ । मधु एतत्‌ आदियस्य मध्ये क्षोभत
शव समादितदृष्टेरे ह्यते संचरुतीव ॥।
तेवा एते रसाना« रसा बेदा हि
५५. तृतीयोऽध्यायः । १४७

रसास्तषामेते रसास्तानि वा एतान्यम-


तानामशतानि वेदा दयस्रतास्तेषामेतान्य-
श्रतानि ॥४॥
इति पञ्चमः खण्डः ॥
तेवा एते यथोक्ता रोहितादिरूपविदोषा रसानां रसाः ।
केषां रसानामिति, आह- वेदा हि यस्माह्लोकनिष्यन्दत्वा-
त्सारा इति रसाः, तेषां रसानां कमेभावमापन्नानामप्येते रो-
हितादिविशेषा रसा अल्यन्तसारभूता इयथः । तथा अगरताना-
ममृतानि वेदा ह्यम्रताः, निदयत्वात्‌ › तेषामेतानि रोहितादीनि
रूपाण्यमृतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा---यस्यै-
वंविशिष्टान्यमृतानि फलमिति ॥

इति पञ्चमखण्डभाष्यम्‌ ॥
षष्टः खण्डः ॥

तद्यत्प्रथममम्रत तद्सव उपजीवन्य-


भिना सखेन नवे देवा अश्नन्ति न पिब
न्लयेतदेवामृत दष्टा तृप्यन्ति ॥ १॥
तत्‌ तत्र यत्प्रथमममृत रोदहितरूपलक्षणं तद्रसवः प्रातः-
सवनेश्चाना उपजीवन्ति अभ्निना मुखेन अभरिना प्रधानभूतेन;
अभ्चिप्रधानाः सन्त उपजीवन्तीलयथंः । अन्नाद्यं रसोऽजायत `
इति वचनात्‌ कबग्राहमन्तीति प्राप्तम्‌ › त्परतिषिध्यते-
न वै देवा अश्नन्ति न पिबन्तीति । कथं तर्हिं उपजीवन्तीति,
उन्यते-- एतदेव हि यथोक्तमग्रतं रहितं रूपं रषा उप-
रभ्य सर्वैकरणैरनुभूय तृप्यन्ति, दृशेः सवैकरणद्वारोपल-
उध्यथैत्वात्‌ । ननु रोहितं रूपं चृष्ेतयुक्तम्‌; कथमन्येन्द्रिय-
विषयत्वं रूपस्येति ; न, यजश्चआदीनां श्रोत्रादिगम्यत्वात्‌ ।
भरो््राह्यं यश्च: । तेजोरूपं चाक्षुषम्‌ । इन्द्रियं विषयग्रहु-
णकायोनुमेयं करणसामथ्यम्‌ । वीर्यं॑बरं देहगत उत्साहः
प्राणवत्ता । अन्नाद्यं प्रयहमुपजीव्यमानं शरीरस्थितिकरं
यद्भवति । रसो श्येवमात्मकः स्वैः । यं ष्वा तृप्यन्ति सर्व |
६.] तृतीयोऽध्यायः | १४९
देवा इद्वा तृप्यन्तीति एतत्सर्व स्वकरणेरनु
भूय तप्यन्तीय्थः ।
आदियसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥
त॒ एतदेव रूपमभिसविरदान्दयतस्मा-
दुषादु द्यन्ति ॥ २॥
किंते निश्दयमा अमरतमुपजीवन्ति न; कथं तर्हि
एतदेव रूपम्‌ अभिरक््य अधुना भोगावसरो नास्माक-
मिति जुद्धूा अभिसंविशन्ति उदासते । यदा वै तस्यात
भोगावसरो भवेत्‌ , तदैतस्मादम्रतादभरतभोगनिमित्तमिलयर्थः ;
एतस्माद्रूपात्‌ उद्यन्ति उत्साहवन्तो भवन्तीलयथेः । न हि
अनुत्साहवतामननुतिष्ठतामरसानां भोगप्रापधिरेकि दष्टा ॥
सय एतदेवमभ्रतं वेद्‌ वसूनामेवैको
भूत्वाभ्चिनेव सुखेनेतदेवाख्ृतं दषा तृप्य-
तिस एतदेव रूपमभिसंविकालयेतस्मादर्‌-
# (न ऋ

पादृदेति ॥ २॥
स यः कथित्‌ एतदेवं यथोदितम्‌ ऋड्मघुकरतापरससं-
क्षरणम्‌ ऋटर्वेद्‌ विहितकमेपुष्पात्‌ तस्य च आदिलयसंश्रयणं
रोहितरूपत्वं च अमृतमय प्राचीदिग्गतरद्िमनाडीसंसतां
वसुदेवभोग्यतां तद्धिदश्च वसुभिः सहैकतां गत्वा अभ्चिना
१५० छान्दोग्योपनिषद्धाष्ये [ख.

सुखेनोपजीवनं ददौनमात्रेण चपरि च खभोगावसरे उद्यमनं


तत्कारापाये च संवेशनं वेद, सोऽपि वसुवत्‌ सर्व तथेवानु-
भवति ॥
स यावदादियः पुरस्तादुदेता पञ्चाद्‌
स्तमेता वसूनामेव तावदाधिपव्य« स्वा-
राज्य प्थेता ॥ ४॥
इति षष्ठः खण्डः ॥
कियन्तं कां विद्धांस्तदमृतमुपजीवतीति, उच्यते- सं
(भ क)

विद्धान्‌ यावदादिलयः पुरस्तात्‌ प्राच्यां दिशि उदेता पश्चात्‌


प्रतीच्याम्‌ अस्तमेता, तावद्सुनां भोगकालः तावन्तमेव काठं
वसूनामाधिपदयं खाराञ्यं पर्येता परितो गन्ता भवतीलय्थैः ।
न यथा चन्द्रमण्डलस्थः केवखुकमी परतन्त्रो देवानासन्नभूतः ;
किं तर्हि, अयम्‌ आधिपलयं स्वाराज्यं स्वराङड्भावं च अधि-
गच्छति ॥
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥
"~~~

अथ यद्ितीयमयत तद्रद्रा उपजीव-


न्तीन्द्रेण सुखेन नवे देवा अश्नन्तिन
पिबन््येतदेवामरतं दष्टा तृप्यन्ति ॥ १॥
त एतदेव रूपमभिसविशान्त्येतस्माद््‌-
पादुवयन्ति॥२॥
सय एतदेवममतं वेद्‌ सुद्राणामवंकाो
भूत्वेन्द्रेणैव सुखेनेतदेवागतं दष्टा तृप्यति
स॒ एतदेव रूपमभिसविाखयतस्माद्रुपाः
दुदेति ॥ ३॥
अथ यह्वितीयमख्रतं तद्रुद्रा उपजीबन्तीलयादि समानम्‌ ॥
स यावदादित्यः पुरस्तादुदेता पञ्चाद्‌-
स्तमेता दिस्तावदक्षिणत उदेतो्तरतो-
ऽस्तमेता सद्राणामेव तावदाधिपत्य< खा-
राज्यं पयता ॥ ॐ ॥
इति सप्तमः खण्डः ॥
स यावदादियः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्‌
तता दगुण कर दाश्नणत उदता उन्तरताऽस्तमता रुद्राणा

तावद्धोगकालः ॥।
इति सप्तमखण्डभाष्यम्‌ ॥
अष्टनः खण्डः ॥

अथ यत्नतीयमभृतं तदादिलया उपजी-


वन्ति वरुणेन सुखेन न वे देवा अश्नन्ति
न पिबन्व्येतदेवामृतं दष्टा तृप्यन्ति ॥ १॥
त एतदेव रूपमभिसंविान्तयेतस्माद्र-
पादुद्यन्ति ॥ २॥
स य एतदेवमस्रतं वेदादिलानामेवे-
को भूत्वा वरुणेनैव सुखेनेतदेवाख्रतं ट-
छठा तृप्यति स एतदेव रूपमभिसवि्ा-
त्येतस्माद्रपादुदति ॥ ३॥
स यावदादित्यो दक्षिणत उदेतोत्तर-
तोऽस्तमेता दिस्तावत्पर्चादुदेता पुर-
स्तादस्तमेतादित्यानामेव ताववाधिषलयस
स्वाराज्यं पर्येता ॥ ४॥
इति अष्टमः खण्डः ॥
तथा पश्चात्‌ उत्तरतः उष्वेमुदेता विपर्ययेण अस्तमेता ।
पू्वेस्मापूर्वैस्माहिगुणोत्तरोत्तरेण कलठेनेयपौराणं दशनम्‌ ।
सवितुः चतुर्दिकमिन्द्रयमवरुणसामपुरीषु उदयास्तमयकारस्य
वुस्यलं हि पौराणिकरैरुक्तम्‌ , मानसोत्तरस्य मूर्धनि मेरोः
८.] तृतीयोऽध्यायः । १५३
प्रदक्षिणावृत्तस्तुस्यत्वादिति । अच्रोक्तः परिहारः आचर्य: |
अमरावलयादीनां पुरीणां द्विगुणोत्तरोत्तरण कणेनोद्रासः
खात्‌ । उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्ुर्गो-
चरापत्तिः, तदलययश्च अस्तमनम्‌ ; न परमाथत उदयास्तमने
स्तः । तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण
गच्छन्नपि नैवोदेता नास्तमेतेति, चश्चुर्गोचरापत्तेस्तदलययद्य च
अभावात्‌। तथा अमरावलयाः सकाशहगुण काट संयमनी
पुरी बसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव
उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्रुद्धि च अपेक्ष्य । तथो-
त्रास्वपि पुरीषु योजना । सर्वेषां च मेरुरुत्तरतो भवति ।
यदा अमरावलयां मध्याहगतः सविता, तदा संयमन्यासुद्य-
न्दश्यते ; तत्र मध्याहगतो वारुण्यामुदयन्दृ द्यते ; तथोत्तर-
खाम्‌, प्रदक्षिणाव्ृ्तेस्तुल्यखात्‌ । इखावृतवासिनां सवतः
पवेतप्राकारनिवारितादिलयरदमीनां सविता ऊध्व इव उदेता
अवोगस्तमेता दृश्यते, पर्वतोध्वैच्छिद्रप्रवेदात्सवितृप्रकाश्चस्य ।
तथा ऋगाद्यमृतोपजीविनाममरतानां च द्विगुणोत्तरोत्तरवी-
येवत्त्वमनुमीयते भेगकाणटैगुण्यटिङ्गन । उद्यमनसंवेश-
नादि देवानां रुद्रादीनां विदुषश्च समानम्‌ ॥
इति अषमखण्डभाष्यम्‌ ॥
नवमः खण्डः ॥

अथ यच्चतुथेमणश्तं तन्मरुत उपजीव-


न्ति सोमेन सुखेन नवे देवा अश्नन्ति
न पिबन्त्येतदेवासृतं दषा तृप्यन्ति ॥ १॥
त॒ एतदव रूपमभिसविशन्त्येतस्मा-
द्रुपादुव्यन्ति ॥ २॥
सय एतदेवमम॒तं वेद मरुतामेवैको
भूत्वा सोमेनेव सुखेनेतदेवामृतं दृष्टा
तृप्यति स एतदेव रूपमभिसंविात्येत-
स्माद्रपादुदेति ॥ ३॥
स यायदादिवयः चश्ादुदेता पुरस्ताद्‌
स्तमेता दिस्तावदुत्तरतं उदेता दक्षिणतो
ऽस्तमेता मरुतामेव तावदाधिपलय< स्वा-
राज्यं पेता ॥ ४॥ वि
इति नवमः खण्डः ॥
दशमः; खण्डः ॥
य क

अथ यत्पश्चममथ्रत तत्साध्या उपजी-


वस्ति ब्रह्मणा सुखेन नवे देवा अरनन्ति
न पिबन्त्येतदेवासृतं दष्टा तृप्यन्ति ॥ १॥
त॒ एतदेव रूपमभिसविरान्त्येतस्मा-
दरषादुव्यन्ति ॥ २॥
सय एतदेवमसरतं वेद साध्थानामेचे-
को भूत्वा ब्रह्मणोव सुखेनेतदेवामृतं दृष्टा
तृप्यति स एतदेव रूपमभिसंविदात्येत-
स्माद्रुपादुदेति ॥ २॥
स यावदादित्य उत्तरत उदेता दश्षि-
णतोऽस्तमेता दिस्तावदूध्वे उदेताचोौ-
गस्तमेता साध्यानामेव तावदाधिपल्य
खाराज्यं पयंता ॥ उ ॥ |
इति दंश्चमः खण्डः ॥
एकाददः खण्डः ॥

अथ तत ऊध्व उदेदय नैवोदेता नास्त-


मेतैकर एव मध्ये स्थाता तदेष छोकः ॥
कृतवैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिभित्तमनु-
ग्रहम , तत्कर्मफलभोगक्षये तानि प्राणिजञातान्यात्मनि संह,
अथ ततः तस्मादनन्तरं प्राण्यनुम्रहकाडादुध्वेः सन्‌ आत्मन्यु-
देल्य उद्रम्य यान्प्रत्युदेति तेषां प्राणिनामभावात्‌ स्वात्मस्थः
नैवोदेता नास्तमेता एकः अद्वितीयः अनवयवः मध्ये वा
त्मन्येव स्थाता । तत्र कथ्िद्धिद्धान्वस्वादिसमानचरणः रोहि-
ताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मसे-
नोपेय समाहितः सन्‌ एतं मन्त्रं रष्वा उत्थितः अन्यस्मै प्रष्ठ
वते जगाद--यतस्त्वमागतो ब्रह्मखोकात्‌ किं तत्राप्यहोराबा-
भ्यां परिवतेमानः सविता प्राणिनामायुः क्षपयति यथेहास्मा-
कम्‌ ; इयेवे प्रष्ठः प्रयाह--
तत्‌ तत्र यथा पृष्टे यथोक्ते च अर्थ
एष रोको भवति तेनोक्तो योगिनेति श्तेवचनमिदम्‌ ॥
न वे तत्र न निम्लोच नोदियाय
कदाचन । देवास्तेनाह« सलेन मा विरा-
धिषि ब्रह्मणेति ॥ २॥
न वेतत्र यतोऽहं ब्रह्मलोकादागतः तरिमन्न वै तत्र एतदस्ति
यत्पृच्छसि | न हि तत्न निम्लोच अस्तमगमत्सविता न च
१९१. तृतीयोऽध्यायः | १५७

उदियाय उद्रतः कुतधित कदाचन करस्मिभ्िदपि काटे इति ।


उद यास्तमयवर्जितः ब्रह्मखोकः इयनुपपन्नम्‌ इत्युक्तः रापथ-
मिव प्रतिपेदे--हे देवाः साक्षिणो युयं श्णुत, यथा मयोक्तं
सत्यं वचः तेन सेन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विरा-
धिषि मा विरुध्येयम्‌ , अप्राप्निब्रह्मणेा मम मा भूदिलय्थः ॥
सयं तेनोक्तमिलयाह श्रतिः-
नदह वा अस्मा उदेति न निम्लोचति
सक्रादिवा हैवास्मै भवति य एतामेवं ब्र
खछोपनिषद्‌ं वेद्‌ ॥ ३॥
न ह वा अस्मे यथोक्तब्रह्मविदे न उदेति न निम्छोच-
ति नास्तमेति, किं तु ब्रह्मविदेऽस्मे सकृहिवा हैव सदेव अह्‌-
भेवति, स्वयंज्योतिष्ात्‌; य एतां यथोक्तां ब्रह्मोपनिषदं बेद्‌-
गृह्य वेद, एवं तन्त्रेण वंश्चादित्रयं प्रयमृतसंबन्धं च यश्च
अन्यदवोचाम एवं जानातीलयथंः । विद्धान्‌ उदयास्तमयकारा-
परिच्छेद्य निलयमजं ब्रह्म भवतीत्यर्थः ॥
तद्धेतह्र
द्या प्रजापतय उवाच प्रजाप-
तिमेनवे मुः प्रजाभ्यस्तद्धेतदुदालकाया-
रुणये ज्येष्टाय पुच्राय पिता ब्रह्य पोवाच॥
तद्धैतत्‌ मधुज्ञानं ब्रह्मा दहिरण्यगभः विराजे प्रजापतये
१५८ छान्दोग्योपनिषद्धाष्ये [ख.
उवाच ; सोऽपि मनवे; मनुरिश्ष्वाक्राद्याभ्यः प्रजाभ्यः
प्रोवाचेति विदां स्तौति--्द्मादिविशिष्टकमागतेति । किं च,
तद्धेतत्‌ मधुज्ञानम्‌ उदारकाय आरुणये पिता ब्रह्मविज्ञानं
ञ्येष्ठाय पुत्राय प्रोवाच ॥
हृदं चाव तज्ज्येष्ठाय पुत्ाय पिता ब्र
ह्य पव्रूयाल्पणाय्याय वान्तेवासिने ॥
इदं वाव तद्यथोक्तम्‌ अन्योऽपि ज्येष्ठाय पुत्राय सवैभ्रियाहांय
मरहम परज्रूयात्‌ । प्रणाय्याय वा योग्याय अन्तेवासिने शिष्याय ॥
नान्यस्मै कस्मैचन यद्यप्यस्मा इमाम-
द्धिः परिग्रहीतां धनस्य प्रणी दद्यादेतदेव
ततो भूय इव्येतदेव ततो श्रय इति ॥६॥
नान्यस्मै कस्मैचन परनरुयात्‌। तीथेद्रयमनुज्ञातमनेकेषा प्रा-
प्तानां तीथोनामाचायोदीनाम्‌ । कस्मास्पुनस्तीथेसंकोचनं वि.
ायाः कृतमिति, आह--यद्यपि अस्मे आचायोय इमां क-
श्वित्परथिवीम्‌ अद्भिः परिगृहीतां ससुद्रपरिवेष्टितां समस्तामपि
दद्यात्‌ , अस्या विद्याया निष्कयाथेम्‌ , आचायोय धनस्य पूर्ण
संपन्नां भोगोपकरणैः ; नासावस्य निष्क्रयः, यस्मात्‌ ततोऽपि
दानात्‌ एतदेव यन्मघुविद्यादानं भूयः बहुतरफरमित्यथः ।
द्विरभ्यासः आद्राथंः ॥
दति एकाददाखण्डभाष्यम्‌ ॥
व्रादरशः खण्डः ॥

यत एवमतिकशयफङैषा बह्मविद्या, अतः सा प्रकारान्तरे-


णापि वक्तव्येति ° गायत्रीं वाः इ्याद्यारभ्यते । गायत्रीद्रा-
रेण च उच्यते ब्रह्म, सवेविरोषरदहितस्य “नेति नेति ` इला-
दिविशेषप्रतिषेधगम्यस्य दुर्बोधत्वात्‌ । सत्स्वनेकेषु च्छन्दःसु
गायञ्या एव ब्ह्मज्ञानहारतयोपादानं प्राधान्यात्‌ । सोमाह-
रणात्‌ इतरचच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्या च सर्म-
सवनव्यापकत्वाञ्च यज्ञे प्राधान्यं गायच्याः । गायत्रीसार-
स्वाञ्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततो-
ऽन्यद्वुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामलन्तगौ-
रवस्य प्रसिद्धत्वात्‌ । अतो गायत्रीमुखेनैव ब्रह्मोच्यते-

गायच्री वा इद्‌ सवे श्रूतं यदिदं


किंच वाग्वे गायत्री वाग्वा इद्‌५ सवं
भूतं गायति च चायते च॥ १॥
गायन्ती वा इलयवधारणार्थो वै-शब्दः । इदं सवै भूतं
प्राणिजातं य्किच सखावरं जङ्गमं वा तत्सर्वं गायन्येव
१६० छान्दोग्योपनिषद्ध ष्ये [ख.
तस्यादछन्दोमातायाः सवभूतत्वमनुपपन्नमिति गायत्रीकारणं
वाचं शब्दरूपामापादयति गायत्रीं वाग्बे गायत्रीति । वाग्वा
इदं सर्वं भूतम्‌ । यस्मात्‌ वाक्‌ काब्दरूपा सती सवै भूतं गा-
यति शब्दयति- असौ गौः असावश्व इति च, त्रायते च
रक्षति- अमुष्मान्मा भैषीः किं ते भयमुत्थितम्‌ इयादिना
सर्वतो भयान्निवत्यैमानः वाचा त्रातः स्यात्‌ । यत्‌ वाक्‌ भतं
गायति च त्रायते च, गायञ्येव तत्‌ गायति च त्रायते च, वाचः
अनन्यत्वाद्रायच्याः । गानात्राणाञ्च गायच्या गायत्रीतवम्‌ ॥

यावैसा गायत्रीयं वाव सा येयं परथि-


व्यस्या५ हद्‌« सवं भूतं प्रतिितमेता-
मेव नातिशीयते ॥ २॥
या वै सा एबेलक्षणा सवेमूतरूपा गायत्री, इयं वाव सो
येयं प्रथिवी । कथं पुनरियं प्रथिवी गायत्रीति, उच्यते--
सवेभृतसंबन्धात्‌ । कथं सवेभूतसंबन्धः, अस्यां प्रथिव्यां हि
यस्मात्‌ सर्व स्थावरं जङ्गमं च मूतं प्रतिष्ठितम्‌ , एतामेव प्रथि.
वीं नातिशीयते नातिवतेत श्येतत्‌ | यथा गानक्राणाभ्यां
भूतसंबन्धो गायज्याः, एवं भूतप्रतिष्ठानाद्भूतसंबद्धा प्रथिवी;
अतो गायत्री प्रथिवी ॥

१२. तृतीयोऽध्यायः । १६१

यावे सा एथिवीय वाव सा यदिदभ-


। * अ

स्मिन्पुरुषे चारीरमस्मिन्हीमे प्राणाः प्रति


छिता एतदेव नातिङीयन्ते ॥ ३॥
यावैसा प्रथिवी गायत्री इयं वाव सा इदमेव ।
तत्किम्‌ £ यदिदमस्मिन्पुरुषे कायेकरणसंघाते जीवति शरी-
रम्‌ ; पाथिवत्वाच्छरीरस्य । कथं शारीरस्य गायतीत्वमिति,
उच्यते--अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रति-
छिताः) अतः प्रथिवीवद्भतशब्दवाचच्यभ्राणप्रतिष्ठानात्‌ शरीरं
गायल्ली, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणा; ॥
यद्रे तत्पुरुषे हदारीरमिदं वाव तद्यदि.
दमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे भा-
णाः प्रतिशिता एतदेव नातिशीयन्ते ॥२४॥
यद्व तत्पुरुषे शरीरं गायत्री इदं वाव तत्‌ । यदिदम-
स्मिश्नन्तः मध्ये पुरषे हृदयं पुण्डरीकाख्यम्‌ एतद्रायन्नी । कथ-
भिति, आश्- अस्मिन्हि इमे प्राणाः प्रतिष्ठिताः, अतः
ह्ारीरवत्‌ गायत्री हृदयम्‌ । एतदेव च नातिक्षीयन्ते प्राणाः ।
'प्राणो ह पिता । प्राणो माता' ' अर्हिंसन्सवेभूतानि'
इति श्रुतेः भूतशब्दवाच्याः प्राणाः ॥
11-89
१६२ छान्दाम्योपनिषद्धाष्ये [ख.

सैषा चतुष्पदा षड्धा गायनी तद्‌-


तद चाभ्यनुक्तम्‌ ॥ ५ ॥
सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गाय-
त्री षड्िधा--वाग्भूतप्रथिवीशरीरहदयप्राणरूपा सती षड्धा
भवति । बाक्प्राणयोरन्याथनिदिंष्टयोरपि गायच्रीप्रकारत्वम्‌ ,
अन्यथा. षड्िधसंख्यापूरणानुपपत्तेः । ` तत्‌ एतस्मन्नर्थे एतत्‌
गायञ्याख्यं ब्रह्म गायञ्यनुगतं गायत्रीमुखेनोक्तम्‌ क्ट्वा
अपि मन्त्रेणाभ्यनूक्तं प्रकारितम्‌ ॥

तावानस्य महिमा ततो ज्याया


पूरुषः । पादोऽस्य सवो भूतानि निपाद्‌-
स्याम्रत दिवीति ।॥ ६॥
तावान्‌ अस्य गायञ्याख्यस्य ब्रह्मणः समस्तस्य महिमा
विभूतिविस्तारः, यावांश्चतुष्पात्षङधश्च ब्रह्मणो विकारः
पादो गाय्लीति व्याख्यातः । अतः तस्माद्विकाररुक्षणाद्रा-
यञ्याख्याद्वाचार्भणमाच्रात्‌ ततो अ्यायान्‌ महत्तरश्च परमा-
थेसलयरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात्‌ पुरि श्य-
नाञ्च । तस्य अस पादः सवो सवोणि भूतानि तेजोबन्ना-
दीनि सस्थावरजङ्गमानि, त्रिपात्‌ त्रयः पादा अस्य सोऽयं
१२.] तृतीयोऽध्यायः । १६३
त्रिपात्‌ ; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायच्यात्मनो
दिवि द्योतनवति स्वात्मन्यवस्थितभिलय्थं इति ॥
(4 (५

यद्वै तद्द्येतीद्‌ं वाव तद्योयं बहिधां


हरद्येती + * ©

पुरुषादाकादो थो वे स बहधा पुरुषाद्‌ा-


काचाः ॥ ७ ॥
यद्वै तत्‌ त्रिपादमरतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव
तत्‌ इदमेव तत्‌ ; योऽयं भ्रसिद्धः बहधा बहिः पुरुषादाकाशः
भौतिको यो वे, स बहिधा पुरुषादाकाञ्च उक्तः ॥
अय चाव स योऽयमन्तः पुरुष आका-
चछोयो वे सोऽन्तः पुरुष आकाराः ॥ ८॥
# प ५ (4 भ. केप
अय वाव सः, य{इयमन्तः पुरुष ररर आकद्चः। या

वै सोऽन्तः पुरुष आकाशः ॥


अयं वाव स योऽयमन्तहेदय आका-
शास्तदेतत्पूणैमप्रवतिं परूणामप्रवर्तिनी <
भिथं छखभते य एव वेद्‌ ॥ ९ ॥
इति द्रादश्चः खण्डः ॥
१६४ छान्दोग्योपनिषद्धाप्ये [ख.

अयं वाव सः, योऽयमन्तददये हृदयपुण्डरीके आकाशः ।


कथमेकस्य सत आकाशस्य त्रिधा भेद्‌ इति, उच्यते--बा-
हयेन्द्रियविषये जागसरितस्थाने नभसि दुःखबाहूुस्य दश्यते ।
ततोऽन्तःशरीरे स्वप्रस्थानभूते मन्दतरं दुःखं भवति | स्व-
्रान्पश्यतो हृदयस्थे पुननैभसि न कंचन कामं कामयते न
कंचन स्वप्नं परयति | अतः सवेदुःखनिवृत्तिरूपमाकाशं सु-
प्रस्थानम्‌ । अतो युक्तमेकस्यापि त्रिधा मेदन्वाख्यानम्‌ ।
विधौ पुरुषादारभ्य आकाशस्य हृदये संकोचकरणं चेतः-
समाधानस्थानस्तुतये--यथा ‹्रयाणामपि रोकानां कुरक्षं
विशिष्यते । अतस्तु ऊुरक्षेत्रमधतस्तु प्रथूदकम्‌ ` इति,
तद्त्‌ । तदेतद्धादीकाश्चाख्यं ब्रह्म पूर्णं सवेगतम्‌ , न हृदय-
मात्रपरिच्छिन्नमिति मन्तव्यम्‌, यश्पि हृद्याकारो चेतः
समाधीयते । अग्रवत्ति न कुतधित्कचिस्मवर्तितुं शीरमस्येय-
प्रवर्ति, तद्नुच्छित्तिधमेकम्‌ । यथा अन्यानि भूतानि परि-
च्छिननान्युच्छित्तिधममकाणि, न तथा हादे नभः । पूणौमप्रवर्ति-
नीमनुच्छेदात्मिकां भियं विभूतिं गुणफठं रभते ट्टम्‌ । य
एवं यथोक्तं पूणाप्रवर्विगुणं ब्रह्म वेद्‌ जानाति इहैव जीवन्‌
तद्भावं प्रतिपद्यत इत्यथः ॥
इति द्वादद्राखण्डभाष्यम्‌ ॥
जयोदश्ः खण्डः ॥

तस्य द वा एतस्य हृदयस्य पञ्च देव-


सुषयः स योऽस्य पाङ्स्ुषिः स प्राणस्तच-
षुः स आदिव्यस्तदेतत्तेजोऽन्नाद्यमित्युपा-
सीत तेजस्व्यन्नादो मवति य एव वेद्‌ ॥
तस्य ह वा इद्यादिना गायच्र्याख्यस्य ब्रह्मणः उपास-
नाङ्गत्वेन द्वारपाखादिगुणविधाना्थंमारभ्यते । यथा लोके
द्वारपाराः राज्ञ उपासनेन वशीकृता राजप्राप्त्यथो भवन्ति,
तथेहापीति । तस्य इति प्रकृतस्य हृदयस्येत्यथः । एतस्य
अनन्तरनिदिष्टस्य पच्च पच्चसंख्याकाः देवानां सुषयः देव-
सुषयः स्वगेखोकमप्राप्निद्रारच्छिद्राणि, देवैः प्राणादित्यादिभिः
रक्ष्यमाणानि इत्यतो देवसुषयः ; तस्य स्वगेखोकभवनस्य द्‌-
यस्य अस्य यः प्राङ्सुषिः पूवाभिमुखस्य भ्राग्गतं यच्छिद्रं
द्वारं सप्राणः; तत्स्थः तेन द्वारेण यः संचरति वायुविशेषः
स प्रागनितीति प्राणः । तेनैव संबद्धमव्यतिरिक्तं तच्चक्षुः ;
तथेव सर आदिलयः ° आदित्यो ह वै बाह्यप्राणः ` इति श्रतेः
चक्षुरूपप्रतिष्ठाक्रमेण हृदि सितः; (स आदिः कस्मि-
१६६ छन्दोग्योपनिषद्धा्ये [ख.
नप्रतिष्ठित इति चक्षुषि ' इयादि हि बाजसनेयके । प्राण-
वायुदेवतैव हि एका चक्ुरादित्यश्च सरहाश्रयेण । वक््यति च-
प्राणाय स्वाहेति हृतं हविः सर्वैमेतत्तपेयतीति । तदेतत्‌
प्राणाख्यं स्वगेलोकद्रारपाङ्त्वात्‌ ब्रह्म । स्वगैरोकं प्रतिषि.
तुः तेजस्वी एतत्‌ चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाश्च सवितुः
तेजः अन्नाद्यम्‌ इत्याभ्यां गुणाभ्याम्‌ उपासीत । ततः तेज-
रू्यन्नाद्श्च आमया वित्वरषहितो भवति; य एवं वेद्‌ तस्यै-
तद्रुणफलम्‌ । उपासनेन वश्षीकृतो द्वारपः स्वगेरोकप्राप्रिहेतु-
भवतीति मुख्यं च फलम्‌ ॥
अथ योऽस्य दक्षिणः सुषिः स व्यान
स्तच्छ्ो्«<स चन्द्रमास्तदेतच्द्रीश्च यशा
ञ्त्युपा सीत आमान्यास्वी भवति य
एवं वेद्‌ ॥ २॥
अथ योऽस्य दक्षिणः सुषिः तस्श्ो वायुविशेषः स
वी्यवत्कमे कुवन्‌ विगृह्य वा प्राणापानौ नाना वा अनि-
तीति व्यानः । तर्घवद्धमेव च तच्छोत्रमिन्द्रियम्‌ । तथा स
चन्द्रमाः--शरोत्रेण खषा दिङ्घाश्च चन्द्रमाश्च इति श्रुतेः। सहा-
श्रयो पूवेवत्‌ ; तदेतत्‌ श्रीश्च विभूतिः भ्रो्चन्द्रगसोज्ञोनान्नहे-
१३.] तृतीयोऽध्यायः । १६७
कत्वम्‌ ; अतस्ताभ्यां शभीत्वम्‌ । ज्ञानान्नवतश्च यश्च; ख्या-
तिभेवतीति यशोहेतुत्वात्‌ यकस््वम्‌ । अतस्ताभ्यां गुणाभ्या-
ञुपासीतेस्यादि समानम्‌ ॥ २ ॥
जथ योऽस्य प्रयङ्खषिः सोऽपानः वि

सा वाक्सोऽभ्चिस्तदेतद्रह्यव्यसमन्ना्य-
भित्युपासीत ब्रह्यवचेस्यन्नादो भवति य
एवं वेद्‌ ॥ ३ ॥
अथ योऽस्य प्रयङ्सुषिः पश्चिमः तत्स्थो वायुविशेषः
स मूत्पुरीषाद्यपनयन्‌ अधोऽनितीलयपानः । सा तथा वाक्‌;
तत्संबन्धात्‌ ; तथा अभ्रिः; तदेतद्भह्यवर्चसं वृत्तस्वाध्यायनि-
भित्तं॑तेजः बह्मवचेसम्‌ , अभ्निसंबन्धादवुत्तस्वाध्यायस्य ।
अन्नमररुनहेतुत्वात्‌ अपानस्य अन्नाद्यत्वम्‌ । समानमन्यत्‌ ॥

अथ योऽस्योदङ्सुषिः स समानस्त-
न्मनः स पजन्यस्तदेतत्कीर्तिञ व्युशे-
शेत्युपासीत कीरतिमान्व्युष्टेमान्मवति
य एव वेद्‌ ॥ ४॥ |
अथ योऽस्योदङ्‌ सुषिः उदग्गतः सुषिः तत्स्थो वायु-
१६८ छान्दोग्योपनिषद्धाध्ये [ख.
विशेषः सोऽशितपीते समं नयतीति समानः । तत्संबद्धं
¢

मनोऽन्तःकरणम्‌, स पजन्यो बृष्टथात्मको देवः पज॑न्यनि-


मित्ताश्च आप इति, "मनसा सरष्टा आपश्च वरुणश्च ` इति
श्रतेः । तदेतत्कीतिश्च, मनसो ज्ञानस्य कीतिहेतुत्वात्‌ ।
आत्मपरोक्षं विश्रुतत्वं कीतियेशञः । स्वकरणसवेद्यं विश्रुत-
त्वं व्युष्टिः कान्तिर्देहगतं छावण्यम्‌ । ततश्च की्तिसंभवा-
त्कीतिश्वेति । समानमन्यत्‌ ॥
४ ५ ट सि । (+ 1
अथ थोऽस्योध्वंः सुषिः स उदानः स
र क. क
वायु, स जाकादास्तद्‌तदाजश् महच्चत्युः
सी ४.१ *
पासीतोजस्वी महस्वान्भवति य एव
=
वद्‌ ॥ (~ ॥
अथ योऽस्योध्वेः सुषिः स उदानः आ पादतलादार-
क 9 <€

भ्योध्वेमुक्रमणात्‌ उत्कषौथ च कमे कुवन्‌ अनितीत्युदानः ।


स वायुः तदाधारदइच आकाशः । तदेतत्‌ बाय्वाकाश्चयोरोजो-
हेतुत्वादाजः बं महत्वा्च मह्‌ इति । समानमन्यत्‌ ॥
ते वा एते पश्च ब्रह्मपुरुषाः खर्भस्य
लोकस्य द्ारपाः स य एतानेवं पश्च
्रह्मपुरुषान्स्वगेस्य लोकस्य कारपान्वेदा-
१३.] तृतीयोऽध्यायः । १६९

स्य कुरे वीरो जायते प्रतिपद्यते स्वभ


लोकं य एतानेवं पञ्च बह्यपुरुषान्स्वर्मस्य
लोकस्य द्वारपान्वेद ॥ ६ ॥
ते वा एते यथोक्ताः पच्चसुषिसंबन्धात्‌ पञ्च ब्रह्मणो
हादंस्य पुरुषाः राजपुरुषा इव द्वारस्थाः स्वभैस्य हादैस्य
खोकस्य द्वारपाः दारपालाः । एतै चक्षुःभरत्रवाड्मनः-
प्राणेबेहिुखप्रवृत्तेब्रेह्यणो हादंस्य प्रापनिद्राराणि निरुद्धानि ।
प्रत्यक्षु हि एतदाजितकरणततया बाह्यविषयासङ्कानृतप्ररूढ-
त्वात्‌ न हाद ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पच्च
ब्रह्मपुरुषाः स्वगेस्य खोकस्य द्वारपा इति । अतः स य एता-
नेवं यथोक्तगुणविशिष्टान्‌ स्वगस्य लोकस्य द्वारपान्‌ वेद
उपास्ते उपासनया वक्षीकरोति, स राजद्रारपारानिवोपास-
नेन वश्चीकृलय तैरनिवारितः प्रतिपद्यते स्वग लोकं राजान-
मिव हार्द जह्य | किं च अद्य विदुषः कटे वीरः पुत्रो
जायते वीरपुरुषसेवनात्‌ । तस्य च ऋणापाकरणेन ब्रह्मो-
पासनप्रबत्तिहे तुत्वम्‌ । ततहच स्वगेलोकग्रतिपत्तये पारम्पर्येण
भवतीति स्वगेरोकप्रतिपत्तिरेवेकं फम्‌ ॥
अथ यदतः परो दिवो ज्योतिदींप्यते
१७० छन्दोग्योपनिषद्धाष्ये

विन्वतः पृष्ठेषु सवतः पृष्ठेष्वनु्तमेषृन्तमेषु


लोकेष्विदं बाव तद्यदिदभस्मिन्नन्तः पुरुषे
ज्योतिः ॥ ७ ॥
अथ यत्‌ असो विद्धान्‌ स्वग छोकं वीरपुरुषसेवनात्प्रति-
पश्यते, यच्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गन चक्षुः
शरोत्रन्द्रियगोचरमापाद्यितव्यम्‌ , यथा अग्न्यादि धूमादि-
छिङ्गन । तथा हि एवमेवेदमिति यथोक्ते अर्थे टृढा प्रतीतिः
स्यात्‌- अनन्यत्वेन च निचय इति । अत आह-- यदतः
अमुष्मात्‌ दिवः द्युखोकात्‌ , परः परमिति लिङ्गन्यलययेन,
ज्योतिर्दीप्यते, स्वयंप्रभं सद्‌प्रक्चत्वाहीप्यत इव दीप्यत
इत्युच्यते, अग्न्यादिवञ्ञ्वखनरक्षणाया दीप्रेरसंभवात्‌ ।
विनतः पृरष्ठेष्वियेतस्य व्याख्यानं सवतः प्रष्ठेष्विति, संसा-
रादुपरीत्यथः; संसार एव हि सवैः, असंसारिणः एकल्वा-
नि्मेदत्वाश्च । अनुत्तमेषु, तत्पुरुषसमासाशाङ्कानिवृत्तये आह
उत्तमेषु छाकेष्विति ; सयरोकादिषु हिरण्यगमादिका्यैरूपस्य
परस्येश्रस्य आसन्नस्वादुच्यते उन्तमेषु रोकेष्विति । इदं
वाव इदमेव तत्‌ यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योतिः चक्षुः-
भेत्रभ्राह्येण लिङ्गेनोष्णि्ना शब्देन च अवगम्यते । यत्‌ त्वचा
१३. तृतीयोऽध्यायः | १७१

स्प्रूपेण गृह्यते तश्चचुषैव, टदढप्रतीतिकरत्वान्त्वचः, अवि-


नाभूतत्वाश्च रूपस्परेयोः ॥
तस्यैषा दषश्ियत्रेतदस्मिञ्छरीरे स
स्परोनोष्णिमानं विजानाति तस्यैषा श्चु-
तियच्रेतत्कणांवपिगद्य निनदमिव नदथु-
€ © क ५९

रिवाग्रेरिवः ज्वलत उपश्णोति तदेतद


च श्चुतं चत्युपासीत चक्षुष्यः श्चुतो भवति
थ एवं वेद्‌ य एवं वेद्‌ । ८ ॥
इति चयोदशः खण्डः ॥
कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत
इति, आह-- यल्ञ यस्मिन्कारे, एतदिति क्रियाविशेषणम्‌ ,
अस्मिञ्शरीरे हस्तेन आरभ्य संस्पर्दोन उष्णिमतन ख्पसष््‌-
भाविनमुष्णस्पदोभावं विजानाति, स हि उष्णिस्मा नामरू-
पठ्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषः लिङ्गम्‌ ,
अव्यभिचारात्‌ । न हि जीवन्तमात्मानमुष्णिमा व्यभिचर-
ति । उष्ण एव जीविष्यन्‌ शीतो मरिष्यन्‌ इति हि विज्ञा-
यते । मरणकाङे च तेजः परस्यां देवतायामिति परेणाविभाग-
१७२ छन्दोग्योपनिषद्भाष्ये [ख.

त्वोपगमात्‌ । अतः असाधारणं लिङ्गमौष्ण्यमभ्रेरिव धूमः । अ-


तस्तस्य परस्यैषा दृष्टिः साक्षादिव दशेनं दक्नोपाय इयथः ।
तथा तस्य उयोतिषः एषा श्रुतिः श्रवणं श्रवणोपायोऽप्युच्य-
मानः । यत्र यदा पुरुषः ञयोतिषो शिङ्गं शुश्रूषति श्रोतुमि-
च्छति, तदा एतत्‌ कणावपिगरृह्य, एतच्छब्दः क्रियाविशेषणम्‌ ,
अपिगृह्य अपिधायेत्यथंः, अङ्कछिभ्यां प्रोणुौय निनदमिव
रथस्येव घोषो निनदः तिच श्रणोति, नदथुरिव ऋषभकूजित-
मिव शब्दः, यथा च अग्रेबेहिञ्वेखतः एवं शब्दमन्तःशरीरे
उपग्शरणोति, तदेतत्‌ ज्योतिः हृष्श्ुतलिङ्गत्वात्‌ दृष्टं च श्रुतं च
इत्युपासीत । तथोपासनात्‌ चक्षुष्यः दशचेनीयः श्र॒तः विश्र-
तश्च । यत्‌ स्परोगुणोपासननिमित्तं फटं तत्‌ रूपे संपादयति
चश्चुष्य इति, रूपस्पशयोः सह भावित्वात्‌ , इष्टत्वाज्न दशनी-
यतायाः । एवं च विद्यायाः फलमुपपन्न स्यात्‌, न तु मदुत्वा-
दिस्पशैवच्वे । य एवं यथोक्तौ गुणौ वेद । स्वगैरोकप्रतिप-
त्तस्तु उक्तमदष्टं फटम्‌ । द्विरभ्यासः आदराथेः ॥
इति चरयोदशखण्डभाष्यम्‌ ॥
चतुदराःखण्डः ॥
पुनस्तस्यैव तिपादमृतस्य ब्रह्मणोऽनन्तशुणवतोऽनन्तश्च-
क्तेरनेकभेदोपास्यस्य विरिष्टगुणश्चक्तिमत्वेनोपासनं विधि-
त्सन्‌ आह-
सवै खल्विदं ब्रह्म तल्रलानिति शान्त
उपासीत । अथ खत्रु कतुमयः पुरुषो
यथाक्रतुरस्मिद्धोके पुरुषो भवति तथेतः
प्रय भवति स क्रतुं कुर्वीत ॥ १॥
सवं समस्तम्‌ , खर्विति वाक्याकंकारार्थो निपातः । इदं
जगत्‌ नामरूपविकृतं प्रयक्षादिविषयं ब्रह्म कारणम्‌; वृद्धतम-
त्वात्‌ ब्रह्म । कथं सवस्य ब्रह्मत्वभिव्यत आह--- तजलानि-
ति; तस्माद्भद्मणो जातं तेजोबन्नादिक्रभेण सवेम्‌ ; अतः तजम ;
तथा तेनैव जननक्रमेण प्रतिखोमतया तस्मिन्नेव ब्रह्मणि
खीयते तदात्मतया शिष्यत इति तद्लम्‌ ; तथा तस्मिन्नेव
स्थितिकारे, अनिति प्राणिति चेष्टत इति । एवं ब्रह्मालमतया
त्रिषु कारेष्वविशिष्टम्‌ , तश्यतिरेकेणम्रहणात्‌ । अतः तदेवेदं
जगत्‌ । यथा च इदं तदेवेकमद्वितीयं तथा षष्ठे विस्तरेण व-
यामः । यस्माश्च सवमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदो-
षरहितः संयतः सन्‌ , यत्‌ तत्सभै ब्रह्म तत्‌ वक्ष्यमणेगुणैरुपा-
सीत | कथमुपासीत ? रतुं कुर्वीत-क्रतुः निचयो ऽध्यवसायः
१७४ छान्दोग्योपनिषद्धाष्ये ` [ख.
एवमेव नान्यथेयविचरः प्रययः, तं क्रतुं कुर्वीत उपासीत
इत्यनेन व्यवहितेन संबन्धः । कि पुनः क्रतुकरणेन कर्तव्यं
प्रयोजनम्‌ ? कर्थं वा क्रतुः कतव्य? क्रतुकरणं च अभि-
्रेताथसिद्धिसाधनं कथम्‌ ? इलयस्याथस्य प्रतिपादनार्थम्‌ अथे-
लयादिप्रन्थः । अथ खल्विति हेत्वर्थः । यस्माक्रतुमयः
क्रतुप्रायोऽध्यवस्रायासकः पुरषः जीवः; यथाक्रतुः यादृशः
कतुः अस्य॒ सोऽयं यथक्रतुः यथाध्यवसरायः यारङ्निश्च-
य; अस्मिहीके जीवन्‌ इह पुरुषो भवति, तथा इतः अस्मा-
देहात्‌ प्रेय श्रत्वा भवति; क्रत्वनुरूपफङात्मको भवती-
लभेः । एवं हि एतच्छाखरतो दश्टम्‌-- "यंयं वापि स्मर-
नभाव यजलयन्ते कटठेवरम्‌ ` इत्यादि । यत॒ एवं व्यवस्था

दाखदृष्टा, अतः सः एवं जानन्‌ कतुं कुर्वीत ; यादृशं कतुं


वक्ष्यामः तम्‌ । यत एवं शाक्प्रामाण्यादुपपद्यते क्रस्वुरूपं
फलम्‌ , अतः स कतेन्यः क्रतुः ॥
मनोमयः प्राणदारीरो भारूपः सलय-
संकल्प आकाक्ात्मा सवकम सवकामः
स्वगन्ध ‡ सवरसः सवेमिदमभ्यात्तोऽवा-
क्यनाद्रः ॥ २॥
कथम्‌ £ मनोमयः मनःप्रायः ; मनुतेऽनेनेति मनः तत्‌
१४.] तृतीयोऽध्यायः । १५५

सख्बर््या विषयेषु प्रवृत्तं मवति, तेन मनसा तन्मयः; तथा


प्रवृत्त इव तत्प्रायो निवृत्त इव च । अत एव प्राणशरीरः
प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्रयसंमूर्छितः, "यो वै
प्राणः साम्रज्ञायावा प्रज्ञा स प्राणः इति श्रुतेः ।
सः शरीरं यस्य, स प्राणश्चरीरः, ‹ मनोमयः प्राणशरीर-
नेता" इति च श्रुयन्तसत्‌ । भारूपः भा दीश्चिः चैतन्य-
लक्षणं रूपं यस्य सः भारूपः । सयसंकल्पः सत्या
अवितथा: संकल्पाः यस्य, सोऽयं सलयसंकस्पः ; न यथा
संसारिण इवानैकान्तिकफरः संकल्प ॒इशरस्येयथः । सं-
सारिणः अचृत्तन भिथ्याफरुत्वहेतुना प्रत्यूढस्वात्‌ संकस्पस्य
मिथ्याफलत्वं वक््यति--“ अनृतेन हि प्रत्युढाः इति । आका-
दास्मा जाकाश्च इव आत्मा स्वरूपं यस्य सः आकाशात्मा ।
स्व॑गतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता इश्व
रस्य । सर्वकमौ सर्वं विश्चं तेनेश्वरेण क्रियत इति जगत्सर्वं
कर्म यस्य स सवकम, "स हि सर्वस्य कतो ' इति श्रुतेः ।
सर्वकामः सर्वे कामा दोषरहिता अस्येति सवंकामः, ‹ धमो-
विरुद्धो भूतेषु कामोऽस्मि ` इति स्मरतः । नु कामोऽस्मीति
वचनात्‌ इह बहुनीद्िने संभवति सवेकाम इति । नः काम-
स्य कर्तव्यत्वात्‌ शब्दादिवित्पायाथ्येप्रसङ्गाश्च देवस्य । तस्मात्‌
१७६ छान्दोग्योपनिषद्धाष्ये [ख.

यथेह सर्वकाम इति बहुब्रीहिः, तथा कामोऽस्मीति स्मृयर्थो


वाच्यः । सवेगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं
स्वंगन्धः, ‹ पुण्यो गन्धः प्रथिव्याम्‌ ` इति स्मृतः । तथा रसा
अपि विज्ञेयाः ; अपुण्यगन्धरसम्रहणस्य पाप्मसंबन्धनिमित्त-
स्वश्रवणात्‌ , ‹तस्मात्तनोभयं जिघ्रति सुरभि च दुर्गन्धि च।
पाप्मना ह्येष विद्धः ' इति श्रतेः । न च पाप्मसंसगे इश्च
रस्य, अविद्या दिदोषस्यानुपपत्तेः । सवंमिदं जगत्‌ अभ्यात्तः
अभिन्याप्रः । अततेव्योप्त्य्थस्य कतेरि निष्ठा । तथा अवा-
की- उच्यते अनयेति वाक्‌ वागेव वाकः, यद्रा वचेधेजन्त-
स्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अ-
वाकी । वाक्प्रतिषेधश्च अत्र उपछक्षणार्थः । गन्धरसादि-
श्रवणात्‌ ईशरस्य प्राप्रानि घाणादीनि करणानि गन्धादि.
प्रहणाय ; अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि; “अपा-
णिपादो जवनो ग्रहीता परयलयचक्षुः स॒ श्णोयकणेः'
इत्यादिमन्रवणीत्‌ । अनादरः असंभ्रमः; अप्राप्नप्राप्नौ हि
संभ्रमः स्यादनाप्रकामस्य । न तु आप्तकामत्वात्‌ निलयतप्तस्ये-
वरस्य सं्नमोऽस्ति कचित्‌ ॥
एष भ॒ आत्मान्तषह्दयेऽणीयान्त्रीहेवी
यवाद्वा सषेपाद्रा इयामाकादा इयामाक-
लण्डलाद्रेष म॒ आत्मान्तष्टेदये ज्याया
१४.] ठृतीयोऽध्यायः | १७७

न्पथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दि-
वो ज्यायानेभ्यो लोकेभ्यः ॥ ३॥
एषः यथोक्तगुणः मे मम आमा अन्तद्टदये हृदयपुण्ड-
रीकस्यान्तः मध्ये अणीयान्‌ अणुतरः, ब्रीहेवी यवाद्वा इयादि
अलन्तसूक्ष्मत्वप्रदशेनाथेम्‌ । इयामाकाद्धा इयामाकतण्ड़टाद्ा
इति परिच्छन्नपरिमाणात्‌ अणीयानित्युक्तेऽणुपरिमाणत्वं
प्राप्रमारङ्कव, अतः तस्प्रतिषेधायारभते--एष म॒ आत्मा-
न्तदेदये उ्यायान्प्रथिव्या इ्यादिना । ज्यायःपरिमाणाञ्च
ज्यायस्त्वं दश्चैयन्‌ अनन्तपरिमाणत्वं दहेयत्ति--मनोमय
इत्यादिना ज्यायानेभ्यो छोकेभ्य इलयन्तेन ॥
स्वैकमौ सर्वकामः सबैगन्धः सयै-
रसः सर्वमिदमभ्यात्तोऽवाक्यनाद्र एष
म आत्मान्तह्टैदय रतद्रद्येतमितः पेदा-
भिसमवितास्मीति थस्प स्यादद्धा न
विचिकित्सास्तीति ह स्माह शाण्डिल्यः
शाण्डिल्यः | ४ ॥
यथोक्तगुणलक्षणः इश्वरः ध्येयः, न तु तद्भुणविशिष्ट
एव-यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विकहेष-
१७८ छान्दोग्योपनिषद्ाष्ये [ख.

णस्याप्यानयने व्यात्रियते, तददिहापि प्राप्रम्‌ ; अतस्तन्नि-


वृत्त्यै सबैकर्मलयादि पुनवचनम्‌ । तस्मात्‌ मनोमयत्वादिगु-
णविरिघ् एवेश्वरो ध्यय: । अत एव षष्ठसप्रमयोरिव ° त्‌-

स्वमसि ` ‹ आल्ैवेदं सवम्‌" इति नेह स्वाराञ्येऽभिषि-


चति, एष म आत्मा एतद्भल्चैतमितः प्रेयाभिसं भवितास्मि
इति लिङ्गात्‌ ; न तु आत्मशब्देन प्रयगात्मैव उच्यते, ममेति
षष्ठथाः संबन्धार्थप्रयायकसत्वात्‌ , एतमभिसंभवितस्मीति च
कमकर्वृत्वनिर्देशात्‌ । ननु षष्ठेऽपि ‹ अथ संपत्स्ये" इति
सत्संपत्तेः काटान्तरितत्वं दरयति । न, आरब्धसंस्कारशो-
षस्थिलयथेपरत्वात्‌ ; न कालान्तरिताथेता, अन्यथा तत्त्व-
मसीयतस्याथंस्य बाधप्रसङ्कात्‌ । यद्यपि आत्मशब्दस्य प्र
लयगर्थत्वं स्व॑ खस्विदं ब्रह्मेति च प्रकृतम्‌ एष म अष्मा-
न्तद्ेदय एतद्भघ्चत्युच्यते, तथापि अन्तधौनमीषद्परिलयञ्यैव
एतमात्मानं इतः अस्माच्छरीरात्‌ प्रेय अभिसंभवितास्मी-
त्युक्तम्‌ । यथाक्रतुरूपस्य आत्मनः प्रतिपत्तास्मीति यस्थैवविदः
स्यात्‌ भवेत्‌ अद्धा सद्यम्‌ एवं स्यामहं प्रेय, एवं न स्यामिति
न च विचिकित्सा अस्ति इयेतस्मिननर्थे क्रतुफङूसंबन्धे, सं
तथेवेश्वरभावं प्रतिपद्यते विद्वान्‌ , इयेतदाह्‌ स्म उक्तवान्किछ
दाण्डिल्यो नाम ऋषिः । द्विरभ्यासः आदराथः ॥
इति चतुदंशखण्डभाष्यम्‌ ॥
पदशः खण्डः ॥
४ अस्य कुरे वीरो जायते * इत्युक्तम्‌ । न वीरजन्ममातरं
पितुखराणाय, ^ तस्माद्पुत्रमनुद्िष्ं रोक्यसहुः ' इति श्रुय-
न्तरात्‌ । अतस्तदीर्घायष्टं कथं स्यादित्येवमर्थं कोरविज्ञाना-
रम्भः । अभ्य्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदा-
नीमेव आरभ्यते--
अन्तरिक्षोदरः कोशो भूमिवुध्ो न
जीयेति दिरो दस्य खक्तयो द्यौरस्योत्त-
रं बिखुस एष कोयो वसुधानस्तस्मि-
न्विश्व
मिद्‌ ^ भितम्‌ ॥ १ ॥
अन्तरिक्षम्‌ उदरम्‌ अन्तःसुषिरं यस्य सोऽयम्‌ अन्तरिक्षो-
द्रः, कोशाः कोच इव अनेकधमेसादृश्यत्कोश्चः ; स च भूमि-
बुघ्रः भूमिबुध्नो मूढं यस्य स भूमिवुध्रः, न जीयेति न चि-
नयति, त्रैखोक्यालसकत्वात्‌ । सह स्रयुगकारावस्थायी हि
सः । दिशो हि अस्य सवीः खक्तयः कोणाः । द्यौरस्य कोशस्य
उत्तरम्‌ ऊर्वं बिर्म्‌; स एष यथोक्तगुणः कोशः वसुधानः
वसु धीयतेऽस्मिन्प्राणिनां कमेफरख्यम्‌ ; अतो वसुधानः ।
तस्मिन्नन्तः विश्वं समस्तं प्राणिकमेफलं सह ॒तत्साधनैः इदं
यदद्यते प्रयक्षादिश्रमाणैः श्रितम्‌ आश्रितं स्थितमिव्यथः ॥
१८० छान्दोग्योपनिषद्धाप्ये [ख.

तस्य प्राची दिग्युहूनाम सहमाना ना-


म दक्षिणा राज्ञी नाम प्रतीची सुभूता
नामोदीची तासां वायुवेत्सः स य एत-
मेवं वायुं दिं वत्स वेद्‌ न पुत्ररोद्‌«
रोदिति सोऽहमेतमेवं वायुं दिच्ां वत्सं
वेद मा पुच्ररोद« रुदम्‌ ॥ २॥
तस्यास्य प्राची दिक्‌ प्रागगतो भागः जुहूनांम जह्यां
(न

दिक्ि कर्मिणः प्राच्छुखाः सन्त इति जुहूनांम । सहमाना


नाम॒ सहन्तेऽस्यां पापकमैफलानि यमयपुर्या प्राणिन इति
सहमाना नाम दक्षिणा दिक्‌ । तथा राज्ञी नाम प्रतीची
पश्चिमा दिक्‌, राज्ञी राज्ञा वरुणेनाधिष्ठिता, संभ्यारागयो-
गाद्वा । सुभूता नाम भूतिमद्धिरीशरङषेरादिभिरधिष्ठितत्वात्‌
सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्जत्वा-
द्वायोः, पुरोवात इल्यादिदक्ञेनात्‌ । स यः कथित्‌ पुत्रदी्धजी-
वितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम्‌ अमृतं वेद्‌, स
न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न भ्रियत
इयथः । यत ॒एवं विरिष्टं कोदादिगिवत्सविषयं विज्ञानम्‌ ,
अतः सोऽहं पुत्रजीवितार्थी एवमेते वायुं दिक्षां वत्सं वेद्‌
१५. तृतीयोऽध्यायः । १८१
जाने । अतः पुत्ररोदं मा रदं पुत्रमरणनिमित्तं पुत्ररोदो
मम मा भूदिलयथेः ॥
अरिष्टं कोहं प्रपद्येऽसुनासुनासुना घा-
णं प्रपद्येऽसुनासुनाखुना भूः प्रपद्येऽसुना-
सुनासुना भुवः प्रपद्येऽसुनासुनासना स्वः
प्रपद्येऽभ्ुनासुनामुना ॥ २३॥
अरिष्टम्‌ अविनाशिनं कोश्चं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि
पत्रायुे । असुनासुनासुनेति चिनाम गृह्णाति पुत्रस्य । तथा
प्राणं प्रपदयेऽमुनामुनायुना, भूः प्रपययेऽमुनामुनासुना, सुवः
प्रपयेऽमुनाञुनासुना, स्वः प्रपदयेऽमुनायुनासुना, सवेत्र प्रपद्ये
इति त्रिनम गह्णाति पुनः पुनः ॥
स यद्बोच प्राणं परपद्य इति प्राणो वा
इद «<सर्य भूतं यदिदं किच तमेव तत्परा
पत्सि ।॥ ४॥
स॒ यदवोचं प्राणं प्रपद्य इति व्याख्यानाथेमुषन्यासः ।
प्राणो वा इद्‌“ सर्व भूतं यदिदं जगत्‌। यथा बाया नाभो!
इति वक्ष्यति । अतस्तमेव सर्वं॑तत्‌ तेन प्राणघ्रतिपादनेन
प्रापत्सि प्रपन्नोऽभूवम्‌ ॥
१८२ छान्दोग्योपनिषद्धाप्ये [ख.

अथ यदवोचं भ्रुः प्रपद्य इति पृथिवीं


प्रपदेऽन्तरिक्चं प्रपद्ये दिवं प्रषव्य इत्येव
तदवोचम्‌ ॥ ५ ॥
तथा भूः प्रपद्ये इति व्रीह्ठीकान्भूरादीन्प्रप्ये इति तदवो-
चम्‌ ॥
अथ यदवोच भुवः प्रपद्य ह्य प्रपय्ये
वायुं प्रपद्य आदित्यं प्रपद्य इल्येव तद्वो
चम्‌ । ६॥।
अथ यदवोचं भुवः प्रपश्चे इत्ति, अग्न्यादीन्प्रपद्ये इति
तदवोचम्‌ ॥
अथ यदवोच स्वः प्रपद्य इत्यृग्वेदं
प्रपद्ये यजुर्वेदं प्रपये सामवेदं प्रपद्य इव्येव
तदवोचं तदवोचम्‌ ॥ ७ ।।
इति पञ्चदश्चः खण्डः ॥
अथ यद्बोचं स्वः प्रपद्ये इति, गवेदरादीन्भरपद्े इत्येव
तदवोचमिति । उपरिष्टान्मन्त्ान्‌ जपेत्‌ ततः पूर्वोक्तमजरं
कोरां सदिग्वत्सं यथावद्धथात्वा । द्विवेचनमादराथम्‌ ॥
इति पञ्चदशखण्डभाष्यम्‌ ॥
षोडः खण्डः ॥

पुत्रायुष उपासनयुक्तं जपश्च । अथेदानीमात्मनः दीघे-


जीवनायेदसुपासनं जपं च विदधदाह्‌ ; जीवन्हि स्वयं पुत्रा
दिफरेन युज्यते, नान्यथा । इयतः आत्मानं यज्ञं संपादयति
पुरुषः-
पुरुषो वाव यन्ञस्तख यानि चतुविा-
ति बबोणि तत्प्रातःसवनं चतुर्विथडालयक्ष-
रा गायच्री गायच्र प्रातःसवन तदख व-
सवोऽन्वायत्ताः प्राणा वाव वसव एते
हीद£सवं वासयन्ति ॥ १ ॥
पुरुषः जीवनविशिष्टः कायेकरणसंघात्तः यथाप्रसिद्ध
एव ; वावजश्ञब्दोऽवधारणा्थैः ; पुरुष एव यज्ञ॒ इवर्थः ।
तथा हि सामान्यैः संपादयति यज्ञत्वम्‌ । कथम्‌ १ तस्य
पुरुषस्य यानि चतुविश्चतिवषीण्यायुषः, तस्प्रातःसवनं पुरुषा-
ख्यस्य यज्ञस्य । केन सामान्येनेति, आह्‌-- चतुधिदायक्षरा
गायत्री छन्द्‌:, गायज्र गायक्नीछन्दस्कं हि विधियज्ञस्य प्रातः-
१८४ छान्दोग्योपनिषद्धाष्ये [ख.

सवनम्‌; अतः प्रातःसवनसंपन्नेन चतुर्विशतिवषायुषा युक्तः


पुरुषः अतो विधियज्ञसादृश््यात्‌ यज्ञः ।. तथोत्तरयोरप्या-
युषोः सवनद्रयसंपत्तिः चिष्टुबजगलयक्षरसंख्यासामान्यतो वा-
च्या । किंच, तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव
वसवः देवा अन्वायत्ताः अनुगताः ; सवनदेवतात्वेन स्वा-
भिन इद्यथंः । पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादय वस-
वः देवाः प्राप्रा इयतो बिरिनष्टि- प्राणा वाव वकस्तवः वा-
गादयो वायवश्च । एते हि यस्मात्‌ इदं पुरुषादिभ्राणिजात्म्‌
एते वासयन्ति । प्राणेषु हि देहे वसत्यु सवंभिदं वसति,
नान्यथा । इत्यतो वसनाद्वासनाच्च वसवः ॥

तं चेदेतस्मिन्वयसि किचेदु पतपेत्स


ब्रूयात्प्राणा वसव इदं मे पातःसवनं मा-
ध्यंदिन«<सवनमनुसंतनुतेति माहं प्राणा-
नां वसूनां मध्ये यज्ञो विलाप्सयित्युद्धेव
तत एत्यगदो ह भवति ॥ २॥
तं चेत्‌ यज्ञसंपादिनम्‌ एतस्मिन्‌ प्रातःसवनसंपन्ने वयसि
किंचित्‌ व्याध्यादि मरणशङ्काकारणम्‌ उपतपेत्‌ दुःखमुत्पा-
दयेत्‌, स तदा यज्ञसंपादी पुरुषः अत्मानं यज्ञं मन्यमानः
१६.] तृतीयोऽध्यायः । १९८५५

नुयात्‌ जपेदिलयथः इमं मन्त्रम्‌- हे प्राणाः वसवः इदं मे


प्रातःसवनं मम यज्ञख वतेते, तत्‌ माध्येदिन सवनम्‌ अनुसंत-
जुतेति माध्यंदिनेन सवनेन आयुषा सहितं एकीभूतं संततं
कुरुतलयथंः । मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसव-
नेश्ानां मध्य विरोप्सीय बिद्टुप्येय विच्छिद्येयेदयर्थः; । इति-
शब्दो मन्रपरिसमाध्यथः । स तेन जपेन ध्यानेन च ततः
तस्मादुपतापात्‌ उत्‌ एति उद्रच्छति । उद्रम्य विभुक्तः सन्‌
अगदो ह अनुपतापो भवयेव ॥
अथ यानि चतुञखत्वारिश्छादषौणि
तन्माध्यादिन4 सवनं चतुखत्वारिङाद्‌-
क्षरा विष्टुप्चेष्टुभं माध्यदिन५ सवनं त-
दस्य रुद्रा अन्वायत्ताः प्राणा वावस्द्रा

एते हीद्‌« सवे<रोदयन्ति ॥ ३॥


अथ यानि चतुश्चत्वाररिं्चद्षांणीदयादि समानम्‌ । रुदन्ति
रोदयन्तीति प्राणा द्राः । करूरा हि ते मध्यमे वयसि, अती
रुद्राः ॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स
५ क क [(७२ [० [ त

ब्रयात्प्राणा र्द्रा इद्‌ मे माध्यंदिन सवनं


१८६ छान्दोग्योपनिषद्धाष्ये [ख.

ततीयथसवनमनुसतनतति माहं प्राणाना५


शुद्राणां मध्ये यज्ञो विलोप्सीये्युद्धेव तत
एत्यगदो ह भवति ॥ ४॥
अथ यान्यष्टाचत्वारिश्ादषोणि तः
त॒तीयथसवनमष्टाचत्वारिध्कादक्लरा जग-
ती जागत ततीयसवनं तदस्यादिलया अ-
न्वायत्ताः प्राणा वावादित्या एते हद्‌
सवेमाददते ॥ ५॥
तं चेदास्मिन्वयसि किंचिदुपतपेत्स
ब्रयात्पाणा आदिलया इदं मे तृतीयसवन-
मायुरनुसंतनतेति माद प्राणानामादिः
लयानां मध्ये यज्ञो विलोप्सीयेत्युद्धेव तत
एत्यगदो हेव भवति ॥ £ ॥
तथा आदिल्याः प्राणाः । ते हि इदं शब्दादिजातम्‌
आददते, अत आद्याः । तृतीयसवनमायुः षोडरोत्तरवषेदातं
समापयत अनुसंतनुत यज्ञं संमापयतेयथंः । समानम-
न्यत्‌ ॥
१६. तृतीयोऽध्यायः । १८७

निश्चिता हि विश्या फटायेव्येतदशंयन्‌ उदाहरति--

एतद्ध स्मवे तद्विद्वानाह महिदास


पेतरेयः स किं म एतदुपतपसि योऽहम-
नेन न पेष्यामीति स ह षाडक्ां वषेात-
मजीवत्पर ह षोडदां वषशतं जीवाति य
एवं वेद्‌ । ७॥
इति षोडशः खण्डः ॥
एतत्‌ यज्ञदर्ानं ह स्म वै किर तद्विद्वानाह महिदासो ना-
मतः; इतराया अपम्‌ एेतरेयः । किं कस्मात्‌ मे मम एतत्‌
उपतपनम्‌ उपत्तपसि स तं हे रोग; योऽहं यज्ञः अनेन त्व-
त्कृतनोपतापेन न प्रेष्यामि न मरिष्यामि; अतो बृथा तव
श्रम इयथः । इत्येवमाह स्म---इति पूर्वेण संबन्धः। स एवंनि-
शयः सन्‌ षोडशं वषेरतमजीवत्‌ । अन्योऽप्येवंनिश्वयः
षोडशं वर्षशतं प्रजीवति, य एवं यथोक्त यज्ञसंपादनं वेद्‌
जानाति, स इव्यथः ॥
इति षोडदहाखण्डभाष्यम्‌ ॥
सप्तदश्चः खण्डः ॥
स यदशिरिषति यत्पिपासति यन्न
रमते ता अस्य दीक्षाः।॥ १॥
स यदरिशिषतीयादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वै
पौव संबध्यते । यदशिशिषति अशितुमिच्छति; तथा
पिपासति पातुमिच्छति; यन्न रमते इष्टाद्यप्रा्निनिमित्तम्‌ ;
यदेवेजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः; दुःख-
सामान्याद्िधियज्ञस्येव ॥
अथ यदश्राति यत्पिबति यद्रमते तदु-
पसदेरोति ॥ २ ॥
अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति
इष्टादिसंयोगात्‌ , तत्‌ उपसदः समानतामेति। उपसदां च प-
योत्रतत्वनिमित्त सुखमस्ति । अल्पभोजनीयानि च अहान्यास-
न्नानि इति प्रश्वासः; अतोऽरानादीनायुपसदां च सामान्यम्‌
अथ यद्धसति यल्ञक्षति यन्मेथुनं चर-
ति स्तुतश्छश्रेरेव तदेति ॥ ३॥
अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुत-
शास्चेरेव तत्समानतामेति : राव्दवत्त्वसामान्यात्‌ ॥
अथ यत्तपो दानमाजेवमहिध्सा सल्य-
वचनमिति ता अस्य दक्षिणाः ॥ ४॥
१७.] तृतीयोऽध्यायः | १८९
अथ यत्तपो दानमाजेवमदहिसा सदयवचनमिति, ता अस्य
दक्षिणाः, धमेपुष्टिकरस्वसामान्यात्‌ ॥
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पा-
दनमेवास्य तन्मरणमेवावभ्रधः ॥ ५ ॥
यस्माश्च यज्ञः पुरुषः, तस्मात्‌ तं जनयिष्यति माता यदा,
तदा आहूरन्ये सोष्यतीति तस्य मातरम्‌; यद्‌ च प्रसूता
भवति, तदा असोष्ट पूर्णिंकेति ; विधियज्ञ इव सोष्यति सोमं
देवदत्तः, असोष्ट सोमं यज्ञदत्त इति ; अतः शब्दसामान्याद्रा
पुरुषो यज्ञः । पुनरुत्पादनमेवास्य तत्त्‌ पुरुषाख्यस्य यज्ञस्य,
यःसोष्ययसोष्टेति राब्दसंबन्धिस्वं विधियज्ञस्येव । किंच तन्म-
रणमेव अस्य पुरुषयज्ञस्य अवशः, समातिसामान्यात्‌ ॥
तद्धेतद्धार आङ्किरसः कृष्णाय देवकी
पुच्रायोक्त्वोवाचापिपास एव स बभूव
सोऽन्तवेखायामेतत्त्रथं प्रतिपय्ेताक्षित-
मस्यच्युतमसि पाणस «शितमसीति त-
चैते दे ऋचो मवतः ॥ ६ ॥
तद्धे्त्‌ यज्ञदशेनं घोरः नामतः, आङ्गिरसः गोत्रतः,
करष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतज्नयम्‌
इत्या दिन्यवदहितेन संबन्धः । स च एतहशैन श्रत्वा अपि-
१९० छान्दोग्योपनिषद्धाष्ये [ख.
पास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टा इयम्‌ ,
यल्छृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृडच्छेदकरी
इति पुरुषयज्ञविदां स्तौति । घोर अङ्गिरसः कष्णायोक्त्वेमां
विद्यां किमुवाचेति, तदाह-स एवं यथोक्तयनज्ञवित्‌ अन्त-
बेखायां मरणकाले एतत्‌ मल्त्रत्रयं प्रतिपद्येत जपेदिलयर्थः । किं
तत्‌१अक्षितम्‌ अक्षीणम्‌ अक्षतं वा असि इलेकं यज्ञुः। सा-
मभ्योदादियस्थं प्राणं च एकीकृ आह्‌ । तथा तमेव आह,
अच्युतं स्वरूपादश्रच्युतमसि इति द्वितीयं यजुः | प्राणसं-
शितं प्राणश्च स संशित सम्यक्तनूकृतं च सद्म तत्‌ सरमसि
इति तृतीयं यज्जुः । तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे दवेऋचौ
मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्वसंख्यावा-
धनात्‌ ; पच्चसस्या हि तदा स्यात्‌ ॥
आदित्परलस्य रेतसः । उद्यं तमस-
स्परि ज्योतिः पदयन्त उत्तर५ खः परय-
न्त उत्तरं देवं देवचा सूयैमगन्म ज्योति-
रुत्तममिति ज्योतिरुत्तममिति ॥ ७॥
आदित्‌ इलयत्र आकारस्यालुबन्धस्तकारः अनथक इच्छ-
ब्द्श्च । प्रलनस्य चिरंतनस्य पुराणस्येय्थः; रेतसः
कारणस्य बीजभूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं
१७.] तृतीयोऽध्यायः । १९१
पश्यन्ति । आश्ञाव्द उत्सृष्टानुबन्धः पञश्यन्तीलयनेन संवध्यते ;
किं तज्ज्योतिः पयन्ति; वासरम्‌ अहः अहरिव तत्‌ सवैतो
न्याप्रं बरह्मणो उ्योतिः ; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मच्या-
दिनिब्रत्तिसाधनैः ञ्द्धान्तःकरणाः आ समन्ततः ज्योतिः
परयन्तीदयथंः । परः परमिति लिङ्कव्यलययेन, ज्योतिष्पर-
त्वात्‌ , यत्‌ इध्यते दीप्यते दिवि द्योतनवति परस्मिन््रह्मणि
वतेमानम्‌ येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति
विचुद्धिद्योतते ग्रहतारागणा विभासन्ते | किं च, अन्यो मन्त्र-
रगाह यथोक्तं ज्योतिः पश्यन्‌--उद्रयं तमसः अज्ञानटक्षणा-
त्‌ परि परस्तादिति शेषः; तमसो बा अपने यज्ज्योतिः
उन्तरम्‌-- आदिलस्थं परिपदयन्तः वयम्‌ उत्‌ अगन्म इति
व्यवहितेन संबन्धः ; तज्ज्योतिः स्वः स्वम्‌ आत्मीयमस्मद्भूदि
स्थितम्‌ , आदिलयस्थं च तदेकं ज्योतिः ; यत्‌ उत्तरम्‌ उत्क्रष्टत-
रमूष्व॑तरं वा अपरं ज्योतिरपेक्ष्य, पहयन्तः उदगन्म वयम्‌ ।
कमदगन्मेति, आह्‌ । देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु,
सूर्यं रसानां रहमीनां प्राणानां च जगतः इरणात्सूय॑ः तसमुदग-
न्म गतवन्तः, ज्योतिरुत्तमं सवेञ्योतिभ्यं उत्कृष्टतमम्‌ अहो
प्राप्न वयमिलयथंः । इदं तज्ज्योतिः, यत्‌ ऋछभ्यां स्तुतं यद्यजु-
खयेण प्रकाशितम्‌ । द्विरभ्यासो यज्ञकरपनापरिसमाप्य्थैः ॥
इति सप्रदराखण्डभाष्यम्‌ ॥
अश्ादशः खण्डः ॥

मनो ब्रद्येत्युपासीतेलयध्यात्ममथाधि-
दैवतमाकााो ब्रह्मेत्यु मयमादिष्टं भवल्य-
ध्यात्मं चाधिदैवतं च ।॥ १॥
मनोमय इश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैक-
देशत्वेन । अथेदानीं मनआकारयोः सम स्तब्रह्मटषटिविधा-
नाथं आरम्भः मनो ब्रह्मेयादि । मनः मनुतेऽनेनेखयन्तः-
करणं तद्रह्य॒परमित्युपासीतेति एतदार्मविषयं दर्शनम्‌
अध्यात्मम्‌ ¡ अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः |
आकाशो ब्रह्येर्युपासीत; एवमुभयमध्यात्ममधिदैवतं च उभयं
जद्यटृषिविषयम्‌ आदिष्टम्‌ उपदिष्टं भवति ; आकाङमनसोः
सृष्ष्मत्वात्‌ मनसोपरभ्यत्वाश्च ब्रह्मणः, योग्यं मनो ब्रह्म
दष्टः, आकाश्चश्च, सवेगतत्वात्सृष्ष्मत्वादु पाधिहीनत्वाच्च ॥
तदेतचतुष्पाद्रह्य वाक्पादः प्राणः पाद-
अक्षुः पादः श्रोत्रं पाद्‌ इवयध्यात्ममथा-
धिदेवतमञ्चिः पादो वायुः पाद आदिः
१८. तृतीयोऽध्यायः । १९३
पादो दिशाः पाद्‌ इत्युभयमेवादिष्टं भव-
त्यध्यात्मं चैवाधिदैवतं च ।॥ २॥
तदेतत्‌ मनआख्यं चतुष्पाद्भह्य, चत्वारः पादा अस्येति ।
कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह--वाक्प्राणश्चक्षुः-
भ्रोत्रभित्येते पादाः इलयध्यासम्‌ | अथाधिदैवतम्‌ आकाश्चस्य
बरह्मणोऽभ्निवीयुरादिसयो दिश्च इत्येते । एवसुभयमेव चतुष्पा-
द्रह्य आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च । तत्न वागेव
मनसो ब्रह्मणश्चतुथेः पाद इतरपादल्लयापेक्षया-- वाचा हि
पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति ; अतो मनसः
पाद्‌ इव वाक्‌ । तथा प्राणो घ्राणः पादः; तेनापि गन्ध-
विषयं प्रति च क्रामति । तथा चक्षुः पादः श्रोत्रं पाद इये-
वमध्यात्मं चतुष्पा्वं मनसो ब्रह्मणः । अथाधिदैवतम्‌ अभ्नि-
वाय्वादिलयदिशः आकाशस्य ह्मण उद्र इव गोः पादा इव
लभ्रा उपलभ्यन्ते ; तेन तस्य आकाशस्य अग्न्यादयः पादा
उच्यन्ते । एवसुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं
भवति ॥
वागेव ब्रह्मणश्चतुथः पादः सोऽभ्चिना
ज्योतिषा भाति च तपति च भाति च
13-59
१९४ छान्दोभ्योपनिषद्धाष्ये [ख.

तपति च कीत्य यसा ब्रह्मवचेसेन य


एवं वेद्‌ ॥ ३॥
तत्र वागेव मनसो ब्रह्मणश्चतुथंः पादः । सोऽग्निना अ-
धिदैवतेन उ्योतिषा भाति च दीप्यते तपति च संतापं च
आओंष्ण्यं करोति । अथवा तेखघृताद्याप्रेयारानेन इद्धा वाग्भाति
च तपति च वदनायोतसाहवती स्यादित्यर्थः । विद्वत्फलम्‌ ,
भाति च तपति च कीत्य यशसा ब्रह्मवचंसेन, य एवं
यथोक्तं वेद ॥
प्राण एव ब्रह्मणश्चतुथः पादः स वायु-
ना ज्योतिषा नाति च तपति च माति
च तपति च कीया यासा ब्रह्मवर्चसेन
य एवं वेद्‌ ॥ ४॥
चक्षुरेव ब्रह्मणश्चतुथेः पादः स आदि-
त्येन ज्योतिषा माति च तपति च मा-
ति च तपति च कीत्य यासा ब्रह्यव्चै-
सन य एवं वेद्‌ ॥ ५॥
्ओो्रमेव ब्रह्मणखतुथेः पादः स दि-
१८.] तृतीयोऽध्यायः । १९५

ग्मिज्योतिषा भाति च तपति च भाति


च तपति च कील्यो यासा ब्ह्मवचसेन
१ © अ

य एवं वेद थ एव वेद्‌ ॥ ६ ॥


डति अष्टादशः खण्डः ॥
तथा प्राण एव ब्रह्मणश्चतुर्थः पादः | स वायुना
गन्धाय भाति च तपति च । तथा चष्ुः आदित्येन रूपग्रह-
णाय, श्रोत्रं दिग्भिः शब्दग्रहणाय । विद्याफलं समानं सवत्र
ज्रह्यसंपत्तिरदृष्ठं फं य एवं वेद । द्विरुक्तिदेकेनसमा्यथा ॥
इति अष्ादशाखण्डभाष्यम्‌ ॥
एकोनविंडाः खण्डः ॥

आदित्यो ब्रह्मणः पाद्‌ उक्त इति तस्मिन्सकटन्रह्मदृष्स्य-


¢ [¢ ०,
यमदमासर्भ्यत-

आदिल्यो जद्येलयादेरास्तस्योपव्याख्या-
नम सदेवेदमग्र आसीत्‌ । तत्सद्‌ासीन्त-
त्सममवन्तदाण्डं निरव्रलेत तत्सवत्सरसख
मावामक्ायत तन्निरभिद्यत त आण्डक-
पारे रजतं च सुवणं चाभवताम्‌ ॥ १॥
आदिलयो ब्रह्मेयदेश्ञः उपदेशः; तस्योपव्याख्यानं क्रियते
स्तुय्थम्‌ । असत्‌ अव्याकरतनामरूपम्‌ इदं जगत्‌ अश्ेषमग्र
प्रागवस्थायामुरपत्तः आसीत्‌ , न तसदेव ; ' कथमसतः सजा-
येत इति असत्कायस्वस्य प्रतिषेधात्‌ । नु इह्‌।सदेवेति
विधानाद्विकस्पः खात्‌ । न, क्रियाखिव वस्तुनि विकल्पानु-
पपत्तेः । कथं तर्हिं इदमसदेवेति ए नन्ववोचाम अन्याकृतनाम-
रूपत्वाद सदिवासदिति । नन्वेवशब्दोऽवधारणाथः ; सलयभे-
वम्‌, न तु सत्तवाभावमवधारयति; किं तर्हि, व्याङ्ृतनाम-
१९.] तृतीयोऽध्यायः । १९७

रूपाभावमवधारयत्ति ; नामरूपव्याकृतविषये सच्छब्दप्रयोगो


दृष्टः । तच्च नामरूपव्याकरणमादिलयायत्त प्रायो जगतः ।
तदभावे हि अन्धं तम इव इदं न प्रज्ञायेत किंचन इयतः
तस्स्तुतिपरे वाक्ये सदपीद्‌ं प्रागुत्पन्तेजंगद सदेवेद्यादित्यं स्तै-
ति ब्रह्मदृष्टथहत्वाय ; आदिलयनिभित्तो हि रोके सदिति न्य-
बहारः-- यथा असदेवेदं राज्ञः कुलं सवेगुणसंपनने पूणेव-
मणि राजन्यसतीति तद्वत्‌ | न च सत्त्वमसन्त्वं वा इह
जगतः प्रतिपिपाद्यिषितम्‌ , आदित्यो ब्रद्ययादेश्चपरत्वात्‌ ।
उपसंहरिष्यत्यन्ते आदित्यं ब्रह्मेत्युपास्त इति । तत्सदासीत्‌
तत्‌ असच्छब्द्वाच्यं प्रागुस्पत्तः स्तिमितम्‌ अनिस्पन्दमस-
दिवे सत्कायभिष्ुखम्‌ इषदुपजातप्रवृत्ति सदासीत्‌ ; ततो छ-
च्धपरिस्पन्द्‌ं तत्समभवत्‌ अर्पतरनामरूपन्याकरणेन अङ्करी-
भूतमिव बीजम्‌ । ततोऽपि क्रमेण स्थुलीभवत्‌ अन्यः आण्डं
समवेत संघृत्तम्‌ । आण्डमिति दैर्घ्यं छान्दसम्‌ । तदण्डं
संवत्सरस्य कारस्य प्रसिद्धस्य मात्रां परिमाणम्‌ अभिन्न
स्वरूपमेव अशयत स्थितं बभूव । तत्‌ ततः संवर्सरपरिमा-
णात्काखादूध्वै निरभिद्यत निर्भिन्नम्‌- वयसाभिवाण्डम्‌ |
तस्य निरभिन्नस्याण्डस्य कपा दवे रजतं च सुवण च अभवतां
संवृत्ते |
१९८ छान्दोग्योपनिषद्धष्ये [ख.

तद्यद्रजत५ सेय प्रथिवी यत्सुवणे


सा द्यो्ज्ञरायु ते पवेता यदुल्ब< समेघो
नीहारो या धमनयस्ता नयो यद्वास्तेय-
मुद्‌कस ससुद्रः। २॥

तन्‌ तयोः कपाख्योः यद्रजतं कपाठमासीत्‌ › सेयं प्रथि-


बी प्रथिव्युपलक्षितमधोऽण्डकपारूमिलयथेः । यल्सुवण कपा-
ठं सा द्यौः युखोकोपलभ्ितमृध्वं कपारमिलयथः । यज्ञरायु
गभेपरिवेष्नं स्थूलम्‌ अण्डस्य द्विशकर्की भावके आसीत्‌) ते
पवंता बभूवुः । यदुस्वं सूक्ष्मं गभैपरिवेष्टनम्‌ , तत्‌ सह मेधेः
समेघः नीहारोऽवश्यायः बभूवेयथः । या गभेस्य जातस्य
देहे धमनयः शिराः, तानयो बभूवुः । यत्‌ तस्य वस्तौ भवं
वास्तेयमुदकम्‌ , स समुद्रः ॥
अथ यत्तदजायत सोऽसावादिल्यस्तं
जायमानं घोषा उदटूलवोऽनृदतिष्ठन्सवो-
णिच श्रूतानि सर्वे च कामास्तस्मात्त-
स्योदयं प्रति प्रलयायनं प्रति घोषा उद्टूल-
वोऽनृचिष्ठन्ति सवणे च भूतानि सर्वे
च कामाः॥३॥
१९.] तृतीयोऽध्यायः | १९९
अथ यत्तदजायत गभेरूपं तस्मिन्नण्डे, सोऽसावादिदयः;
तमादिलयं जायमानं घोषाः शब्दाः उद्टूरवः उरूरवो विस्ती-
णरवाः उदतिष्ठन्‌ उत्थिवन्तः ईंश्वरस्येवेह प्रथमपु्जन्मनि
सवौणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां
कामाः काम्यन्त इति विषयाः खीवखान्नादयः । यस्मादा-
दिलयजन्मनिमित्ता भूतकामोत्पत्तिः, तस्मादद्यत्वेऽपि तस्या
दिलयस्यादयं प्रति प्रल्यायनं प्रति अस्तगमनं च प्रति, अथवा
पुनः पुनः प्रत्यागमनं प्रायनं तल्परति तज्निमित्तीक्ृव्येत्यथः ;
सर्वाणि च भूतानि सर्वे च कामा घोषा उद्ूखवश्चानुति-
छठन्ति । प्रसिद्धं हि एतदुदयादौ सवितुः ॥
स य एतमेवं विद्धानादियं ब्रह्येत्युपा-
स्तेऽभ्यादरो ह थदेन९ साधवो घोषा आ
च गच्छेयुरुप च निग्रेडरननभ्रेडरन्‌ ॥ 2 ॥
इति एकोनविंशः खण्डः ॥
स यः कश्चित्‌ एतमेवं यथोक्तमहिमानं विद्वान्सन्‌ आ-
दिव्यं ब्रक्ि्युपास्ते, स तद्भावं प्रतिपद्यत इत्यथः । किंच दृष्टं
फलम्‌ अभ्याशः प्रं तद्विदः, यदिति क्रियाविशेषणम्‌ ›, एन-
मेव॑विदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदु-
२०० छान्दाम्योपनिषद्धाष्ये [ख.

पमोगे पापानुबन्धाभावः, आ च गच्छेयुः आगनच्छयुश्व,


उप च निम्रेडेरन्‌ उपनिग्रेडस्ध--न केवरमागमनमा्रं
घोषाणाम्‌ उपसुख्येयुश्च उपसुखं च कुयुरित्यथैः । द्विर-
भ्यासः अध्यायपरिसमाघ्यथेः आद्राथेश्च ॥
इति एकोनविराखण्डभाष्यम्‌ ॥
इति श्रीमत्रमहंसपरिव्ाजकाचार्यस्य श्रीगोविन्दभग-
वत्पूज्यपादरिष्यस्य श्रीमच्छंकरभगवतः कृतौ
छान्दोग्योपनिषद्भाष्ये ततीयोऽध्यायः
समाप्रः ॥
छान्दोग्योपनिषद्धाप्यम्‌
चतुर्थोऽध्यायः
॥ चतुर्थोऽध्यायः ॥
युप्राणयोब्रेह्यणः पादद््टय्या-
सः पुरस्ताद्रणितः । अथेदानीं तयोः
साक्षाद्रद्यतेनोपाखत्वायोत्तरमारभ्य-
ते । सुखावबोधार्था आख्यायिका,
विद्यादानमहणविधिप्रददनाथी च ।
श्रद्धान्नद्‌ानानुद्धतत्वादीनां च विद्या-
प्राप्रिसाधनत्व प्रदरयंत आख्यायिकया--
जानश्चतिहे पौचायणः ओ्रद्धादेयो ब-
हदायी बहुपाक्य आस स ह सवत
आवसथान्मापयांचक्रे सयत एव मेऽन्न-
मतस्यन्तीति ।॥ १ ॥
जानश्रतिः जनश्रुतस्यापत्यम्‌ । ह एेतिद्याथः । पुत्रस्य पौत्रः
पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो
देयमस्येति श्रद्धादेयः । बहुदायी प्रभूतं दातुं शीरमस्येति बहू-
दायी । बहुपाक्य: वहू पक्तग्यमहन्यहनि गृहे यस्यासौ बहुषा-
२०४ छान्दोग्योपनिषद्धाष्ये [ख.
क्यः ; भोजनाथिभ्यो बह्स्य गृहेऽन्न पच्यत इत्यथैः । एवं-
गुणसंपन्नोऽसौ जानश्रुतिः पौन्नायणो विशिष्टे देशे काटे च
करिमश्चित्‌ आस बभूव । स ह सचैतः सबोसु दि्चु भ्रामेषु
नगरेषु आवसथान्‌ एत्य वसन्ति येष्विति आवसथाः तान्‌
मापयांचक्रे कारितवानित्यथः । सर्वेत एव मे मम अन्न
तेष्वावसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इव्येवममिप्रायः॥
अथ हश्सा निकायामतिपेतुसतद्धे-
व\ ह सोह समभ्युवाद हो होऽयि
महाक्ष भह्धाक्च जानश्चुतेः पौच्रायणख
सम दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी
स्तत्त्वा मा प्रधाक्षीरिति ॥ २॥
तत्रैवं सति राजनि तस्मिन्धर्मकाठे हम्यतलस्थे अथ ह
हंसा निशायां रात्रौ अतिपेतुः । ऋषयो देवता बा राज्ञो
ऽन्नदानगुणैस्तोषिताः सन्तः हंसरूपा भूत्वा राज्ञो दशेनगो-
चरे अतिपेतुः पतितवन्तः । तत्‌ तस्मिन्कारे तेषां पततां
हंसानाम्‌ एकः प्रष्ठतः पतन्‌ अग्रतः पतन्तं हंसमभ्युवाद
अभ्युक्तवान -- हो होयीति मो भो इति संबोध्य भाश
भ्ाक्षेयादरं दयन्‌ यथा पश्य पश्याश्चयमिति तद्त्‌; भ-
छक्षेति मन्दहष्टिर्वं सुचयन्नाह्‌ ; अथवा सम्यग््रह्मदशेना-
१.। चतुर्थोऽध्यायः । २०५

भिमानवत्त्वात्तस्य असकृदुपारुब्धस्तेन पीड्यमानोऽमर्षितया


तत्सूचयति भहक्षेति ; जानश्रुतेः पौच्रायणस्य समं तुल्यं
दिवा दयुरोकेन ज्योतिः प्रभाखरम्‌ अन्नदानादिजनितप्रभावजम्‌
अततं व्याप्तं दयुखोकस्ष्रगिलयथेः; दिवा अहवा वा समं
ज्योतिरित्येतत्‌ ; तन्मा प्रसा्कीः सजनं सर्ति तेन ज्योति-
षा संबन्धं मा कार्षोरियथंः । तस्रसखनेन तत्‌ ज्योतिः
त्वात्वां मा प्रघाक्षीः मा दहत्वित्यर्थः; पुरुषनव्यल्ययेन मा
प्रधाक्नीदिति ॥
तसु ह परः प्रत्युवाच कम्वर एनमेत-
त्सन्त ^ सयुग्वानमिव रेकमात्थेति यो
न॒ कथ< सयुग्वा रेक इति ॥ ३ ॥
तम॒ एवमुक्तवन्तं परः इतरोऽग्रगामी प्रत्युवाच-- अरे
निङृष्टोऽयं राजा वराकः, तं कमु एनं सन्तं केन माहात्म्येन
युक्तं सन्तमिति कुत्सयति एनमेवं सबहूमानमेतदचनमास्थ
रेकमिव सयुग्वानम्‌ , सह युग्वना गन्त्रया वतैत इति सयुग्वा
रेकः, तमिव आत्थ पनम्‌ ; अननुरूपमस्मिन्नयुक्तमीटशं वक्तु
रेक इवेव्यभिप्रायः । इतरश्च आह -- यो नु कथं त्वयोच्यते
सयुग्वा रेकः । इत्युक्तवन्तं भक्ष आह-श्रणु यथा स रेकः
यथा कूतायविजितायाधरेयाः संय-
२०६ छान्दोभ्योपनिषद्धाष्ये [ख.

न्येवमेन« संव तदभिसमेति यत्किच


प्रजाः साधु कुन्ति यस्तद्वेद यत्स वेद
स मयेतदुक्त इति ॥ ४ ॥
यथा छोके कृतायः कृतो नामायो द्यृतसमये प्रसिद्धञ्-
तुरङ्कः, स यदा जयति चते प्रघृत्तानाम्‌ , तस्मै विजिताय तद-
थेमितरे त्रि्येकाङ्का अधरेयाः अताद्वापरकछिनामानः सं-
यन्ति संगच्छन्तेऽन्तभवन्ति ; चतुरं कृताये त्रिन्येकाङ्कानां
विद्यमानस्वान्तदन्तभेधन्तीयथः । यथा अयं दृष्टान्तः, एव-
मेनं रेकं कृतायस्थानीयं त्रेताद्ययस्थानीयं स्व॑ तदभिसमैति
अन्तभैवति रके । किं तत्‌? यक्किच रोके सवोः प्रजाः
साधु शोभनं धर्मजातं छ्ुवैन्ति, तत्सर्वं रेकस्य धर्मऽन्तभ-
वति, तस्य च फटे सभप्राणिधर्मफरमन्त्मवतीवयर्थः ।
तथा अन्योऽपि कञ्चित्‌ यः: तत वेद्यं वेद । किं तत्‌ ? यत्‌ वेद्यं
सः रेकः वेद ; तद्रे्यमन्योऽपि यो वेद्‌, तमपि सवेप्राणि-
धर्मजातं तत्फरं च रेकमिवाभिसमेतीत्यनुवर्वते । सः
एवमूतः अरैक्वोऽपि मया विद्वान्‌ एतदुक्तः एवमुक्तः, रेक्व-
वरत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः ॥
तहु ह जानश्चुतिः पौत्रायण उपश्यु-
श्रवस ह संजिहान एव क्षत्तारसुवा-
९.। चतुर्थोऽध्यायः । २५७

चाङ्गारे ह सयुग्वानमिव रेकमात्थेति यो


न॒ कथ सयुग्वा रेक इति ॥ ५॥
यथा क्रतायचिजितायाधरेयाः सय-
न्त्येवमेन< सव तदसि समेति यत्किच
प्रजाः साधु कुवन्ति यस्तदेद यत्स वेद स
मयेतदुक्त इति ॥६॥
तदु ह तदेतदीदृशं हंसवाक्यमात्मनः करसारूपमन्यस्य
विदुषो रेकादेः प्रं सारूपम्‌ उपशुश्राव श्रुतवान्हम्यंततस्थो
राजौ जानश्रेतिः पौत्रायणः । तच्च हंसवाक्यं स्मरन्नेव पोनः-
पुन्येन रान्निशेषमतिवाहयामास । ततः स वन्दिभी राजा
स्तुतियुक्ताभिबांग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं संजि.
हान एव शायनं निद्रां वा परियजन्नेव, हे.ऽङ्ग वत्म अरे सयु-
ग्बानमिव रेकमात्थ किं माम्‌ ; स एव स्तुयर्हो नाहमियभि-
प्रायः । अथवा सयुग्वानं रेकमात्थ गत्वा मम तदिदश्नाम्‌ |
तदा इवशब्दो ऽवधारणार्थोऽनथको वा वाच्यः । स च. क्षत्ता
प्रस्युवाच रेक्वानयनकामो राज्ञोऽभिप्रायज्ञः--यो नु कथं


सयुग्वा रेक्व इति, राज्ञा एवं चोक्तः आनेतुं तचिं ज्ञातु-
` भिच्छन्‌ यो चु कथं सयुग्वा रेक्व इलयवोचत्‌ । स च भ-
हाक्षवचनमेवावोचते तस्य स्मरन ॥
२०८ छान्दोग्योपनिषद्धाष्ये [ख.

स ह क्चस्सास्विष्य नाविदसिति प्रत्ये


याथ ल < होवाच यत्रारे ह्यणस्यान्वेष-
णा तदेनमच्छेति | ७ ॥
स ह क्षत्ता नगरं ग्रामं बा गत्वा अन्विष्य रैक्वं नाचिदं
न व्यज्ञासिषमिति प्रस्ययाय प्रलयागतवान्‌ । तं होवाच क्षत्ता-
रम-- अरे यत्र ब्राह्मणस्य ब्रह्मविद्‌ एकान्तेऽरण्ये नदीपु-
छिनादो विविक्ते देशे अन्वषणा अनुमागणं भवति, तत्‌ तत्र
एनं रेक्वम्‌ अच्छ ऋच्छ गच्छ, तत्र मगेणं कुर्वित्यथेः ।
सोऽधस्ताच्छकटस्य पामानं कषमाण-
मुपोपविवेा तर हाभ्युवाद त्वं नु भग
वः सयुग्वा रेक इत्यह
< यरा इति ह
प्रतिजज्ञे स ह क्षत्ताविदामिति प्रत्येयाय ॥
इत्युक्तः क्षत्ता अन्विष्य तं विजने दरो अधस्ताच्छकटश्
गन्त्याः पामानं खजू कषमाणं कण्डूयमानं दृष्ठ, अयं नूनं
सयुग्वा रेक इति उप समीपे उपविवेश विनये नोपविषट-
वान्‌ | तं च रेकं ह॒ अभ्युवाद उक्तवान । त्वमसि हे भगवः
भगवन्‌ सयुग्वा रेक इति । एवं पष्टः अहमस्मि हि अर३
अरे इति ह अनादर एव प्रतिजज्ञे अभ्युपगतवान्‌-- स तं
विज्ञाय अविद विज्ञातवानस्मीति प्रयेयाय प्रयागत इलर्थः ॥
इति प्रथमखण्डमाष्यम्‌ ॥
दवितीयः खण्डः ॥
---- #
तदु ह जानश्चुतिः पौच्रायणः षट्‌-
खः

चातानि गवां निष्कमश्वतरीरथं तदादाय


प्रतिचक्रमे त« हाभ्युवाद ।॥ १॥
तत तत्र कषेगाहस्थ्यं प्रति अभिप्रायं बुद्धा घनाथितां च
उ ह्‌ एव जानश्रुतिः पौत्रायणः षरृज्चतानि गवां निष्कं क-
ण्ठहारम्‌ अग्चतरीरथम्‌ अश्वतरीभ्यां युक्तं रथं तदादाय
धनं गृहीत्वा प्रतिचक्रमे रेकं प्रति गतवान्‌ । तं च गत्वा
अभ्युवाद ह्‌ अभ्युक्तवान्‌ ॥
रेकेमानि षटरातानि गवामयं निष्को-
ऽयमन्वतरीरथोऽनु म एतां मगवो देव-
ना< राधि थां देवतामुपास्स इति ॥२॥
हे रेक गवां षट्‌ शतानि इमानि तुभ्यं मया आनीता-
नि, अयं निष्कः अश्चतरीरथश्चायम एतद्धनमादत्सख । भग-
बोऽनुशाधि चमे माम्‌ एताम्‌; यां च देवतां त्मुपास्से
तदहेवतोपदेशेन मामयुक्ाधीलयथः ॥

14-59
२१० छान्दोग्योपनिषद्धाष्ये [ख.

तसु ह परः प्रत्युवाचाह हारेत्वा चद्व


तवैव सह गोभिरस्त्विति तदु ह पुनरेव
जानश्चुतिः पौत्रायणः सहस्रं गवां नि
ष्कमश्वतरीरथं दुहितरं तदादाय परतिच-
क्रमे ॥ ३ ॥
तम्‌ एवमुक्तवन्तं राजानं प्रत्युवाच परो रेकः । अहे-
त्ययं निपातो विनिग्रहार्थींयोऽन्यत्र, इह त्वनथेंकः, एव-
शाब्दस्य प्रथक्प्रयोगात्‌ । हारेत्वा हारेण युक्ता इत्वा गन्त्री
सेयं हारेत्वा गोभिः सह॒ तवैवास्तु तवैव तिष्ठतु न मम
अपयापतिन कर्माथंमनेन प्रयोजनमिलयभिप्रायः । हे शुद्रेति-
नञ राजासौ श्वत्तृसंबन्धात्‌ , स॒ह ॒क्षत्तारमुत्राचेत्युक्तम्‌ ;
विद्याग्रहणाय च ब्राह्मणस्लमीपोपगमात्‌ रुद्रस्य च अनधि-
कारात्‌ कथमिदमननुरूपं रेकेणोच्यते हे शुदरेति । तत्राहुरा-
चायीः--हंसवचनश्रवणात्‌ श्ुगेनमाविवेश ; तेनासौ ्युचा
शुल्व रेक्वस्य महिमानं वा आद्रवतीति ऋषिः आतमनः ष-
रोक्षज्ञतां दशेयन्‌ शरुद्रेयाहेति । शूद्रवद्रा धनेनैव एनं विधा-
परहणायोपजगाम न च चयुश्रूषया । न तु जालैव शुद्र इत्ति ।
अपरे पुनराहुः अल्पं धनमाहृतमिति रुषेव एनभुक्तवान्‌
शद्रेति । खिङ्गं च बह्माहुरणे उपादानं धनच्येति । तदुः हं
२.] चतुर्थोऽध्यायः । २११

चरषेमेतं ज्ञात्वा पुनरेव जानश्रुतिः पौल्रायणो गवां सहस्लम-


धिकं जायां च ऋषेरभिमतां दुहितरमालनः तदादाय प्रति-
चक्रमे क्रान्तवान्‌ ॥
< हाभ्युवाद रेकेद्‌ सहसरं गवामयं
निष्कोऽयमभ्वतरीरथ इय जायायं मामो
यस्िन्नारसेऽन्वव मा भगवः चाधीति ॥
तस्या ह सुखसुपोदरहन्ुवाचाजहारेमाः
श्ुद्रानेनेव सुखेनालापयिष्यथा इति ते
हेते रक्षणो नाम महाच्रषेषु यत्रास्मा उ-
वास स तस्मे होवाच ॥ ५॥
इति द्वितीयः खण्डः ॥
रैक्व इदं गवां सहस्रम अयं निष्कः अयमशतरीरथः इयं
जाया जायार्थ मम दुहिता आनीता अयं च प्रामः यस्मिन्नास्से
तिष्ठसि स च त्वदर्थे मया कल्पितः ; तदेतत्सवेमादाय अनु-
दध्येव मा मां हे भगवः, इत्युक्तः तस्या जायाथमानीताया
राज्ञो दुहितुः ह एव मुखं द्वारं विद्याया दाने तीथेम्‌ उपो-
बहन जानन्नियथंः । ‹ब्रह्मचारी धनदायी मेधावी श्रोश्रियः
२१२ छान्द)म्योपनिषद्धाष्ये [ख.

प्रियः । विद्यया वा विद्यां प्राह तानि तीथानि षण्मम'


£

इति विश्राया वचनं विज्ञायते हि । एवं जानन्‌ उपो-


ह्णन उवाच उक्तवान । आजहार आहृतवान्‌ भवान्‌
इमाः गाः यश्चान्यद्धनं तत्साध्विति वाक्यशेषः । शदरेति
पूवाक्तानुक्ृतिमात्रं न तु कारणान्तरपेक्षया पूवेवत्‌ । अने-
नैव मुखेन विद्याग्रहणतीर्थेन आरापयिष्यथाः आलापय-
सीति मां भाणयसीदयर्थः। तेह एते भ्रामा रेकपणी नाम
विख्याता महावृषेषु देशेषु यत्र येषु प्रामेषु उवास उषित-
वान्‌ रेकः, तानसौ प्रामानदादस्मै रैक्वाय राजा । तस्मै
रजे धनं दत्तवते ह किर उवाच विद्यां सः रेक्वः ॥

दति दितीयखण्ड भाष्यम्‌ ॥


--- ----------- णो भाणकः ध नति १५०६ 91

ततीयः खण्डः ॥
वायुवोव सवग यदावा अच्चिर्या-
€ ति ४५9

यति वायुमेवाप्येति यदा सूर्योऽस्तमेति


न क, क 9 क

वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायु-


क व 9 भ कन

क के क
भवाप्याते ।॥९॥

वायुवौव संवर्ग; वायुबाह्यः, ववेयवधारणा्थः, संब-


जेनात्संग्रहणात्संम्रसनाद्वा संवगः; वक्ष्यमाणा अग्न्याद्या
देवता आत्मभावमापादृयतीयत्ः संवगे; संवजेनाख्यो गुणो
ध्येयो वायोः, कृतायान्त्मावदृष्टान्तात््‌ । कथं संवभेत्वं
वायोरिति, आदह्‌--यदा यभ्मिन्काङे वैअभिः उद्वायति उद्वा
सनं प्राप्रोति उपशाम्यति, तदा असो अन्निः वायुमेव अ-
प्येति वायुस्वा भाच्यमपिगच्छति । तथा यदा सूर्योऽस्तमेति,
वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति |
ननु कथं सूयौचन्द्रमसोः स्वरूपावस्थितयोः वायो अपि-
गमनम्‌ ? नैष दोषः, अस्तमने अदक्नप्रप्तिः वायुनिमित्त-
४ भ क [9

त्वात्‌ ; वायुना हि अस्तं नीयते सुयेः, चख्नस्य बायुकाये-


त्वात्‌ । अथवा प्रये सूयांचन्द्रमसोः स्वरूपश्च तेजोरूप-
योवोयावेव अपिगमनं स्यात्‌ ॥
२१४ छान्दोग्योपनिषद्भाष्ये ख.

यदाप उच्छुष्यन्ति वायुमेवापियन्ति


वायुद्येवैतान्सवोन्संबृङ्क इय धिदैवतम्‌ ॥
तथा यदा आपः उच्छुष्यन्ति उच्छोषमाघ्रुवन्ति, तदा
वायुमेव अपियन्ति । वायुं यस्मादेव एतान्‌ अगन्याद्या-
न्महाबलकान संबृङ्धे, अतो वायुः संत्रगेगुण उपास्य इटयर्थः ।
इत्यधिदैवतं देवतासु संबगद्शेनसुक्तम्‌ ॥
अथाध्यात्मं प्राणो वाव संवगः स
यदा खपिति प्राणमेव वागप्येति प्राणं
` च्च्युः प्राणस्‌ ओओच्रं प्राणं मनः प्राणो द्ये-
वैतान्सवान्संब्र् इति ॥ ३॥
अथ अनन्तरम्‌ अध्यात्मम आत्मनि संवगेदरौनभिदमु-
च्यते । प्राणः मुख्यः बाव संवगः । स पुरुषः यदा य-
स्मिन्काङे ख पिति, तद्‌ प्राणमेव वागप्येति-वायुभिवा्निः।
प्राणं चक्षुः प्राणं शरो प्राणं मनः प्राणो हि यस्मादेवैता-
न्वागादीन्‌ सवोन्सरङ्क इति ॥
तौ वाएतौद्यो संवगो वायुरेव दे-
वेषु प्राणः प्राणेषु ॥ ४ ॥
तीवा एतौ द्वौ संवर्गौ संवजनगुणौ--वायुरेव देवेषु
३. चतुर्थोऽध्यायः । २१५

संवे; प्राणः प्राणेषु वागादिषु मुख्यः ॥


अथ ह दोनकं च कापेयमनिप्रतारि-
णं च काक्षसेनि परिविष्यमाणो ब्रह्य
चारी बिभिक्षे तस्माडउहन दद्‌तुः॥५॥
अथ एतयोः स्तुत्यथम्‌ इयमास्यायेका आरभ्यते ।
हेत्यैतिद्याथः । सौनकं च श्ुनकखापययं शोनकं कापेयं
कपिगोत्रमसिप्रतारिणं च नामतः कक्षसेनस्यापलयं काक्षसेनिं
भोजनायोपविष्टौ परिबिष्यमणौ सुपकारेः ब्रह्मचारी बह्मवि-
च्छ्रोण्डा बायक् माक्षतवान्‌ । बह्यचारणा बरह्याकचन्मानः

ता बुद्धा त जज्ञासमाना तस्म उ मक्षा न ददतुः न

दत्तवन्तौ ह किमयं वक्ष्यतीति ॥


स हावाच महात्मनतुरो देव एकः
कः! स जगार वनस्य गोपास्तं कापेय
नाभिपरयान्ति भलत्यो अभिप्रतारिन्बह्ुधा
वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न द-
तामिति ॥ ६॥
स ह उवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहु-
वचनम्‌ । देव एकः अग्न्यादीन्वायुवोगादीन्प्राणः । कः
२१६ छान्दोग्योपनिषद्धाष्ये [ख.

सः प्रजापति; जगार म्रसितवान्‌ । कः म जागरति प्रभ-


मेके । भुवनस्य भवन्यस्मिन्भूतानीति भुवनं मूरादिः सर्वा
खोक; तस्य गोपाः गोपायिता रक्षिता गोप्रियथः | तं कं
प्रजापतिं हे कापेय नामिपदयन्ति न जानन्ति मलाः मर-
णधर्माणोऽविवेकिनो वा हे अभिगप्रतारिन्‌ बहुधा अध्यात्मा-
यिदैवताधिभूतप्रकारैः वसन्तम्‌ । यस्म वै एतत्‌ अहन्यहनि
अन्नम्‌ अदनायादह्ियते संस्कियत च, तस्मे प्रजापतये एत-
दन्न न दत्तमिति ॥

तदु ह रोनकः कापेयः प्रतिमन्वानः


प्रत्येयायात्मा देवानां जनिता प्रजाना
दिरण्यदश्छ्रो बवभसोऽनस्‌रिमेहान्तम-
स्य महिमानमाहुरनद्यमानो यदनन्नम-
तीति वे वथं ब्रह्मचारिन्नेदमुपास्महे द्‌-
तास्मे भिक्षामिति ॥ ७॥
तदु ह ब्रह्मचारिणो वचनं शोनकः कापेयः प्रतिमन्वानः
मनसा आलोचयन्‌ ब्रह्मचारिणं प्रयेयाय आजगाम । गत्वा
च आह यं त्वमवोचः नाभिपश्यन्ति म्यी इति, तं वयं
पश्यामः । कथम्‌ १ आत्मा सवस्य स्थावरजङ्गमस्य । किंच
देवानामग्न्यादीनाम्‌ आत्मनि संहृय प्रसित्वा पुनजनयिता
३.] चतुर्थोऽध्यायः । २१७

उत्पादयिता वायुरूपेणाधिदेवतमग्न्यादीनाम्‌ । अध्यात्मं


च प्राणरूपेण वागादीनां प्रजानां च जनिता । अथवा
आत्मा देवानामञ्निवागादीनां जनिता प्रजानां स्थावरजं-
गमानाम । हिरण्यदष्ूः अमृतदंध्रूः अभस्रदंष्र इति यावत्‌ ।
बभसो भक्षणकीरः । अनसूरिः सूरिर्मेधावी न सूरिरसु-
रिस्तत्प्रतिषेधोऽनसूरिः सुरिरेवेयथः । महान्तमतिप्रमाण-
मभ्रमेयमस्य प्रजापतेमदहिमानं विभूतिम्‌ आहूनरेद्यविदः ।
यस्मातस्रयमन्येरनद्यमानः अभक्ष्यमाणः यदनन्नम्‌ अभि.
वागादिदेवतारूपम्‌ अत्ति भक्षयतीति । वा इति निरथकः ।
वयं हे ब्रह्मचारिन्‌, आ इदम्‌ एवं यथोक्तलक्षणे ब्रह्म
वयमा उपास्महे । वयमिति व्यवहितेन संबन्धः । अन्ये
न वयमिदमुपास्महे, किं तर्हिं परमेव ब्रह्म उपास्मह इति
वणैयन्ति । दत्तास्मै भिक्षामिल्यवोचद्भुयान्‌ ॥
तस्मा उ ह ददुस्ते वा एते पञ्चान्ये
पञ्चान्ये दका सन्तस्तत्कृतं तस्मात्स वासु
दिश््वन्नमेव ददा कूत९ सषा विराडन्नादी
तयेद्‌<सवं ट्ट ‹ सवेमस्थेदं दष्टं भव-
त्यन्नादो भवति य एवं वेद य एवं वेद्‌ ॥
इति वरतीयः खण्डः ॥
२१८ छान्दोग्योपनिषद्धा्ये [ख.
तस्मा उह ददुः तेहि भिक्षाम्‌ । ते वै ये प्रस्यन्ते
अग्न्यादयः यश्च तेषां ग्रसिता वायुः पच्चान्ये वागादिभ्यः,
तथा अन्ये तेभ्यः पच्वाध्यात्मं वागादयः प्राणदच, ते सर्वे
दशा भवन्ति संख्यया, ददा सन्तः तच्छृतं भवति ते, चतुरङ्क
एकायः एवं चत्वारस्न्यङ्कायः एवं ्रयोऽपरे व्यङ्कायः एवं द्वाब-
न्थावेकाङ्कायः एवमेकोऽन्यः इत्येवं दशय सन्तः तत्कृतं भवति ।
यत एवम्‌ , तस्मात्‌ सवीसु दिक्षु दश्चस्वप्यग्न्याद्या वागाद्याश्च
दशसंख्यासामान्यादज्नमेव, ' दशञाक्षारा विराट्‌ ' ' विराडन्नम्‌ '
इति हि श्रुतिः । अतोऽन्नमेव, दश्चसंख्यत्वात्‌ । तत एव दश
कृतं कृतेऽन्तभौवात्‌ चतुरङ्कायत्वेनेत्यवोचाम । सेषा विराट्‌
दशसंख्या सत्ती अन्न च अन्नदी अन्नादिनी च कृतत्वेन |
कृते हि दशसंख्या अन्तभूता, . अतोऽन्नमन्नादिनी च सा।
तथा विद्वान्दशदेवतात्मभूतः सन्‌ बिराटृत्वेन दशसंख्यया
अन्नं कृतसंख्यया अन्नाद च । तया अन्नान्नादिन्या इदं सर्व
जगत्‌ दङादिकसंस्थं दष्टं कृतसंख्याभूतया उपरन्धम्‌ । एवंविद्‌:
अस्य सव कृतसंख्याभूतस्य दश दिक्संबद्धं॑दृष्टम्‌ उपलब्धं
भवति । किंच अन्नादश्च मवति, य एवं वेद्‌ यथोक्तदर्षी ।
द्विरभ्यासः उपासनसमा्यथः ॥
इति तृतीयखण्डभाष्यम्‌ ॥
चतुथं : खण्डः ॥

सद्यकामो ह जाबालो जबालां मात-


रमामन््रयांचक्रे ब्रह्मचयं भवति विव-
व्स्यामि किगोचत्नो न्वहमस्मीति ॥ १
स्वै वागाद्यगन्यादि च अन्नान्नादत्वसंस्तुतं जगदेकीकृय
षोडक्षधा प्रविभज्य तस्मिन्त्रह्मरष्ि्विधातव्येयारभ्यते' ।
्रद्धातपसोजैद्योपासनाङ्गत्वप्रदशोनाय आख्यायिका । सलय-
कामो ह नामतः, ह-शब्द एेतिद्याथः, जबालाया अपत्यं
जाबाखः जबालां स्वां मातरम्‌ आमन्त्रयांचक्रे आमन्त्ित-
वान्‌ । ब्रह्मचर्य स्वाध्यायग्रहणाय षे भवति विवर्स्यामि
आचा॑कुरे, किंगोत्रो
ऽहं किमस्य मम गोत्रं सोऽहं किगो-
त्रो लु अहमस्मीति ॥
सा हैनसुवाच नाहमेतदेद तात यद्धो-
श्रस्त्वमसि बहहं चरन्ती परिचारिणी
यौवने त्वामलभे साहमेतन्न वेद यदी
वस्त्वमसि जबाला तु नामाहमस्मि स-
२२० छान्दोग्योपनिषद्धाप्ये [ख.

त्यकामो नाम त्वमसि स सल्यकाम एव


जाबाटो ब्रवीथा इति ॥ २॥
एवं प्रष्टा जबाला साह एनं पुत्रयुवाच--नाहमेतन्‌ तव
गोत्रं वेद, हे तात यटरोत्रस्त्वमसि । कस्मान्न बेत्सीव्युक्ता
आह-- बहू भवरगृहे परिचयौजातमतिथ्यभ्यागतादि चर-
न्ती अहं परिचारिणी परिचरन्तीति परिचरणसीटेवाहम्‌ ,
परिचरणचित्ततया गोत्रादिस्मस्णे मम मनो नाभूत्‌ । यौवने
च तत्का त्वामलभे छन्धवस्यस्मि । तद्रैव ते पितोपरतः ;
अतोऽनाथ। अहम्‌ , साहमेतन्न वेद्‌ यद्रोत्रस्त्रमसि । जबाखा
तु नामाहमस्मि, सलयकामो नाम त्वमसि, स त्वं सलयकाम
एवाहं जाबारोऽस्मीलयाचायय ब्रुवीथा; यद्याचार्येण प्रषट
इत्याभेप्रायः ॥
स ह हारिदुमत गौतममेत्योवाच न-
चयं भगवति वत्स्याम्युपेयां भगव-
न्तमिति ॥ ३ ॥ |
त\« होवाच किंगोत्रो नु सोम्थासी-
ति स होवाच नाहमेतद्वेद भो यद्रोच्रो-
ऽहमस्म्थपृच्छ मातरभ्सामा प्रलयत्रवी-
४.1 चतुर्थाऽध्यायः । २२१

इहं चरन्ती परिचारिणी योवने त्वा-


मले साहमेतन्न वेद्‌ यद्रोच्स्त्वभसि
जबाला तु नामाहमस्मि सलयकामो नाम
त्वमसीति साऽह सत्यकामो जाषालो-
ऽस्मिमोहति॥४॥
स॒ह सकामः हारिद्रुमतं हरिद्रुमतोऽपलयं हारि-
हुमतं गौतमं गोत्रतः एल गत्वा उवाच-- ब्रह्मचर्य भग-
वति पूजावति त्वयि बल्स्यामि अतः उपेयाम्‌ उपगच्छेयं
शिष्यतया भगवन्तम्‌ इत्युक्तवन्तं तं ह उवाच गौतमः--र्कि-
गोत्रः लु सोम्य असीति, विज्ञातकुरुगोत्रः शिष्य उपनेतव्यः ;
इति प्रष्ठः प्रयाह सलयकामः । स ह उवाच --- नाह मेतद्धेद्‌
भो, यद्रोत्रोऽहमस्मि; किं तु अप्रच्छं पृष्टवानस्मि मातरम्‌;
सामया प्रष्टा मां प्रयत्रवीन्माता; बहृहु चरन्तीलयादि
पूर्ववत्‌ ; तस्या अहं वचः स्मरामि; सोऽहं सयकामो जावा-
खोऽस्मि भो इति ॥
त होवाच नैतदब्राह्मणो विवक्तुम-
हति समिध सोम्याहरोप त्वा नेष्ये न
सल्यादगां हति तञ्ुपनीय कृडानामव-
२२२ छान्दोग्योपनिषद्धाष्ये [ख.

लानां चतुःशता गा निराकृल्योवाचेमाः


सोम्यानसंवजेति ता अभिप्रस्थापयन्नु-
वाच नासहसरेणावर्तैयेति स ह वर्षगणं
प्रोवास ता यदा सहस संपेदुः ॥ ५ ॥
इति चतुथः खण्डः ॥
तं ह उवाच गौतमः-नैतद्चः अन्नाक्मणो विशेषेण
वक्तुमहेति आजंवाथंसंयुक्तम्‌ । ऋजवो हि ब्राह्मणा नेतरे
सखभ्रावतः । यस्मान्न स्यत्‌ ब्राह्मणजातिधमात्‌ अगाः
नापेतवानसि, अतः ब्राह्मणं त्वामुपनेष्ये ; अतः संस्कारा
होमय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृक्षा-
नामवलानां गोयुथाश्निराकृत्य अपकृष्य चतुःशता चत्वारिश-
तानि गवाम्‌ उवाच --इमाः गाः सोम्य अनुसब्रज अनुगच्छ ।
इत्युक्तः ता अरण्यं प्रत्यभिभ्रस्थ।पयज्नुवाच-- नासहस्रेण
अपूर्णेन सहस्रेण नावर्तेय न प्रतव्यागच्छेयम्‌ । स एवमुक्त्वा
गाः अरण्यं तृणोदकबहूुलं दन्द्ररहितं प्रवेश्य स॒ह वषेगणं
दीर्घ प्रोवास प्रोषितवान्‌ । ताः सम्यग्गावः रक्षिताः यदा
यस्मिन्काङे सहस्रं संपेदुः संपन्ना बभूवुः ॥
इति चतुथेखण्डभाष्यम्‌ ॥
पचमः खण्डः ॥

अथ हैनश्षभोऽभ्युवाद सयकाम३
इति भगव इति इद प्रतिद्युश्राव प्राप्ताः
सोम्य सहस्र ५ स्मः प्रापय न आचाय
कुलम्‌ । १॥
तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिकमबन्धिनी
व॒ष्टा सती ऋषभमनुभ्रविश्य ऋरषभभावमापन्ना अनुग्रहाय
अथ ह एनसरषभाऽभ्युवाद्‌ अभ्युक्तवान्‌ सलयकाम३ इति
संबोध्य । तम्‌ असौ सत्यकामो भगव इति ह प्रतिशुश्राव
प्रतिवचनं ददौ । प्राप्ाः सोम्य सदहखं स्मः, पूर्णां तव
प्रतिज्ञा, अतः प्रापय नः अस्मानाचायकुरम्‌ ॥
ब्रह्मणख ते पाद्‌ वाणीति ब्रवीतु मे
भगवानिति तस्मै होवाच प्राची दिक्ला
प्रतीची दिक्खा दक्षिणा दिक्कलोदीची
दिक्षरेष वे सोम्य चतुष्कलः पादो ब्रह्म
णः प्रकाद्वान्नाम।॥ २॥
किंच अहं ब्रह्मणः परख ते तुभ्यं पादं जराणि कथ
यानि । इत्युक्तः प्रत्युवाच ~--त्रचीतु कथयतु मे मह्यं भग-
२२४ छान्दोभ्योपनिषद्भाष्ये

वान्‌ । इत्युक्तः ऋषभः तस्मै सलयकामाय ह उवाच--


प्राची दिक्षा ब्रह्मणः पादस्य चतुर्थो भागः । तथा प्रतीची
दिक्षढा दक्षिणा दिक्कला उदीची दिक्रङा, एष वै सोस्य
ब्रह्मणः पादः चतुष्करः चतसः कटा अवयवा यस्य
सोऽयं च॑तुष्केखः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाश्चवा-
निधेव नाम अभिधानं यस्य । तथोत्तरेऽपि पाद्ाख्यश्चवतु-
ष्कटा ब्रह्मणः |
स थ एतमेव विदाञ्यतुष्कलं पाद्‌
ह्मणः प्रकाङावानित्युपास्ते पकाडावान-
स्मिह्धोके मवति प्रकावतो ह लोका-
ज्यति य एतमेवं विद्धाऽञतुष्करं पादं
ब्रह्मणः प्रका वानित्युपास्ते ॥ ३॥
स यः कथित्‌ एवं यथोक्तमेतं ब्रह्मणः चतुष्कटं पादं
विद्वान्‌ प्रकारावानिलयनेन गुणेन विशिष्टम्‌ उपास्ते, तस्येदं
फलम्‌ -- प्रकाङ्ावानस्मिहीके भवति प्रख्यातो भवतीत्यथैः ;
तथा अदृष्टं फलम्‌-~- प्रकाशवतः ह लोकान्‌ देवादिसंबन्धिनः
मतः. सन्‌ जयति प्राप्रोति; य एतमेवं विद्धान्‌ चतुष्कलं
पाद्‌ ब्रह्मणः प्रकाङवानित्युपास्ते ॥
इति पञ्चमखण्डभाष्यम्‌ ॥
बह; खण्डः ॥

अभ्रिष्टे पादं वक्तेतिस ह श्वोभूते


गा अभिप्रस्थापयांचकार ता यच्नाभि
साय बभ्नूवुस्तचाभरेखुपसमाधाय गा उ-
परुध्य समिधमाधाय पश्चादभ्नः प्राङ्पो-
पविते ।
सोऽन्निः ते पादं वक्तेत्युपरराम ऋषभः । सः सत्य-
कामः ह श्ोभूते परेद्युः नैत्यकं नित्यं कमे कृत्वा गाः
अभिपरस्थापयांचकार आचायंकुरं प्रति । ताः शनैश्चरन्त्यः
आचायैङलामिमुख्यः प्रसिता: यत्र यस्मिन्काङे देरेऽभि
सायं निशायामभिसंबभूवुः एकत्राभिमुख्यः सभूताः, तत्रा-
भनिञुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राख्ु-
खः: उपविवेश ऋरषभवचो ध्यायन्‌ ॥
तमभिरभ्युवाद्‌ सत्यकाम इति भगः
व इति ह प्रतिद्ुञख्ाव॥२॥
तमभिरभ्युवादं सल्यकाम३ इति संबोध्य । तम्‌ असौ
सल्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ॥
हणः सोम्यते पादं वाणीति ब

15-599
२२६ छन्दोग्योपनिषद्धाष्ये [ख.

वीतु मे भगवानिति तस्मे होवाच पृथिवी


कलान्तरिन्लं कला योः कटा समुद्रः क-
रेष वे सोम्य चतुष्कलः पादो ब्रह्मणो-
ऽनन्तवान्नाम ॥ ३॥
ब्रह्मणः सोम्य ते पादु त्रवाणीति। जवीतु मे भगवानिति।
तस्मै ह उवाच, प्रथिवी कटा, अन्तरिक्षं कल यौः कला समुद्रः
कटेयात्मगोचरमेव दुञ्च॑नमभ्निररवीत्‌ । एष वे सोम्य चतु-
ष्करः पादो ब्रह्मणोऽनन्तवान्नाम ॥
सय एतमेवं विद्धाञ्यतुष्कर पाद्‌
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मि-
हके भवत्यनन्तवतो ह लोकाञ्जयति
य एतमेव विद्रा «अतुष्कलं पाद्‌ बह्यणो-
ऽनन्तवानित्युपास्ते ॥ ४॥
इति षष्ठः खण्डः; ॥
स यः कश्चित्‌ यथोक्तं पादमनन्तवस्वेन गुणेनोपास्ते,
स तथेव द्रुणो भवलयस्मिं्टोके, गतश्च अनन्तवतो ह रो-
कान्‌ स जयतति; य एतमेवमिव्यादि पूर्ववत्‌ ॥
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥

«सस्ते पादं वक्तेति सहश्वोभूते


गा अभिप्रस्थापयांचकार ता यत्राभि
| साय वभ्रूवुस्तवाग्निञ्ुपसमाधाय गा
उपरुध्य समिधमाधाय पश्चादग्नेः पाङ्-
पोपविवेचा ॥ १॥
त दधस उपनिपत्याभ्युवाद सल्यका-
मरे इति मगवहति ह प्रतिद्युश्राव॥२॥
सोऽभि: हंसः ते पादं बरक्तेतयुक्त्वा उपरराम | हस आ-
दिल्यः, श्ञौष्धात्पतनसामान्याञ्च । सह श्ोभूते इलयादि
समानम्‌ ॥
ब्रह्मणः सोम्थ ते पादं वाणीति नवी-
तु मे भगवानिति तस्मे होवाचाग्निः
कला सूयः कला चन्द्रः कला विन्युत्कङै-
२२८ छान्दोग्योपनिषद्धाष्ये [ख.

घ चै सोम्य चतुष्कलः पादो ब्रह्मणो


ज्योतिष्मान्नाम ॥ ३॥
स य एतमेव विद्रासञ्तुष्कलं पादं
ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योति
षमानस्मिह्ोके भवति ज्योतिष्मतो ह्‌
लोकाञ्जयति य एतमेवं विद्रा ~उतुष्कलं
पादं ब्रह्मणो ज्योतिषमानित्युपास्ते ॥ ४॥
इति सप्रमः खण्डः ॥
अन्निः कठा सूयः कटा चन्द्रः का विद्युत्कङेष वै
सोम्येति उयो तिर्वैषयमेव च दश्चैनं प्रोवाच; अतो हंसखय
आदित्यत्वं प्रतीयते । विद्रत्फर्म्‌--ज्योतिष्मान्‌ दौप्रियु-
क्तोऽस्मिहीके भवति । चन्द्रादित्यादीनां ज्योतिष्मत एव
च मृत्वा छोकान्‌ जयति । समानमुत्तरम्‌ ॥
इति सप्तमसख्रण्डभाष्यम्‌ ॥
अष्टमः खण्डः ॥

महुष्टे पाद्‌ वक्ततिसह श्वोभूते गा


अभिप्रस्थापयांचकार ता यच्राभि सायं
वभू वुस्तच्राग्निस्ुषसमाधाय गा उपरुध्य
समिधमाधाय पञ्ादभ्रः प्राङ्न्पोपवि-
येका ॥ १॥
हंसोऽपि मद्ुषटे पादं वक्तेत्युपरराम । मद्वुः उद्कचरः
पक्षी, स च अप्संबन्धास्राणः । स ह श्ोभूते इलयादि
पूववत्‌ ॥
त॒ मटहुरूपनिपत्याभ्युवाद्‌ सलयकामरे
इति भगव इति ह प्रलिद्युञ्राव ॥ २॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ्र-
वीतु मे भगवानिति तस्मे होवाच प्राणः
कला चक्षुः कला ओच्रं कला मनः केष
२३० छान्दोग्योपनिषद्धाष्ये [ख.

बै सोम्थ चतुष्कलः पादो ब्रह्मण आयत-


नवान्नाम ॥ २॥
स च मद्रः प्राणः स्वविषयमेव च दशेनमुवाच प्राणः
करेत्याद्यायतनवानित्येवं नाम । आयतनं नाम मनः सवे-
करणोपहतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवा-
न्नाम पादः ॥ |
स य एतमेवं विद्वां५अतुष्कलठ पादं
ब्रह्मण आयतनवानित्युपास्त आयतनवा-
नस्मिह्यीके मवलयायतनवतो इ टलोकाञ्च-
यति य एतमेव विद्वां 4तुष्कलं पादं
ब्रह्मण आयतनवानित्युपास्ते ॥ ४.॥
इति अष्टमः खण्डः ॥
तं पादं तथैवोपास्ते य: स - आयतनवान्‌ आश्रयवान.
स्मिंछोके भवति । आयतनवत एव सावकाश्ांशीकान्मृतो
जयति । य एतमेवमित्यादि पूवेवत्‌ ॥
इति अष्टमखण्डभाष्यम्‌ ॥
गमवमः खण्डः
र ॥

प्राप हाचायेककुलं तमाचा्योँऽभ्युवाद


सदययकामरे इति भगव इति ह प्रतिद्यु-
श्राव ॥ १॥
स॒ एवं ब्रह्मवित्सन्‌ प्राप ह्‌ प्राप्रावानाचयेङुखम्‌ ।
तमाचार्योऽभ्युवाद्‌ सत्यकाम इति ; भगव इति ह प्रति-
शुश्राव ॥
ब्रह्मविदिववे सोम्य भासि कोनु
त्वानुराङासेत्यन्ये मनुष्येभ्य इति ह पर-
तिजज्ञे भगवारस्त्वेव मे कामे ब्रूयात्‌ ॥
ब्रह्मविदिव वै सोम्य भासि । प्रसन्नेन्द्रियः प्रहसितवद्‌-
नश्च निश्िन्तः कृतार्थो बह्यविद्धवति । अत आह आचार्यो
ब्रह्मविदिव भासीति ; को न्विति वितकेयज्चुवाच--कसत्वाम-
नुशशासेति । स च आह्‌ सलयकामः अन्ये मनुष्येभ्यः ।
देवता म(मवुशिषटवलयः । कोऽन्यो भगवच्छिष्यं मां मनुष्यः
सन्‌ अनुश्ञासितुमुत्सहेतेखयमिभ्रायः । अतोऽन्ये मनुष्येभ्य
२३२ छान्दोग्योपनिषद्धाष्ये [ख.
इति ह प्रतिजज्ञे प्रतिज्ञातवान्‌ । मगवास्स्वेव मे कमे ममे-
च्छायां व्रूयात्‌ किमन्यैरक्तेन, नाहं तद्रणयामीलयभिप्रायः ॥
शरुत दयेव मे भगवदहु्ोभ्य आचाया-
द्वेव विद्या विदिता साधिष्ठं पापतीति
तस्मे हेतदेवोचाचाच्र ह न किंचन वीथा-
येति वीयायेति ॥ ३ ॥
इति नवमः खण्डः ॥
किंच श्रुतं हि यस्मात्‌ मम तरिद्यते एवास्मन्नर्थे भगवहू-
दोभ्यो भगवत्समेभ्यः ऋषिभ्यः । आचार्याद्धैव विद्या विदिता
साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति ; अतो भगवानेव त्रूया-
दित्युक्तः आचायः अत्रवीत्‌ तस्मे तामेव दैवतैरक्तां विध्ाम्‌।
अत्रह्‌ न किंचन षोडदाकटविद्यायाः किंचिदेकदेशशमात्रमपि
न वीयाय न विगतमिलयथेः । द्विरभ्यासो विद्यापरिसमा-
स्यथः ॥
दति नवमखण्डभाष्यम्‌ ॥
दशमः खण्डः ॥

पुनन्रैह्यविद्यां प्रकारान्तरेण वक््यामीद्यारभते गतिं च


तद्धिदोऽभिवि्यां च । आख्यायिका पूवंवच्छद्धातपसोजरेह्य-
विद्यासाधनत्वग्रद्‌ शेनाथो-
उपकोसलो दवे कामलायनः सलय-
कामे जाबाले ब्रह्मचयेसुवासर तस्य द
द्रादद्धा वषोण्यप्नीन्परिचचार सह स्मा-
न्यानन्तेवासिनः समावतेयस्स्त\ ह स्मै-
व न समावतेयति ॥ १॥
उपकोसलो ह वै नामतः कमरस्यापत्यं कामखायनः
सल्यकामे जाबाटठे ब्रह्मचर्यमुवास । तस्य, ह एेतिद्या्थः,
तस्य आचायेस्य द्वादश वषाणि अम्मीन्परिचचार अभ्रीनां
परिचरणं कृतवान्‌ । स ह स्म आचार्यः अन्यान्नह्मचा-
रिणः खाध्यायं प्राहयित्वा समावतेयन्‌ तमेवोपकोसरमेकं
न समावतेयति स्मह ॥
तं जायोवाच तसो ब्रह्मचारी कुकराल-
मग्रीन्परिचचारीन्मा त्वाग्मयः परिप्रवो-
चन्धनुद्यस्मा इति तस्मै हाप्रोच्यैव परवा-
सांचक्र । २॥
२३४ छान्दोग्योपनिषद्भाष्ये [ख.
तम्‌ आचार्य जाया उवाच-- तप्रो ब्रह्मचारी कुशं
सम्यक्‌ अग्नीन्‌ परिचचारीत्‌ परिचरितवान्‌; भगवांश्च
अप्निषु भक्तं न समवततेयति ; अतः अस्मद्धक्तं न समा-
बर्तयतीति ज्ञात्वा तवाम्‌ अग्रयः मा परिप्रवोचन्‌ गर्हा तव
मा कुयुः ; अतः ्रनूहि अस्मे विध्ामिष्टाम्‌ उपकोसला-
येति । तस्मे एवं जायया उक्तोऽपि ह्‌ अप्रोच्यैव अनुक्त्वैव
किंचिलप्रवासांचक्रे प्रवसितवान्‌ ॥
स ह व्याधिनानशितुं दे तमाचा्थ-
जायोवाच ब्रह्मचारिन्नदान किं जु नाश्ना-
सीति स होवाच बहव हमेऽस्मिन्पुरुषे
कामा नानाल्यथा व्याधिभिः प्रतिपूर्णो-
ऽस्मि नािष्यामीति ॥ ३॥
स ह उपकोसखः व्याधिना मानसेन दुःखेन अनरितुम्‌
अनशनं कत इधर धृतवान्मनः । तं तूष्णीमग्न्यागारेऽवयि-
तम्‌ आचायेजायोवाच--हे ब्रह्मचारिन्‌ अशान मुदुक््व, किं
कस्मान्नु कारणान्नाञ्नासि १ इति । स ह उवाच-- बहवः
अनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामाः इच्छाः कतग्यं प्रति
नाना अलययः अतिगमनं येषां व्याधीनां कतेन्यचिन्तानां ते
नानाययाः व्याधयः करतेव्यताप्राप्निनिमित्तानि वचित्तदुःखा-
१०.] चतुर्थोऽध्यायः । २३५

नीलयथैः ; तैः प्रतिपूर्णोऽस्मि; अतो नाशिष्यामीति ॥


अजथ हाम्रयः समूदिरे तसो ब्रह्मचारी
कुरालं नः पयेचारीद्धन्तास्मै पत्रवामेति
तस्मै टोचुः पाणो नह्य कं ब्रह्य खं
व्रद्यति ॥ ४॥
उक्त्वा तूष्णींभूते ब्रह्मचारिणि, अथ ह्‌ अग्नयः शयुभूष-
यावजिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे संमू-
योक्तवन्तः-- हन्त इदानीम्‌ अस्मे बह्मचारिणे अस्मद्धक्ताय
दुःखिताय तपख्िने श्रदधानाय सर्वेऽनुश्ास्मः अलुप्रत्रवाम
ब्रह्मविद्याम्‌ , इति एवं संप्रधायै, तस्मे ह्‌ उचुः उक्तवन्तः--
प्राणो ब्रह्य कं ब्रह्म खं जरयति ॥
स होवाच विजानाम्यहं यत्प्राणो ब्रह्य
कचतुखचन विजानामीति ते होचु-
यद्वाव क॑ तदेव खं यदेव खं तदेव कामिः
ति घ्राणं च हास्मै तदाकारं चोचुः ॥५॥
इति दक्षमः खण्डः ॥
स ह उवाच ज्क्षचारी--- विजानाम्यष्ं यद्धवद्धिरुक्तं प्र
सिद्धपदा्थैकत्वास्माणो ब्रह्मेति, सः यस्मिन्सति जीवने यदप-
२३६ छान्दोग्योपनिषद्धाष्ये [ख.
गमे च न भवति; तस्मिन्वायुविशेषे छोके रूढः ; अतः युक्तं
ब्रह्मत्वे तस्य ; तेन प्रसिद्धपदाथंकत्वाद्विजानाम्यहं यस्माणो ज-
ह्येति।कंचतुखंचन विजानामीति! ननु कंखंदाब्दययोरपि
स॒खाकाडाविषयत्वेन प्रसिद्धपदा्थकत्वमेव, कस्माद्रह्यचारि-
णोऽज्ञानम्‌ ? नूनम्‌, सुखस्य कंशब्दवाच्यस्य क्षणमप्र्वंसि-
त्वात्‌ खंशब्द्वाच्यस्य च आकाङ्चस्याचेतनस्य कथं ब्रह्म-
स्वमिति मन्यते ; कथं च भगवतां वाक्यमप्रमाणं स्यादिति;
अतो न विजानामीलयाह । तम एवमुक्तवन्तं ब्रह्मचारिणं ते
ह्‌ अभ्रय उचुः-- यद्वाव यदेव वयं कम्‌ अवोचाम, तदेव
खम्‌ आकारम्‌ , इत्येवं खेन विरोष्यमाणं कं विषयेन्द्रियसं-
योगजाल्सुखाननिवर्तितं स्यात्‌-- नीटेनेव विज्ञेष्यमाणसुतहं
रक्तादिभ्यः । यदेव खम्‌ इद्याकाशमवोचाम, तदेव च कं
सुखमिति जानीहि । एवं च सुखेन विश्ेष्यमाणं खं मोति-
क।दचेतनात्खान्निवर्तितं स्यात्‌- नीरोत्पछवदेव । सुखमाका-
इास्थं नेतरहौकिकम्‌ , आकां च सुखाश्रयं नेतरद्धौतिकमि-
यर्थः । नन्वाकाश्चं चेत्‌ सुखेन विशेषयितुमिष्टम्‌ , अस्त्वन्य-
तरदव विशेषणम-यद्वाव कं तदेव खम्‌ इति, अतिरिक्तमि-
तरत्‌; यदेव खं तदेव कमिति पूवैविशशेषणं वा; ननु सुखा-
काशयोरुभयोरपि लोकिकसुखाकाश्चाभ्यां व्याब्त्तिरिष्ेत्य-
१०. चतुर्थोऽध्यायः । २३७

वोचाम । सुखेन आकाशे विशेषिते व्यावृत्तिरुभयोरैप्रात्रैवेति


चेत्‌ , सलयमेवम्‌ ; कितु सुखेन विशेषितस्यैव आकाशस्य ध्ये-
यत्वं विहितम्‌; न त्वाकाश्चगुणस्य विरोषणस्य सुख ध्ये-
यत्वं विहितं स्यात्‌ , विरोषभोपादानस्य विरोष्यनियन्तृत्वे-
नेवोपक्षयात्‌ । अतः खेन सुखमपि विशेष्यते ध्येयत्वाय ।
कुतश्च तन्निश्वीयते £ कंशाब्दस्यापि ब्रह्मशब्द संबन्धात्‌ कं
ब्रह्मत । यदि हि सुखगुणविदिष्टस्य खख ध्येयत्वं विव-
क्षितं स्यात्‌ , कं खं द्यति नयु: अम्नयः प्रथमम्‌ । न
चेवमुक्तवन्तः । किंतर्हि? कं ब्रह्म खं ब्रह्मेति। अतः
ब्रह्मचारिणो मोहापनयनाय कंखंश्चब्दयोरितरेतरविङेषणवि-
शोष्यत्वनिर्देश्ो युक्त एव यद्वाव कमिलयादिः । तदेतदत्निभि-
रुक्तं वाक्याथमस्मद्रोधाय श्रतिराह-- प्राणं च ह अस्म
ब्रह्मचारिणे, तस्य आकाशः तदाका्ः, प्राणस्य संबन्धी
आश्रयत्वेन हादं आकाश्च इयथः, सुखगुणवत्वनिर्दशात्‌;
तं च आकाशं सुखगुणविरिष्टं ब्रह्म त्ख्य च प्राणं ब्रह्म
संपकोदेव ब्रह्येत्युभयं प्राणं च आकाशं च समुज्चिलय
ब्रह्मणी उचुः अम्य इति ॥
दति ददामखण्डभाष्यम्‌ ॥
एकादशः खण्डः ॥

अथ हैनं गारपत्योऽनु रास एथिव्य-


ननिरन्नमादिदय इति य एष आदिय पुरुषो
दृदयते सोऽहमस्मि स एवाहमस्मीति ॥
संभूयान्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः । अथ अन-
-तरं प्रयेकं खस्विषयां विद्यां वक्तुमारेभिरे । तत्र आदौ
ि-
एनं ब्रह्मचारिणं गार्हेपलयः अभ्रिः अवुश्शास--प्रथिव्य्न
रन्नमादिलय इति मभनेताश्चतस्रस्तनवः । तल्ञ य॒ आदिध्ये एष
पुरषो दश्यते, सोऽहमस्मि गाहंपयोऽभ्निः, यश्च गाहैपलयो-
श्निः स एवाहमादिये पुरुषोऽस्मि, इति पुनः परावृत्य स
एवाहमस्मीति वचनम्‌ । प्रथिव्यन्नयोरिव भोज्यत्वलक्षणयोः
संबन्धो न गा्हपयादिलययोः । अत्तृसपक्तृत्वपरकाश्नधमां
अविशिष्टा इयतः एकत्वमेवानयोरयन्तम्‌ । प्रथिव्यज्नयोस्तु
भोज्यस्वेन आभ्यां संबन्धः ॥
स य एतमेव विद्धालुपास्तेऽपहते पाप-
रत्यां लोकी भवति सवेमायुरेति ज्यो-
१९१. चतुर्थोऽध्यायः । २३९

ग्जीवति नास्यावरपुरुषाः क्षीयन्त उप


वयं त सुस्रामोऽस्मि<्च खोकेऽखुष्मिश
य एतमेवं विद्धानुपास्ते ॥ २॥
इति एकादशः खण्डः ॥
स यः कद्दिचत्‌ एवं यथोक्तं गाहंपलयमन्निम्‌ अन्नान्ना-
द्त्वेन चतुधौ प्रविभक्तम्‌ उपास्ते, सोऽपहते विनाशयति
पापकरल्यां पापं कम । ठोकी खोकवांदचास्मदीयेन ठोकेना-
मेयेन तद्वान्भवति यथ। वयम्‌ । इह च लोके सवै वषेदातम्‌
आयुरेति प्राप्रोति । ज्योक्‌ उञ्ञ्वरं जीवति नाप्रख्यात
इयेतत्‌ । न च अस्य अवरारच ते पुरुषादरच अस्य विदुषः
संततिज्ा इल्यथैः, न क्षीयन्ते संतत्युच्छेदो न भवती-
लयथेः । किंच तं वयम्‌ उपभुशखामः पालयामः अस्मिंश्च
लोके जीवन्तम्‌ अमुष्मिश्च पररोके । य एतमेवं विद्वानु-
` पास्ते, यथोक्तं तस्य तत्फमिल्यथेः ॥

इति पकादरासण्डभाष्यम्‌ ॥
द्वादशः खण्डः ॥

अथ हेनमन्वाहायेपचनोऽनुङाक्ासा-
पो दिको नक्षत्राणि चन्द्रमा इति य
एष चन्द्रमसि पुरुषो ददयते सोऽहमस्मि
स एवाहमस्मीति ।॥ १॥
स य एतम विद्रानुपास्तेऽपहते पाप-
कल्यां लोकी मवति सवेमायुरेोति ज्यो-
ग्जीवलि नास्यावरपुरुषाः क्लीयन्त उप
वयं तं भ्रु्ञामोऽस्मि थ लोकेऽसुष्मिध््य
थ एतमेवं विद्वानुपास्ते ॥ २॥
अथ ह एनम्‌ अन्वाहायंपचनः अनुशशास दक्षिणाभिः-
आपो दिशो नक्षब्राणि चन्द्रमा इत्येता मम चतक्लस्तनवः
चतुधा अहमन्वाहायेपचने आत्मानं प्रविभज्यावस्थितः ।
तत्र य एष चन्द्रमसि पुरुषो इयते, सोऽहमस्मि, स एवा-
हमस्मीति पूववत्‌ । अन्नसंबन्धाज्ज्योतिष्टसामान्याञ्च अन्वा-
हायंपचनचन्द्रमसोरेकत्वं दक्षिणदिक्संबन्धाच्च । अपां नक्ष-
त्राणां च पवैवदन्नत्वेनेव संबन्धः, नक्षत्राणां चन्द्रमसो भो-
ग्यत्वप्रसिद्धेः। अपामन्नोत्पादकलत्वादन्न्वं दक्षिणप्रेः--ष्रथि-
वीवद्राहेपयस्य । समानमन्यत्‌ ॥
इति इाददाखण्डभाष्यम्‌ ॥
त्रयोदशः खण्डः ॥
अथ हेनमाहवनीयोऽनुचारास प्राण
आकारो व्ीर्विंद्युदिति य एष विद्यु
ति परुषो द्यते सोऽहमस्मि स एवा-
हमस्मीति ॥ १ ॥
स य एतमेव विद्रानुपास्तेऽपदते पाप-
करां लोकी भवति सवेमायुरेति ज्योा-
ग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं मुखामोऽस्मिस् लोकेऽसुष्मि
इच य एतमेवं विद्वानुपास्ते ॥ २॥
इति जयादश्ः खण्डः ॥
अथ ह एनमाहवनीयोऽवुश्चशास-प्राण आकाशो ्यौर्वि-
द्युदिति ममाप्येताश्चतखरस्तनवः । य एष विद्युति पुरुषो ट-
सयते, सोऽह मस्मीयादि पूववत्‌ सामान्यात्‌ । दूय्वाकाश्च-
योः खवाश्रयत्वात्‌ विद्युदाहबनीययोः भोग्यत्वेनैव संबन्धः ।
समानमन्यत्‌ ॥ ५
इति चरयोदराखण्डभाष्यम्‌ ॥

16-59
चतुदेराः खण्डः ॥
ते होाचुरुपकोसरेषा सोम्य तेऽस्मदि-
द्रात्मविद्या चाचायस्तु ते गाति वक्तत्या-
जगाम हास्याचायस्तमाचायोऽभ्युवादो-
पकोसल३ इलति ॥ १॥
ते पुनः संभूयोचुः ह~--उपक्ोसरू एषा सोम्य ते तव
अस्मद्धि्या अभ्रिविेद्यथेः ; आत्मविद्या पूर्वोक्ता प्राणो नह्य
कं ब्रह्म खं ब्रह्यतति च ; आचायेस्तु ते गतिं वक्ता विद्याफट्प्रा-
प्रये इत्युक्त्वा उपरेमुरप्रयः । आजगाम ह अस्य आचायः का-
खेन । तं च शिष्यम्‌ आचार्यो अभ्युवाद उपकोसल ३ इति ॥
भगव इति ह प्रतिद्युश्राव ब्रह्मविद्‌
इव सोम्यते सुख माति को जु त्वानु
शाासेति को चु मानुरिष्याद्धो इती.
हापेव निहत इमे नूनमीदरा अन्यादरा
इतीहाग्नीनभ्यूदे किं नु सोम्य किलते
ऽवोचनच्निति ॥ २॥
इदमिति ह प्रतिजज्ञे खोकान्वाव
किल सोम्य तेऽवोचन्नहं तुते तच्रक्ष्यामि
यथा पुष्करपलाश आपो न श्छिष्यन्त
एवमेवंविदि पापं कमे न शिष्यत इति
त्रवीतु मे भगवानिति तस्मे होवाच
१४. चतुर्थोऽध्यायः । २४३

भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं


प्रसन्नं भाति को तु त्वा अनुश्चज्लास इत्युक्तः प्र्याह-- को
नु मा अनुशिष्यात्‌ अनुकश्षासनं कुयोत्‌ भो भगवन्‌ त्वयि
प्रोषिते, इति इह अप इव निहते अपनिह्वुत इवेति व्यवहितेन
संबन्धः; न च अपनिह्वुते, न च यथावद्ग्निभिरुक्तं तवीती-
लयभिप्रायः । कथम्‌ £ इमे अग्नयः मया परिचरिता: उक्तवन्तः
नूनम्‌ , यतस्त्वां दृष्टा वेपमाना इव इटा दरयन्त पू्वैमन्या-
दशाः सन्तः; इति इह अग्नीन्‌ अभ्युदे अभ्युक्तवान्‌ काका
अग्नीन्ददोयन्‌ । किंनु सोम्य किते तुभ्यम्‌ अवोचन्‌
अग्नयः १ इति, पष्टः इयेवम इदमुक्तवन्तः इव्येवं ह प्रतिजज्ञे
प्रतिज्ञातवान्‌ प्रतीकमान्न किचित्‌, न स्व॑ यथोक्तमग्निभिर-
क्तमवोचत । यत. आह आचा्यः-- रोकान्वाव प्रथिव्या;
दीन्‌ है सोभ्य कि ते अवोचन्‌, न ब्रह्य साकल्येन । अहं
तु ते तुभ्यं तद्भह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, श्रूणु' तस्य
मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यम्‌--यथा पुष्करपलाश
पद्यपत्ने आपो न शिष्यन्ते, एवं यथा वक्त्यामि ब्रह्म, एंवं-
विदि पापं कमे न शिष्यते न संबध्यते इति । एवमुक्तवति
आचार्ये आह उपकोसलः-- व्रवीतु मे भगवानिति । तस्मै
ह . उवाच आचायः ॥
इति चतुर्द॑शाखण्डभाष्यम्‌ ॥
पदशः खण्डः ॥

य॒ एषोऽक्षिणि पुरुषो ददयत एष


आत्मेति होवाचेतदशतमभयमेतद्रद्योतिं
तद्यद्यप्यास्मिन्सरपिं्वोदकं वा सिश्चति व-
त्मनी एव गच्छति ॥ १॥
य एषोऽक्षिणि पुरुषः दश्यते निवृत्तचक्षुर्भित्रह्यचयोदि-
साधनसंपननेः शान्तरविवेकिभिः षरा, ' चश्चुषश्श्ुः ' इत्या-
दिश्रुयन्तरात्‌ ; ननु अभ्रिभिरुक्तं वितथम्‌ , यतः आचाय
स्तु ते गतिं वक्ता इति गतिमाब्स्य बक्तेत्यवोचन्‌ , भवि-
ष्यद्विषयापरिज्ञानं च अग्नीनाम्‌ ; नेष दोषः, सुखाकाशस्यैव
अक्षिणि दश्यत इति द्रषटुरदुवादत्‌ । एष आत्मा प्राणि-
नामिति ह उवाच एवमुकषतवान्‌ ; एतत्‌ यदेव आत्मतत्वम-
वोचाम, एतदमृतम्‌ अमरणधर्मि अविनाशि अत एवाभ-
यम्‌ , यस्य हि बिनाश्चाशङ्का तस्य भयोपपत्तिः तदभावादभ-
यम्‌ , अत एव एतद्भह्म ब्रहदनन्तमिति । किंच, अस्य ब्रह्म-
णोऽक्षिपुरुषस्य माहात्म्यम्‌-तत्‌ तत्र पुरुषस्य स्थाने अक्षिणि
१५.] चतुर्थोऽध्यायः | २४५५

यद्यप्यस्मिन्सर्षिर्वोदकं वा सिच्वति, वत्मनी एव गच्छति


पक्ष्मावेव गच्छति ; न चश्चुषा संबध्यते-पद्यपत्रेणेवोदकम्‌ ।
स्थानस्याप्येतन्माहात्म्यम्‌ , किं पुनः स्थानिनोऽक्षिपुरूषस्य
निर नत्वं वक्तव्यमियभिप्रायः ॥
एत « संयद्वाम इत्याचक्षत एत हि
सबाोणे वामान्यभिसंयन्ति स्बीण्येनं
वामान्यभिसंयन्ति य एवं येद्‌ | २॥
एतं यथोक्तं पुरुषं संयद्वाम इलयाचक्षते । कस्मात्‌ ? यस्मा-
देतं सबाणि वामानि वननीयानि संभजनीयानि चोभनानि
अभिसयान्ति अभिसंगच्छन्तीदयतः संयद्वामः। तथा एवंविद्‌-
मेन सबीणि वामान्यभिसंयन्ति य एवं वेद्‌ ॥
एष उ एव वामनीरेष हि सबाणि
वामानि नयति सवांणि वामानि नयति
य एव वेद्‌ ॥ ३॥
एष उ एव वामनीः, यस्मादेष हि सर्वाणि वामानि
पुण्यकमफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति
वहति च आत्मधमत्वेन । विदुषः फरम्‌---सर्वांणि वामानि
नयति य एवं वेद्‌ ॥
२४६ छान्दोग्योपनिषद्धाष्ये [ख.

एषं उ एव भामनीरेष हि सर्वेषु रो-


केषु भाति सर्वेषु लोकेषु भाति य एवं
वेद्‌ ॥ टे ॥
एष उ एव भामनीः, एष हि यस्मात्‌ सर्वेषु रोकेषु आ-
दिलयचन्द्रागन्यादिरूपैः भाति दीप्यते, ‹ तस्य भासा सर्वमिदं
विभाति इति श्रुतेः । अतो भामानि नयतीति भामनीः ।
य एवं वेद्‌, असावपि सर्वेषु रोकेषु भाति ॥
अथ यदु चैवास्मिञ्छनत्यं कुवन्ति थदि
च नार्चिषमेवाभिसंमवन्त्यचिषोऽहरह
आपूर्यमाणपक् मापूथेमाणपक्चाव्यान्षड्द-
ङ्डति मासाश्स्तान्मासेभ्यः संवत्सर
संचत्सरादादिदयमादिल्याचन्द्रमसं चन्द्र
मसो विद्युतं तत्पुरुषोऽमानवः स एना-
नब्रह्म गमयल्यष देवपथो ब्रह्मपथ एतेन
प्रतिपद्यमाना इम मानवमावते नावत-
न्ते नावतेन्ते ॥ ५॥
इति पञ्चदशः खण्डः ॥
१५. चतुर्थोऽध्यायः । २४७

अथेदानीं यथोक्तब्रह्मविदः गतिरुच्यते । यत्‌ यदि उ च


एव अस्मिन्‌ एवंविदि राव्यं शवकमे मृते कुवन्ति, यदि च
न कुवेन्ति ऋत्विजः, सवेथाप्येववित्‌ तेन शवकमणा अछरते-
नापि प्रतिबद्धो न ब्रह्य न प्राप्नोति; न च कृतेन हइावकर्मणा
अस्य कश्चनाभ्यधिको छोकः) ‹न कर्मणा वधते नो कनी-
यान्‌ ` इति श्रुलयन्तरात्‌ । शावकमेण्यनाद्रं दशेयन्‌ विद्यां
स्तोति, न- पुनः इावकमं एवंविद्‌; न कर्तव्यमिति |
अक्रियमाणे हि शवकमणि कमणां फलारम्मे प्रतिबन्धः क-
िदनुमीयतेऽन्यच्र । यत इह विद्याफरारम्भकाटे रावंकमे
स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दशयति ।
ये सुखाकाशमक्षिस्थं संयद्वामो वामनी मौमनीरिव्येवंगुणसु-
पासते प्राणसदहितामग्निविद्यां च, तेषामन्यत्कमं भवतु मा
वा भूत्‌ सर्वथा अपि ते अचिषमेवाभिसंभवन्ति अ-
चिरभिमानिनीं देवतामभिसं भवन्ति प्रतिपद्यन्त इत्यथः ।
अविषः अचिर्देवताया अहः अहरभिमानिनीं देवताम्‌ , अदः
आपूयेमाणपश्वं शुद्धपक्चदेताम्‌ , आपूयैमाणपक्षात्‌ यान्षण्मा-
सान्‌ उदङ्‌ उत्तरां दिशाम्‌ एति सविता तान्मास्रान्‌ उत्तरायण-
देवताम्‌ , तेभ्यो मासेभ्यः संवत्सरं संब्रसछरदेवताम्‌ , ततः स-
वत्सरादादित्यम्‌ , आदित्याश्नन्द्रमसम्‌, चन्द्रमसो विद्युतम्‌ ।
२४८ छान्दोग्योपनिषद्धाष्ये [ख.

तत्‌ तत्रस्थान्‌ तान्‌ पुरुषः कश्चिद्रह्मरोकादेत्य अमानवः


मानन्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुषः
एनान्ब्रह्म सव्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्य-
पदेशचेभ्यः, सन्मात्रबरह्मप्राप्तौ तदनुपपत्तः । "रह्मैव सन्त्र
ह्याप्येति ` इति हि तत्र वक्तुं न्याय्यम्‌ । सवैमेदनिरासेन
सन्मान्रप्रतिपत्ति वक््यति । न च अदृष्टो मार्गोऽगमनायो-
पतिष्ठते, ‹ स॒ एनमविदितो न भुनक्ति इति श्चत्यन्त-
रात्‌ । एष देवपथः देतरैरचिरादिभिर्गमयितृत्वेनाधिकृतेरुपल-
क्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेन च उप्‌-
रक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो बह्म
हमं मानवं मनुसंबन्धिनं मनोः सष्टिटक्षणमावतं नावतैन्ते
आवर्तन्ते ऽस्मिज्ननमरणगप्रबन्धचक्रारूढ। घटीयन्त्रवत्पुनः
पुनरित्यावतेः तं न प्रतिपद्यन्ते । नावतेन्ते इति द्विरुक्तिः
सफलाया विद्यायाः परिसमाप्रिप्रदशेनाथो ॥

दति पञ्चदशराखण्डभाष्यम्‌ ॥
षोडशः खण्डः ॥
रहस्यप्रकरणे प्रसङ्गात्‌ आरण्यकत्वसामान्याच्च यज्ञे क्त
उत्पन्ने व्याहृतयः प्रायश्चित्ताथी विधातव्याः, तद्भिज्ञस्य च
ऋत्विजो ब्रह्मणो मोनमियत इदमारभ्यते-
एष ह ये यज्ञो योऽथ पवत एषह
यिद ~ सव पुनाति यदेष यन्निद्‌ सव
पुनाति तस्मादेष एव यज्ञस्तस्य मनखओ
वाक्च चतेनी ॥ १॥
एष त्रैएष वायुः योऽयं पवते अर्य यज्ञः । ह वै इति प्र-
सिद्धाथौवद्योतकौ निपातो । वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रति-
षु, ° स्वाहा वातेधाः ' * अयं वै यज्ञो योऽयं पवते इयादिश्न-
तिभ्यः । बात एव हि चछखनात्मकत्वात्कियासमवायी, ‹ वात्त
एव यज्ञस्यारम्मको वातः प्रतिष्ठा ` इति च श्रवणात्‌ । एष ह
यन्‌ गच्छन्‌ चलन्‌ इदं सवे जगत्‌ पुनाति पावयति दोधयति ।
न हि अचरत: शुद्धिरस्ति । दोषनिरसनं चरतो हि दष्टं न स्थि-
रस्य । यत्‌ यस्माच्च यन्‌ एष इदं सवै पुनाति, तस्मादेष एव
यज्ञ: यस्पुनातीति । तस्यास्थैवं विषिष्टस्य यज्ञस्य वाक्च म-
न्त्रोश्चारणे व्याप्रता, मनश्च यथ।मूताथंज्ञाने व्याप्तम्‌, ते
एते बाड्नसे व्तेनी मार्गो, याभ्यां यज्ञस्तायमानः प्रवते ते
बतनी ; ' प्राणापानपारिचलखनवल्या हि वाचश्चित्तस्य चोत्तरोत्त.
रक्रमो यद्यज्ञः ` इति हि श्रुयन्तरम्‌ । अतो वाङ्मनसाभ्यां
२५० छान्दोग्योपनिषद्धाष्ये [ख.
यज्ञो वतत इति वाङ्मनसे वतैनी उच्येते यज्ञस्य ॥
तथोरन्यतरां मनसा सभ्स्करोति
ब्रह्मा वाचा होताध्वयुरुदधातान्यतरा९स
यच्नोपाक्रुतै प्रातरनुवाके पुरा परिधानी-
याया बह्मा व्यवदति ॥ २॥ |
अन्यतरामेव वत्तनी सभ्स्करोति
हीयतेऽन्यतरा स यथैकपाद्जन्रथो वैके-
न चक्रेण वतेमानो रिष्ययेवमस्य यज्ञो
रिष्यति यज्ञ< रिष्यन्तं यजमानोऽनुरि-
ष्यति स इष्टा पापीयान्मवति-॥ ३॥
तयोः बतन्योः अन्यतरां वतन मनसा विवेकनज्ञानवता सं-
स्करोति ब्रह्मा ऋष्विक्‌ , वाचा वतेन्या होताध्वयुसुदराता इल्येत
त्रयोऽपि तिजः अन्यतरां बाग्डक्षणां वसेनीं वाचैव संस्कुवे-
न्ति । तत्रैवं सति वाङ्मनसे वतेनी संस्कार्ये यज्ञे । अथ स ब्रह्मा
यत्न यस्मिन्काले उपाकरते प्रारब्पे म्रातरनुबके शख, पुरा पूर्वप-
रिधानीयाया ऋचः नश्चा एतस्मिन्नन्तरे क ङे व्यवदति मौने प-
रियजति यदि, तदा अन्यतरामेव वाग्वत॑नीं संस्करोति ।ब्रह्मणा
संस्कियमाणा मनोवतेनी हीयते विनयति छिद्री भवति अन्यत-
रा; स यज्ञः वाग्वतेन्येव अन्यतरया वर्तितुमश्क्युवन रिष्यति।
१६.। चतुर्थोऽध्यायः । २५५१

कथमिवेति, आह--स यथेकपात्‌ पुरुषः त्रजन्‌ गच्छन्नध्वाने


रिष्यति,रथो वेकेन चक्रेण वतमानो गच्छन रिष्यति,एवमस्य य-
जमानस्य कुब्रह्मणा यज्ञो रिष्यति विनदइयति ।यज्ञं रिष्यन्तं यज-
मानोऽनुरिष्यति । यज्ञप्राणो हि यजमानः । अतो युक्तो यज्ञरेषे
रेषस्तस्य । सः तं यज्ञमिष्धा तादृशं पापीयान पापतरो भवति |
अथ यच्रोपाक्रुने प्रातरनुवाके न पुरा
परेधानीयाया ब्रह्मा व्यवदत्युभे एव व-
लेनी सध्स्कवेन्ति न हीयतेऽन्यतरा ॥२॥
स यथाजयपषद्जन्रधा बाप्ास्या च
काभ्यां वतमानः प्रतितिषटयवमस्य यज्ञः
प्रतिनिषटटति यज्ञ पतिति्ठन्तं यजमानो-
ऽनुप्रतितिष्ठति स इष्टा भ्रेयान्भवति ॥
अथ पुनः यत्र ब्रह्मा विद्धान्‌ मानं परिगृह्य वाग्विसगमकु-
वन्‌ वतैते यावत्परिधानीयाया न व्यवदति, तथैव स्वैतििजः,
उमे एव वतैनी संस्कुवेन्ति न हीयतेऽन्यतरा पि । किमिवेलयाह-
पूर्वोक्तविपरीतौ दृष्टान्तौ । एवमस्य यजमानख यज्ञः स्ववतेनी-
भ्यां वर्तमानः प्रतितिष्ठति स्वेन आत्मनाविनदयन्वतेत इयर्थः ¦
यज्ञं प्रतितिष्ठन्तं यज मानोऽनुभ्रतितिष्ठति। सः यजमानः एवं मो.
नविज्ञानवद्भद्योपेतं यज्ञमिष्टरा प्रेयान्भवति श्रेष्ठो भवतीलयथंः ॥
इति प्रोडहाखण्डभाष्यम्‌ ॥
सप्तदशः खण्डः ॥

अच्र ब्रह्मणो मौनं विहितम, तद्रेषे ब्रह्मस्वकर्मणि च अ-


थान्यस्सिश्च हयोत्रादिकमेरेषे व्याहृतिहोमः प्रायश्चित्तमिति
तदर्थं व्याहृतयो विधातव्या इवयाह--
प्रजापतिर्छाकानभ्यतपत्तषां तप्यमा-
नाना रसान्प्राब्रहदभि परथिच्या वायुम-
न्तरिक्लादादिदय दिवः ॥ १॥
प्रजापतिः छोकानभ्यतपत्‌ खोकालुददिदर्य तत्र सारजि-
घृक्षया ध्यानलक्षणं तपश्चचार । तेषां तप्यमानानां रोकानां
रसान साररूपन्प्रात्रहत्‌ उद्धृतवान्‌ जग्राहेयथेः । कान्‌
अत्रि रसं प्रथिव्याः, वायुमन्तरिभ्रात्‌, आदिल्यं दिवः ॥
स एतास्तिस्रो देवता अभ्यतपत्तासां
` तप्यमानाना« रसान्पाव्रहदमरच्छचो वा-
योयेजूषि सामान्यादिदयात्‌ ॥ २ ॥
पुनरप्येवमेवागन्याद्याः स एतास्तिस्ो देवता उद्दिश्य
अभ्यतपत्‌ । ततोऽपि सारं रसं चयीविद्यां जम्राह्‌ ॥
स एतां चयी विद्यामभ्यतपत्तस्यारत-
१७, चतुर्थाऽध्यायः । २५३
प्यमानाया रसान्पाच्हदद्धरित्युरभ्यो सुव-
रिति यज्चभ्येः स्वरिति सामभ्यः ॥ ३॥
तद्यह क्ता एरष्यदट्धः स्वाहेति गाहेपत्ये
जहुयादचामव तद्रसेनचा की्येणचा य-
ज्ञस्य चिरिष्ट« संदधाति ॥ ४॥
स एतां पुनरभ्यतपत्‌ त्रयीं विद्याम्‌ । सस्यास्तप्यमा-
नाया रसं भूरिति व्याहृतिम्‌ ऋरभ्यो जग्राह; भुवरिति
व्याहृतिं यजुभ्येः ; स्वरिति व्याहृतिं सामभ्य: । अत्त एव
खोकदेववेदरसा महाव्याहृतयः । अतः तत्‌ तत्र यज्ञे यदि
ऋक्तः चकसंबन्धाटृडनिमित्तं रिष्येत्‌ यज्ञः क्षतं प्राप्ुयात्‌ ,
भूः स्वाहेति गाहंपत्ये जुहुयात्‌ । सा तत्र प्रायश्चित्तिः ।
कथम्‌ ? ऋचामेव, तदिति क्रियाविशेषणम्‌ , रसेन ऋ्ां
वीर्येण ओजसा कचा यज्ञस्य अटक्संबन्धिनो यज्ञम्य विरिष्टं
विच्छिन्नं क्षतरूपमुत्पन्नं संदधाति प्रतिसंधत्ते ॥
सख यदि यज्ञो रिष्येद्भुवः स्वाहेति
दक्षिणाग्नौ जहयाच्यजुषामेव तद्रसेन य-
जुषां वीर्येण यजुषां यज्ञस्य विरिष्ट५ सं-
दृघाति ॥ ५
२,५४ छान्दोग्योपनिषद्धाष्ये [ख.

अथ यदि सामतो रिष्येत्स्वः खाहे-


ल्ाहवनीये ज॒हयात्सान्नामेव तद्रसेन
सान्नां वीर्येण सान्नां यज्ञस्य विरिष्ट
संदधाति ॥ १॥
अथ यदि यजुष्टो यजुर्भिमित्तं रिष्येत्‌ , भुवः स्वाहेति
दक्षिणाग्नौ जुहुयात्‌ । तथा सामनिमित्ते रेषे स्वः स्वाहे-
याहवनीये जुहुयात्‌ । तथा पूतैवदयज्ञं संदधाति । ब्रह्मनि-
भित्ते तु रेषे त्रिष्वग्निषु तिख्भिव्याहृतिभिजुहुयात्‌ । रय्या
हि विद्यायाः स रेषः, (अथ केन ब्रह्मत्वमिलयनयैव चरय्या
विया ' इति श्रुतेः । न्यायान्तरं वा मृग्यं ब्रहमत्वनिभित्त
रेषे ॥
तद्यथा लवणेन सुवणे« संदध्यात्सु-
वर्णेन रजत रजतेन पु श्रपुणा सीस ९
सीसेन खेदं लोहेन दार दारु चमणा ॥
एवमेषां लोकानामासां देवतानाम-
स्याखय्या विद्याया वीर्येण यज्ञस्य विरिः-
श संदधाति भेषजक्रतो ह वा एष
यज्ञो चच्रेवविद्रद्या भवति ॥ ८ ॥
१७. चतुर्थोऽध्यायः । २५५५
तद्यथा खवणेन सुवण संदध्यात्‌ ।. क्षारेण रङ्कणादिना
खरे मृदुत्वकरं हि तत्‌ । सुवर्णेन रजतमङछक्यसंधानं संद-
ध्यात्‌ । रजतेन तथा त्रपु, प्रपुणा सीसम्‌ , ` सीसेन लोहम्‌ , लो-
हेन दाङ, दारू च्मेणा चमेबन्धनेन । एवमेषां छोकानामासां
देवतानामस्याद्लय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य
विरिष्टं संदधाति । भेषजकृतो ह॒ वा एष यज्ञ:-- रोगां
इव पुमांदिचकित्सकेन सुशिक्षितेन एष यज्ञो भवति। कोऽसौ ए
यत्र॒ यस्मिन्यज्ञे एवंवित्‌ यथोक्तव्याहतिहोमप्रायश्चित्तवित्‌
त्रह्मा ऋत्विग्भवति स यज्ञ इत्यथः ॥
एष ह वा उदक्प्रवणो यज्ञो यच्नेवंवि-
दद्या मवत्येवविद ह वा एषा ब्रह्माण-
मनुगाथा यतो यत आवतते तत्तद्रच्छति ॥
किं च, एष ह वा उदक्प्रवण उदङ्निन्नो दक्षिणोच्छायो
यज्ञो भवति; उन्तरमागेप्रतिपत्तिहेतुरियर्थः । यत्रैव॑विद्भ्या
भवति । एवविदं ह वे ब्रह्माणम्‌ शरत्विजं प्रति एषा अनु-
गाथा ब्रह्मणः स्तुतिपरा--यतो यत आवर्तते कर्म प्रदेशात्‌
रत्विजा यज्ञः क्षती भवन्‌ , तत्तदज्ञस्य श्चतरूपं प्रतिसंदधत्‌
प्रायश्चित्तेन गच्छति परिपाख्यतीयेतत्‌ ॥
मानवो ब्रह्मेवेक कऋलतविक्ुरूनभ्बाभिर-
२५६ छान्दोग्योपनिषद्धप्ये [ख.

क्षदयेवंचिद्ध वै बह्मा यज्ञं यजमान सवौ-


$अअल्विजोऽभिरक्षति तस्मादेवविदमेव
ब्रह्माणं कुवीत नानेवंविदं नानेवंविदम्‌ ॥
इति सप्रदश्षः खण्डः ॥
मानवो ह्या मौनाचरणान्मननाद्रा ज्ञानवच्वात्‌ ; ततो
्रहमीतैकः वरस्विक्‌ कुरून्‌ कलृन-- योद्धूनारूढानश्वा बडबा
यथा अभिरक्षति, एवंवित्‌ ह वै ब्रह्मा यज्ञं यजमानं सर्वाश्च
त्विजोऽभिरक्षति, तत्करतदोषापनयनात्‌ । यत एवं विशि-
ष्टो ब्रह्मा विद्धान्‌, तस्मादेवंविदमेव यथोक्तञयाहृटयादिविदं
ब्रह्माणं कुर्वीत, नानेवविदं कदाचनेति । द्विरभ्यासो ऽध्याय-
परिसमाध्यथंः ॥
इति सप्तददखण्डभाष्यम्‌ ॥
इति श्रीमत्परमहंसपरिवाजकाचायंस्य श्वीगो विन्दभग-
वत्पूज्यपादरिष्यस्य श्रीमच्छकरमगवतः कृतौ
छान्दोग्योपनिषद्धाष्ये चतुर्थोऽध्यायः समाप्तः ॥
छान्दोग्योपनिषद्धाष्यम्‌
पञ्चमोऽध्यायः
॥ पञ्चमोऽध्यायः ॥
नेः

४ गुणब्रह्मविव्याया उत्तरा गतिरुक्ता । अथे-


(६ ¢ दानीं पच्चमऽध्याये पच्चाग्निविदो गृहस्थस्य
(नी उध्वरेतसां च श्रद्धादङ्नां विद्यान्तरश्ीलिनां
< 4 तामेव गत्तिमनूद्य अन्या दक्षिणदिक्संबन्धिनी
केवर्कर्मिणां धूमादिरुक्रणा, पुनराव्त्तिरूपा त्‌-
तीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्या-
रभ्यते । प्राणः प्रेष्ठो वागादिभ्यः प्राणो वाव संव इया-
दि च बहूुशोऽतीते प्रन्थे प्राणग्रहणं कृतम्‌, स कथं श्रो
वागादिषु सर्वः संहयकारित्वाविशेषे, कथं च तस्योपासन-
मिति तख श्रे्ठत्वादिगुणविधित्सया इदमनन्तरमारम्यते-
योह वे स्येष्ठं च भ्रष्टं च वेद ज्येष्ठ
हवे भ्रष्टश्च भवति प्राणो वाव ज्येष्ठश्च
भ्रेषटञ्च ॥ १॥
यो ह वै करिचत्‌ जयेशं च प्रथमं वयसा भ्रष्ठ च गुणेर-
भ्यधिकं वेद, स च्येष्ठदच ह वे श्रेष्ठश्च भवति । कठेन
२६० छान्दोग्येपनिषद्धाष्ये [ख.

पुरुषं प्ररोभ्याभियुखीकृखय आह--प्राणो वाव ज्येष्ठङ्च


वयसा वागादिभ्यः; गर्भस्थे हि पुरुषे प्राणस्य वृत्तिवा-
गादिभ्यः पूर्वं न्धास्मिका भवति, यया गर्भो निवर्ते ।
चश्षुरादिस्थानावयवनिष्पत्तो सयां पहइचाद्वागादीनां दृत्ति-
खाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठं तु प्रतिपा-
दयिष्यति-- ‹सुहय ` इयादिनिदशेनेन । अतः प्राण एव
उयेष्ठदच श्रष्ठदच अस्मिन्कायंकरणसंघाते ॥
योह वै वसिष्ठं वेद वसिष्ठो ह खानां
भवति वाग्वाव वसिष्ठः ॥ २॥
योह वै वसिष्ठं वसितृतममाच्छादयिवृतमे बसुमत्तमं
वायो वेद्‌, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम्‌ ।
कस्तद वसिष्ठ इति, आह-- वाग्वाव वसिष्ठः; वाग्मिनो
हि पुरुषा वसन्ति अभिभवन्त्यन्यान्‌ वसुमत्तमाश्च, अतो
वाम्बसिष्ठः ॥
योह वै प्रतिष्ठां वेद परति ह तिषएठलय-
स्मि्ञय लोकेऽसुष्मिथख चश्चुवौव भ-
तिष्ठा ॥ ३॥
योह प्रतिष्ठां वेद, स अस्मिं्ठोके असुध्मिश्च परे
प्रतितिष्ठति ह । का तर्हिं प्रतिष्ठेति, आदह-- च्षुवोव
१. पञ्चमाऽध्यायः | २६१

प्रतिष्ठा । चक्षुषा हि पश्यन समे च दुर्गे च प्रतितिष्ठति


यरमात्‌ , अतः प्रतिष्ठा चक्षुः ॥
योद वे संपदं बेद ख्हास्मे कामाः
पद्यन्ते देवाश्च मानुषाश्च ओओच्रं वाव संपत्‌।।
योह वै संपदं वेद्‌, तस्मा अस्मै दैवाच मानुषाहच
कामाः संपद्यन्ते ह । का तर्हिं संपदिति, आह-- शो
वाव संपत । यस्माच्छोत्रेण वेदा गृह्यन्ते तद्थंविज्ञानं च,
ततः कमणि क्रियन्ते ततः कामसंपदित्येवम्‌ , कामसंपद्धेतु-
त्वाच्छरोत्रं वाव संपत्‌ ॥
यो ह वा आयतनं वेदायतन ह
खानां वति मना ह वा आयतनम्‌।
योह वा आयतनं वेद्‌, आयतन ह स्वानां भवतीत्यथेः।
किं तदायतनमित्ति, आह--- मनो ह वा आयतनम्‌ ।
इन्द्रियोपहृतानां विषयाणां भोक्त्रथानां प्रत्ययरूपाणां मन
आयतनमाश्नरयः । अतो मनो ह वा आयतनमित्युक्तम्‌ ॥
अथ ह पाणा अह< ओ्रेयसि व्यूदिरे-
ऽह ‰ अयानस्म्यह५ श्रेयानस्मीति ॥ ६ ॥।
अथ ह प्राणा; एवं यथोक्तगुणः सन्तः अहभ्ेयसि
२६२ छन्दोम्योपनिषद्धाष्ये [ख.

अहं श्रेयानस्मि अहं श्रेयानस्मि इत्येततसिमिन्प्रयोजने च्यूदिरे


नाना विरुद्धं चोदिरे उक्तवन्तः ॥
ते ह प्राणा; प्रजापति पितरमेयोचु-
अगवन्को नः अठ इति तान्होवाच य-
स्मिन्व उत्क्रान्ते शारीरं पापिष्ठतरमिव
हृह्येत स वः ओष्ठ इति ॥ ५ ॥
ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय
प्रजापतिं पितरे जनयितारं कचिदेलय उच्वुः उक्तवन्तः--
हे भगवन्‌ कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः
इयेवं प्रष्ठवन्तः । तान्‌ पितोवाच ह-- यरिमन्‌ वः युष्माकं
मध्ये उत्कान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि
सञुच्करान्तप्राणं ततोऽपि पापिष्ठतरभिवातिशयेन दृश्येत
कुणपमस्प्रयमञ्युचि दश्यत, सः वः युष्माकं श्रेष्ठ इयवो-
चत्‌ काक्ता तदुःखं परिजिहीषुः ॥
सा ह वागुचक्राम सा संवत्सरं प्रोष्य
पर्येत्योवाच कथमकाकततें मल्लीवितुमि-
ति यथा कला अवदन्तः प्राणन्तः प्राणेन
परयन्तञ्चष्षुषा श्युण्वन्तः ओआलेण ध्या-
१. पश्चमो ऽध्यायः । २६३

यन्तो मनसेव मिति पाविवेदा ह वाक्‌ ॥


चक्षु्ाचक्राम तत्संवत्सरं प्रोष्य परये-
त्योवाच कथमकाकतर्त मल्लीचितुभिति य-
थान्धा अपर्यन्त; पाणन्तः प्राणेन वद्‌-
न्तो वाचा श्ुण्वन्तः ओच्रेण ध्यायन्तो
मनसैवमिति प्रविवेश इ चक्षुः ॥ ९॥
्रोच्५ टोचक्राम तत्संवत्सरं प्रोष्य
पर्येल्योवाच कथमाकततें मज्जीवितुमिति
यथा बधिरा अश्चुण्वन्तः प्राणन्तः प्राणेन
वदन्तो वाचा पद्यन्तञक्षुषा ध्यायन्तो
मनसेवभिति प्रविवेदा ह ओचम्‌ ॥ १०॥
मनो होचक्राम तत्संवत्सरं प्रोष्य पयं
ल्योवाच कथमशकतर्ते मल्ञीवितुमिति
यथा बाला अमनसः प्राणन्तः प्राणेन
वदन्तो वाचा पर्यन्तओचक्षुषा श्यण्वन्तः
ओओवेणेवमिति प्रचिवेका ह मनः ॥ ११॥
तथोक्तेषु प्रश्ना प्राणेषु सा ह वाक्‌ उश्चक्राम उटकरान्त-
२६४ छान्दोम्योपनिषद्भाष्ये [ख.

वती; सा च उत्क्रम्य संवत्सरमात्रं प्रोत्य स्वन्यापारान्नि-


वृत्ता सती पुनः पर्येय इतरान्प्राणानुवाच-- कथं केन
परकारेणाक्षकत शक्तवन्तो यूयं महते मां विना जीवितुं
धारयितुमात्मानमिति ; ते ह उचुः-- यथा कटा इलादिः
काः मूकाः यथा कोकेऽबदृन्तो वाचा जीवन्ति । कथम्‌
प्राणन्तः प्राणेन परयन्तश्चक्षुषा श्ण्वन्तः श्रोत्रेण ध्या-
यन्तो मनसा, एवं सवेकरणचेष्टां कुबेन्त इव्यथः । एवं वय-
मजीविष्मेयथंः । आत्मनो ऽश्रष्ठतां प्राणेषु बुद्धा प्रविवेश्ञ
ह वाक्‌ पुनः खव्यापारे प्रवृत्ता बभूवेलथः । समानमन्यत्‌
चशुरदोचक्राम शरोत्रं होच्चक्राम मनो होचक्रामेदयादि । यथा
बारा अमनसः अप्ररूढमनस इयथः ॥
अजथ ह पाण उचिक्रमिषन्स यथा सु
हयः पदींदाराङ्कन्सं खिदेदेवमितरान्प्राणा-
न्समखिदन्त ९ हाभिसमेयोचुमेगवन्नेधि
त्व नः अष्ाशस मात्कमारिति। १२॥
एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः
प्राणः उ्चिक्रमिषन उक्रमितुमिच्छन किमकरोदिति, उ-
च्यते~यथा लोके सुहयः शोभनोऽशः पडीकाशाङ्कन्‌ पाद्‌-
बन्धनकीरान्‌ परीक्षणाय आरूढेन कराया हतः सन्‌ सं-
१.] पञ्चमोऽध्यायः । २६५

खिदेत्‌ समुत्खनेत्‌ सयुत्पादयेत्‌ , एवभितरान्वागादीन्प्राणान्‌


समखिदत समुद्धूतवान्‌ । ते प्राणाः संचाङिताः सन्तः
स्वस्थाने स्थातुमनुत्सहमानाः अभिसमेदय मुख्यं प्राणं त-
मूचुः--हे भगवन्‌ एधि भव नः स्वामी, यस्मात्‌ त्वं नः
श्रेष्ठो ऽसि ; मा च अस्मादेहादुकच्छमीरिति ॥
क (^ ‰

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि


त्वं तदसिष्टोऽसीदयथ देनं चश्चुरुषाच थ-
दहं प्रतिष्ठास्मि त्व तत्प्रतिष्ठासीति ॥
अथ देन< ओच्रसुवाच यदह संप-
द्स्मित्व तत्सपदसीलयथ देनं मन उवाच
यदहमायतनमस्मि त्व तदायतनमसीति ॥
अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादृयन्तः
आहुः- बङिमिव हरन्तो राज्ञे विशः । कथम्‌ वाक्‌ तावदु-
वाच-यदहं वसिष्ठो ऽस्मि, यदिति क्रिया विशेषणम्‌ , यद्रसिष्ठ-
त्वगुणास्मीयथंः ; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्र-
सिष्ठोऽसि तद्भुणस्त्वमिलयथेः । अथवा तच्छब्दोऽपि क्रियावि-
शेषणमेव । त्वत्कृतस्त्वदीयोऽसो वसिष्ठत्वगुणोऽज्ञानान्ममेति
मया अभिमत इयेतत्‌ । तथोत्तरेषु योज्यं चक्षुः भरोत्रमनःसु ॥
न वै वाचो न चक्षुषि न ओच्राणि
२६६ छान्दोग्यो पनिषद्धाप्ये [ख.

न मनाधसीव्याचक्षते प्राणा इव्येवाच-


क्षते प्राणो दछेवैतानि सवांणि भवाति ॥
्र्तेरिदं वचः~ युक्तमिदं वागादिभिञयख्यं प्राणं प्रयभिदहि-
तम्‌ ; यस्मान्न वै रोके वाचो न चक्षुषि न श्रोत्राणि न मनां
सीति वागादीनि करणान्याचक्षते छोकिका आगमज्ञा वा; किं
तर्हि, प्राणा इटयेव आचक्षते कथयन्ति ; यस्मास्राणो ह्येवैतानि
सवौणि वागादीनि करणजातानि भवति ; अतो मुख्यं प्राणं
प्रयनुरूपमेव वागादिभिरक्तमिति प्रकरणा्थसुपसंजिहीषेति ॥
ननु कथमिदं युक्तंचेतनावन्त इव पुरुषा अदहभरष्ठताओै चि-
वदन्तः अन्योन्यं स्पर्धरन्निति; न हि चक्षुरादीनां वाचं प्रया
ख्याय प्रयेकं वदनं संभवति ; तथा अपगमो देहात्‌ पुनः भ्रवे-
शो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । तत्र अगन्यादिचितनावदे-
वताधिष्ठितत्वात्‌ बागादीनां चेतनावत्वं तावत्‌ सिद्धमागमतः।
तािकसमयविरोध इति चेत्‌देहेएकस्मिन्ननेकचेतनावस्वे, न,
ईश्धरस्य निमित्तकारणत्वाभ्युपगमात्‌। ये तावदीश्वरमभ्युपग-
च्छन्ति ताकिकाः, ते मनभादिकायेकरणानमाध्यास्मिकानां
बाह्यानां च प्रथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन .प्रव-
्तिभिच्छन्ति- रथादिवत्‌। न च अस्माभिः अग्न्याध्याश्चेतना-
वल्योऽपि देवता अध्यात्मं मोक्च्यः अभ्युपगम्यन्ते ; किं तर्हि,
१] पञ्चमोऽध्यायः । २६७

कायंकरणवतीनां हि तासां प्राणेकदेवताभमेदानामध्यात्माधिभू-


ताधिदैवभेदकोटि विकल्पानामध्यक्षतामात्रेण नियन्ता ईंश्वरो-
ऽभ्युपगम्यते। स ह्यकरणः, ‹ अपाणिपादो जवनो म्रहीता पय-
लयचक्षुः स श्रणोदयकर्णः ` इयादिमन्त्रवणीत्‌ ; ‹हिरण्यगर्म
पश्यत जायमानम्‌ ` ‹ हिरण्यगर्म जनयामास पूवम्‌` इलयादि
च श्ेताश्चतरीयाः पठन्ति । भोक्ता कमेफङसं बन्ध देहे तद्धि-
छक्षणो जीव इति वक्ष्यामः । वागादीनां च इहसंवादः कलप-
तः बिदुषोऽन्वयव्यत्तिरेकाभ्यां प्राणश्रेष्ठतनिषौरणाथम्‌--
यथा रोके पुरुषा अन्योन्यमात्मनः श्रेष्ठताये विवदमानाः कं-
चिद्धुणविशेषाभिज्ञं प्रच्छन्ति को नः श्रेष्ठो गुणैरिति ; तेनोक्ता
रेफैकदयेन अदः कार्यं साधयितुमुद्यच्छत, येनादः कार्यं सा-
ध्यते, स वः श्रेष्ठः-इत्युक्ताः तथेवो्यच्छन्तः आत्मनो ऽन्यस्य
वा श्रेष्ठतां निधोरयन्ति--- तथेमं संव्यवहारं बाशादिषु कस्पि-
तवती श्रतिः-- कथं नाम विद्धान्‌ वागादीनामेकैकस्याभावे-
ऽपि जीवनं दृष्टंन तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति ।
तथा च श्रतिः कौषीतकिनाम्‌-- ^ जीवति वागपेतो मूकान्ि
पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति भोत्रा-
पेतो बधिरान्हि पदयामो जीवति मनोपेतो बारान्हि पर्या-
मो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः ' इव्याश्ा ॥
इति प्रथमखण्डभाष्यम्‌ ॥
दवितीयः खण्डः ॥
स होवाच किं मेऽन्नं भविष्यतीति
यत्किचिदिदमा श्वभ्य आ राकुनिभ्य
इति होचुस्तद्वा एतदनस्यान्नमनो दवै
नाम प्रलयक्षंन हवा एवंविदि किंचनानन्नं
भवतीति ॥ १॥
स होवाच मुख्यः प्राणः- किं मेऽन्न भविष्यतीति । मुख्यं
प्राणं श्ष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तनिव कस्पय-
न्ती श्रुतिराह-- यदिदं छाकेऽन्नजातं प्रसिद्धम्‌ आ श्वभ्यः
परभिः सह आ दाकुनिभ्यः सह शकुनिभिः स्वेप्राणिनां यद्‌-
जम्‌ , तत्‌ तवान्नमिति होचुवांगाद्य इति । प्राणख सर्वमन्नं
प्राणोऽत्ता सवंस्यान्नस्येलयेवं प्रतिपत्तये कटिपिताख्यायिकारूपा-
वात्र स्वेन श्रतिरूपेण आह -- तद्र एतत्‌ यक्किचिद्णोके भ्रा
णिभिरन्नमद्यते, अनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इदय-
थः । सर्वप्रकारवचेष्टाव्याप्निगुणप्रदरौनाथेम्‌ अन इति प्राणस्य
परयकष नाम । प्रादयुपसगेपूवेे हि विरेषगतिरेव स्यात्‌ । तथा
च सवान्नानामत्तुनोमग्रहणमितीद्‌ं प्रयक्षं नाम अन इति स-
वान्नानामत्त॒ः साक्षादभिधानम्‌ । न ह बा एवंविदि यथोक्त-
भराणविदि प्राणोऽहमस्मि सवैभूतस्थः सर्वन्नानामत्तेति, त-
स्मिन्नेवंविदि ह वै किंचन किंचिदपि प्राणिभिरदयं सवै
२.) पञ्चमोऽध्यायः । २६९

अनन्नम्‌ अनयं न भवति, सवैमेवविद्यन्नं भवतीलयथः, प्राण-


भूतत्वाद्िदुषः; "प्राणाद्वा एष उदेति प्राणेऽस्तमेति ` इत्युप-
क्रम्य ' एवचिदो ह्‌ वा उदेति सुर्य एर्वविद्यस्तमेति ` इति
श्रुलन्तरात्‌ ॥
सहोवाच किमे वासो मविष्यती-
ल्याप इति होचुस्तस्माद्वा पतदारशेष्यन्तः
पुरस्ताचोपरिष्मचाद्धिः परिदधाति लम्भु-
कोह वासो मवत्यनभ्रो ह भवलति।॥२॥
स ह उवाच पुनः प्राणः-- पूवेवदेव कत्पना । किं मे
वासो भविष्यतीति । आप इति होचुवांगादयः । यस्मास्राण-
स्य वासः आपः, तस्माद्रा एतद श्िष्यन्तः भोक्ष्यमाणा युक्त-
वरन्तश्च ब्राह्मणा विद्वांसः एतत्कुवेन्ति । किम्‌ £ अद्भिः वास-
स्थानीयाभिः पुरस्तात्‌ मोजनात्पूवेम्‌ उपरिष्टाश्च भोजनादूर्ध्व
च परिदधति परिधानं कुवन्ति मुख्यस्य प्राणस्य । लम्भुको
कम्भनशीलो वासो ह भवति ; वाससो रुन्धैव भवती-
यर्थः । अनभ्र ह भवतति । वाससो कम्भुकत्वनार्थसिद्धैवा-
नम्नतति अनग्नो ह भवतीत्युत्तरीयवान्भवतीययेतत्‌ ॥
भोक््यमाणख भुक्तवतश्च यदाचमनं द्धं विज्ञातम्‌ ,
तस्मिन प्राणख वासर इति दशनमाच्रमिह विधीयत--अद्धिः
२७० छान्दोग्योपनिषद्धाष्ये [ख.
परिदधतीति; न आचमनान्तरम्‌--यथा रोकिकैः प्राणिभि-
रद्यमानमन्नं प्राणस्येति दशनमात्रम्‌ , तद्त्‌; किं मेऽन्नंकिंमे
बास इयादिप्रभ्रप्रतिवचनयोस्तुल्यतवात्‌ । यद्याचमनमपूर्वं ता-
दथ्येन क्रियेत, तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं
खात्‌ । तुल्ययो्विज्ञानाथयोः प्रभ्नप्रतिवचनयोः प्रकरणस्य
विज्ञानार्थत्वादधेजरतीयो न्यायो न युक्तः कस्पयितुम्‌ ।
यत्त प्रसिद्धमाचमनं प्रायल्याथं प्राणस्यानम्नता्थं च न भव-
तीत्युच्यते, न तथा वयमाचमनयुभया्थं नूमः । किं तिः
प्राययाथोचमनसाधनभूता आपः प्राणस्य वासर इति दरीनं
चोद्यत इति नमः । तल आचमनस्योभयाथेत्वप्रसङ्गदोषचो-
दन। अनुपपन्ना । वासोऽथे एव आचमने तदशन स्यादिति
चेत्‌ , न, वासोज्ञानाथेवाक्ये बासोथौपूवांचमनविधाने तत्रा-
नप्रताथेत्वदष्टिविधाने च वाक्यभेदः । आचमनस्य तदथत्व-
मन्याथत्वं चेति प्रमाणाभावात्‌ |
तद्धेतत्सलयकामो जाबालो गोश्चुतथे
वेयाध्रपद्यायोक्त्वो
वाच यद्यप्येनच्छुष्का-
य॒ स्थाणवे ब्रुयाल्लायेरन्नेवास्मिञ्छाखाः
प्ररोहेयुः पठाक्ानीति ॥ ३ ॥
तदेतत्प्राणदशेनं स्तूयते । कथम्‌ £ तद्धैतस्राणदरशनं सलय-
२. पञ्चमोऽध्यायः । २७१

कामो जाबाो गोश्रुतये नान्न वेयाघ्रपद्याय व्याघ्रपवोऽपलं


वेयाघ्रपयः तस्मै गोश्रुयाख्याय उक्त्वा उवाच अन्यद्‌पि
वक्ष्यमाणं वचः । किं तदुवाचेति, आह--यद्यपि शुष्काय
स्थाणवे एतदशेनं न्रूयासप्राणवित्‌, जायेरन्‌ उत्पदयेरजेव अ-
स्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किम
जीवते पुरुषाय ब्रूयादिति ॥
यथोक्तप्राणददोनविदः इदं मन्थाख्यं कम आरभ्यते--
अथ यदि महज्िगमिषेदमावास्यायां
दीक्षित्वा पौणेमास्या९ रालौ सर्वौषधस्य
मन्थं दधिमधुनोरुपमथ्य ज्येष्टाय अओरेष्टाय
खाहेद्यभ्मावाज्यख इत्वा मन्थे संपात-
मवनयेत्‌ ॥ ४ ॥
अथ अनन्तरं यदि महत्‌ महत्वं जिगभिषेत्‌ गन्तुभि-
च्छत्‌ , महन प्रापतं यदि कामयेतेयथेः, तस्येदं कम विधी-
यते । महत्वे हि सति श्रीरुपनमते । श्रीमतो हि अथप्राप्र
धनम्‌, ततः कमानुष्ठानम्‌, ततश्च देवयानं पिद्याणं बा
पन्थानं प्रतिपत्स्यत इयेतसप्रयोजनमुररीक्ृलय महच््वप्रेप्सोरिदं
कमे, न विषयोपभोगकामस्य । तस्यायं कारादिविधिरुच्यते-
अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं
५ ९,
२७२ छान्दोग्योपनिषद्धाप्ये [ख.
कृत्वा तपोरूपं सलयवचनं ह्षचर्यमित्यादिघमेवान्भूलेन्यथैः ।
न पुरनरदैक्षमेव कमेजातं सव्ुपादत्ते, अतद्विकारत्वान्मन्था-
ख्यस्य कमणः । (उपसद्रती ` इति श्रलयन्तरात्‌ पयोमान्न-
भक्षणं च शुद्धिकारणं तप उपादत्ते । पौणमास्यां रात्रौ कर्म
आरमते--- सर्वौषधस्य प्राम्यारण्यानामोषधीनां यावच्छक्य-
स्पमद्पसुपादाय तद्वितुषीकृलय आममेव पिष्टं दधिमधुनोरौ-
दुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रलयन्तरास्प्क्षिप्य
उपमथ्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय सखाहेयम्मावा-
वसथ्ये आज्यस्य आवापश्थाने हूत्वा सुवसंलभ्रं मन्थे संपात-
मवनयेत्‌ संस्वमधः पातयेत्‌ ॥
वसिष्ठाय स्वादेदभ्नावाज्यस्य हृत्वा
न्धे सपातमवनयेत्प्रतिष्ठाये स्वाहेलयग्ना-
वाज्यस्य हुत्वा मन्थे संपातमवनपेत्सपद्‌
स्वादेल्यग्नावाञ्यस्य हुत्वा मन्थे संपात-
मवनयेदायतनाय स्वाहेद्यग्नावाञ्यस्य
हूत्वा मन्थे संपातमवनयेत्‌ ॥ ५॥
समानमन्यत्‌ , वसिष्ठाय प्रतिष्ठा संपदे आयतनाय
सखाहेति, प्रयेकं तथैव संपातमवनयेत्‌ हुत्वा ॥
अथ प्रतिशप्याख्रो मन्थमाधाय जप-
२.] पञ्चमोऽध्यायः । २७३

त्यमो नामास्यमा हि ते सवेमिद्‌ सदि


ज्येष्ठः भ्रष्ठ राजाधिपतिः स मा ज्येछय
श्रष्टथ राज्यमाधिपत्यं गमयत्वहमेवेद्‌५
सवेमसानीति ॥ 8 ॥
अथ प्रतिस्छप्य अभ्ेरीषदपस्रय अलोठ मन्थमाधाय जप-
ति इमं मन्रम्‌-- अमो नामास्यमा हि ते; अम इति प्राण-
स्य नाम । अन्नेन हि प्राणः प्राणिति देहे इयतो मन्थद्रव्यं
प्राणस्य अन्नस्वात्‌ प्राणत्वेन स्तूयते अमो नामासीति;
कुतः यत; अमा सह्‌ हि यस्मात्ते तव प्राणभूतस्य सव
समस्तं जगदिदम्‌ , अतः । स हि प्राणभूतो मन्थो अयेष्ठः
श्रेष्ठश्च ; अत एव च राज! दौीप्रिमान्‌ अधिपतिश्च अधिष्ठाय
पालयिता सवस्य । सः मा मामपि मन्थः प्राणो ज्येष्टथा-
दिगुणपूगमार्मनः गमयतु, अहमेवेदं स्व जगदसानि भवानि
प्राणवत्‌ । इति-शब्दो मन्त्रपरिसमाप्यथेः ॥
अथ खल्वेतयचो पच्छ आचामति त-
त्सवितुरेणीमदह इत्याचामति वथं देवख
भोजनमित्याचामति सष्ठ सवधातममि-
त्याचामति तुरं भगस्य धीमहीति सवं
18-59
२७४ छान्दोग्यो पनिषद्धाप्ये [ख.

पिबति निणिज्य कथ्सं चमसं वा पश्चा-


द्रे; संविक्ाति चभेणि वा स्थण्डिले वा
वाचंयमोऽप्रसाहः स यदि खिय परये-
त्सख॒द्धं क्मति विद्यात्‌ ॥ ७॥
अथ अनन्तरं खलं एतया वक्ष्यमाणया च््वा पच्छः
पादशः आचामति भक्षयति, मन्त्रस्यैकरैकेन पादेनैकेकं भासं
भक्षयतति । तत्‌ भोजनं सवितुः सर्वस्य प्रसवितुः, प्राणमा-
दियं च एकीकृल्योच्यते, आदियस्य व्रृणीमहे प्राथैयेमहि
मन्थरूपम्‌; येनान्नेन सावित्रेण भोजनेनोपञुक्तेन वयं
सवित्रस्वरूपापन्ना भवेमेलयभिप्रायः । देवस्य सतितुरिति
पूर्वेण संबन्धः । शेष्ठं॒॑प्रशशस्यतमं सवोन्नेभ्यः सरवेधा-
तम॑ सर्वस्य जगतो धारयितृतमम्‌ अतिङयेन विधातृत-
समिति वा; सर्वथा भोजनविषशेषणम्‌ । तुरं त्वरं तूण
शीधमियेत्तत्‌, भगस्य देवस्य सवितुः स्वरूपमिति शेषः;
धीमहि चिन्तयेमहि बिशिष्टभोजनेन संस्कृताः शुद्धात्मानः
सन्त इत्यभिप्रायः । अथवा भगस्य श्रियः कारणं महत्त्व
प्राप्तुं कम कृतवन्तो वयं तद्धीमहि चिन्तयमहीति सर्वं च
मन्थेपं पिबति । निर्णिज्य प्रक्षाल्य कंसं कसाकारं चमसं
चमसाकारं वा ओदुम्बरं पात्रम्‌ ; पीत्वा आचम्य पश्चादन्नेः
२.] पञ्चमोऽध्यायः | २७५

प्राकिदिराः सवि्यति चमाणि वा अजिने स्थण्डिरे केवलायां


वा भूमौ, वाचंयमो वाग्यतः सन्नियर्थः, अप्रसाहो न
प्रसद्यते नाभिभूयते स्व्याद्यनिष्टस्वप्रदशेनेन यथा, तथा सं-
यतचित्त: सन्निलयथेः । स एवंभूतो यदि स्यं पशयेत्स्मरषु,
तदा विदात्समद्धं ममेदं कर्मेति ॥
तदेष छोको यदा कमसु काम्येषु
शियः खभरेषु परयति सण्डद्धि तच्र जा-
नीयात्तस्मिन्खभ्रनिद्दोने तस्मिन्खभ्रनिद-
रोने ॥ ८ ॥
इति द्वितीयः खण्डः ॥
तदेतस्मिन्नर्थे एष शोको मन्त्रोऽपि भवत्ति- यदा कमसु
काम्येषु कामार्थेषु खियं स्ग्रेषु स्वप्रदशेनेषु स्वप्रकार्ेषु वा
परयति, समृद्धि तत्र जानीयात्‌, कममणां फरनिष्पत्तिभेवि-
ष्यतीति जानीयादिलयर्थ;; तस्मिसूत्यादिप्रशस्तस्वप्रदक्षेने
सतीलयमिप्रायः । द्विरुक्तिः कमेसमास्यथौ ॥
दति द्वितीयखण्डभाष्यम्‌ ॥
तृतीयः खण्डः ॥
ब्रह्मादिस्तम्बपयैन्ताः संसारगतयो वक्तव्याः तरैराग्यहेतो-
ममुक्षणाम्‌ इयत आख्यायिका आरभ्यत--
ग्वेतकेतुहारुणेथः पश्चालाना
^समिति
मेया त५ ह प्रवाहणो जवछिरुवाच कु-
मारा त्वाशिषत्पितेद्यनु हि भगव इति ॥
श्वेतकेतुनामतः, ह इति रेतिह्याथेः, अरुणस्यापयमा-
रुणिः तस्यापल्यमारुणेयः पश्वाछानां जनपदानां समितिं
सभाम्‌ एयाय आजगाम । तमागतवन्तं ह प्रवाहणो नामतः
जीवङस्यापल्यं जैवछिः उवाच उक्तवान--हं कुमार अनु त्वा
त्वाम अशिषत्‌ अन्विषत्‌ पिता ? किमनुरिष्टस्सं पित्रेयथैः।
इत्युक्तः स आह-अयु हि अनुशिष्टोऽस्मि भगव इति सूच-
यन्नाह ॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न


भगव इति वेत्थ यथा पुनरावलैन्तरे इति
न भगव इति वेत्थ पथोदेवयानस्य पित्‌-
याणस्य च व्यावतेनारे इति न भगव
इाति ॥ २॥
३. पञ्चमोऽध्यायः । २७७

तं ह उवाच-- यद्यनुशिष्टोऽसि, वेत्थ यदितः अस्माद्ो-


कात्‌ आधि ध्वे यतस्प्रजाः प्रयन्ति यद्रच्छन्ति, तत्किं जानोष
(क) ~ (५ [9 9 (4 #

इयथः । न भगव इत्याह इतरः, न जानेऽहं तत्‌ यत्पृच्छसि ।


© # {५

एवं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनरावतन्त


४4 [ॐ9 + [+ क क्‌ क, ¢

इति । न भगव इति प्रदाह । वेत्थ पथोमागेयोः सहप्रयाण-


योर्देवयानस्य पितृयाणस्य च व्यावतना व्यावतंनमितरेतर-
वियोगस्थानं सह गच्छतामिलयथेः ॥
५ ४4

वेत्थ यथासौ लोको न संपूयते इति


न गगव इति वेत्थ यथा पञ्चम्यामाहुता-
वापः पुरुषवचसो मबन्तीति नेव भगव
इति ॥ ३॥
वेत्थ यथा असौ रोकः पितरसंबन्धी- यं प्राप्य पुनरा-
वरैन्ते, बहुभिः प्रयद्धिरपि येन कारणेन न संपूयते इति ।
न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पच्चम्यां
पच्चसंख्याकायामाहुतौ हूतायाम्‌ आहृतिनिवरत्ता आहूतिसा-
घनाश्च आपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां
हूयमानानां क्रमेण षष्ठाहूतिभूतानां ताः पुरुषवचसः पुरुष-
राब्दवाच्या भवन्ति पुरुषाख्यं छमन्त इलयथैः । इत्युक्तो
यैव भगव इत्याह ; नैवाहमन्र किचन जानामीत्यथः ॥
२७८ छान्दोग्योपनिषद्धाष्ये [ख.

अथानु किमनुहिष्ोऽवोचधा यो ही-


मानिन विय्यात्कथ\ सोऽनुशिष्टो बुवी-
तेति स हायस्तः पितुरधेमेयाय त९ हो-
वाचाननुशिष्य वाव किट मा भगवान्र-
बीदनु त्वाशिषमिति ॥ ४॥
अथ एवमज्ञः सन्‌ किमनु कमस्मात्वम्‌ अनुरिष्टोऽस्मीति-
अवोचथा उक्तवानसि; यो हि इमानि मया प्रष्टान्य्थजा-
तानि न विद्यात्‌ न त्रिजानीयात्‌ , कथं स विद्रु अनुकि-
छटोऽस्मीति ब्रवीत । इयेवं स श्वेतकेतुः राज्ञा आयस्तः आ-
यासितः सन्‌ पितुरधं स्थानम्‌ एयाय आगतवान्‌ , तं च
पितरमुवाच --अननुिष्य अनुशासनमचखैव मा मां किल
भगवान्‌ समावतेनकालेऽनवीत्‌ उक्तवान्‌ अनु त्वाशिषम्‌
अन्विष त्वामिति ॥
पश्च मा राजन्यबन्धुः प्रश्चानप्राक्तीन्ते-
घां नेकंचनाहाकं विवक्तुमिति स होवा-
च यथामात्वं तदैतानवदो यथाहमेषां
नेकंचन वेद यद्यहमिमानवेदिष्यं कथंते
नावक्ष्यमिति ॥ ५ ॥,
२. पञ्चमो ऽध्यायः | २७९

सह गोतमो राज्ञाऽधेमेयाय तस्मै ह


प्राप्षायादौ चकार स ह प्रातः सभाग
उदेयाय त होवाच मानुषस्य भगवन्गौ-
तम वित्तस्य वरं चरणीथा इति स होवाच
तवेव राजन्मानुष वित्तं यामेव कमार-
स्यान्ते वाचमभाषथास्तामेव मे ब्रृहीति
सह करच्छं बभुव ॥ 8 ॥
यतः पञ्च पच्चसख्याकान्प्र
मान राजन्यबन्धुः राजन्या
बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुत्त इत्यथः, अप्राश्चीत्‌
प्रष्टवान्‌ । तेषां प्रभानां नैकंचन एकमपि नाकं न शक्तवा-
नहं विवक्तुं बिशेषणाथेतो निर्णेतुमित्य्थः । स ह उवाच
पिता-यथामामां वत्स त्वं तदा आगतमान्न एव एतान्भर-
भान्‌ अवद्‌ उक्तवानसि--तेषां नैकंचन अशकं विवक्तुमिति,
तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गन सम तद्विषयम-
ज्ञानं जानीहयीत्यथेः । कथम्‌ ए यथा अहमेषां प्रभानाम्‌ एक
चन एकमपि न वेद्‌ न जाने इत्ति--यथा त्वमेवाङ्ग एरा-
न्प्र्नान्‌ न जानीषे, तथा अहमपि एतान्न जाने इत्यथः ।
अते मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवम्‌ £ यतो
न जाने; यद्यहमिमान्प्रभान्‌ अवेदिष्यं विदितवानास्मि; कथं
२८० छान्दोग्योपनिषद्धाष्ये [ख.

ते तुभ्यं प्रियाय पुत्राय समावतनकङे पुरा नावक्ष्यं नोक्त-


वानस्मि-दइव्युक्त्वा स ह गौतमः गोत्रतः राज्ञः जैवे; अर्धं
स्थानम्‌ एयाय गतवान्‌ । तस्मै ह गौतमाय प्राप्राय अह्म्‌
अर्हणां चकार कृतवान्‌ । स च गौतमः कृतातिथ्य: उषित्वा
परेद्युः प्रातःकाले सभागे सभां गते राज्ञि उदेयाय ।
भजनं भागः पूजा सेवा सह्‌ भागेन वतमानो वा सभागः
पूज्यमानोऽन्यैः खयं गौतमः उदेयाय राजानसुद्रतवान्‌ । तं
होवाच गौतमं राजा-- मानुषस्य भगवन्गौतम मनुष्यसंब-
न्धिनो वित्तस्य प्रामादेः वरं वरणीयं कामं वृणीथा प्राथये-
था; । स ह्‌ उवाच गौतमः-- ततैव तिष्ठतु राजन्‌ मानुषं
वित्तम्‌ ; यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं
पच्चप्रभ्रलक्षणाम्‌ अभाषथाः उक्तवानसि, तामेव वाचं मे
महयं ब्रूहि कथय- इत्युक्तो गौतमेन राजा स ह छरच्छ
दुःखी बभमूव-- कथं त्विद्मिति ॥
९ ह चिरं बसेल्याज्ञापयां चकार त<
होवाच यथामा त्व गौतमावदो यथेयं
न प्राक्त्वत्तः पुरा विद्या त्राह्मणान्गच्छ-
ति तस्मादु सर्वेषु रोकेषु क्षत्रस्यैव प्ररा-
सनमभूदिति तस्मै होवाच ॥ ७॥
२ ~| पञ्चमोऽध्यायः | २८ १

स ह छृच्छरीभूतः अप्रलयाख्येयं ब्राह्मणं मन्वानः न्यायेन


विद्या वक्तव्येति मत्वातं ह गौतमं चिरं दीर्धकारं बस-
इयेषमाज्ञापयांचकार आज्ञप्रवान्‌ । यत्पूर्वै प्रख्यातवान्‌
राजा विद्याम्‌, यच्च पश्चाच्चिरं बसेयाज्ञप्तवान्‌, तन्निमित्त
बराह्मणं क्षमापयति हूतुबचनोक्टया । तं ह उवाच राजा-
सर्वविद्यो ब्राह्मणोऽपि सन्‌ यथा येन प्रकारेणमा मांह
गोतम अवद; त्वमू-तामेव विद्याक्चणां वाचं मे ब्रूहि-इयज्ञा-
नात्‌ , तेन त्वं जानीहि । तत्रास्ति वक्तव्यम्‌--यथा येन प्रका-
रेण इयं विद्या प्राक्‌त्वत्तो ब्राह्मणान्‌ न गच्छति न गतवती, न
च ब्राह्मणा अनया विद्यया अनुश्चासितवन्तः, तथा एतसप्रसिद्धं
खोक यतः, तस्मादु पुरा पूर्वं सर्वेषु ठोकेषु क्षत्रस्यैव कित्र
जातेरेव अनया विद्यया प्रशासनं प्रश्चास्तरस्वं रिष्याणाम-
भूत्‌ बभूव ; क्षत्रियपरम्परथेवेयं विश्चा एतावन्तं कालमा-
गता ; तथाप्यहमेतां तुभ्यं व््यामि ; त्वत्संप्रदानादृष्वे जा-
ह्यणान्गमिष्यति ; अतो मया यदुक्तम्‌, तर्क्षन्तुमहेसी्यु-
क्त्वा तस्मै ह उवाच विद्यां रजा ॥

इति तृतीयखण्डभाष्यम्‌ ॥
चतुथं : खण्डः ॥

‹ पच्चम्यामाहूतावापः ` इत्ययं प्रच: प्राथम्यनापाक्रियते,


तद्पाकरणमनु इतरेषामपाकरणमनुकुं भवेदिति । अभ्भि-
होत्राहुस्योः कायोरम्भो यः, स उक्तो वाजसनेयके-- तं
प्रति प्रश्नाः । उत्कान्तिराहूत्योगेतिः प्रतिष्ठा तृनि: पुनराघर-
तिरखोकं प्रल्युस्थायी इति । तेषां च अपाकरणमुक्तं तत्रैव-
ते वा एते आहुती हुते उत्करामतस्ते अन्तरिक्षमाविद्ातस्ते
अन्तरिक्षमेबाहवनीयं कुवते वायुं समिधं मरीचीरेव शुा-
माहूतिं ते अन्तरिक्षं तपेयतस्ते तत उत्क्रामतः इत्यादि ; एवमेव
पूवैवदिवं तपयतस्ते तत॒ आवर्तते । इमामाविदय तपैयिखा
पुरुषमाविशतः । ततः खियमाविदय लोकं प्रव्युल्थायी भव-
ति इति । तत्र अभ्निहोत्राहुस्योः कायोरस्भमान्रमेवभ्रकारं
भवतीत्युक्तम्‌ , इह तु तं कायोरम्भमच्निदोत्रापूेविपरिणामल-
क्षणं पञ्चधा प्रविभज्य अग्निखनोपासनमुत्तरमार्मप्रतिपत्ति-
साधनं विधित्सन्‌ आह--

असौ वाव लोको गोतमाभिस्तस्या-


दित्य एव सभिद्ररमयो धूमोऽहरर्चिश्न्द्र-
मा अङ्गारा नक्षत्राणि विस्फुखिङ्ञः ॥
४.] पञ्चमोऽध्यायः । २८३
असौ वाव लोको गौतमाभ्निरिव्यादि । इह सायं्रातर-
भ्िहोबाहुती हुते पयञदिसाधने श्रद्धापुरःसरे आहवनीया-
प्रिसमिद्धूमाचिरङ्गारविस्फुलिङ्गभाविते कत्रौदिकारकभाविते
च अन्तरिक्षक्रमेणोक्कम्य दयुरोकं प्रवि्ञन्तयौ सुक्ष्मभूते अ-
पसमवायित्वादप्डाब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाश्चब्दवाच्ये |
तयोरधिकरणः अभ्भिः अन्यश्च तत्संबन्धं सभिदादत्युच्यते ।
या च असावग्न्यादिभावना आहूयोः, सापि तथैव निदि-
इयते । असौ वाव रोकोऽ्निः हेगौतम--यथाननिहोवाधिकर-
णमाहवनीय इह । तस्याम्रे्युखोकाख्यस्य आदित्य एव स-
मित्‌, तेन हि इद्धः असौ लोको दीप्यते, अतः समिन्ध-
नात्‌ समिदादित्यः । रदइमयो धूमः, तदुस्थानात्‌; समिधो
हि धूम उत्तिष्ठति । अहरचिः प्रकाशसामान्यात्‌, आदि-
त्यकायत्वाञ्च । चन्द्रमा अङ्गाराः, अह्नः प्रशमेऽभिव्यक्तेः ;
अधिषो हि प्रकषमेऽङ्गारा अभिव्यज्यन्ते | नक्षत्राणि विस्फु
लिङ्गः, चन्द्रमसोऽवयवा इव विग्रकी णैत्वसामान्यात्‌ ॥
{न

तस्मिन्नेतस्मिन्नग्नो देवाः अद्धां जहति


तस्या आहुतेः सोमो राजा संभवति ॥
इति चतुथेः खण्डः ॥
२८४ छान्दोग्योपनिषद्धाष्ये [ख.
तस्मिननेतस्मिन्‌ यथोक्तटक्षणेऽम्रो देवा यजमानप्राणा
अगन्यादिरूपा अधिदैवतम्‌ ।श्रद्धाम्‌ अग्निहो ल्ाहुतिपरिणामाव-
स्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते,
: पच्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इयपां होम्य-
तया प्रभे श्रुतत्वात्‌; श्रद्धा वा आपः श्रद्धामेवारभ्य
प्रणीय प्रचरन्ति * इति च विज्ञायते । तां श्रद्धाम्‌ अन्रूपां
जहति; तस्या आहुतेः सोमो राजा अपां श्रद्धाशब्दवा-
च्यानां द्युखोकामौ हुतानां परिणामः सोमो राजा संभवति--
यथा ऋ्ग्बेदादिपुष्परसा ऋहगादिमधुकरोपनीतास्ते आदित्य
यद्चाआदिकार्यं रोहितादिरूपलक्षणमारभन्ते इव्युक्तम्‌--तथमा
अन्निहोत्राहुतिसमवायिन्यः सृष्ष्माः श्रद्धाशब्द्‌वाच्या आपः
युलोकमलुप्रविदय चान्द्रं कायैमारभन्ते फलरूपम्निहो ता-
हुलयोः । यजमानाश्च तत्कत।र॒ आहूतिमया आहुतिभावना
भाविता आहुतिखूपेण कमणा आष्टा: श्रद्धाप्समवायिनो
युलोकमनुप्रविद्य सोमभूता भवन्ति । तदर्थं हि तेरश्निहोत्
हुतम्‌ । अत्र तु आहुतिपरिणाम एव पच्वा्चिसंबन्धक्रमेण
प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः । तां
त्वाविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति, विदुषां च उत्तरा
विद्याकृताम्‌ ॥
इति चतुथंखण्डभाष्यम्‌ ॥
पच्चमः खण्डः ॥

पजेन्यो वाव गौतमाग्निस्तस्य वायु-


रेव समिदभ्रं धूमो विद्य॒दर्चिरशानिरङ्ारा
हादनयो विस्फुलिङ्ञाः॥ १॥ `
द्वितीयदहोमपयायार्थमाह-- पञजैन्यो वाव पजन्य एव
गौतमाग्निः पजेन्यो नाम वृष्टञयुपकरणाभिमानी देवताविशे-
घः । तस्थ वायुरेव समित्‌, वायुना हि पजेन्योऽग्निः
समिध्यते ; पुरोवातादिप्राबस्ये वृष्टिदशेनात्‌ । अभ्रं धूमः,
धूमकायत्वाद्धूमवच्च रक्ष्यमाणत्वात्‌ । विद्युदचिः, प्रकाशसा-
मान्यात्‌ । अशनिः अङ्काराः, काठिन्याद्विद्युत्सबन्धाद्रा ।
हादनयो विस्फुलिङ्गाः, हादनयः गजितश्षब्दाः मेघानाम्‌ ,
विप्रकीणत्वसामान्यत्‌ ॥
तस्िन्नेतस्मिन्नगनो देवाः सोम रा-
जानं जह्वति तस्या आहतेचैषे५ सं-
भवति ॥ २॥
इति पञ्चमः खण्डः ॥
तस्मिननेतस्मिन्नग्नौ देवाः पूवैवत्सोमं राजानं जहृति ।
तखा आहुतेर्वर्षं संभवति ; श्रद्धाख्या आपः सोमाकारपरि
णता द्वितीये पयौये पर्जन्याग्नि प्राप्य बृष्टित्वेन परिणमन्ते ॥
इति पश्चमखण्डभाष्यम्‌ ॥

1५5-99
षष्ठः खण्डः ॥

पृथिवी वाव गोतमाग्निस्तस्याः संव-


त्सर एव समिदाकारो धमो रा्िरर्चि-
दिंदोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥
पृथिवी वाव गोतमाग्निरित्यादि पूवेवत्‌ । तस्याः प्रथि-
व्याख्यस्याग्नेः संवत्सर एव समित्‌, संवत्सरेण हि कालेन
समिद्धा प्रथिवी ब्रीह्यादिनिष्पत्तये भवति । आकाशो धूमः,
प्रथिव्या इवोस्थित आकाशो टृश्यते-- यथा अग्नेधूमः।
रात्निरचिः, प्रिथिव्या हि अप्रकाशात्मिकाया अनुरूपा राल्लिः,
तमोरूपत्वात्‌--अभ्ररिवानुरूपमविः । दिश्चः अङ्गाराः, उप-
हान्तत्वसामान्यात्‌ । अवान्तरदिशः विस्फुलिङ्गाः, क्षुद्र
त्वसामान्यात्‌ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा वषे जुहति
तस्या आहूतेरन्न«संभवति ॥ २॥
इति षष्ठः खण्डः ॥
तस्मिन्नियादि समानम्‌ । तस्या आहुतेरन्नं त्रीहियवादि
संभवति ॥
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥

पुरुषो वाव गोतमाभिस्तस्य वागेव


समित्माणो धूमो जिहाचिश्चक्षुरङ्गाराः
ओच्रं विस्फुलिङ्ाः॥ १॥
पुरुषो वाव गोतमाभ्निः । तस्य वागेव समित्‌, वाचा
हि युखेन समिध्यते पुरुषो न मूकः । प्राणो धूमः, धूम
इव मुखान्निगंमनात्‌ । जिहा अिः, खोहितत्वात्‌ । चक्षुः
अङ्गाराः, भास आश्रयत्वात्‌ । ओोत्नं विस्फुलिङ्गाः, विग्रकी-
णत्वसाम्यात्‌ ॥
तस्मिन्नेलस्मिन्नम्नो देवा अन्नं जृहति
तस्या आहते रेतः संभवति ॥ २॥
इति सप्तमः खण्डः ॥
समानमन्यत्‌ । अन्नं जुह्वति ब्रीह्यादिसंस्कृतम्‌ । तस्या
आहुते रेतः संभवति ॥
इति सत्तमखण्डभाष्यम्‌ ॥
अष्टमः खण्डः ॥

योषा वाव गोतमाग्निस्तस्था उपस्थ


एव समिद्यदुपमन्त्रयते स धूमो योनिः
र्चियेदन्तः करोति तेऽङ्गारा अभिनन्दा
विस्फुलिङ्गाः ॥ १॥
योषा वाव गौतमाभिः । तस्या उपस्थ एव समित्‌, तेन
हि सा पूत्राद्युत्पादनाय समिध्यते । यदुपमन्बयते स धूमः,
सख्ीसंभवादुषमन्त्रणस्य । योनिरचिः, ठोहितत्वात्‌ । यदन्तः
करोति तेऽङ्गाराः, अभ्रिसंबन्धात्‌ । अभिनन्दाः सुखलवाः
विस्फुलिङ्गाः, ्षुद्रस्वात्‌ ॥
तस्मिन्नेतस्मिन्नम्नौ देवा रेतो जहति
तस्था आहूतेगंभः संभवति ॥ २॥
इति अष्ठमः खण्डः ॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुहति । तस्या आहूते-
मभ: संभवतीति । एवं श्रद्धासोमवषौन्नरेतोहवनपयौयक्र-
८.1 पञ्चमोऽध्यायः । २८९

मेण आप एव गर्भीभूतास्ताः । तत्र अपामाहुत्तिसमवायि-


स्वात्‌ प्राघान्यविवक्षा- आपः पच्चम्यामाहुतौ पुरुषवचसो
भवन्तीति । न त्वाप एव केवलाः सोमादिकायैम।रभन्ते ।
न च आपोऽञजिव्रत्कृताः सन्तीति । ज्लिवृत्कृतसत्वेऽपि विशेष-
संज्ञाखामो दष्टः--प्रथिवीयमिमा आपोऽयमन्निरिव्यन्यतम-
बाहुस्यनिमित्तः । तस्मात्समुदितान्येव भूतान्यव्बाहुल्या-
त्क्मसमवायीनि सोमादिकायारम्भक्राण्याप इत्युच्यन्ते ।
ह्यते च द्रवबाहुस्यं सोमचरष्टयश्नरेतोदेहेषु । बहुद्रवं च
दारीरं यद्यपि पाथिवम्‌ । तल पच्वम्यामाहूतो हुतायां रेतो-
रूपा आपो गर्भभूता: ॥
इति अषटमखण्डभाष्यम्‌ ॥
नवमः खण्डः ॥

इति तु पञ्चम्यामाहुतावापः पुरुषवच-


सो भवन्तीति स उल्वाघ्रतो गर्मो दद्रा
वानव वा मासानन्तः रायित्वा यावद्धाथ
जायत १॥
इति तु एवं तु पच्चम्यामाहूतावापः पुरुषवचसो भवन्ती-
ति व्याख्यातः एकः प्रभः । यत्तु द्युखोकादिमां प्रव्यादृत्तयो-
राहुव्योः प्रथिवी पुरषं स्ियं क्रमेण आविश्य छोकं प्रत्यु-
स्थायी भवतीति बाजसनेयके उक्तम्‌ , तत्प्रासङ्गिकमिहो-
च्यते । इह च प्रथमे प्रश्रे उक्तम- वेत्थ यदितोऽयि प्रजाः
प्रयन्तीति ।तस्य च अयग्युपक्रमः-स गर्भोऽपां पञ्चमः परि-
णामविशेष आहूुतिकमसमवायिनीनां श्रद्धाञ्चब्दवाच्यानाम्‌
उस्बावृतः उस्बेन जरायुणा आवृतः वेष्टितः दश्च बा नववा
मासान्‌ अन्तः मातुः कक्षो श्ञयित्वा यावद्वा यावता का-
ठेन न्यूनेनातिरिक्तेन वा अथ अनन्तरं जायते ॥
९ ५

उट्बाबृत इयादि वैराग्यहेतोरिदमुच्यते । कष्टं हि मातुः


डुकषौ मूत्रपूरीषवातपित्तन्ेष्मादिपूर्भ तदनुखिप्नस्य ग्भैस्यो-
स्बाश्युचिपटावृतस्य रोहितरेतोश्युचिबीजस्य मातुरङितपी-
९.] पञ्चमोऽध्यायः । २९१

तरसानुप्रवेशेन विवधेमानस्य निरुद्धशक्तिबर्वीयेतेजःप्रज्ञा-


चेष्टस्य इायनम्‌ । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा
निःसृतिजेन्मेति वैराग्यं ्राहयति, सुहूर्तमप्यसहयं द्य वा
नव वा मासानतिदीधकार्मन्तः शयित्वेति च ॥
स जातो यावदायुषं जीवति तं पेतं
दिष्टमितोऽग्नय एव हरन्ति यत एवेतो
यतः संभूता मवति ॥२॥
इति नवमः खण्ड; ॥
स एवं जातः यावदायुषं पुनः पुनधेटीयन्रवद्रमनागम-
नाय कमं कुवन्‌ कुराख्चक्रवद्वा ति्यैग््रमणाय यावत्कर्म-
णोपात्तमायुः तावल्लीवति । तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं
कर्मणा निरिं परखोकं प्रति- यदि चेज्ीवन्‌ वैदिके कर्मणि
ज्ञाने वा अधिक्रतः- तमेनं मृतम्‌ इतः अस्माद्भामात्‌ अग्नये
अगन्यर्थम्‌ ऋत्विजो हरन्ति पुल्ला वा अन्यकमेणे । यत
एव इत आगतः अन्नैः सकाशात्‌ श्रद्धादयाहूतिक्रमेण, यतश्च
पच्चभ्योऽभ्भिभ्यः संभूतः उत्पन्नः भवति, तस्मै एव अग्नये
हरन्ति स्वामेव योनिम्‌ अभ्रिम्‌ आपादयन्तीयथेः ॥
इति नवमखण्डभाष्यम्‌ ॥
ददाम: खण्डः ॥

तद्य इत्थं विदुः । ये चेमेऽरण्ये अद्धा


तप इत्युपासते तेऽचिषमभिसंमवन्लय-
सिषोऽहरह आपूयेमाणपक्षमापूयेमाणप-
क्षादयान्षडदङ्मङडेति मासारस्तान्‌ ॥ १॥
मासेभ्यः संवत्सर^ संवत्सरादादिवय-
मादिल्याचन्द्रमसं चन्द्रमसो विद्युतं त-
त्पुरुषोऽमानवः सख एनान्ब्रह्म गमथल्येष
देवयानः पन्था इति ॥ २॥
८ वेत्थ यदितोऽधि प्रजाः प्रयन्ति" इययं प्रभः प्रत्युपस्थितो-
ऽपाकतव्यतया । तत्‌ तत्र छोकं प्रति उस्थितानाम्‌ अधिकृतानां
गृहमेधिनां ये इत्थम्‌ एवं यथोक्तं पच्वाभ्निदशेनम्‌-दुलोकाय-
भिभ्यो वयं क्रमेण जात्ता अभ्निखवरूपाः पञच्चारन्यात्मानः--
इयेवं विदुः जानीयुः । कथमवगम्यते इत्थं विदुरिति गृहस्था
एव॒ उन््यन्ते नान्य इति? गरहस्थानां ये स्रनित्थविदः
केवटेष्ापूतैदत्तपराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति ।
ये च अरण्योपटक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप
१०. पञ्चमोऽध्यायः | २९३
इत्युपासते, तेषां च इत्थंविद्धिः सह अचिरादिना गमनं
वक््यति, पारि रोष्याद्चिहोत्राहुति संबन्धाच्च | ग्रहस्था एव गृह्य
न्ते-इत्थं विदुरिति । नघु ब्रह्मचारिणोऽप्यगरहीता ्रामश्रला
अरण्यश्रुलया च अनुपठक्षिता विद्यन्ते, कथं पारिशोष्यसिद्धिः ?
नैष दोषः । पुराणस्म्रतिप्रामाण्यात्‌ उ्वैरेतसां तेष्ठिकनह्म.-
चारिणाम्‌ उत्तरेणायम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्य-
वासिभिः सह गमिष्यन्ति । उपक्रुवांणकास्तु स्वाध्यायग्रह-
णार्थ इति न विरोषनिर्दशा्हाः । ननु उध्वैरेतस्स्वं चेत्‌
उत्तरमार्मप्रतिपत्तिकारणं पुराणस्प्रतिप्रामाण्या दिष्यते, इत्थं-
वित््वमनर्थकं प्राप्रम्‌ । -न; गृहस्थन्प्रत्यथेवत्त्वात्‌ । ये
गृहस्था अनित्थंविदः, तेषां स्वभावतो दक्षिणो धूमादिः
पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुण वा अन्यद्भह्य विदुः,
अथ यदु चैवास्मिञ्शव्यं कुवन्ति यदि. च नाधिषमेवः
इति लिङ्गात्‌ उत्तरेण ते गच्छन्ति । नयु उ्वैरेतसां गृहस्थानां
च समाने आश्रमित्वे उध्वेरेतसामेव उत्तरेण पथा गमनं न
गृहस्थानामिति न युक्तम अभ्निहोत्रादिवैदिककमेबाहूल्ये च
न ष पूः {~ भ, (न * न (~ (~ भे
सति; नेष दोषः, अपूता हि ते--शच्रुमित्रसयोगनिभित्तां
तथा धमीधर्मो दहिंसानुग्रहनिमित्तीः
स( (~ (~ _ भ
हि[> तेषां रागद्रेषौ,
५ भ

हिंसानृतमायाब्रह्मचयौदि च बहृशुद्धिकारणमपरिहायं त-
¢ ५
२९४ छान्दोग्यो पनिषद्धाष्ये [ख.
षाम्‌ , अतोऽपूताः । अपूतत्वात्‌ न उत्तरेण पथा गमनम्‌ ।
हिंसानरतमायाब्रह्मचयोदिपरिहाराच्च शुद्धासानो दहि इतरे,
शात्ुमित्ररागद्वेषादिपरिहाराच्च विरजसः ; तेषां युक्त उत्तरः
पन्थाः | तथा च पौराणिकाः-- ये प्रजामीषिरेऽधीरासे
दमश्चानानि भेजिरे । ये प्रजां नेषिरे धीरस्तेऽमृतत्वं हि
भेजिरे" इयाहुः । इत्थंविदां गृहस्थानामरण्यवासिनां च
समानमार्गत्वेऽमृतत्वफङरे च सति, अरण्यवासिनां विद्यान-
थेक्यं प्रत्रम्‌ ; तथा च श्रतिविरोधः--‹ न तत्र दक्षिणा यन्ति
नाविद्धांसस्तपस्विनः ' इति, ‹ स एनमविदितो न भुनक्ति '
इति च विरुद्धम्‌ । न, आभूतसंग्ुवस्थानस्यासतव्वेन विव-
क्षितत्वात्‌ । तत्रैवोक्तं पौराणिकैः-- ° आभूतसंवं स्थान-
ममृतत्वं हि भाष्यते ` इति । यच्च आत्यन्तिकमम्रतत्वम्‌ , तद्‌-
पक्षया ¦ न तत्र दक्षिणा यन्ति ' (स एनमविदितो न भुनक्ति
इत्याद्याः श्रुतयः-- इत्यतो न विरोधः । "न च पुन-
रावतैन्ते' इति ‹ इमं मानवमावतं नावर्तन्ते ' इत्यादि-
श्रुतिविरोध इति चेत्‌, न ; इमं मानवम्‌ ' इति विशेषणात्‌
£ तेषामिष् न पुनरावृत्तिरस्ति' इति च ¦ यदि हि एकान्तेनैव
नावर्तेरन्‌ , इमं मानवम्‌ इद इति च विशेषणमनथंके स्यात्‌|
इममिह इत्याकृतिमात्रमुच्यत इति चेत्‌, न ; अनावृत्तिशब्दे-
१०.। पञ्चमोऽध्यायः । २९५

नैव नित्यानाघ्र्यथेस्य प्रतीतत्वात्‌ आकृतिकस्पना अन-


धिका । अतः इममिह्‌ इति च विरोषणाथेवच्वाय अन्यत्र
आवृत्तिः कर्पनीया । न च सदेकमेवाद्विती यभिव्येवं प्रय-
यवतां मूर्धेन्यनाङ्या अविरादिमार्गेण गमनम्‌ , ° ब्रह्मैव स-
न््रह्माप्येति' ‹ तस्मात्तत्सवेमभवत्‌ ` (न तस्य प्राणा
उत्करामन्ति । अत्रैव समवरीयन्ते ' इ्यादिश्चतिशतेभ्यः ।
नतु तस्माल्नीवादु्चिक्रमिषोः प्राणा नोक्रामन्ति सहैव ग-
च्छन्तीस्ययमर्थः कट्प्यत इति चेत्‌ ; न, ‹ अत्रैव समवी-
यन्ते ' इति विशेषणानथेक्यात्‌ , ' स्वे प्राणा अनूत्क्रामन्ति '
इति च प्राणैगमनस्य प्राप्तत्वात्‌ । तस्मादुक्रामन्तीत्यनाशङ्क
वैषा । यदापि मोक्षस्य संसारगतिवेरक्षण्यासप्राणानां जी-
वेन सह आगमनमाशङ्कय तस्मान्नोक्रामन्तीत्युच्यते, तदा-
पि ‹अच्रैव समवलीयन्ते ` इति विशेषणमनर्थकं स्यात्‌ ।
न च प्राणे्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वंगत-
त्वात्सदात्मनो निरवयवत्वात्‌ प्राणसंबन्धमाच्रमेव हि अ-
भ्रिविस्फुलिङ्गवज्ीवत्वभेदक।रणमित्यतः तद्वियोगे जीवत्वं
गतिवी न शक्या परिकस्पयितुम , श्रुतयश्चेखमाणम्‌ | न
च सतोऽणुरवयवः स्फुटितो जीवाख्यः सदूपं चछिद्रीकवेन्‌
* ~^ से
गच्छतीति शक्यं कल्पयितुम्‌ । तस्मात्‌ ˆ तयोध्वमायन्नम-
क ई
२९६ छान्दोग्योपनिषद्धाप्ये [ख.

तत्वमेति ' इति सगुणब्रह्मोपासकस्य प्रणैः सह नाञ्या गम- `


नम्‌ , सापेक्षमेव च अमृतत्वम्‌ , न सक्षान्मोक्ष इति गम्यते,
‹ तदपराजिता पृस्तदैरं मदीयं सरः इत्याद्युक्त्वा ‹ तेषामे-
त्ैष ब्रह्मछोकः " इति विशेषणात्‌ ॥
अतः पच्चाञ्निविदो गृहस्थाः, ये च इमे अरण्ये वान-
प्रस्थाः परित्राजकाडइव सह नेष्ठिकव्रह्मचारिभिः श्रद्धा तप
इत्येवमाद्यपासते श्रद्धधानास्तपखिनश्चेस्यथंः ; उपासनशषब्द-
स्तात्पयथेः ; इष्टापूते दत्तमिव्युपासत इति यद्वत्‌ । श्रलय-
न्तरात्‌ ये च सत्यं ब्रह्म हिरण्यगभोख्यमुपासते, ते सर्वे अचि.
घम्‌ अविरभिमानिनी देंवत्ताम्‌ अभिसंभवन्ति प्रतिपद्यन्ते ।
समानमन्यत्‌ चतुथंगतिव्याख्यानेन । एष देवयानः पन्था
व्याख्यातः सलयलोकावसानः; न अण्डद्रहिः, : यदन्तरा
पितरं मातरं च ` इति मन्त्रवणीत्‌ ॥

अथय इमे ग्राभ इ्टापूते दत्तमि-


त्युपासते ते धूममभिसंजवन्ति धूमा-
दरा्ि रान्नेरपरपक्षमपरपक्तादयान्षडद-
क्षिणैति मासाभस्तान्नैते संवत्सरमभि-
प्राप्नुवन्ति ॥ ३॥
१०,] पञ्चमोऽध्यायः । २९.७
अथेत्यथौन्तरप्रस्तावनार्थः, य इमे गृहस्थाः अमे, भ्राम
इति गृहस्थानामसाधारणं विशोषणम्‌ अरण्यवासिभ्यो व्या-
वृत््य्थम्‌-- यथा वानप्रस्थपरित्राजकानामरण्यं विशेषणं
गृहस्थेभ्यो व्यावृत्त्य्थम्‌, तद्वत्‌ ; इष्टापूर्ते इष्टमभ्निदोच्रादि
वैदिकं कमै, पूतं वापीकरूपतडागारामादिकरणम्‌ ; दत्तं बहि-
वेदि यथाह्ञक्त्यहभ्यो द्रव्यसंविभागो दत्तम; इति एवविधं
परिचरणपरित्राणादि उपासते, इति-शब्दस्य प्रकारदक्ष-
नाथत्वात्‌ । ते दशेनवजितत्वाद्ूमं धूमाभिमानिनी देवताम्‌
अभिसंभवन्ति प्रतिपद्यन्ते । तया अतिवाहिता धूमाद्रार्धि
राच्निदेवतां रात्रेरपरपक्षदेवताम्‌ एवमेव कृष्णपक्षाभिमानिनीम्‌
अपरपक्षात्‌ यान्षण्मासान्‌ दक्षिणा दक्षिणां दिशमेति सविता,
तान्मासान्‌ दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रति-
पद्यन्त इयथः । संघचारिण्यो हि षण्मासदेवता इति
मासानिति बहुवचनप्रयोगः तासु । नैते कर्मिणः प्रकृताः
संवत्सरं संचत्सराभिमानिनीं देवतामभि्राग्रुवन्ति । कुतः
पुनः संवत्सरप्राध्चिप्रसङ्गः, यतः प्रतिषिध्यते ? अस्ति हि प्रस-
ज्गः--संवरसरस्य हि एकस्यावयवभूते दक्षिणोत्तरायणे, तत्र
अबचिरादिमागेप्रवृत्तानाञुदगयनमासेभ्योऽवयविनः संवत्स-
रस्य प्रापिर्क्ता ; अतः इहापि तदवयवभूतानां दक्षिणायन-
२९८ भ छान्दोम्योपनिषद्धाष्ये [ख.
मासानां प्रान श्रुसरा तदवयविनः संवत्सरस्यापि पृवेवसपरा-
प्रिरापन्नेति । अतः तत्प्राप्तिः प्रतिषिध्यते-- नेत संवत्सरम-
भिप्राप्रुबन्तीति ॥
मासेभ्यः पितृलोकं पितलोकादाका-
चामाकाशदाचन्द्रमसमेष सोमो राजा तद्‌-
वानामन्न तं देवा भक्षयन्ति ॥ र ॥
मासेभ्यः पित्ल्छाकं पिनररोकादाकाश्म्‌ आकाशाचन्द्रम-
सम्‌ । कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः हयतेऽन्त-
य एष दृ
रिक्षे सोमो राजा ब्राह्मणानाम्‌ , तदन्नं देवानाम्‌ , तं चन्द्रमस-
मन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्र
भूताः कर्मिणो देवैरक्त्यन्ते । ननु अनथोय इष्टादिकरणम्‌ ,
यद्न्नभूता देवैभ््येरन्‌ । नैष दोषः, अन्नमित्युपकरणमा-
त्र्य विवध्ितत्वात्‌--न हि ते कबोःक्षेपेण देवैमेक््यन्ते ।
किं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, श्ीपञ्युभरलया-
दिवत्‌, टष्टश्चान्नशब्द्‌ उपकरणेषु- खियोऽन्न पञशवोऽत्रं वि-
रोऽन्नं राज्ञामिलयादि । न च तेषां स्व्यादीनां पुरुषोपभो-
ग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या
अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखो-
पभोगयोग्यं चन्द्रमण्डे आप्यमारभ्यते । तदुक्तं पुरस्तात्‌-
१०.] पञ्चमोऽध्यायः । २९९
्रद्धाशब्दा आपो दयुरोकाभ्नौ हुताः सोमो राजा संभव-
तीति । ता आपः कमेसमवाथिन्यः इतरश्च भूतैरलुगता
दरुलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपा-
सकानां भवन्ति । अन्दायां च शरीराहुतावभ्नौ हृतायाम-
भ्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्व यज-
मानमवेश्य चन्द्ररण्डल प्राप्य कुरारत्तिकास्थानीया बाह्य-
हारीरारम्मिका भवन्ति | तदारन्धेन च रारीरेण इष्टादि-
फलमुपमु खना आसते ॥
तस्मिन्यावत्सपातसुषित्वायेतमेवाध्वा-
नं पुनर्निवतेन्ते यथेतमाकाङामाकाक्ा-
द्रायुं वायुश्रूत्वा धूमो भवति धूमो भू-
त्वाभ्र भवति ॥ ५॥
यावत्‌ तदुपभोगनिमित्तस्य कर्मणः श्चयः; संपतन्ति येने-
ति संपातः कर्मणः क्षयः याबस्संपातं यावत्कमेणः क्षय इयथः ,
तावत्‌ तस्मिश्वन्द्रमण्ठे उषित्वा अथ अनन्तरम्‌ एतमेव वक््य-
माणमध्वानं मार्ग पुनजिवतन्ते । पुननिवतेन्त इति प्रयोगा-
सपू्बेमप्यसङ्रश्वन्द्रमण्डलं गता निवृत्ताश्च आसन्नेति गस्य
ते । तस्मादिह लोके इष्टादिकर्मोपचिलय चन्द्रं गच्छन्ति;
तत्क्षये च आवर्तन्ते; क्षणमात्रमपि तत्र स्थातु न रम्यते,
३०० छान्दोग्योपनिषद्धाष्ये [ख.
सितिनिमित्तकर्मक्षयात्‌--स्रेहश्वयादिषि प्रदीपस्य ॥

तन्न किं येन कमणा चन्द्रमण्डटमारूढस्तस्य सर्वस्य


क्षये तस्मादवरोहणम्‌ , किं वा साचशेष इति । किं ततः
यदि सर्वस्यैव क्षयः कमणः, चन्द्रमण्डरस्थस्यैव मोक्षः
प्राप्रोति ; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात्‌, न वेत्ति; तत
आगतस्य इह शरीरोपभोगादि न संभवति । ' ततः शेषेण `
इलययादिस्थति विरोधश्च स्यात्‌ । नन्विष्टापृतेदन्तव्यतिरेकेणापि
मनुष्यलोके शरीरोपभोगनिमित्तानि कमाण्यनेकानि संभ-
वन्ति, न च तेषां चन्द्रमण्डठे उपभोगः, अतोऽक्षीणानि
तानि; यन्निमित्तं चन्द्रमण्डरमारूढः, तान्येव क्षीणनीय-
विरोधः; शेषदाब्दश्च सर्वेषां कमत्वसामान्यादविरुद्धः;
अतत एव च तत्रैव मोक्षः स्यादिति दोषाभावः; विर्द्धाने-
कयोन्युपभोगफलानां च कर्मणाम्‌ एकैकस्य जन्तोरारम्भक-
त्वसंभवात्‌ । न च एकस्मि्लन्मनि स्वेक्मेणां क्षय उपप.
द्यते, ब्रह्महलयदेश्च एकैकस्य कर्मेण अनेकजन्मारम्भकत्वस्म-
रणात्‌ , स्थावरादिप्राप्रानां च अत्यन्तमूढानामुत्करषहेतोः
कर्मेण आरम्भकत्वासंभवात्‌ । गभेभूतानां च सखरंसमानानां
कर्मासभवे संसारानुपपत्तिः |तस्मात्‌न एकस्मिखलन्मनि सर्वे-
षां कमेणासुपभोगः ॥
१०. पञ्चमोऽध्यायः । ३०१

यत्तु केश्चिदुच्यते-- सवैकमौश्रयोपमर्देन प्रायेण कमै-


णां जन्मारम्भकत्वम्‌ । तत्र कानिचित्कमोण्यनारम्भक-
त्वेनैव तिष्ठन्ति कानिचिज्ञन्म आरभन्त इति नोप-
पद्यते, मरणस्य सवंकमाभिन्य कत्वात्‌ , स्वगोचराभिव्य-
कभ्रदीपवदिति । तदसत्‌, सर्वैस सवोत्मकत्वाभ्युप-
गमात्‌--न दहि सवख सवोत्मकसे देशकाठनिमित्तावरुदध-
त्वात्सर्बासनो पमदैः कस्यचित्कचिदभिग्यक्तिवो सवौत्मनोप-
पद्यते, तथा कमेणामपि साश्रयाणां भवेत्‌- यथा च
र्वानुभूतमनुष्यमयुरमकंटा दिजन्माभिसंस्करृताः विरुद्धानेक-
वासनाः मकेटत्वप्रापकेन कमेणा मकैटजन्म आरभमाणेन
नोपमृद्यन्ते--
तथा कमण्यप्यन्यजन्मप्राप्निनिमित्तानि नोपम्‌-
द्यन्त इति युक्तम्‌ । यदि हि सवोः पूर्व॑जन्मानुभववासनाः
उपमृथेरन्‌ , मकैटजन्मनिभित्तन कमणा मकेटजन्मन्यारन्धे
मकैटस्य जातमात्रस्य मातुः शाखायाः श्षाखान्तरगमने
मातुरुदरसंलम्नत्वादिकौशर न प्राप्नोति, इह जन्मन्यनम्य-
स्तत्वात्‌ । न च अतीतानन्तरजन्मनि मकेटत्वमेव आसी-
तस्येति शक्यं वक्तुम्‌ , ‹तं विदयाकमंणी समन्वारभेते पूवे-
रज्ञा च ` इति श्रुतेः । तस्माद्वासनावन्नारोषकमोपमदे इति
शोषकर्म॑संभवः । यत एवम्‌ , तस्माच्छेषेणोपभुक्तात्कमेणः
; 20-59.
३०२ छान्दोम्योपनिषद्धाप्ये [ख.

संसार उपपद्यत इति न कश्चिद्विरोधः ॥


कोऽसावध्वा यं प्रति निवर्तन्त इति, उचच्यते-- यथेतं
यथागतं निवतेन्ते । ननु मासेभ्यः पिवृखोकं पितृरोकाद्‌ा-
कादामाकाशाच्न्द्रमसमिति गमनक्रम उक्तः, न तथा नि-
वृत्ति; ; कं तर्हि, आकाञ्चाद्वायुमिलयादि; कथं यथेतमि्यु-
च्यते । नेष दोषः, आकाराप्रप्रस्तुल्यत्वात्प्रथिवीप्राप्रश्च ।
न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते ;
पुनर्मिवर्तन्त इति तु नियमः। अत उपटक्षणा्थमेतत्‌- यययथ-
तमिति । अतो मौतिकमाकाश्ं तावसप्रतिपद्यन्ते-- यास्तेषां
चन्द्रमण्डले कषरीरारम्भिका आप आसन्‌ , तास्तेषां तच्रोप-
भोगनिमित्तानां कमणां क्षये विलीयन्ते-घृतसंसथानमिवाभि-
संयोगे. ता विीना अन्तरिश्चस्था आकाशभूता इव सुक्ष्माः
भवन्ति । ता अन्तरिश्षाद्रायुभेवन्ति, वायुप्रतिष्ठा वायुभूता
इतश्चामुतश्च उह्यमानाः ताभिः सह क्षीणकमा वायुभूतो
भवति । वायुभूत्वा ताभिः सहैव धूमो भवति । धूमो भूत्वा
अभ्रम्‌ अन्भरणमात्ररूपो भवति ॥
अभ्रे भूत्वा मेघो जवति मेघो श्रुत्वा
प्रवषेति त इह व्रीहियवा ओषधिवनस्प-
तथस्तिलमाषा इति जायन्तेऽतो वे खल
१०.] पञ्चमोऽध्यायः । ३०३

दुनिष्प्रपतरं यो यो द्यन्नमत्ति यो रेतः


सिश्चति तद्भय॥ एव भवति ॥ ६ ॥
अश्रं भूर्ना ततः संचनसमर्थो मेघो भवति; मेधो
भूत्वा उन्नतेषु प्रदेशोष्वथ प्रवषेति; वषधारारूपेण शेषकमी
पततीलयथेः । त इह व्रीहियवा ओषधिवनस्पतयस्तिरमाषां
इयेवंप्रकारा जायन्ते ; क्षीणकर्मणामनेकत्वात्‌ बहुवचननि-
देशः । मेघादिषु पूर्वेष्वेकरूपत्वात्‌ एकवचननिर्देशः । य.
स्माद्विरितटदुगेनदीसमुद्
रादिसंनिवेरशमर्दे
रारण्य सदखाणि ब-
धाराभिः पतितानाम्‌, अतः तस्माद्धेतोः बै खलु दुनिष्प्र-
पतरं दुनिष्क्रमणं दुनिःसरणम्‌--यतो गिरितटादुदकस्रो-
तसोह्यमाना नदीः प्राघ्रुबन्ति, ततः समुद्रम्‌ , ततो मकरादि-
भिर्क््यन्ते ; तेऽप्यन्येन; तत्रैव च सह मकरेण समुद्र
विरीनाः समुद्राम्भोभिजेखधरेराकृष्टाः पुनवैषेधारांभिर्मरुदेशे
शिरातटे वा अगम्ये पतितास्ि्ठन्ति, कदाचिन्यारुमृगादि.-
पीता भक्षिताश्चान्येः तेऽप्यन्येरियेव्रकाराः परिवर्तेरन्‌;
कदाचिद भक्ष्येषु स्थावरेषु जातास्तत्रैव छुष्येरन्‌; भक्ष्येष्वपि
स्थावरेषु जातानां रेतःसिग्देहसंबन्धो दुभ एव, बहुत्वा-
त्स्थावराणाम्‌-इलयतो दुनिष्करमणसम्‌ । अथवा अतः अस्मा-
द्रीहियवादिमावात्‌ दुनिष्प्रपतरं दुर्निगेमतरम्‌ । दुनिष्प्रपत-
३०४ छान्दोग्योपनिषद्धाप्ये [ख.
रमिति तकार एको टुप्नो द्रष्टव्यः; व्रीहियवादिभावो दु-
निष्प्रपतः, तस्मादपि दुनिष्परपताद्रेतःसिग्देहसंबन्धो दु्िष्प्र-
पततर इयथः; यस्मादृध्वैरेतोभि्बाछेः पुंस्त्वरहितेः स्थवि-
रेवां भक्षिता अन्तराले शीयैन्ते, अनेकत्वादन्नादानाम्‌ ।
कदाचित्काकतालीयक्ुस्या रोतःसिग्भिभेक््यन्ते यदा, तदा
रेतःसिगभावं गतानां कमणो बृत्तिखाभः । कथम्‌ श्यो यो
हि अन्नमत्ति अनुक्षयिभिः संश्छिष्टं रेतःसिक्‌ , यश्च रेत
सिश्वति ऋतुकाे योषिति, तद्भूय एव तदाङ्ृतिरेव भवति ;
तद्बयवाकृतिभुयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो
गभारायेऽन्तः प्रविष्टो ऽनुशायी, रेतसो रेतःसिगाकृतिभावि-
तसात्‌ , ‹ सर्वेभ्योऽङ्गभ्यस्तेजः संभूतम्‌ ` इति हि श्रयन्त-
रात्‌ । अतो रेतःसिगाङ्ृतिरेव भवतीयथेः । तथा हि-
पुरुषात्पुरषो जायते गोगैवाकृतिरेव न जायन्तराकृतिः,
तस्मादयुक्तं तद्भूय एव भवतीति ॥
ये त्वन्ये अनुशयिभ्यदचन्द्रमण्डलमनारद्य.-इहैव पापकर्म-
भिधेरि््रीहियवादिभावं प्रतिपद्यन्ते, पुनमनुष्यादिभावम्‌ ,
तेषां नानुक्चयिनामिव दुनिष्प्रपतरम्‌ । कस्मात्‌ ? कर्मणा हि
े््रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तश्चये ब्रीह्यादि-
स्तम्बदेहविनाशे यथाकमार्जितं देहान्तरं नवं नवं जदूकाव-
१०.] पञ्चमोऽध्यायः । ३ ०.५

त्संक्रमन्ते सविज्ञाना एव ‹ सविज्ञानो भवति सविज्ञानमे-


वान्ववक्रामति' इति श्रुयन्तरात्‌ । यश्प्युपसंहृतकरणाः
सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्रवत्‌ देषान्तरप्रा्ठिनि-
मित्तकर्मोद्धावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं
गच्छन्ति, श्रृतिप्रामाण्यात्‌ । तथा अविरादिना धूमादिना
च गमनं स्वम्न इवोद्भुतविज्ञानेन, ठन्धकृत्तिकमेनिमित्तत्वा-
द्रमनस्य । न तथा अनुश्यिनां व्रीह्यादिभावेन जातानां
सविज्ञानमेव रेतःसिग्योषिदेह संबन्ध उपपद्यते, न हि
ब्रीह्यादिखवनकण्डनपेषणादौ च सबिज्ञानानां सतिरस्ति ।
नचु चन्द्रमण्डलाद्प्यवरोहतां देहान्तरगमनस्य तुस्यत्वात्‌
जद्टुकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरका-
लुभव इष्टापूतोदिकारिणां चन्द्रमण्डलादारभ्य प्राप्नो याव-
द्राद्यणादिजन्म; तथा च सति, अनर्थाचैव इष्टापू-
तौद्युपासनं विहितं स्यात्‌; श्रुतेश्च अप्रामाण्यं प्राप्तम्‌;
्रेदिकानां कर्मणाम्‌ अनथोनुबन्धित्वात्‌ । न, बक्षारोहण-
पतनवद्धिशेषसंभवत्‌-- देहादेान्तरं प्रतिपित्सोः कर्मणो
छञ्धवृत्तित्वात्‌ कर्मणोद्धावितेन विज्ञानेन सविज्ञानत्वं यु-
्तम्‌-- बृक्षाग्रमायेहत इव फं जिघृक्षोः । तथा अचिरा-
दिना गच्छतां सबिज्ञानत्वं भवेत्‌; धूमादिना च चन्द्रमण्ड-
३०६ छान्दोग्योपनिषद्धाष्ये [ख.
खमारुरुक्षताम्‌ । न तथा चन्द्रमण्डखादवरुरुक्षतां वृक्षामरा-
दिव पततां सचेतनस्म्‌-- यथा च भद्ररा्थभिहतानां तद्‌-
भिघातवेदनानिमित्तसंमूरछितप्रतिबद्धकरणानां स्वदेहेनैव दे-
दी{देशान्तरं नीयमानानां विज्ञानडून्यता दृष्टा, तथा चन्द्र-
मण्डरात मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वगंभोग-
निमित्तकम॑श्चयात्‌ मृदितब्देहानां प्रतिबद्धकरणानाम्‌ ।
अतः ते अपरिलक्तदेहबीजभूताभिरद्धिः मूछिता इव आका-
सादिक्रमेण इमामवरह्य कर्मनिमित्तजाति खथावरदेहैः संश्छि-
ष्यन्ते प्रतिबद्धकरणतया अनुद्धूतविज्ञाना एव । तथा छवन-
कण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककष्षु मू-
छितचदेव, देहान्तरारम्भकस्य कमेणोऽख्म्धवृत्तित्वात्‌ । देह-
बीजभूताप्संबन्धापरियागेनेव सवौस्ववस्थासु वतेन्त इति
जदूकावत्‌ चेतनावन्त्वं न विरुध्यते । अन्तराछे त्वविज्ञानं
मू्ितवदेवेलयदोषः । न च वैदिकानां कमणां हिंसायुक्तते-
नोभयहेतुत्वं शक्यमनुमातुम्‌ , हिंसायाः शाख्चोदितत्वात्‌ ।
¦ अदिंसन्सवेभूतान्यन्यब् तीर्थेभ्यः ' इति श्रुतेः शाख्लचोदि-
ताया हिंसाया न अधमहेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्य-
धर्महेतुतवे मन्रेविंषादिवत्‌ तद्पनयोपपत्तेः न दुःखकायारम्भ-
णोपपत्तिः वैदिकानां क्मणाम्‌-- मन्रेणेव विषभक्षणस्येति।
१०. पञ्चमोऽध्यायः | २०७

तदय इह रमणीयचरणा अभ्यारोह


यत्ते रमणीयां योनिभापद्येरन्त्राह्यणयोनि
वा प्लच्रिययोनि वा वेदेययोनि वाथ य
इह कप्रूथचरणा अभ्याशो ह यस्ते कपु
यां योनिमापद्येरञ्श्वथोनि वा सूकरयोनिं
वा चण्डारख्योनि वा ॥ ७ ॥
तत्‌ तत्र तेष्वनुशयिनां ये इह रोके रमणीयं शोभनं
चरणं शीरं येषां ते रमणीयचरणेनोपलक्षितः रोभनोऽनु-
रायः पुण्यं कम येषां त--रमणीयचरणाः उच्यन्ते ; कौयौ-
नृतमायावजितानां हि शक्य उपलक्षयितुं श्यभायुश्यस-
द्वावः; तेनानुङायेन पुण्येन कमणा चन्द्रमण्डले मुक्तशेषेण
अभ्याक्ो ह क्षिप्रमेव, यदित्ति क्रियाविशेषणम्‌, ते रमणी-
यां क्रौयोदिर्वाजितां योनिमापद्येरन्‌ प्राप्नुयुः ब्राह्मणयोनिं वा
क्षत्रिययोनिं चा वैश्ययोनिं वा स्वकमौनुरूपेण । अथ पुनर्य
तद्विपरीताः कपुयचरणोपृक्षितकमोणः अजुभानुदाया अ-
भ्याश्चो ह यत्ते कपूयां यथाकमं योनिमापद्येरन्‌ कपूयामेव
धमंसंबन्धवर्जितां जुगुप्सितां योनिमापद्येरन्‌ अयोनि वा
सुकरयोनि वा चण्डाख्योनिं वा स्वकमानुरूपेणैव ॥
३०८ छान्दोग्योपनिषद्धाष्ये [ख.

अथैतयोः पथोने कतरेणचन तानीमा-


नि श्षुद्राण्यसकरृदावतीनि भूतानि भव-
न्ति जायस्व भरियस्वेदयतन्ततीय <. स्थानं
तेनासौ लोको न संपूयेते तस्माज्जग॒प्से-
त तदेष शोकः ॥ ८ ॥
ये तु रमणीयचरणा द्विजातयः, ते स्वकमेस्थाथेदिष्टा-
दिकारिणः, ते धूमदिगलया गच्छन्यागच्छन्ति च पुनः
पुनः, घटीयन्त्रवत्‌ । विधां चेस्परप्रुयुः, तदा अविरादिना
गच्छन्ति; यदा तु न विद्यासेविनो नापि इष्टादिकमं सेवन्ते,
तदा अथैतयोः पथोः यथोक्तयोरबिधूमादिलक्षणयोः न कत-
रेण अन्यतरेण चनापि यन्ति । तानीमानि भूतानि ्ुद्राणि
द्रमश्चककीटादीन्यसङ्ृदावर्तीनि भवन्ति । अतः उभयमा-
ग॑परिभष्टा हि असकृञ्नायन्ते भरियन्ते च इयर्थः । तेषां ज-
ननमरणसंततरनुकरणमभिदसुच्यते । जायस्व भ्रियस्व इति
इश्रनिमित्तचेष्टा उच्यते । जननमरणक्षणेनैव काटयापना
भवतिः, न तु क्रियासु शोभनेषु मोगेषु वा काटोऽस्तीय्थः ।
एतत्‌ श्षुद्रजन्तुरक्षणं दृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं
संसरताम्‌ , येनैवं दक्षिणमागंगा अपि पुनरागच्छन्ति,
१०.] पञ्चमोऽध्यायः । ३०९
अनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथति, ते-
नासौ खोको न संपू्ैते । पथ्चमस्तु प्रभः पच्चाप्निविद्यया
व्याख्यातः । प्रथमो दक्िणोत्तरमागाभ्यामपाक्ृतः । दक्षिणो-
त्रयोः पथोठ्यीवतेनापि- मृतानामभ्नौ प्रक्षेपः समानः, ततो
व्यावलयं अन्येऽधिरादिना यन्ति, अन्ये धूमादिना, पुनरुत्तर-
दक्षिणायने षण्मासान्प्राप्ुवन्तः संयुञ्य पुनव्यावतेन्ते, अन्ये
संवत्सरमन्ये मासेभ्यः पितखोकम्‌--इति व्याख्याता । पुन-
रावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाश्ादिक्रमेण उ-
क्ता । अमुष्य छोकखापूरणं स्वशब्देनैवोक्तम्‌-तेनासो खोको न
संपूर्यत इति । यस्मादेवं कष्टा संसारगतिः, तस्माल्नुगप्सेत ।
यस्माश्च जन्ममरणजनितवेद्‌ नाजुभवङ्ृतक्षणाः श्षद्रजन्तवो
ध्वान्ते च घोरे दुस्तरे प्रवेशिताः-- सागर इव अगाधेऽघवे
निराश्चाश्चोत्तरणं प्रति, तस्माच्वेवंविधां संसारगतिं जुगुप्सेत
बीभत्सेत घृणी भवेत्‌-- मा भूदेवंनिधे संसारमहोदधौ
घोरे पात इति । तदेतस्मिन्नर्थे एषः शोकः पशच्वान्निचिद्या-
स्तुतये ॥
स्तेनो दिरण्यस्य खरां पिब गुरोः
स्तल्पमावसन्त्रह्यहा चेते पतन्ति चत्वारः
पश्चमञाचर५स्तेरिति ॥ ९ ॥
३१० छान्दोग्योपनिषद्धाष्ये [ख.
स्तेनो हिरण्यस्य बाह्मणसुबणंस्य हती, सुरां पिबन्‌ बा-
ह्मणः सन्‌ , गुरोश्च तस्पं दारानावसन्‌ , ब्रह्महा बाद्यणस्य
हन्ता चेलयेते पतन्ति चत्वारः । पच्वमश्च तेः सह आचर-
न्निति ॥
अथ ह य एतानेव पथ्चाग्रीन्वेद न
क, क ग्रीन्वे

सह तैरप्याचरन्पाप्मना लिप्यते युद्धः


पूतः पुण्यलोको भवति य एवं वेद्‌ य
@ भ
एव वेद्‌ ।। १० ॥
इति दशमः खण्डः ॥
अथ ह पुनः यो यथोक्तान्पज्चाभ्नीन्वेद्‌, स तैरप्याचरन्‌
महापातकिभिः सह न पाप्मना रिप्यते, शुद्ध एव । तेन
पश्चम्रिददीनेन पावितः यस्मत्पूतः, पुण्यो लोकः प्राजाप-
लयादियेस्य सोऽयं पुण्यलोकः भवति; य एवं वेद्‌ यथोक्तं
समस्तं पशच्चभिः प्रभनैः प्ृष्टम्थजातं वेद्‌ । दिरुक्तिः समस्त-
प्रभनिणेयप्रदकशंनाथां ॥
दति दरामखण्डमाभ्यम्‌ ॥
एकादशः खण्डः ॥
ना ९४७२०४० नज

दक्षिणेन पथा गच्छतामन्नमाव उक्तः--" तहेवानामन्नम्‌ ' `


‹ तं देवा भक्रयन्ति ' इति ; श्षुद्रजन्तुटक्षणा च कष्टा संसार-
गतिरुक्ता । तंदुभयवोषपरिजिहीर्षया वैश्ानरात्तृभावप्रति-
पत््यथेमुत्तरो अन्थ आरभ्यते, ‹अत्स्यन्नं पयसि प्रियम्‌"
इत्यादिलिङ्गात्‌ । आख्यायिका तु सुखावबोधाथां विधासंप्र-
दानन्यायप्रदशेनाथां च--
प्राचीनशाल ओपमन्यवः सदययज्ञः
पौल्दुषिरिन्द्रद्यश्नो भाद्वेयो जनः क्ाके-
राक्ष्यो बुडिल आग्वतराभ्विस्ते हेते महा-
ताला महाश्रोत्रियाः समेत्य मीमा
सां चक्रुःकोन आत्मा किं जद्येति ॥ १॥
प्राचीनश्चाङ इति नामतः, उपमन्योरपलयमौपमन्यवः ।
सलययज्ञो नामतः, पुुषस्यापव्यं पोलुषिः । तथेन्द्रध्ुश्नो
भ = ५

नामतः, भटवेरपलयं भद्विः तस्यापदयं भाष्वेयः । जन


इति नामतः, शकंराक्षस्यापलयं श्ाकैराक्ष्यः । बुडिरो
नामतः, अश्चतराश्चस्यापल्यमाश्वतराशिः । पच्चापि ते हैते
महाश्चाखाः महागृहस्था विस्तीणोभिः ज्चाराभियुक्ताः संपन्ना
इयथः, महाश्रोत्रियाः श्चुताध्ययनब्रत्तसंपन्ना इयथः, ते एवं-
३१२ छान्दोभ्योपनिषद्वाष्ये [ख.
` भूताः सन्तः समेय संभूय कचित्‌ मीमांसां विचारणां
चक्रः छृतवन्त इत्यर्थः । कथम्‌ १ को नः अस्माकमा किं
ब्रह्म--इति ; आत्मनब्रह्मदाब्दयोरितरेतरविशेषणविरयष्यत्वम्‌ ।
ब्रह्मेति अध्यात्मपरिच्छिन्नमात्मानं निवतेयति, आस्मेति च
आत्मव्यतिरिक्तस्य आदिलयादिन्रह्मण उपास्यत्वं निवतेयति |
अभेदेन आत्मैव ब्रह्म ब्रह्मैव आ्मेत्येवं सवौत्मा वैश्वानरो
रह्म स आत्मेयेतत्सिद्धं भवति , "मूधा ते व्यपतिष्यत्‌ '
८ अन्धोऽभविष्यः ` इयादिलिङ्गत्‌ ॥
ते ह संपादयांचच्रुरुदाखको वे मगव-
न्तोऽयमारुणिः संप्रतीममात्मानं वेन्वा-
नरमध्येति त न्ताभ्यागच्छामेति त
हाभ्याजग्मुः ॥ २॥
ते ह॒ मीमांसन्तोऽपि निश्चयमरूममानाः संपाद्यांचक्रुः
संपादितवन्तः आत्मन उपदेष्टारम्‌ । उदहार्को वै प्रसिद्धो
नामतः, भगवन्तः पूजावन्तः, अयमारुणिः अरुणस्यापलयं
संप्रति सम्यगिममात्मानं वैश्वानरम्‌ अस्मद्भिप्रेतमभ्येति
स्मरति । तं हन्त इदानीमभ्यागच्छाम इयेवं निधियतंदह
अभ्याजगम्मुः गतवन्तः तम्‌ आरूणिम्‌ ॥
सह संपादयाचकार प्रक्ष्यन्ति मा
१९१.] पञ्चमोऽध्यायः । ३१३

मिमे मदाराला महाशओ्रोचियास्तेभ्यो न


सवेमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनु-
चछासानीति। ३॥
सह तान्‌ दृष्टैव तेषामागमनप्रयोजनं बुद्धा सपादयां-
चकार । कथम्‌? प्रक््यान्त मां वानरम्‌ इम महाञ्ालखाः
महाश्रोत्रियाः, तेभ्योऽहं न सवमिव प्रष्टं प्रततिपल्स्ये वक्तु
नोत्सहे ; अतः हन्ताहमिदानीमन्यम्‌ एषामभ्यनुश्चासानि
वक््याम्युपदेष्टारमिति ॥
तान्होवाचान्वपति्वै मगवन्तोऽयं कैके-
यः संप्रतीममात्मानं वैश्वानरमध्येति त.
हन्ताभ्यागच्छामेति त हाभ्याजग्सुः ॥
एवं संपाद्य तान्‌ ह उवाच -- अश्वपतिर्वे नामतः भग-
वन्तः अयं केकयस्यापलयं कैकेयः संप्रति सम्यगिममात्मानं
वैश्वानरमध्येतीद्यादि समानम्‌ ॥
तेभ्यो ह प्राप्तेभ्यः पथगहोणि कारयां-
चकार सदह प्रातः संजिहान उवाचनमे
स्तेनो जनपदे न कदर्यो न मद्यपो नाना-
हिताश्चिनोविदान्न स्वरी स्वैरिणी कुतो
यक्ष्यमाणो वे भगवन्तोऽहमस्मि यावदे-
३१४ छान्दोग्योपनिषद्धाष्ये [ख.

कैकस्मा ऋत्विजे धनं दास्यामि तावद्ध


गवद्धथो दास्यामि वसन्तु भगवन्त इति॥
तेभ्यो ह राजा प्राप्यः प्रथक्प्रथगर्हाणि अहेणानि
पुरोहितेशवैत्यश्च कारयांचकार कारितवान्‌ । स ह अन्येद्युः
राजा प्रातः संजिहान उवाच विक्येन उपगम्य--एतद्धनं
मत्त उपादध्वमिति । तेः प्रयाख्यातो मयि दोषं पश्यन्ति
नूनम्‌ , यतो न प्रतिगृह्णन्ति मत्तो धनम्‌ इति मन्वानः
आत्मनः सद्रुत्तां प्रतिपिपादयिषन्नाह-- न मे मम जनपदे
स्तेनः परस्वहतो विद्यते; न कदर्यः अदाता सति विभवे;
न मद्यपः द्विजेत्तमः सन्‌ ; न अनाहिताभ्निः शतगुः; न
अविद्वान्‌ अधिक्रारानुरूपम्‌; न स्वैरी परदारेषु गन्ता;
अत एव स्वैरिणी कुतः दुष्टचारिणी न संभवतीत्यथैः ।
तैश्च न वयं धनेनाथिन इत्युक्तः आह-- अस्पं मत्वा एते
धनं न गृहुन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हेभगव.
न्तोऽस्मि । तदथं क्छ धनं मया यावदेकैकसमै यथोक्तम्‌
ऋत्विजे धनं द्‌ाखामि, तावत्‌ प्रयेकं मगवद्धयोऽपि दा-
स्यामि । वसन्तु भगवन्तः, परयन्तु च मम यागम्‌ ॥
ते होचुर्येन हैवार्थेन पुरुषञरेन्त९ हैव
वदेदात्मानमेवेमं वैश्वानर५ संपलयध्येषि
१९१.] पञ्चमोऽध्यायः । ३१५

तमेव नो ब्रूहीति ॥ ६ ॥
इत्युक्ताः ते ह ऊचुः-- येन ह एव अर्थन प्रयोजनेन
यं प्रति चरेत्‌ गच्छेत्‌ पुरुषः, तं ह एवार्थं वदेत्‌ । इदमेव
प्रयोजनमागमनस्येत्ययं न्यायः सताम्‌ । वयं च वैन्वानर-
ज्ञानार्थिनः । आत्मानमेवेमं बेश्वानरं संप्रयध्येषि सम्यग्जा-
नासि । अतस्तमेव नः अस्मभ्यं ब्रुहि ॥
तान्होवाच प्रातवैः प्रतिवक्तास्मीतिते
ह समित्पाणयः पूवोह्ञे प्रतिचक्रमिरे ता-
न्हानुपनीयेवेतदुवाच ॥ ७ ॥
इत्युक्तः तान्‌ ह उवाच । प्रातः वः युष्मभ्यं प्रतिवक्तास्मि
प्रतिवाक्यं दातास्मीव्युक्ताः ते ह्‌ राज्ञोऽभिग्रायन्ञाः सभे-
त्पाणयः समिद्धारहस्ताः अपरेद्युः पूवा राजानं प्रतिचक्र-
मिरे गतवन्तः । यत एवं महादाराः महाश्रोियाः त्रा-
हमणाः सन्तः महाश्चाख्त्वाद्यभिमान हित्वा समिद्धारह्स्ताः
जातितो हीनं राजानं विद्याथिनः विनयेनोपजग्मुः । तथा
अन्यै्विद्योपादित्सुभिभवितव्यम्‌ । तेभ्यश्च अदाद्विधाम्‌ अ-
नुपनीकैक उपनयनमङृत्वैव तान्‌ । यथा योग्येभ्यो विद्या-
मदात्‌ , तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः ।
एतद्ैश्वानरविज्ञानसुवाचेति वक्ष्यमणेन संबन्धः ॥
इति पकादश्खण्डभाष्यम्‌ ॥
द्रादङः खण्डः ॥

आौपमन्यव कं त्वमात्मानमुपास्स हति


दिवमेव भगवो राजच्निति होवाचैष वे
सुतेजा आत्मा वैश्वानरो य त्वमात्मान-
खुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले
हइयते ॥ १ ॥
स कथमुवाचेति, आह-- ओौपमन्यव हे कम्‌ आत्मानं
वैश्वानरं त्वमुपास्से इति पप्रच्छ । नन्वयमन्यायः-आचा्यैः
सन्‌ शिष्यं प्रच्छतीति । नैष दोषः, ‹यद्वेस्थ तेन मोपसीद
ततस्त ऊर्ध्वं वक्ष्यामि इति न्यायदशेनात्‌ । अन्यत्नाप्याचा-
अस्य अप्रतिभानवति शिष्ये प्रतिभोत्पादनार्थः परो दष्टोऽजा-
तशघ्नोः, ‹ कष तदामूर्त एतदागात्‌” इति । दिवमेव द्॒लो-
कमेव वैश्धानरमुपासे भगवो राजन्‌ इति ह उवाच । एष तरै
सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो
चैश्चानर आत्मा, आत्मनः अवयवभूतस्वात्‌ । यं त्वम्‌ आ-
स्मानम्‌ आस्मैकदेराम्‌ उपास्से, तस्मात्‌ सुतेजसो वैश्वानरस्य
१२.। पञ्चमोऽध्यायः । २१७
उपासनात्‌ तव सुतमभिषुतं सोमरूपं कमेणि प्रसुतं प्रकर्षेण
च सुतम्‌ आसुतं च अहगेणादिषु तव कुरे टञ्स्यते ; अतीव
कर्मिणस्त्वत्छुखीना इलयथंः ॥
अतस्यन्न पदयसि परियमत्त्यन्न परयति
पियं भववयसख ब्रह्मवचेसं कुटे य एतमे-
वमात्मानं बेश्वानरसुपास्ते मूधो स्वेष
आत्मन इति होवाच सूघौ ते व्यपति-
यद्यन्मां नागमिष्य इति ॥ २॥
इति द्रादज्ः खण्डः ॥
अत्स्यन्नं दीप्राभ्निः सन्‌ पदयसि च पुत्रपौत्रादि भ्रिय-
मिष्टम्‌ । अन्योऽप्यन्त्यन्नं पश्यति च प्रियं भवस्य सुतं
प्रस्ुतमासुततमिलयादि कर्मत्वं ब्रह्मवचेसं कुरे, यः कथित्‌
एतं यथोक्तम्‌ एवं॑वैन्वानरमुषास्ते । मूर्धा ` त्वात्मनो
वैश्ानरस्य एष न समस्तो वैश्वानरः । अतः समस्तबुद्धथा
वैश्चानरस्योपासनात्‌ मूधा शिरस्ते विपरीतग्राहिणो ज्यप-
तिष्यत्‌ विपतितमभविष्यत्‌ यत्‌ यदि मां नागतोऽभवि-
ष्यः । साध्वकार्षीः यन्मामागतोऽसीलयमिप्रायः ॥
दरति इादरालण्डभाष्यम्‌ ॥

21-59
लयोदराः खण्डः ॥
अथ होवाच सत्ययज्ञं पोल्दुषि प्राचीन-
योग्य कं त्वमात्मानसुपास्स इत्यादिलयमेव
भगवो राजन्निति टोवाचेष वे विभ्वरूप
आत्मा वैश्वानरो यं त्वमात्मानसुपास्से
तस्मात्तव बह विश्वरूपं कुरे दयते ॥
अथ होवाच सलययज्ञं पौलुषिम्‌-हे भ्राच्नयोग्य कं त्वमा-
त्मानमुपास्से इति ; आदिल्यमेव भगवो राजन्‌ इति ह उवाच ।
शुहनीखादिरूपत्वाद्विश्वरूपत्वमादियस्य, सर्बरूपत्वाद्रा, सवा.
णि रूपाणि हि त्वा्रणि यतः, अतो वा विश्वरूप आदिय: ; त-
दुपासनात्‌ तव बहु विश्वरूपमिहासुत्राथेमुपकरणं रर्ये कुडे ॥
प्रबत्तोऽभ्वतरीरथो दासीनिष्कोऽत्स्यन्न
पटयसि पियमत्यन्न परयति पिथ -गवल्य-
स्य ब्रह्मवचंसं कुठे थ एतमेवमात्माने वे-
श्वानरसुपास्ते चक्षुषेतदात्मन इति होवा-
चान्धोऽनविष्यो यन्मां नागमिष्य इति॥
किंच त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽधतरी-
रथः दासीनिष्को दासीभियक्तो निष्को हारो दासीनिष्कः।
असत्स्यन्नमियादि समानम्‌ । चष्ुर्वेश्वानरस्य तु सवेता ।
तस्य समस्तबुद्धथोपासनात्‌ अन्धोऽभविष्यः चक्षुहीनोऽभ-
विष्यः यन्मां नागमिष्य इति पूववत्‌ ॥
चतुर्दशः खण्डः ॥
अथ होवाचन्द्रद्युञ्चं माह्धुवेयं वेयाघ्-
पवय कं त्वमात्मानसुपास्ख इति वायुमेव
भगवो राजनिति होवाचैष वै पृथग्ब-
त्मोत्मा वैन्वानरो य त्वमात्मानसुषास्से
तस्मात्त्वां एथग्बख्य आयन्ति पृथय्रथश्रे-
णयोऽनुयन्ति ॥ १ ॥
अथ ह उवाच इन्द्रद्यस्रं मादवेयम्‌-- वैयाघ्रपद्य कं त्व-
मात्मानमुपास्से इलयादि समानम्‌ । प्रथग्वत्मां नाना बरत्मानि
यस्य वायोरावहोद्रहादिभिर्मदैः वतेमानस्य सोऽयं प्रथग्व-
स्मा वायुः । तस्मात्‌ प्रथग्बत्मौत्मनो वैश्वानर स्योपासनात्‌ प्रथ-
क्‌नानादिकाः त्वां बख्यः वस्नान्नादिरक्षणा बल्यः अश्यन्ति
आगच्छन्ति । प्रथग्रथश्रेणयः रथपङ्कयोऽपि त्वामनुयन्ति ॥
अत्स्यन्नं पर्‌यसि प्रियमत्यन्नं पयति
पियं नवलत्यस्य ब्रह्मवचेसं कुरे य एतमे-
वमात्मानं वैभ्वानरसुपास्ते प्राणस्त्वेष
आत्मन इति होवाच प्राणस्त उदक्रमि-
च्ययन्मां नागमिष्य इति । २॥
अत्स्यन्नमिलयादि समानम्‌ । प्राणस्त्वेष आत्मन इति ह
उवाच । प्राणस्ते तव उदक्रमिष्यत्‌ उत्क्रान्तोऽभविष्यत्‌ ,
यन्मां नागमिष्य इति ॥
पञचदङदाः खण्डः ॥
अथ होवाच जन शाकेराश््य कं त्व-
मात्मानसुपास्स इत्याकारामेव भगवो
राजन्निति होवाचैष वे बहुल आत्मा बै-
श्वानरो थ॑त्वभात्मानसुषास्से तस्मात्वं
बह्खोऽसि प्रजया च घनेन च ॥ १॥
अथ ह उवाच जनमिल्यादि समानम्‌ । एष वै बहुलक
आत्मा वैश्वानरः । बहुरत्वमाकाञ्चस्य सवैगतत्वात्‌ बहुक-
गुणोपासनाच्च । स्वे बहुलोऽसि प्रजया च पुत्रपौत्रादिरक्ष-
णया धनेन च हिरण्यादिना ॥
अत्स्यन्नं पडयसि पिथमत्यन्नं परयति
परियं भ्रवल्यस्य ब्रह्मवचेसं कुरे य एतभे-
वमात्मानं वेन्वानरमुपास्त संदेहस्त्वेष
आत्मन इति होवाच संदेहस्ते व्यरीयै-
यन्मां नागमिष्य इति ॥ २॥
इति पञ्चदशः खण्डः ॥
संदेहस्त्वेष संदेहः मध्यमं शरीरं वैश्रानरद्य । दिहेरुप-
चयाथेत्वात्‌ मांसरुधिरास्थ्यादिमिश्च बहुलं दारीरं तत्सदेहः ते
तव शरीरं व्यश्चीयेत्‌ शीर्णमभविष्यत्‌ यन्मां नागमिष्य इति
इति पञ्चदराखण्डभाष्यम्‌ ।
षोडद्राः खण्डः ॥
अथ होवाच बुडिलमाश्वतराध्वि वे.
याघ्पद्य कं त्वमात्मानमुपस्स इत्यप
एव भगवो राजन्निति होवाचैष वे रयि-
रात्मा वैन्वानरो यं त्वमात्मानसुषास्से
तस्मातत्व« रयिमान्पुणिमानसि ॥ १॥
अथ ह उवाच बुडिरूमाश्तराधिमियादि समानम्‌ ।
एष वै राथेरात्मा वैश्वानरो धनरूपः । अच्योऽन्नं ततो
धनमिति । तस्माद्रयिमान्‌ धनवान्‌ स्वं पुष्टिमांश्च शरीरेण
पुषटेश्चान्ननिमित्तत्वात्‌ ॥
अत्स्यन्नं पडयसि प्रियमत्त्यन्नं परयति
पियं मवल्यसख ब्रह्मवन्वेसं कुले य एतमे-
वमात्मानं वेश्वानरस्ुपास्ते बस्तिस्त्वेष
आत्मन इति होवाच बस्तिस्ते व्यभेत्ल-
दन्मां नागमिष्य इति ॥ २॥
इति षोडशः खण्डः ॥
बंसतिस्त्वेष आत्मनो वैश्वानरस्य, बस्तिः मूत्रसंग्रहस्थानम्‌ ,
बस्तिस्ते व्यभेत्स्यत्‌ भिन्नोऽभ विष्यत्‌ यन्मां नागमिष्य इति ॥
इति षोडशखण्डभाष्यम्‌ ॥
सप्तदशः खण्डः ॥

अथ होवाचोदालकमारूुणि गोतम कं
त्वमात्मानसपास्स इति परथिकीमेव भग-
वो राजन्निति होवाचेष वे प्रतिष्ठात्मा वै-
श्वानरो यं त्वभात्मानसुपास्से तस्मात्तव
प्रतिष्ठितोऽसि प्रजया च पद्युभिश्च ॥ १॥
अत्स्यन्न पड्यसि प्रियमत््यन्न परय
ति पियं भवल्यस्य ब्ह्मवचेसं कुरे य
एतमेवमात्मानं वैश्वानरसुपास्ते पादो
त्वेतावात्मन इति होवाच पादौ ते व्य-
म्खास्येतां यन्मां नागमिष्य इति ॥ २॥
इति सप्रदशः खण्डः ॥
अथ ह उवाच उदारकमिल्यादि समानम्‌ । प्रथिवीमेव
भगवो राजन्निति ह उवाच । एष वै प्रतिष्ठा पादौ बैन्ा-
नरस्य । पादौ ते व्यम्हास्येतां विम्छानावभविष्यतां छथी-
भूतौ यन्मां नागमिष्य इति ॥
इति सप्तददाखण्डभाष्यम्‌ ॥
जषछटादशः खण्डः ॥

तान्होवाचेते वे खत यूयं एथगिचेम-


मात्मानं वैश्वानरं विद्रा सोऽन्नमत्थ थ-
स्त्वेतमेव प्रादेद्ामाश्नमभिविमानमात्मा-
नं वेश्वानरसुपास्ते स सर्वेषु लोकेषु स
वेषु भ्रूतेषु सर्वष्वात्मखन्नमत्ति ॥ १ ॥
तान्‌ यथोक्तवैश्वानरदश्चैनवतो ह उवाच~- एते यूयम्‌ , वै
खल्विलयनथैको, यूयं प्रथगिव अप्रथक्सन्तमिममेकं वैश्वानर-
मात्मानं विद्धां सः अन्नमत्थ, परिच्छन्नात्मबुद्धेत्यतत्‌-हस्ति-
दरोन इव जालयन्धाः । यस्त्वेतमेवं यथोक्तावयवैः दयुमूधादिभिः
पृथिवीपादान्तेर्वििष्टमेकं प्रादेशमात्रं प्रादेशे: युमूधौदिभिः
प्रथिवीपादान्तैः अध्यार्मं मीयते ज्ञायत इति प्रादेश्चमात्रम्‌ ।
सुखादिषु वा करणेष्वततत्वेन मीयत इति प्रादेशमाच्रः। दयुलोका-
दिप्रथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमान्नः ।प्रकर्षेण शास्रेण
आदिश्यन्त इति प्रादेश दखोकादय एव तावत्परिमाणः प्रादे-
रामाध्रः । क्ाखान्तरे तु मूधादिश्चिवुकप्रतिष्ठ इति प्रादेशामाबं
कल्पयन्ति | इह तु न तथा अभिप्रेतः, तस्य ह वा एतस्या-
३२४ छान्दोग्योपनिषद्धाष्ये [ख.
त्मनः `इयाद्युपसंहारात्‌ । प्रयगात्मतया अभि विमीयतेऽहमि-
ति ज्ञायत इयभिविमानः तमेतमात्मानं वेग्ानरम्‌-विन्वान्न-
रान्नयति पुण्यपापानुरूपां गति सवौस्मेष ईरो वेन्धानरः, वि-
श्रो नर एव वा सर्वात्मत्वात्‌, विश्रवा नरै: भरयगात्मतया प्र
विभज्य नीयत इति वैश्वानरः तमेवमुपास्ते यः, सोऽदन्‌ अ-
जरादौ सर्वेषु ङोकेषु युरोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वे-
ष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु, तेषु हि आत्मकस्पनान्यप-
देशः, प्राणिनामन्नमत्ति, वेच्धानरवित्सवात्मा सन्‌ अन्नमत्ति।
न यथा अज्ञः पिण्डमान्राभिमानः सन्‌ इव्यथः ॥

तख ह वा एतस्यात्मनो वैश्वानरस्य
मूर्धैव सुतेजाखक्षुविंग्बरूपः प्राणः प्रथ-
ग्वत्मीत्मा संदेहो बहुलो बस्तिरेव रयिः
पृथिव्येव पादावुर एव वेदिलोंमानि ब-
िषेदयं गारेषद्यो मनोऽन्वाहार्यपचन
आस्यमाहवनीयः ॥ २॥
इति अष्टादश्चः खण्डः ॥
कस्मादेवम्‌ £ यस्मात्तस्य ह वे परक्ृतस्यैव एतस्य आ-
त्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्ुषिश्वरूपः प्राणः प्रथ-
१८.] पञ्चमोऽध्यायः । ३२५

ग्वर्मौत्मा संदेहः बहुखो बस्तिरेव रयिः प्रथिव्येव पादौ ।


अथवा विध्यथमेतदचनम्‌--एवमुपास्य इति । अथेदानीं वै-
श्वानरविदो भोजनेऽग्निहोत्र संपिपादयिषन्‌ आह-- एतस्य
वैश्वानरस्य भोक्तु; उर एव वेदिः, आकारसामान्यात्‌ ।
खोमानि बर्हिः, बेद्याभिवोरसि छोमान्यास्तीणौनि दृश्यन्ते ।
हृद्यं गादहेपलयः, हृदयादधि मनः प्रणीतमिवानन्तरी भवति ;
अतोऽन्वाहायपचनो ऽग्निः मनः । आस्यं मुखमाहवनीय
इव आहवनीयो ह्ूयतेऽस्मिन्नन्नमिति ॥
इति अष्रादराखण्डमाष्यम्‌ ॥
पकोनविंराः खण्डः ॥

तद्यद्भक्तं प्रथभमागच्रेसद्धोभीय५ स
यां प्रथमामाहृतिं जहूयान्तां जुह्ुयात्पा-
णाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥
तत्‌ तत्रैवं सति यद्धक्तं प्रथमं भोजनकारे आगच्छेद्धो-
जनाथम्‌ , तद्धोमीयं तद्धोतव्यम्‌ , अभ्िहोत्रसंपन्मात्रस्य वि-
वश्ितत्वान्नाभनिहोत्राङ्गेतिकतेव्यताप्रापिरिह; स भोक्ता यां
प्रथमामाहूतिं जुहुयात्‌ , तां कथं जुहुयादिति, आह-- प्रा-
णाय स्वाैेयनेन मन्त्रेण ; आहूुतिशब्दात्‌ अवदानप्रमाणमन्न
्रक्षिपेदित्यथेः । तेन प्राणस्तृप्यति ॥
प्राणि तृप्यति चक्षुस्तृप्यति चक्षुषि
तुप्यखादिव्यस्तष्यल्यादित्ये तप्यति यौ
स्तप्यति दिवि तृप्यन्त्यां यत्किच यौ.
अदिलयञ्ाधितिष्ठतस्तत्चप्यति तस्यानु-
तसि तृप्यति प्रजया पद्युभिरन्नायेन
१९. पञ्चमोऽध्यायः । ३२७

तेजसा ब्रह्यवचेसेनेति ॥ २ ॥
इति एकोनविंशः खण्डः ॥
प्राणे तृप्यति च्चुस्तृप्यति, चक्षुषि तृप्यति आदिलयो
योश्चेयादि तृप्यति, यश्चान्यत्‌ दयौश्च आदिश्च खाभित्वेना-
धितिष्ठतः तश्च तृप्यति, तस्य तृप्निमनु स्वयं भु
खानः तृप्यति
एव प्रयक्चम्‌ । किं च प्रजादिभिरच । तेजः शरीरस्था
दीप्निः उजञ्ञ्वरूत्वं प्रागरभ्यं वा, ब्रह्मवच॑सं वत्तस्वाध्याय-
निमित्तं तेजः ॥

इति एकोनविरशाखण्डमाष्यम्‌ ॥
विंशः खण्डः ॥
अथ यां दितीयां ज॒हुयात्ता जहुथा-
व्यानाय स्वाहेति व्यानस्तुप्यति ॥ १॥
व्याने तृप्यति ओओच्रं तुष्यति ओचत्र
तुप्यति चन्द्रमास्तृप्यति चन्द्रमसि तु
प्यति दिदास्त॒प्यन्ति दिक्च तुप्यन्तीषु
यत्किच दिहा चन्द्रमा्ाधितिष्ठन्ति
तत्तप्यति तस्यानु तृषि तप्यति प्रजया
पश्युभिरन्नाद्यन तेजसा ब्रह्मवचेसेनेति ॥
इति विंशः खण्डः ॥

पकविराः खण्डः ॥
अथ यां तृतीयां जुहुयात्तां जुहुयाद्‌-
पानाय स्वाहेदयपानस्तप्यति ॥ १ ॥
अपाने तप्यति वाक्तृप्यति वाचि
तृप्यन्तयामचिस्तप्यत्यभ्रौ तृप्यति पएथिवी
तृप्यति रथिव्यां तृप्यन्त्यां यत्किच पथिः
वी चाभ्रिश्चाधितिष्टतस्तन्नप्यति तस्यानु
तसि तुष्यति प्रजया प्ुभिरन्नाग्येन तेज-
सा ब्रह्मवचसेनेति ॥ २॥
इति एकर्विश्चः खण्डः ॥
दाविंशः खण्डः ॥
अथ यां चतुथी जयाता जुह्यात्स-
मानाय स्वाहेति समानस्तृप्यति ॥ १॥
समान तृप्यति मनस्तप्याति मनसि
तृप्यति पजन्यस्तृप्यति पजेन्ये तप्यति
वेदयुन्तप्यति विद्यति तृप्यन्लयां यत्किंच
विद्य पञेन्यश्चाधितिष्टतस्तत्नप्यति त-
स्यालु तृषि तृप्यति प्रजया पद्युभिरन्ना-
दन तजसा ब्रह्मवचंसेनेति ॥ २॥
इति द्राविश्चः खण्डः |
लयोवविंराः खण्डः ॥
अथ यां पञ्चमीं जुहुयात्तां जहयादु-
दानाय खाहेत्युद्‌ानस्तृप्यति ॥ १ ॥
उदाने तृप्यति त्वक्तृप्यति त्वचित-
प्थन्त्यां वायुस्तृप्यति वायौ तृप्यल्याका-
चस्तृप्यल्याकारो तृप्यति यत्किच वायु-
अकाराखाधितिषछटतस्तन्तुप्यति तस्यानु
तासि प्रजया पद्युभिरन्नाद्येन तेजसा ब्र
हवचेसेन ॥ २॥
अथ यां द्वितीयां चृतीयां चतुर्था पच्चमीमिति समानम्‌ ॥
इति वयोधिक्खण्ड माष्यम्‌ ॥
चतुर्विंशः खण्डः ॥

स य इदमविद्धानभिहोच्नं जदहोति
यथाङ्गारानपोद्य भस्मनि जहूयात्तादक्त-
तस्पात्‌ ॥ १॥
सयः कश्चित्‌ इदु वैश्वानरदर्चैनं यथोक्तम्‌ अविद्वान्सन्‌
अग्रिहोत्रं प्रसिद्धं जुद्योति, यथा अङ्गारानाहूतियोग्यानपो-
द्यानाहुतिस्थाने भस्मनि जुहुयात्‌; तादक्‌ तत्तुस्यं तस्य तद्‌-
भिहोत्रहवनं स्यात्‌, बैश्वानरविदः अन्निहोत्रमपेश््य-- इति
परसिद्धाग्मिहोत्रनिन्दया वैश्वानरविदो.ऽभ्भिहेचरं स्तूयते ॥

अथ य एतदेवं विद्रान्िहोन्रं जुहोति


तख सर्वेषु खोकेषु सर्वेषु भूतेषु सर्वेष्वा-
त्मसु हतं मवति ॥ २॥
अतश्च एतद्विशिष्टममिहोत्रम । कथम्‌ ? अथ य एतदेवं
विद्रान्‌ अग्निहोत्र जुहोति, तस्य यथोक्तवैश्ानरविज्ञानवतः
२४.] पञ्चमोऽध्यायः । २३१
सर्वेषु लोकेष्वित्यादयुक्ताथेम्‌ , हुतम्‌ अन्नमत्ति इत्यनयोरेकाथे-
त्वात्‌ ॥
तद्यथेषीकातुलमभ्नौ पोतं प्रदूयेतेव
हास्य सरवे पाप्मानः प्रदूयन्ते य॒ एतदेवं
विद्वानचिहोच्रं जुहोति ॥ ३॥
किंच तद्यथा इषीकायास्तूढम्‌ अग्नौ प्रोतं प्रक्षिप्रं प्रदू-
येत प्रदह्येत क्षिप्रम्‌ , एवं ह अस्य विदुषः सवोरमभूतस्य सवौ-
ज्नानामत्तः सर्वे निरवशिष्टाः पाप्मानः धमोधमांख्याः अने-
कजन्मसंचिताः इह च प्रागज्ञानोत्पत्तेः ज्ञानसहभाविनश्च
प्रदूयन्ते प्रदह्येरन्‌ वततेमानश्चरीरारम्भकपाप्मवजम्‌ ; क्यं
प्रति मुक्तेषुवत्‌ प्रवृत्तफटत्वात्‌ तस्य न दाहः । य एतदेवं
विद्वान्‌ अभ्मिहोच्नं जुहोति भुङ्क ॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छ-
छं प्रयच्छेदात्मनि हेवास्य तद्वैश्वानरे हु
त स्यादेति तदेष शोकः ॥ ४॥
सख यद्यपि चण्डाय उच्दछिष्टानहाीय उच्छिष्टं दद्यात्‌
ग्रतिषिद्धमुच्छिष्टदानं यद्यपि कुयात्‌, आत्मनि हैव अस्य
[
(५

९ ( (५
चण्डाखदेहुख व्चानर तद्धत स्यात्त न अवमानामत्तम्‌--
३३२ छान्दोग्योपनिषद्धाप्ये [ख.
इति विद्यामेव स्तौति । तदेतस्मिन्स्तुयथं शोकः मन्त्रोऽप्येष
भवति ॥
यथेह क्षुधिता बाला मातरं पयुंपासत
® $ €

एव स्वणि भ्रूतान्यभ्निरोच्सुपासत
इत्यभ्रिदोश्रसुपासत इलति ॥ ५ ॥
इति चतुर्विंशः खण्डः ॥
यथा इह रोके क्षुधिता बुभुक्षिता बाला मातरं पयु-
पासते-कदा नो माता अशनं प्रयच्छतीति, एवं सवणि मूता-
न्यन्नादानि एवंविद; अभ्भिहोत्रं भोजनमुपासते--कद्‌ा त्वसौ
भोक्स्यत इति, जगत्सवं॑विद्रद्धोजनेन तप्र भवतीत्य; ।
दविरक्तिरध्यायपरिसमाप्त्यथा ॥
इति चतुर्विराखण्डमाष्यम्‌ ॥
इति श्रीमत्परमहंसपरसिव्राजकाचार्यस्य श्रीगोविन्द भगव-
त्पूज्यपादशिष्यस्य श्रौमच्छकरभगवतः कृतौ
छन्दोग्योपनिषद्धाष्ये पश्चमोऽध्यायः समाप्तः ॥
छान्दोग्योपनिषद्दाष्यम्‌
षष्ठोऽध्यायः
॥ षष्ठोऽध्यायः

|तकेतु ह आरुणेय आस इदयाद्यध्यायसं-


> बन्धः-- :सवं खल्विदं + तञजखान्‌
७1 मि इत्युक्तम्‌ › कथं तस्मात्‌ जगदिदं जायते तस्मि
त न्नैव च लीयते अनिति च तेनेव इदयंतद्रक्त-
व्यम्‌ । अनन्तरं च एकस्मिन्भुक्तं विदुषि सवं जगनततृ्त
भवतीत्युक्तम्‌ , तत्‌ एकत्वे सति आत्मनः सवेभुतखस्य उप-
पद्यते, न आत्ममेदे ; कथं च तदेकत्वमिति तदर्थोऽयं षघ्ो-
ऽध्याय आरभ्यते--
श्वेलकेतुहोरुणेय आस त इह पितो-
वाच श्वेतकेतो वस ब्रह्मचये नवै सो-
म्यास्मत्करुःटीनो ऽननूच्य बद्यबन्धुरिव भ-
वतीति ।॥ १ ॥
पितापुत्राख्यायिका विद्यायाः सारि्ठस्वप्रदशंनाथौ ।
शेतकेतुरिति नामतः, ह इयेतिद्यार्थः, आरुणेयः अरुणस्य
३३६ छान्दोग्यो पनिषद्धष्ये [ख.
पौत्रः आस बभूव । तं पुत्रं ह आरुणिः पिता योग्यं
विद्याभाजनं मन्वानः तस्योपनयनकाटालययं च पर्यन्‌
उवाच-- हेंश्चेतकेतो अयुरूपं गुरं कुरस्य नो गत्वा वस
ब्ह्मचयम्‌ ; न च एतदुक्तं यदस्मत्कुखीनो हे सोस्य अननूच्य
अनधीलय ब्रह्मबन्धुरिव भवतीति बाह्मणान्वन्धून्त्यपदिश्ति
न स्वयं ब्राह्मणवृत्त इति । तस्य अतः प्रवासो अनुमीयते
पितुः, येन स्वयं गुणवान्सन्‌ पुत्रं नोपनेष्यति ॥

स ह द्वादद्ठावषे उपे चतुर्वि <ाति-


वर्षः सबौन्वदानघीत्य महामना अनुचा-
नमानी स्तन्ध पयाय तह पितोवाच ॥
सः पित्रोक्तः श्वेतकेतुः ह द्रदशवषेः सन्‌ उपेय आ-
चार्यं याचश्चतुर्विंशतिवर्षो बभुव, तावत्‌ सवान्वेदान्‌ चतुरो-
ऽप्यधीलय तदथं च बुद्धा महामनाः महत्‌ गम्भीरं मनः
यस्य असममात्मानमन्यैमेन्यमानं मनः यस्य सोऽयं महा-
मनाः अनूचानमानी अनूचानमात्मानं मन्यत इति एवं-
शीरो यः सोऽनूचानमानी स्तन्धः अप्रणतस्वभावः एयाय
गृहम्‌ । तम्‌ एवंभूतं ह॒ आत्मनोऽननुरूपक्ीरं स्तञ्धं
मानिनं पुत्रं दृष्टा पितोवाच सद्धमौवतारन्िकीषया ॥
१.] षष्ठोऽध्यायः । २३७

श्वेतकेतो यजु सोम्येदं महामना अनू-


चानमानी स्तन्धोऽस्युत तमादेकामप्राक््यः
येनाश्चतः« श्रुतं गवत्यमतं मतमविज्ञातं
विज्ञातमिति कथंनु भगवः स आदेशो
भवतीति ॥३॥
श्ेतकेतो यन्न॒ इदं महामनाः अनूचानमानी स्तन्धश्चासिः
कस्तेऽतिश्चयः प्राप्रः उपाध्यायात्‌ , उत अपि तमादेक्षं आदि-
इयत इत्यादेशः केवरुशाखाचर्थोपदेशगम्यमित्येतत्‌ › येन वा
परं ब्रह्म आदिहयते स आदेश्चः तमप्राक््यः परष्टवानस्याचा-
यम्‌ £ तमादेरां विशिनष्टि-- येन आदेशेन श्रुतेन अश्रतमपि
अन्यच्छछरृतं भवति अमतं मतम्‌ अतर्कितं तकिंतं भवति
अविज्ञातं विज्ञातं अनिश्ितं निश्चितं भवतीति । सवांनपि
वेदानधीलय सर्य च अन्यद्वद्यमधिगस्यापि अकृताथं एव
भवति यावदात्मतन्त्वं न जानातीदयास्यायिकातोऽवगस्यते ।
तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदभरसिद्धम्‌ अन्याविज्ञाने-
नान्यद्धिज्ञातं भवतीति ; एवं मन्वानः प्रच्छति-- कथं नु
केन प्रकारेण हे भगवः स आदेशो भवतीति ॥
यथा सोम्यैकेन सृत्पिण्डन सय ख॒न्म-
३३८ छान्दोग्योपनिषद्धाप्ये [ख.

थं विज्ञात स्याद्वाचारम्भणं विकारो


नामधेयं मरिकेदयेव खल्यम्‌ ॥ ठ ॥
यथा स आदेयो भवति तच्छृणु हे सोम्य--यथा रोके
एकेन मृषििण्डेन रचकङ्कम्भादिकारणभूतेन विज्ञातेन स्वै-
मन्यत्तद्विकारजातं मृन्मयं मृद्धिकारजात विज्ञातं स्यात्‌ ।
कर्थं मृलिण्डे कारणे विज्ञाते कायमन्यद्धिज्ञातं स्यात्‌?
नैष दोषः, कारणेनानन्यत्वात्कायस्य । यन्मन्यसे अन्य-
स्मिन्विज्ञातेऽन्यन्न ज्ञायत इति--सयमेवं स्यात्‌ , यद्यन्य-
त्कारणात्कार्यं स्यात्‌ , न त्वेवमन्यत्कारणाच्कार्यम्‌ । कथं तर्हीदं
छोके--इदं कारणमयमस्य विकार इत्ति? श्रणु । वाचा-
रम्भणं वागारम्मणं वागाछम्बनमियतत्‌ । कोऽसौ ? बि-
कारो नामधेयं नामैव नामधेयम्‌ , स्वार्थे घेयप्रलययः, वागा-
लम्बनमात्रं नामैव केवरं न विकारो नाम वस्त्वस्ति; पर-
मा्थेतों मृत्तिकेयेव सृत्तिकेव तु सदयं वस्तस्ति ॥
यथा सोम्यैकेन लोहमणिना सथ लोहः
मय विज्ञात स्याद्वाचारम्भणं विकारो
नामधेयं खोहमित्येव सद्यम्‌ ॥ ५ ॥
यथा सोम्य एकेन लोहमणिना सुवणपिण्डेन सर्वमन्य-
१. षदो ऽध्यायः; ३३९

द्विकारजतं कंटकमुङ्कटकेयुरादि विज्ञातं स्यात्‌ । वाचार-


स्भणमिलयादि समानम्‌ ॥

यथा सोम्यैकेन नखनिकरन्तनेन स्थ


काष्णोयसं विज्ञात स्याद्वाचारम्भणं
विकारो नामधेय करष्णायसभित्येव सय
भव ‰ सोम्य स आदेशो मवतीति ॥६॥
यथा सोम्य एकेन नखनिक्रन्तनेनो पदटक्षितेन कृष्णाय-
सपिण्डनेयथः ; सर्वं काष्णायसं कृष्णायसविकारजातं वि-
ज्ञातं स्यात्‌ । समानमन्यत्‌ । अनेकदृष्टान्तोपादानं दाष्टो-
न्तिकानेकमेदानुगमार्थम्‌ , दढभ्रतीत्यथ च । एवं सोम्य स
आदेशः, यः: मयोक्तः भवति । इत्युक्तवति पिरि, आह
इतर. -~

न चे नूनं मगवन्तस्त पतदवदिषु-


(4 $ वदिषु

मैडयेतदवेदिष्यन्कथं मे नावक््यत्निति
मगवाईस्त्वव मे तहूवीत्विति तथा सोा-
म्थेति होवाच ॥ ७ ॥
क, के,

इति प्रथमः खण्डः ॥


३४० छान्दोग्योपनिषद्धाष्ये [ख.
न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते एतत्‌
यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम्‌ । यत्‌
यदि हि अवेदिष्यन्‌ विदितवन्तः एतद्रस्तु, कथं मे गुणवते
भक्तायानुगताय नावक्ष्यन्‌ नोक्तवन्तः, तेनाहं मन्ये- न
विदितवन्त इति । अवाच्यमपि गुरोन्येगभावमवादीत्‌ पुन-
गुंरुकुरं प्रति प्रेषणभयात्‌ । अतो भगवांस्त्वेव मे मयं
तद्वस्तु, येन स्ैङ्ञत्वं ज्ञातेन मे स्यात्‌ , तद्भवीतु कथयतु ;
इत्युक्तः पितोवाच तथास्तु सोम्येति ॥

दति प्रथमखण्डभाष्यम्‌ ॥
दितीयः खण्डः ॥
सदेव सोम्येदमग्र आसीदेकमेवादि-

तीयम्‌ । तद्धेक आहुरसदेवेदमग्र आसी-


देकमेवादितीयं तस्मादसतः सज्ञायत ॥ १॥
सदेव सदिति अस्तितामात्रं वस्तु सृक्ष्मं निर्विशेष सवे-
गतमेकं निर्जनं निरवयवं विज्ञानम्‌, यदवगम्यते सवेवे-
दान्तेभ्यः । एव-शब्दः अवधारणाथेः । किं तदबाधियत
इति, आह-- इदं जगत्‌ , नामरूपक्रियावद्धिकृतमुपरम्यते
यत्‌ , तत्सदेवासीत्‌ इति असीच्छब्देन संबध्यते । कदा
सदेवेंदमासीदिति, उच्यते-- अग्रे जगतः प्रागुत्पत्तेः ।
किं नेदानीमिदं सत्‌, येन अग्रे आसीदिति विशष्यते
न। कथं तर्हिं विशेषणम्‌ १ इदानीमपीदं सदेव, किंतु
नामरूपविशेषणवदिदंशब्दबुद्धिषिषयं च इतीदं च भवति ।
प्रागुस्पत्तस्तु अग्रे केवटसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवे-
दमग्र आसीदिलयवधार्येते । न हि प्रागुत्पत्तेः नामवदरूपवद्रा
इदमिति ग्रहीतुं शक्यं बस्तु सुषुप्रकारे इव । यथा सुषु-
प्रादुस्थि्तः सन्त्वमात्रमवगच्छति सुषुप्रे सन्मात्रमेव केवरं
वस्त्विति, तथा प्रागुखत्तरियभिप्रायः । यथा इदमुच्यते
३४२ छन्दोग्योपनिषद्धाभ्ये [ख.
छोके--पृाहे घटादि सि््षुणा करलेन सृषिण्डं प्रसा-
रितमुपरभ्य ग्रामान्तरं गत्वा प्रत्यागतः अपराहि तत्रैव
घटशरावाद्यनेकभेदभिन्नं कायमुपरभ्य मृदवेदं घटशरा-
वादि केवरं पूबाह् आसीदिति, तथा इहाप्युच्यत--
सदवेदमभ्र आसीदिति । एकमेवेति । स्वकायपतितमन्यन्ना-
स्तीति एकमेवेत्युच्यते । अद्वितीयमिति । मृन्यतिरेकेण
[+ ^ क ७

मृदः यथा अन्यद्भटाद्याकारेण परिणमयिवृक्ुखाटादिनि-


मित्तकारणं दषम, तथा सन्यतिरेकेण सतः सहका-
रिकारणं द्वितीयं वस्त्वन्तरं प्राप्रं प्रतिषिध्यते-- अद्धि
तीयमिति, नास्य द्वितीयं वस्त्वन्तरं विद्यते इद्यद्वितीयम्‌ ।
नतु वैरोषिकपक्षेऽपि सत्सामानाधिकरण्यं स्स्योपपद्यते,
द्रव्यगुणादिषु सच्छब्दवुद्धपनुवरत्तः-- सद्रव्यं सन्गुणः स-
व्कर्मेयादिदर्शनान्‌ । सन्यमेवं स्यरादिदानीम्‌ ; प्रागुरत्तस्तु नै-
वेदं कार्यं सदेवासी दियभ्युपगम्यते वैशेषिकः, प्रागुर्पत्तः का-
येस्यासत्त्वाभ्युपगमात्‌। न च एकमेव सद्द्वितीयं प्रागुत्पत्त-
रिच्छन्ति। तस्मद्विशेषिकपरिकरिपतात्सतः अन्यत्कारणमिदं
सदुच्यते सृदादिदृष्टान्तभ्यः । तत्‌ तत्र ह एतस्मिन्ध्रागुसपत्ते-
वैस्तुनिरूपणे एकं वैनाशिका आहुः वस्तु निरूपयन्तः-असत्‌
सदभावमात्रं प्रागुस्पत्तेः इदं जगत एकमेव अग्रे अद्वितीय-
२.] शष्ठ ऽध्यायः । ३४३

मासीदिति । सदमावमाच्रं हि प्रागुत्पत्तेस्तन्त्वं कस्पयन्ति


बौद्धाः । न तु ससप्रतिद्रनिद्रि वस्त्वन्तरमिच्छन्ति। यथा स-
श्चासदिति गृह्यमाणे यथाभूतं तद्विपरीतं तत्त्वं भवतीति नै-
यायिकाः । ननु मद्‌भावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैना-
शिकः, कथं प्रागुत्पत्तरिदमासीदसदकमेवाद्वितीयं चेति
काटसंबन्धः संख्यासंबन्धो ऽद्वितीयत्वं च उच्यते तैः ।
बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम्‌ । अस-
त्वमात्राभ्युपगमोऽप्ययुक्त एव, अभ्युपगन्तुरनभ्युपगमानुप-
पत्तेः । इदानीमभ्युपगन्ता अभ्युपगम्यते न प्रागुतपत्तेरिति
चेत्‌ , न, प्रागुत्पत्तेः सद्‌भावस्य प्रमाणाभावात्‌ । प्रागुत्पत्ते
रसदेवेत्ति कत्पनानुपपत्तिः । ननु कथं वस्त्वाकृतेः शब्दा्थ-
त्वे असदेकमेवाद्वितीयपिति पदाथवाक्यार्थोपपत्तिः, तदनु-
पपत्तौ च इदं वाक्यमप्रमाणं प्रसज्येतेति चेत्‌, नेष दोषः,
सद्भहणनिव्रत्तिपरत्वाद्वाक्यस्य । सदिव्ययं तावच्छब्दः सद्‌ा-
कृतिवाचकः । एकमेवाद्वितीयमित्येतो च सच्छब्देन समान
धिकरणौ; तथेदमासीदिति च । तत्र नञ्‌ सद्वाक्ये प्रयुक्तः
सद्राक्यमेवावरम्ब्य सद्राक्याथेविषयां बुद्धि सदेकमेवाद्धि-
तीयभिदमासीदिव्येवंछक्रणां ततः सद्वाक्याथोन्निवतेयति,
अग्ाखूढ इव अश्वाङम्बनः अश्रं तदभिमुखविषयान्निवतेः
३४४ छान्दोग्योपनिषद्धाष्ये [ख.
यति- तद्वत्‌ । न तु पुनः सद्भावमेव अभिधत्ते । अतः
पुरुषस्य विपरीतग्रहणनिव्रच्यथपरम्‌ इदमसदेवेलयादि वाक्यं
प्रयुज्यते । दश्षयित्वा हि विपरीतग्रहणं ततो निवतैयितुं
क्षक्यत इदय्थवत््वात्‌ असदादिवाक्यखच श्रौतत्वं प्रामाण्यं
च सिद्धमिलयदोषः । तस्मात्‌ असतः सवाभावरूपात्‌ सत्‌
विधमानम्‌ जायत समुत्पन्नम्‌ । अडभावः छान्दसः ॥

कुतस्तु खट सोम्यैव५ स्यादिति हो-


वाच कथमसतः सजाथेतेति । स्वव
सोम्येदमग्र आसीदेकमेवाद्ि्तीयम्‌ ॥ २॥
तदेतद्िपरीतग्रहणं महवेनाशिकपभ्रं दरौयित्वा प्रतिषे-
धति-- कुतस्तु प्रमाणात्खल्ु हे सोभ्य एवं स्यात्‌ असतः
सज्ायेत इयेवं कतो भवेत्‌? न कुतश्चिसखमाणादेवं संभवती-
यथः । यदपि बीजोपमर्दऽङ्करो जायमानो दृष्टः अभावादे-
वेति, तद्प्यभ्युपगमविरृद्धं तेषाम्‌| कथम्‌ ये तावद्रीजावय-
वाः बीजसंस्थानविशिष्टाः तेऽङ्करेऽप्यनुवतन्त एव, न तेषायुप-
मद्‌ऽङ्करजन्मनि । यद्पुनबींजाकारसंस्थानम्‌ , तद्रीजावयव-
म्यतिरेकेण वस्तुभूतं न वेनाशिकैरभ्युपगस्यते, यदङ्करज-
नमन्युपम्र्येत । अथ तदस्ति अवयवन्यतिरिक्तं वस्तुभूतम्‌ ,
२.] षष्ठोऽध्यायः । ३४५
तथा च सति अभ्युषगमतिरोधः । अथ संत्ूलया अभ्युपगतं
बीजसंस्थानरूपमुपमृद्यत इति चेत्‌, केयं संवतिनांम~-किम-
सावभावः, उत भावः इति ? यद्यभावः, रष्रान्ताभावः | अथं
भावः, तथापि नाभावादङ्करोत्पत्तिः, बीजावयवेभ्यो हि अङ्क
रोत्पत्तिः। अवयवा अप्युपमृद्यन्तं इति चेत्‌ , न, तदवयवेषु तु-
ल्यत्वात्‌। यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति, -
तथा अवयवा अपीति तेषामप्युपमदोनुपपत्तिः । बीजाचय-
वानामपि सुष्ष्मावयवाः तद्वयवानामप्यन्ये सुक््मतरावयवा;
इयेवं प्रसङ्गस्यानिबृरततेः सकत्रोपमदानुपपनत्तिः । सद्ुदढधधनु-
वृत्तेः सत्त्वानिव्त्तिश्चेति सद्वादिनां सतत एव सदुत्पत्तिः से-
तस्यति । न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः ।
मृसिपण्डाद्भटोत्पत्तिदेशयते सद्वादिनाम्‌ , तद्धावे भावात्तद्‌-
भावे चाभावात्‌ । यद्यभावदेव घट उत्पद्येत, धटार्थना
खतिपण्डो नोपादीयेत, अभावशब्दवुद्ययुच्त्तिश्च घटादौ प्रस-
ञ्येत ; न सवेतदस्ति; अतः नासतः सदुत्पत्तिः | यदप्याहूुः
मृदरुद्धिषेटबुद्धेनिमित्तमित्ि गहुद्धिषेटबुद्धेः कारणमुच्यते, न
तु परमाथत एव बद्धटो वा अस्तीति, तद्पि महुद्धिर्व्य-
माना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः
सदुत्पत्तिः । श्रद्रटबुद्धयोः निमित्तनैमित्तिकतया आनन्त-
३४६ छान्दोग्योपनिषद्धाष्ये [ख,

यैमात्रम्‌ , न तु कायंकारणत्वमिति चैत्‌; न, बुद्धीनां


नैरन्तर्ये गम्यमाने वेनारिकानां बहिर्द्टान्ताभावात्‌ ।
अतः कुतस्तु खलु सोस्य एवं स्यात्‌ इति ह उवाच--
कथं केन प्रकरेण असतः सज्नायेत इति ; असतः सदु-
त्पत्तौ न कथिदपि दृष्टान्तभ्रकारोऽस्तीयभिप्रायः । एवमस-
द्रादिपक्षमुन्मथ्य उपसंहरति- सत्त्वेव सोम्यदमग्र अ।सी-
दिति स्वपक्षसिद्धिम्‌ । ननु सद्रादिनोऽपि सतः सदुत्पयते
इति नैव दृष्टान्तोऽन्ति, घटाद्भटान्तरोत्पन््यदशेनात्‌ । सय-
(^ क हक पर ¢

मेवं न सतः सदन्तरमुस्पद्यते; किं तर्हि, सदेव संस्थाना-


न्तरेणावत्तिष्ठते-- यथा सपे: कुण्डली भवति, यथाच
घ्रत्‌ चृर्णपिण्डघटकपालादिप्रमेदैः । यथेवं सदेव सर्वेभ्रकारा-
९ ८ क ९, कै 1,

वस्थम्‌, कथं श्रगुत्पत्तेरिदमासीदिष्युन्ते १ ननु न श्रुतं


त्वया, सदेवेयवधारणम्‌ इदं-ङाब्दवाच्यस्य कायस्य । प्राप्त
तहि प्रागुत्पत्तेः असदेवासीत्‌ न इदं -शव्दवाच्यम्‌ , इदानी-
क क [|

मिदं जातमिति । न; सत॒ एव इदं-राब्दवबुद्धिविषयतयां


अवस्थानात्‌ , यथा मृदेव पिण्डघटादिकाब्द्‌बुद्धिविषयत्वेना-
वतिषएठत- तद्त्‌ । ननु यथा मृद्रस्तु एवं पिण्डघटाद्यपि,
तद्त्‌ सद्रद्धरन्यबुद्धिविषयत्वात्कायंस्य सतोऽन्यद्वस्त्वन्तरं
स्यात्कार्यजातं यथा अश्वाद्रौः । न, पिण्डवटादीनामितरे-
२.] षष्ठाऽध्यायः । ३४७
तरव्यभिचारेऽपि मृच््वाव्यभिचारात्‌ । यद्यपि घटः पिण्डं
व्यभिचरति पिण्डश्च घटम्‌, तथापि पिण्डघटौ गृच्वंन
व्यभिचरतः तस्मान्मृन्मात्रं पिण्डघटौ । व्यभिचरति स्वश्च
गौः अश्वो वा गाम्‌ । तस्मान्मरद्‌दिसंस्थानमाच्रं घटादयः ।
एवं सत्सस्थानमात्रमिदं सवेमिति युक्तं प्रागुत्पत्तेः सदेवेति,
वाचारम्मणमात्रत्वादिकारसंस्थानमाच्नस्य । ननु निरवयवं
सत्‌ , ‹ निष्कं निष्क्रियं शान्तं निरवद्यं निरजनं दिव्यो
ह्यमूतंः पुरुषः सबाह्याभ्यन्तरो ह्यजः ' इल्यादिश्रुतिभ्यः ;
निरवयवस्य सतः कथं विक्रारसंस्थानमुपपद्यते ? नैष दोषः,
रञ्ञ्वाद्रवयवेभ्यः सपादिसंस्थानवत्‌ बुद्धिपरिकल्मितेभ्यः
सदवयवेभ्यः विकारसंस्थानोपपत्तेः । ‹वाचारम्भणं बि-
कारो नामधेयं मृत्तिकेयेव सलयम्‌ ' एवं सदेव सलयम्‌- इति
श्रुतेः । एकमेवाद्वितीयं परमाथेतः इदबुद्धिकाटेऽपि ॥
तदेश्चत बह स्यां प्रजायेयेति तन्तेजोऽ-
खजत तत्तेज रेक्षत्त बहु स्यां प्रजायेयेति
तदपोऽखजत । तस्माश्च्र कच शोचति
स्केदते वा पुरुषस्तेजस एव तदध्यापो
जायन्ते ॥ ३ ॥
तत्‌ सत्‌ ेक्षत इक्षां दशेनं कृतवत्‌ । अतश्च न प्रधानं
३४८ छान्दोग्योपनिषद्भाष्ये [ख.
सांख्यपरिकल्पितं जगत्कारणम्‌ , प्रधानस्याचेतनत्वाभ्युपग-
मात्‌ । इदं तु सत्‌ चेतनम्‌ , इक्षितरखात्‌ । तत्कथभेक्षतेति,
आह-- बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्पदयेय,
यथा मृद्धटद्याकारेण यथा वा रञ्ज्वादि सपाद्याकारेण
बुद्धिपरिकस्पितेन । असदेव तर्हिं सवम्‌ , य दरष्यते रञ्जुरिव
सपौद्याकारेण । न, सत एव दवैतमभेदेन अन्यथागृह्यमाणत्वात्‌ न
असत्त्वं कश्यचित्कचिदिति व्रूमः । यथा सतोऽन्यद्रस्त्वन्तरं प-
रिकरप्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्व॑सा्चोध्वेम्‌ असन्तं नवते
तार्किकाः, न तथा अस्माभिः कदाचिच्कचिदपि सतोऽन्य-
दभिधानमभिधेयं वा बस्तु परिकसर्प्यते । सदेव तु सर्वम-
भिधानमभिधीयते च यदन्यनुद्धथा, यथा रञ्जुरेव सपै-
बुद्धया सर्पं इलयभिधीयते, यथा वा पिण्डघटादि मृदोऽन्य-
बुद्धथा पिण्डघटादिङब्देनाभिधीयते छोके । रञ्जुविवेकद्‌-
रिनां तु सपोभिधानबुद्धी निवर्तेते, यथा च भद्धिवेकद नां
घटादिराब्दबुद्धी, तद्रत्‌ सद्धिवेकदाीनामन्यनिकार शब्दबुद्धी
निवर्तेते-- ‹यतो वाचो निवतेन्ते । अप्राप्य मनसा सह
इति; ‹ अनिरुक्तेऽनिख्यने ` इवयादिश्रतिभ्यः । एवमीक्षि-
त्वा तत्‌ तेजः असरजत तेजः सृष्टवत्‌ । ननु ‹तस्माद्रा एत-
स्मादात्मन आकाञ्चः संभूतः ' इति श्रलयन्तरे आकाशाद्वायुः
२. षष्ठोऽध्यायः । ३४९
ततस्तृतीयं तेजः श्रुतम्‌, इह कथं प्राथम्येन तस्मादेव तेजः
सज्यते तत एव च आकाशमिति विरुद्धम्‌ ? नैष दोषः,
आकाञ्चवायुस गोनन्तरं तत्सत्‌ तेजोऽखजतेति कर्पनोप-
पत्तः । अथचा अविवक्षितः इह सृष्टिक्रमः; सत्का्यमिदं
सवम्‌ , अतः सदेकमेवाद्धितीयमियेतद्धिवक्षितम्‌ , खदादि-
दृष्टान्तात्‌ । अथवा त्रिबरृत्करणस्य विवकभितत्वात्‌ तेजोवन्ना-
नामेव सृष्टिमाचष्टे । तेज इति प्रसिद्धं छोके दग्ध पक्त
प्रकाराकं रोहितं चेति । तत्‌ सत्सृष्टं तेजः रेक्षत तेजोरू-
पसंस्थितं सत्‌ एेक्षतेत्यथेः । बहु स्यां प्रजायेयेति पूववत्‌ ।
तत्‌ अपोऽसरजत आपः द्रवा: सखिग्धाः स्थन्दिन्यः श्ुङ्ा-
शेति प्रसिद्धा खोक । यस्मात्तेजसः कायंभूता आपः,
तस्माद्यत्र कच देशे कारे वा शोचति संतप्यते स्वेदते
प्रस्िद्यते बा पुरुषः तेजस एव तत्‌ तदा आपः अधिजायन्ते ॥

ता आप रक्षन्तः बह्म्यः खाम प्रजाये-


महीति ता अन्नमस्जन्त तस्माद्यत्र क्र च
वषेति तदेव भूयिष्ठमन्नं भवव्य्य एव
लद्ध्यन्नायं जायते ॥ ४े॥
डति द्वितीयः खण्डः ॥
23-89
३५० छान्दोभ्योपनिषद्धाभ्ये

ता आप देक्षन्त पूबैवदेव अबाकारसं सितं सदेक्षतेय्थैः ।


बह्मयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहीति । ता
अन्नमस्रजन्त प्रथिवीटक्षणम्‌ । पाथिव हि अन्नम्‌; यस्मा.
दप्कायमन्नम्‌ , तस्मात्‌ यत्र क्र च वषति देशे तत्‌ तत्रैव
भूयिष्ठं प्रभूतमन्नं भवति । अतः अच्य .एव तदन्नाद्यमधि-
जायते । ता अन्नमञ्जन्तेति प्रथिग्युक्ता पृवेम्‌ , इह तु दष्टा-
न्ते अन्नं च तदाद्यं चेति विरोषणात्‌ ब्रीहियवाद्या उच्यन्ते |
अश्न च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम्‌ ॥
नतु तेजःप्रभृतिषु इक्षणं न गम्यते, हिंसादिभ्रतिषेधाभावात्‌
त्रासादिकायोनुपरम्भाश्च ; तत्र कथं तत्तेज रेक्षतेलयादि ९ चैष
दोषः । इक्षितृकारणपरिणामत्वात्तेजःप्रभ्तीनां सत एव दोभ्ि-
तुः नियतक्रमविरिष्टकार्योत्पादकत्वाञ्च तेजःप्रभरुति इश्षते इव
ईक्षते इत्युच्यते भूतम्‌। ननु सतोऽप्युपचरितमेव डक्ितृत्वम्‌ ।
न । सदीश्चणस्य केवटश्चब्द्‌ गम्यत्वात्‌ न शक्यम्रुपचरितं
करपयितुम्‌ । तेजःप्रभृतीनां तनुमीयते सुख्येक्षणाभाव इति
युक्तमुपचरितं कत्पयितुम्‌ । ननु सतोऽपि मृह्धत्कारणत्वा-
द्चेतनत्वं शक्यमनुमातुम्‌ । अतः प्रधानद्यैवाचेतनद सत.
श्चेतनाथत्वात्‌ नियतकालकरमवि शिष्टकायोत्पादकत्वाश्च रक्षत
इव एेश्रतेति शक्यमनुमातुम्‌ उपचरितमेव इक्षणम्‌ । दष्ट
4 (~,
षष्ठो ऽध्यायः । ३५१

खोके अचेतने चेतनवदुपचारः, यथा कूरं पिपतिषतीति


तद्त्‌ सतोऽपि स्यात्‌ ! न, ` तत्सलयं स आत्मा" इति
तस्मिन्नात्मोपदेकात्‌ । आत्मोपदेरोऽप्युपचरित इति चत्‌-
यथा ममात्मा भद्रसेन इति सर्वाथेकारिण्यनात्मनि आत्मोप-
चारः-तद्रत्‌ ; न, सदस्मीति सस्सल्याभिसंधस्य "तस्य तावदेव
चिरम्‌: इति मोक्षोपदेशात्‌ । सोऽप्युपचार इति चत्‌--
प्रधानात्माभिसंधस्य माोक्षसलामीप्यं वतेत इति मोक्षोपदेशो-
ऽप्युपचरित एव, यथा रोके भ्रामं गन्तुं प्रभ्थितः प्राप्नरवा-
नहं माममिति नरूयात्त्वरपेक्षया- तहन्‌ ; न, येन विज्ञाते-
नाविज्ञातं विज्ञातं भवतीत्युपक्रमात्‌ । सति एकस्मिन्वि-
ज्ञाते स्तै विज्ञातं भवति, तदनन्यत्वात्‌ सवैस्याद्वितीयवच-
नाश्च | न च अन्यद्िज्ञातव्यमवरिष्टं श्रावितं श्रा अनु-
मेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात्‌ ।
स्वैस्य च प्रपाठका्थस्य उपचरितत्वपरिकस्पनायां बथा
श्रमः परिकस्पयितुः स्यात्‌, पुरुषाथसाधन विज्ञानस्य तके-
णैवाधिगतत्वात्तस्य । तस्माहेदप्रामाण्यात्‌ न युक्तः श्रताथे-
परियागः । अतः चेतनावत्कारणं जगत इति सिद्धम्‌ ॥
दति दितीयखण्डभाष्यम्‌ ॥
ततीय : खण्डः ॥

तेषां खल्वेषां भूतानां लीण्येव बीजा-


नि भवन्त्याण्डजं जीवजसुद्धिजमिति ॥
तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम्‌ , एषा-
मिति प्रयक्षनिर्देशत्‌, न तु तेजःग्रभतीनाम्‌, तेषां त्रिवु-
त्करणस्य वक्ष्यमाणत्वात्‌ ; असति त्रिवृत्करणे प्रयक्षनिर्देशा-
सुपपत्तिः। देवताशब्दप्रयोगाश्च तेजःप्रभृतिषु--' इमास्तिस्रो
देवताः ' इति । तस्मात्‌ तेषां खल्वेषां भूतानां पक्षिपञ्चस्था-
वरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भ-
वन्ति । कानि तानीति, उच्यन्ते--आण्डजम्‌ अण्डाल्लात-
मण्डजम्‌ अण्डजमेव आण्डजं पक्ष्यादि । पश्चिसर्पादिभ्यो
हि पक्षिसपादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां
बीजं सपः सपोणां बीजं तथा अन्यदप्यण्डाज्ातं तज्नाती-
यानां बीजमियथंः । ननु अण्डाज्ञातम्‌ अण्डजमुच्यते,
अतोऽण्डमेव बीजमिति युक्तम्‌; कथमण्डजं बीजमुच्यते ?
सल्यमेवं स्यात्‌, यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्‌; स्वतन्त्रा
तु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति।
हृयते च अण्डजाद्यभावे तज्नातीयसंतलयभावः, न अण्डा-
दभावे । अतः अण्डजादीन्येव वीजानि अण्डजादीनाम्‌ ।
३.] षष्ठोऽध्यायः । ३५५३

तथा जीषाज्ातं जीवजं जरायुजमियेतत्पुरुषपश्वादि । उ-


द्विलम्‌ उद्धिनत्तीव्युद्धित्‌ स्थावरं ततो जातमुद्धिज्नम्‌ , धाना
वा उद्भित्‌ तततो जायत इत्युद्धिज्ञं स्थावरबीजं स्थावराणां
बीजमिवयथेः । स्वेदजसंशोकजयोरण्डजोद्धिज्योरेव यथा-
संभवमन्तभोवः । एवं हि अवधारणं त्रीण्येव बीजानीत्यु-
पपन्नं भवति ॥
सेयं देवतेक्चत हन्नाहमिमास्तिसरो दे-
वत्ता अनेन जीवेनात्मनानुप्रविदहय नाम
रूपे व्याकरवाणीति ॥ २॥
सेयं प्रकृता सदाख्या तेजोबन्नयोानिः देवता उक्ता
ठेश्षत इंश्ितवती यथापृत्ै बहु स्यामिति । तदेव बहुभवनं
प्रयोजनं नाद्यापि निवत्तम्‌ इत्यतः इषां पुनः कृतवती बहू-
भवनमेव प्रयोजनमुररीकृय । कथम्‌ हन्त॒ इदानीमह्‌-
मिमा; यथोक्ताः तेजञआच्याः तिलो देवताः अनेन जीवेनेति
स्वबुद्धिस्थं पृतव्रेसष्टयनुमूतभराणधारणम्‌ आत्मानमेव स्मर-
न्ती आह-- अनेन जीवेन आत्मनेति । प्राणधारणकत्रा
आत्मनेति वचनात्‌ खात्मनो ऽन्यतिरिक्तेन चैतन्यस्वरूपतया
अविशिष्टेनेत्येतदशेयति । अनुप्रविश्य तेजोबन्नभूतमात्रासं-
सर्गेण छ्य निरोषविज्ञाना सती नाम च रूपं च नामरूपे
३५४ छान्दोग्योपनिषद्धाप्य [ख.
व्याकरवाणि विस्पष्टमाकरवाणि, असोनामायम्‌ इदंरूप इति
व्याकुयोमिलयथेः ॥
नजु न युक्तमिदम्‌-- असंसारिण्याः सबज्ञायाः देवता-
याः वुद्धिपूवैकमनेकरातसदहखानथाश्रयं देहमनुप्रविश्य दुः-
खमनुभविष्यामीति संकस्पनम्‌, अनुप्रवेशश्च स्वातन्त्रये
सति । सलयमेवं न युक्तं स्यात्‌-यदि स्वेनैवा विकृतेन रूपेणा-
बुपभ्रविशेयं दुःखमनुभवेयमिति च संकल्पितवती ; न त्वेवम्‌ ।
कथं तदहि £ अनेन जीवेन आत्मना अनुभ्रविदय इति वच.
नात्‌ । जीवो हि नाम देवताया आभासमात्रम्‌, बुद्धधादि
भूतमात्रासंसगेजनितः- आद्रे इव प्रविष्टः पुरुषभतिबिम्बः,
जलादिष्विव च सूर्यादीनाम्‌ । अचिन्लयानन्तश्चक्तिमला
देवतायाः बुद्धयादिसंबन्धः वचैतन्याभासः देवतास्वरूप-
विवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्प-
प्रत्ययहेतुः । छायामात्रेण जीवरूपेणाजुप्रविष्टत्वात्‌ देवता न
दैहिकैः स्वतः सुखदुःखादिभिः संबध्यत-- यथा पुरुषादि.
लादयः आद्र्शोदकादिषु च्छायामात्रेणानुप्रविष्टाः आदर्शोद्‌-
कादिदोषैने संबध्यन्ते-- तद्वदेवतापि । ° सूर्यो यथा स्वै-
ोकस्य चक्षुनै रिप्यते चाश्चुषेर्बाह्यदोवैः । एकस्तथा स्व॑भू-
तान्तरात्मा न छिप्यत छोकदुःखेन बाह्यः ' “ आकाङावत्सवेग-
३.] षष्ठाऽध्यायः । ३५५
तेश्च नियः" इति हि काठके ; ‹ ध्यायतीव छेखायतीव ' इति च
वाजसनेयके | ननु च्छायामात्रश्चेज्ञीवः गवेव प्राप्रः, तथा पर-
रोकेहरोकादि च तस्य । नैष दोषः, सदात्मना सयत्वा-
भ्युपगमात्‌ । सवै च नामरूपादि सदात्मचैव मयं विका-
रजातम्‌ , स्वतस्त्वनृतमेव, "वाचारम्भणं विकारो नामधे-
यम्‌ ` इत्युक्तत्वात्‌ । तथा जीवोऽपीति । यक्षानुरूपो हि
बङिरिति न्यायप्रसिद्धिः । अतः सदात्मना सर्मैव्यवहाराणां
सवेविकाराणां च सवत्व सतोऽन्यत्वे च अनृतत्वमिति
न कथ्चिहोषः ताकिकैरिदानुवक्तुं शक्यः, यथा इतरेतर वि-
रुद्धदैतवादाः स्वबुद्धिविकल्पमात्रा अतत्वनिष्ठा इति शक्थं
वक्तुम्‌ ॥
तासां चिघ्रनं चिव्तमेकैकां करवा-
ॐ (ष्‌ [, 1 क, क #

णीति सेय देवतेमास्तिस्रो देवता अनेने-


क, ¢ क, क क क, के, 9

व जीवनात्मनानुपविद्य नामरूपे व्या-


करात्‌ ॥ ३॥
सैवं तिस्रो देवताः अनुप्रविश्य स्वासावस्थे बीजभूते
सेवं क क ४. श भूते

अव्याकृते नामरूपे व्याकरवाणीति दक्ित्वा तासां च


तिसृणां देवतानामेकेकां बिव्रतं त्रिवृतं करवाणि-- एकैक-
स्याखिबृत्करणे एकैकस्याः प्राधान्यं द्रयोद्धेयोगुणभावः ;
२५६ छान्दोग्योपनिषद्धाष्ये [ख.

अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यत, नत


तु तिसृणां प्रथक्प्रथकषत्रवरत्करणमिति । एवं हि तेजोब-
न्नानां प्रथङ्नामगप्रययलाभः स्यात्‌--तेज इदम्‌ इमा अपः
अन्नमिदम्‌ इति च । सति च प्रथङ्नामप्रययराभे देव-
तानां सम्यग्ब्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात्‌ । एवमी.
क्षित्वा सेयं देवता इमा स्तिखो देवताः अनेनैव यथोक्तेनैव
जीवेन सूयैनिम्बवदन्तः प्रविदय वैराजं पिण्डं प्रथमं देवा-
दीनां च पिण्डाननुप्रविहय यथासंकत्पमेव नामरूपे व्या
करोत्‌-- असौनामा अयम्‌ इदंरूप इति ॥
तासां चिश्रेतं विच्रतमेकेकामकरोय-
था तु खल्टु सोम्येमास्तिस्रो देवताखिनघर-
त्रिवृदेकैका भवति तन्मे विजानीहीति ॥
तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम्‌
एकेकामकरोत्‌ कृतवती देवता ! तिष्ठतु तावहेवतादिपि.
ण्डानां नामरूपाभ्यां व्याकृतानां तजोबन्नमयत्वेन त्रिधात्वम्‌ ,
यथा तु बहिरिमाः पिण्डभ्यस्तिसखो देवताखिवृश्रिवृदेकैका
भवति तन्मे मम निगदतः बि्तानीहि विस्पष्टम्‌ अवधारय
उदाहरणतः ॥
दति तृतीयखण्डभाष्यम्‌ ॥
चतुथः खण्डः ॥
यदत्र रोहित रूपं तेजसस्तद्रूपं य-
च्छच्छ तदपां यत्क्षणं नदन्नस्यापागादग्ने-
रभचित्वं वाचारम्मण विकारो नामधेयं
त्रीणि रूपाणीययेव सद्यम्‌ ।॥ १ ॥
यत्तदेवतानां जरिवृत्करणसुक्तम्‌ तस्यैवादाहरणसुच्यते--
उदाहरणं नाम एकदेशप्रसिद्धय्रा अरोषप्रसिद्धयथंमुदाद्धियत
इति । तदेतदाह-यदभनेः त्रिब्त्करृतस्य रोहितं रूपं प्रसिद्धं
लोके, तत्‌ अिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा
यच्छ्ु्ठं रूपमभ्नेरेव तदपामच्निबर्छरतानाम्‌ ; यत्कृष्णं तस्थेवा-
परेः रूपम्‌ तदन्नस्य प्रथिव्याः अत्रिवृत्छृतायाः इति विद्धि ।
तत्रैवं सति रूपत्रयव्यत्तिरेकेण अभ्रिरिति यन्मन्यसे त्वम्‌ ,
तस्याप्नेरभित्वमिदानीम्‌ अपागात्‌ अपगतम्‌ । प्राभ्रूपत्रयवि-
वेकविज्ञानात्‌ या अभ्चिबुद्धरासीत्‌ ते, सा अभ्भिवुद्धिरप-
गता अभ्भिदब्दश्चेलयथंः-- यथा टश्यमानरक्तोपधानसंयुक्तः
स्फटिको गृह्यमाणः पद्यरागोऽयमितिखब्दबुद्धधोः प्रयोजको
भवति प्रागुपधानस्फटिकयो विवेकविज्ञानात्‌, तद्विवेकविज्ञाने
तु पद्यरागशाब्द बुद्धी निवर्तेते तद्धिविकविज्ञातुः-तद्रत्‌ । ननु
३५८ छन्द्‌)ग्योपनिषद्धाप्ये [ख.

किमन्र बुद्धिशब्दकर्पनया क्रियते प्रामरुपत्रयविवेककरणाद्‌-


भिरेवासीत्‌ , तदप्रेरभ्नित्वं रोहितादिरूपविवेककरणाद्‌पागादि-
ति युक्तम्‌--यथा तन्त पकषेणे पद्भावः । नैवम्‌ , बुद्धिशब्द्‌-
मात्रमेव हि अभिः; यत आह्‌ वाचारम्भणमन्निनांम विकारो
नामधेयं नाममात्रमियथ; । अतः अन्भिबुद्धिरपि मृषैव ।
किं तर्हिं तत्न सदयम्‌ ? णि रूपाणीयेव सयम्‌ , नाणु-
(र #\

माल्लमष सश्पत्रयव्यतस्कण सद्यमस्तदयत्धारसणाथः ॥|

थदादित्यख रोदितः९ रूपं तजसस्तद्रुषं


यच्छृह्क तदपां यत्क्षणं तदन्नखापागा-
दादिल्यादादिदयत्वं वाचारम्भणं विकारो
नामधेय च्रीणि रूपाणीदेव सलयम्‌ ॥ २॥
यच्न्द्रमसो रोहित ५रूपं तज सस्तद्रपं
यच्छु्छ तदपां यत्कृष्णं तदन्नस्यापागा-
चन्द्राचन्द्रत्व वाचारम्भण विकारो नाम-
धयं च्ीणि रूपाणीयेव सल्यम्‌ ॥ ३ ॥
यद्विद्युतो रोहित« शूषं तेजसस्तद्रूपं
यच्छुद्छं तदपां यत्कृष्णं तदन्नस्यापागा-
दिद्युतो बिद्युत्व वाचारम्मणं विकारो
४.] षष्ठोऽध्यायः । २५९
नामधेय ब्ीणि रूपाणीयेव स्यम्‌ ॥ ट ॥
तथा यदादिलयस्य यश्नन्द्रमसो यद्विद्युत इव्यादि समा-
नम्‌ ) ननु "यथा तु खलु सोम्येमास्तिखे। देवतासिवृत्रि-
वृदेकैका भवति तन्मे विजानीहि ' इत्युक्त्व। तेजस एव
चतुर्भिरप्युदाहरणेः अग्न्यादिभिः त्रिवृत्करणं दर्दितम्‌, न
अबन्नयोरुदाहरणं दर्दितं च्रवृत्करणे | नैष दोषः । अबन्नवि-
षयाण्यप्युदाहरणानि एवमेव च द्रष्टव्यानीति मन्यते श्रतिः ।
तेजस उदाहरणमुपटक्षणाथेम्‌ , रूपवन््वास्स्पष्टाथेत्वोप-
पत्तेश्च । गन्धरसयोरनुदाहरणं त्रयाणामसंभवात्‌ । नहि
गन्धरसौ तेजसि स्तः । स्परशब्दयोरुदाहरणं विभागेन
दरीयितुमश्चक्यत्वात्‌ । यदि स्वै जगत्‌ त्रिवृत्कृतमिति
अग्न्यादिवत्‌ त्रीणि रूपाणीव्येव सवयम्‌ , अग्रेरथिल्वत्‌
अपागाज्जगतो जगत्वम्‌ । तथा अन्नस्याप्यप्डुङ्गत्वात्‌ आप
इत्येव सव्यः वाचारम्भणमात्मन्नम्‌ । तथा अपामपि तेजः
शुङ्गत्वात्‌ वाचारम्भणत्वं तेज इव्येव सयम्‌ । तेजसोऽपि
सच्छुङ्गत्वात्‌ वाचारम्भणत्वं सदित्येव सलयम्‌ इयेषोऽर्थो
विवक्षितः । ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेज;प्रश्रति-
घ्वनन्त भूतत्वात्‌ अवशिष्येते, एवं गन्धरसशब्दस्पश्चाशचा-
वशिष्ट इति कथं सता विज्ञातेन सवेमन्यद्‌ विज्ञातं विज्चातं
भवेत्‌ १ तद्धिश्चने बा प्रकारान्तरं वाच्यम्‌; नैष दोषः;
३६० छान्दोम्योपनिषद्धाष्ये [ख.

रूपवद्रव्ये सवस्य दनात्‌ । कथम्‌ तेजसि तावद्रूप-


बति शब्दस्पक्शयोरप्युपलम्भात्‌ वाय्वन्तरिभयोः तत्र स्प
शाब्दगुणवतोः सद्भावो अनुमीयते । तथा अबन्नयोः रूप-
वतो रसगन्धान्तभाव इति । रूपवतां च्रयाणां त्तेजोबन्नानां
तिवृत्करणप्रदशेनेन सर्वं ्दन्तभूतं सद्धिकारत्वात्‌ त्रीण्येव
रूपाणि विज्ञातं मन्यते श्रतिः | न॒हि मूते रूपवद्रव्यं प्र-
ल्ाख्याय बाय्वाकराज्ञयोः तद्भुणयोगेन्धरसयोवां प्रहणमस्ति ।
अथवा रूपवतामपि च्रिच्त्करणं प्रदशेनाथे
मेव मन्य॑ते श्रुतिः ।
यथा तु त्रिवृत्कृते ब्लीणि रूपाणीलयेव सलयम्‌ , तथा पच्चीक-
रणेऽपि समानो न्याय इयतः सवस्य सद्विकारत्वात्‌ सता
विज्ञातेन सवेमिदं षिज्ञातं स्यात्‌ सदेकमेवाद्वितीयं सल्य-
मिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सवैमिदं
विज्ञातं भवतीति सुक्तम्‌ ॥
एतद्ध स्म वे तदिदास आटुः पूर्वे
महाचालखा महा्रोतिया न नोऽद्य क-
शअनाश्चुतममतमविज्ञातसुदाहरिष्यतीति
दचेभ्या विदांचक्रुः ॥ ५॥
एतत्‌ विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ताः महा-
शाखाः महाश्रोत्रियाः आहुः ह्‌ स्म वै किर । किमुक्तवन्त
४.] षष्ठोऽध्यायः । ३६१
इति, आह-- न नः अस्माकं कुठे अद्य इदानीं यथोक्त-
विज्ञानवतां कञ्चन कश्चिदपि अश्चुतममततमविज्ञातम्‌ उदाह-
रिष्यति नोद्ाहरिष्यति, स्वै विज्ञातमेव अस्मत्कुलीनानां
सद्धिज्ञानवन्त्वात्‌ इयभिभ्रायः । ते पुनः कथं सर्वं विज्ञात-
वन्त इति, आह-- एभ्यः च्रिभ्यः रोहितादिरूपेभ्यः त्रिब्रू-
तकृतेभ्यः विज्ञातेभ्यः मर्वमप्यन्यच््छिष्टमेवमेवेति बिदांचक्रः
विज्ञातवन्तः यस्मात्‌, तस्माटमघेज्ञा एव सद्विज्ञानात्‌ ते
आसुरियथंः । अथवा एभ्यो विदाचक्रुरिति अगन्यादिभ्यो
दृष्टान्तभ्यो विज्ञातेभ्यः सवेमन्यद्विदां चक्रुरित्येतत्‌ ॥
यदु राहितमिवाभरदिति तजसस्तद्प
मिनि तद्विदाचक्रयेदु दुद्धमिवाभूदित्य-
पा रूपमिति तद्विदाचक्ुयदु कृष्णमि-
वाभरूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६॥
यद्रविज्ञातमिवाभूदियतासामेव देव-
ताना समास इति तदिद्ाचक्रुयेथा तु
खल्दर सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य
चिव द्धिषदेकेका भवति तन्म विजानी-
हीति ।॥ ७ ॥
इति चतुथः खण्डः ॥
३६२ छान्दोग्योपनिषद्धाष्ये [ख.
कथम्‌ £ यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोदित-
भिव यद्ृह्यमाणमभूत्‌ तेषां पूर्वेषां ब्रह्मविदाम्‌ , तत्तेजसो
रूपमिति विदांचक्रुः । तथा यच्छुहमिवाभू ्रह्यमाणं तदपां
रूपम्‌ , यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदांचक्रुः । एवमे-
वायन्तदुरक््यं यत्‌ उ अपि अविज्ञातमिव विशेषतो अग्रृ्-
माणमभूत्‌ तदप्येतासामेव तिंसरणां केवतानां समासः समु
दाय इति विदांचक्रुः । एवं तावद्रा वस्त्वग्न्यादिवद्धिज्ञा-
तम्‌, तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तासिसखो
देवताः पुरुषं श्षिरःपाण्यादिलक्षणं कायेकारणसंघातं प्राप्य
पुरुषेणोपयुञ्यमानाः विव्त्रिबरदेकेका भवति, तत्‌ आध्या-
त्मिकं विजानीहि निगदतः इ्युक्सवा आह्‌ ॥
इति चतुथंखण्डमाभ्यम्‌ ॥
पमः खण्डः ॥

अन्नमशितं चरेधा विधीयते तस्य यः


स्थविष्ठो धातुस्तत्पुरीषं जवति यो मध्य-
मस्तन्मास्सं योऽणिष्ठस्तन्मनः ॥ १॥
अन्नम्‌ अरितं भुक्तं त्रेधा विधीयते जाटरेणाभिना
पच्यमानं त्रिधा बिभज्यते। कथम्‌? तस्यान्नस्य त्रिधा
विधीयमानस्य यः स्थविष्ठः स्थुरतमो धतुः स्थूखतमं वस्तु
विभक्तस्य स्थुखोशः, तत्पुरीषं भवति; यो मध्यमोंशसो
धातुरश्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भबति; यः
मणिष्ठः अणुतमो धातुः, स उर्ध्वं हृद्यं प्राप्य सूक्ष्मासु
हिताख्यासु नाडीषु अनुप्रविदहय वबागादिक्रर्णसंघातस्य
स्थितिमुत्पादयन्‌ मनी मवति । मनोरूपेण विपरिणमन्‌
मनस उपचयं करोति । ततश्च अन्नोपचितत्वात्‌ मनसः
भौतिकत्वमेव न वैशोषिकतन्त्रोक्तङश्रणं निले निरवयवं
चेत्ति गृह्यते । यद्पि मनोऽस्य दैवं चक्षुरिति वक्ष्यति
तदपि न निदयस्व पेक्षया; किं तर्हि, सुष््मन्यवदितविप्रक्-
ष्ादिसर्वेन्द्रियविषयत्यापारकत्वापेक्षया । यजच्ान्येन्द्रि्रवि-
घयापेक्षया नियत्वम्‌, तदप्यपिक्षिकमवति वद््यामः,
८ सत्‌. - - एकमेवाद्वितीयम्‌ ' इति श्रुतेः ॥
आपः पीताश्न्रधा विध्यन्ते तासां
३६४ छान्दोम्योपनिषद्धाप्ये [ख.

यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो


मध्यमस्तद्ोदितं योऽणिष्ठः स प्राणः ।
तथा आपः पीताः त्रेधा विधीयन्ते | तासां यः स्थविष्ठो
घ्राघुः; तन्मूत्रं भवति, यो मध्यमः, तषह्वीहितं भवति;
योऽणिष्ठः, स प्राणो भवति । वक्स्यति हि~ आपोमयः
प्राणो नपिबतो विच्छेरस्यते ' इति ||
तेजोऽत रधा विधीयते तस्य थः
स्थाविष्टा धातुस्तदस्थि भवति यो मध्यमः
स मज्ञा योऽणिष्ठः सा वाक्‌ ॥ ३॥
तथा तेजः अशितं तैखघृतादि भक्षितं त्रेधा बिधीयते ।
तस्य यः स्थविष्ठो धातुः तदस्थि भवति; यो मध्यमः, स
मल्ला अस्थ्यन्तर्भतः सेहः; योऽणिष्ठः सा वाक्‌ । तैलघृ-
तादिभक्षणाद्धि वाग्विश्दा भाषणे समथा भवतीति प्र
जषद्धं रोके ॥
अन्नमय हि सोस्य मन आपोमयः
प्राणस्तेजोमयी वागिति श्रुय एवमा
भगवान्विज्ञापयत्विति. तथा सोम्येति
होवाच ॥ 2 ॥
इति प्श्चमः खण्डः ॥
५५] षष्ठोऽध्यायः । ३६५

यतत एवम्‌ , अन्नमयं हिं सोम्य मनः आपोमयः प्राणः


तेजोमयी बाक्‌ । ननु केवलान्नमक्चिण आसुप्रभृतयो वा-
रिमिनः प्राणवन्तश्च, तथा अन्मात्रभक््याः सामुद्रा मी-
नमकरप्रभृतयो मनस्विनो वाग्मिनश्च, तथा सेहपाना-
मपि प्राणवच्वं मनस्वित्वं च अनुमेयम्‌; यदि सन्ति, तत्र
कथमन्नमयं हि सोस्य मन इत्यादयुच्यते £ नैष दोषः,
सवेस्य चरिवृत्कृतस्वात्सवेत्र सर्वोपपत्तेः । न हि अचिघत्कृ-
तमन्नमश्रात्ि कथित्‌, आपो वा अत्नरिवत्करृताः पीयन्ते,
तेजो वा अत्निवर्छरृतमभश्चाति कश्चित्‌ इयन्नादानामासुध्र-
भृतीनां वाग्मित्वं प्राणवच्छं च इव्याद्यविरुद्धम्‌ । इयेवं
प्रल्ायितः ऋतकेतुराह-- भूय एव पुनरेव मा मां भगवान्‌
अन्नमयं हि सोभ्य मन इ्यादि विज्ञापयतु दृष्टान्तेनाव-
गमयतु, नाद्यापि मम अस्मिन्नर्थे सम्यङ्कनिश्चयो जातः ।
यस्मात्तेजोवन्नमयत्वेनाविषिष्टे देह एकस्मिन्नुपयुञ्यमानान्य-
ननाप्लेहजातानि अणिष्ठधातुरूपेण मनःप्राणवाच उपचि-
न्वन्ति स्वजालयनतिक्रमेणेति दुर्विज्ञेयमिलयभिप्रायः; ; अतो
भूय एवेत्याद्याह । तमेवसुक्तवन्तं तथास्तु सोम्येति ह
उवाच पिता शृण्वत्र दृष्टान्तं यथेतदुपपद्यते यत्परच्छसि ॥
इति पश्चमखण्डभाष्यम्‌ ॥

24-99
षहः खण्डः ॥
शयानया शम

दधः सोभ्य मथ्यमानस्य योऽणिमा


स ऊध्वैः समुदीषति नत्सर्षिभंवति ॥ १॥
वध्रः सोभ्य मशध्यमानम्य योऽणिमा अणुभावः स ऊध्वैः
समुदीषति संभूयोभ्वं नवनीतभावेन गच्छति, तत्सर्पिभेवति ॥
एवमेव खलु सोम्थान्नस्यादहयमानस्य
योऽणिमा स ऊध्वेः समुदीषति तन्मनो
भवति ॥ २॥
यथा अयं दृष्टान्तः, एवमेव खलु सोम्य अन्नस्य ओदनादेः
अद्यमानस्य भुज्यमानस्य ओदर्येणान्निना वायु सहितेन खजे-
मेव मथ्यमानस्य योऽणिमा स उध्वैः समुदीषति; तन्मनो
भवति, मनोवयवेः सह संभूय मन उपचिनोतीयेतत्‌ ॥

अपा« सोम्य पीयमानानां योऽणिमा


स ऊध्वेः ससुदीषति स प्राणो भवति ॥६॥
६.| षष्ठो ऽध्यायः । ३६७

तथा अपां सोम्य पीयमानानां यो अणिमा, स ङ्व


समुदीषति, स प्राणो भवतीति ॥
तेजसः सोम्याडइयमानस्य योऽणिमा
© क (न १८०९
सख ऊध्व; समुदाषाति सा वाग्भमवात।>॥

एवमेव खलु सोम्य तेजसौ ऽरयमानस्य योऽणिमा स


ऊध्व: समुदीषति सा वाग्भवति ॥
अन्नमय हि सोस्य मन आपोमयः
प्राणस्तेजोमयी वागिति भूय एव मान
गवान्विज्ञापयत्विति तथा सोम्येति दो-
वाच ॥ ५॥
इति षष्ठः खण्डः ॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी
वाक्‌ इति युक्तमेव मयोक्तमिलयभिप्रायः । अतः अप्ेजसोर-
स्त्वतत्सर्वमेवम्‌ । मनस्त्न्नमयमिलयत्र नैकान्तेन मम निश्च-
यो जातः । अतः भूय एव मा मगवान्‌ मनसोऽश्नमयत्वे
दृष्टान्तेन विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥

षाडकाकलः सोम्य पुरुषः पञ्चदरादहा-


नि मारी; काममपः पिवापोमयः प्राणो
न पिबतो बविच्छत्स्यत इति ॥ १ ॥
अन्नस्य भुक्तख यो अणिष्ठो धातुः, स मनसि शक्तिम-

धात्‌ । सा अन्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य


पुरुषस्य करत्वेन निर्दिदिक्षिता । तया मनम्यन्नोपचितया
शक्या षोडशधा प्रविभक्तया संयुक्तः तद्वान्का्यैकारणसं-
घातछक्षणो जीवविशिष्टः पुरुषः षोडशकर उच्यते ; यस्यां
सटां द्रष्टा श्रोता मन्ता बोद्धा कतां विज्ञाता सर्बक्रिया-
समथः पुरुषो भवति ; हीयमानायां च यस्यां सामथ्यै-
हानिः । वक्ष्यति च ' अथान्नस्यायी द्रष्टा ' इद्यादि । स्वस्य
कार्यकारणस्य सामथ्यं मनःकृतमेव । मानसेन हि बेन
संपन्ना बलिनो दृश्यन्ते छोके ध्यानाहाराश्च केचित्‌, अन्नस्य
सवौत्मकत्वात्‌। अतः अन्नकृतं मानसं बयम्‌ । षोडश कलाः
यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः । एतश्चेखयक्षीकर्तु-
मिच्छसि, पच्चद्रासंख्याकान्यहानि माशीः अशनं मा.
कार्षीः, कामम्‌ इच्छातः अपः पिब, यस्मात्‌ नपिवत्तः अपः
७.] षष्ठोऽव्यायः । २६९
५, थे
ते प्राणो विच्छेत्स्यते विच्छेदमापत्प्यते,भ यस्मादापोमयः
[७१ च्छेष भ ~ भ

अल्विकारः प्राण इयवोचाम । न हि कार्यं खकारणोपष्टस्म -


मन्तरेण अविधरंशमानं स्थातुसुत्सहते ॥
स ह पश्चदाहानि नाराथ हेनसुप-
ससाद्‌ किं ब्रवीमि मो इत्यचः सोम्य
यज्‌-धषे सामानीति स होवाच नवेमा
प्रतिभास्ति मो इति ।॥ २॥
स ह एवं श्रुत्वा मनसः अन्नमयत्वं प्रयक्चीकवुमिच्छन्‌
पञ्चदशाहानि न आड अदानं न कृतवान्‌ । अथ षोडशे.
ऽहनि ह एनं पितरमुपससाद्‌ उपगतवान्‌ । उपगस्य च
उखवाच--रकै जवीमिभो इति | इतर आह--ऋवः सोम्य
©, (५

यजूषि सामान्यधीष्वेति । एवमुक्तः पिच्रा आह--न वै


(कप (की

मा माम्‌ ऋगादीनि प्रतिभान्ति मम मनसि न दरयन्त


इत्यथः हे मो भगवन्निति ॥
त< हावाच यथा साम्य महतोऽभ्या
दितस्येकोऽङ्ारः खद्योतमाच्नः परिशोषः
सात्तन ततोऽपि न बह दहेदेव सोम्य
ते षोडशानां कलानामेका कलातिदिष्टा
३७० छान्दोम्योपनिषद्धाष्ये [ख.

स्थान्तयैतदि वेदान्नानुभवस्यक्चानाथ मे
विज्ञास्यसीति ॥ ३॥
एवमुक्तवन्तं पिता आह-- श्णु तच्र कारणम्‌, येन
ते तानि गादीनि न प्रतिभन्तीति; तं हं उवाच यथा
छोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उप-
चितस्य इन्धनैः भग्नैः एकोऽङ्गारः खद्योतमात्रः खद्योतप-
रिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात्‌ भवेत्‌ , तेना-
ङ्गारेण ततोऽपि तत्परिमाणात्‌ इषदपि न बहू दहेत्‌ , एव-
मेव खलु सोम्य ते तव अन्नोपवितानां षोडशानां कलाना-
मेका करा अवयवः अतिशिष्टा अवशिष्टा स्यात्‌ , तया त्वं
खद्योतमात्राङ्गारतुख्यया एतर्हि इदानीं वेदान नानु भवसि
न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम्‌ अथ अशेषं विज्ञा
स्यसि अशान मुङ्क्ष्व तावत्‌ ॥
स हाहा हैनमुपससाद तह य-
त्किच पप्रच्छ सवे ह प्रतिपद्‌ ॥ ४॥
स ह तथेव आन्न भुक्तवान्‌ । अथ अनन्तरं ह एनं पितरं
शुश्रूषुः उपससाद । तं ह उपगतं पुत्र यत्किच ऋगादिषु
पप्रच्छ भ्न्थरूपमथेजातं वा पिता। स श्वेतकेतुः सर्व ह
ततपरतिपेदे ऋगाद्यथेतो. मन्थतश्च ॥
७. षष्ठोऽध्यायः । ` ३७१

त होवाच यथा सोम्य महतोऽभ्या


दितस्थेकमङ्ारं खद्योततमान्नं परिशिष्टं
तं तृणेरुपसमाधाप पाज्वलयेत्तिन ततो
ऽपि बहू ददेत्‌ ॥ ५ ॥
तंह उवाच पुनः पित्ता--- यथा मोम्य महतः अभ्या-
हितस्येयादि समानम्‌) एकमङ्गारं शान्तस्याग्नेः खदयोत-
मात्र परिशिष्टं तं वरणेदचुरणैश्च उपसमाधाय प्राञ्वख्येत्‌
वधयेत्‌ । तेनेद्धेन अङ्कारेण ततोऽपि पू्परिमाणात्‌ बहू
दहेत्‌ ॥
पव ५ सोम्य ते षोडशानां कलाना-
मका करातिरशिष्ाभूत्सान्ननोपसमाहि-
ता प्राञ्वाली तथेति वेदाननुभवस्यन्न-
मय५ हि सोम्य मन आपोमयः प्राणस्ते-
जोमयी वागिति तद्धाख विजज्ञाविति
विजज्ञाविति | & ॥
~

इति स्मः खण्डः ॥


एवं सोम्य ते षोडक्ञानामन्नकलरानां सामथ्यरूपाणाम्‌
३७२ छान्दोग्योपनिषद्धाप्ये [ख.
एका कटा अतिरिष्टा अभूत्‌ अतिशिष्टा आसीत्‌ , पञ्चद्‌-
आ क {५ (~ [
®]

शाहान्यभुक्तवतः एककेनाह्वा एकैका कटा चन्द्रमस इव


अपरपश्नं क्षीणा, सा अतिरिष्टा कला तच अन्नेन भुक्तनोप-
समाहिता वाधिता उपचिता प्र।ञ्व(री, दैर्ष्यं छान्दसम्‌ , प्रञ्च-
हिता वर्धितेदयथंः। प्राञ्वार्छीदिति पाठान्तरम्‌ , तदा तेनोप-
समाहिता स्वयं प्रज्वलितवतीयथंः । तया वर्धितया एतर्हि
इदानीं बेदाननुभवसि उपलमसे । एवं व्यावृत््युवृत्ति-
भ्यामन्नमयत्वं मन॑सः सिद्धमिति उपसंहरति---अन्नमयं हि
सोम्य मन इलयादि । यथा एतन्मनसोऽन्नमयत्वं तव सिद्धम्‌ ,
तथा आपोमयः प्राणः तेजोमयी वाक्‌ इल्येतदपि स्िद्ध-
मेवेयभिप्रायः । तदेतद्ध अस्य पितुरुक्त मनओआदीनामन्ना-
दिमयत्वं विजज्ञो विज्ञातवान्‌ श्रेतकेतुः । द्विरभ्यासः तरि-
बृत्करणप्रकरणसमाघ्यथः ॥

इति सप्तमखण्डभाष्यम्‌ ॥
अष्टमः खण्डः ॥

उद्ाखको हारुणिः श्वेतकेतुं पुच्रसु-


वाच स्वभ्रान्तं मे सोम्य विजानीहीति
यतेतत्पुरुषः खपिति नाम सता सोम्य
लदा संपन्नो भवति स्वमपीतो मचति
तस्माद्‌न< खपितीदयाचक्षते स्व दछपी
ता भवात ।॥१॥
यस्मिन्मनसि जीवेनास्मनानुप्रविष्टा परा देवता आदर्शो
इव पुरुषः प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बः,
तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां संगतमधि-
गतम्‌ । यन्मयो यत्स्श्च जीवो मननदश्चनश्रवणादिग्यवहा-
राय केस्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते
तदुक्तं श्रलन्तरे-- ° ध्यायतीव छेखायतीव ' ‹ सधीः स्वप्नो
भूत्वेमं खोकमतिक्रामति ' ‹स वा अयमात्मा ब्रह्म विज्ञा-
नमयो मनोमयः ` इलयादि, स्वप्न शारीरम्‌ इलयादि,
£प्राणन्नेव प्राणो नाम भवतिः इत्यादि च । तस्यास्य
मनस्थस्य मनओआख्यां गत्तस्य मनडपक्षमद्वारेणेन्द्रियवि-
बयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभू-
३७४ छान्दोग्योपनिषद्धाप्ये [ख.

तायां यदवस्थानम्‌, तत्‌ पुत्राय आचिख्यासुः उदाल्को


ह किक आरुणिः शेतकेतुं पूत्रमुबाच उक्तवान्‌-- सखप्रान्तं
सखघ्रमध्यम्‌ स्वप्र इति दशनव्रत्तेः खप्रस्याख्या, तख मभ्यं
स्वप्रान्तं सुषुप्रमियेतत्‌; अथवा स्वप्नान्तं स्वप्रसतच्व-
भिलयथंः । तत्राप्यथोत्सुषुप्रमेव भवति, `स्वमपीतो भवतिः
इति वचनात्‌; न हि अन्यन्न सुषुप्रात्‌ स्वमपीौतिं जीवस्य
इच्छन्ति बह्यािदः । तन्न हि आदृश्चांपनयने पुरुषप्रतिबि-
म्बः आदशोगतः यथा स्वमेव पुरूषमपीतो भवति, एवं मन-
आद्युपरमे चेतन्यप्रतिविम्बरूपेण जीवेन आसना मनसि
प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आ-
त्मानं प्रतिपद्यते जीवरूपतां मन आख्यां दहित्वा । अतः
सुषुप्र एव स्वप्रान्तशब्दवाच्य इत्यवगम्यते । यत्र तु सुप्तः
स्वप्नान्पश्यति तत्स्वाप्रं दीनं सुखदुःखसंयुक्तमिति पुण्या-
पुण्यकायम्‌ । पुण्यापुण्ययोरहिं सुखदुःखारम्भकत्वं प्रसिद्धम्‌ ।
पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखटुःखददौनकायौर-
स्भकतमुपपदयते नान्यथेलयविद्याक।मकमभिः संसारहेतुभिः
संयुक्त एव स्वप्र इति न स्वमपीतो भवति । ^ अनन्वागतं
पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान्‌ रोकान्‌ हृद्‌-
यस्य भवति ' (तद्वा अस्यैतदतिच्छन्दा एष परम आनन्दः '
८.] षष्ठ ऽध्यायः । ३७५

इसयादिश्रतिभ्यः । सुषुप्र एव स्वं देवतारूपं जीवत्वविनिभुक्त


दशयिष्यामीलयाह्‌-- स्वप्नान्तं मे मम निगदतो हे सोम्य
विजानीहि विस्पष्टमवधारयलयथः । कद्‌ स्वप्रान्तो भवतीति,
उच्यत-- यत्र॒ यस्मिन्कङे एतन्नाम भवति पुरुषस्य
स्वप्स्यतः । प्रसिद्धं दहि लोके स्वपितीति । गौणं चेदं
नामलयाह-- यदा स्वपितीत्युच्यते पुरुषः, तदा तस्मिन्काखे
सता सच्छब्द वाच्यया प्रकृतया दृवत्तया संपन्नो भवति
संगतः एकी भूतो भवति । मनसि प्रविष्टं मनञआदिसंसर्मछ्ृतं
जीवरूपं परिल्यञ्य स्वं सद्रूपं यत्परमायेसयम्‌ अपीतः
अपिगतः भवति । अतः तस्मात्‌ स्वपितीयेनमाचक्षते
खौकिकाः ! स्वमात्मानं हि यस्माद्पीतो भवति; गुणना-
मप्रसिद्धितोऽपि स्वात्मप्रापिगेम्यते इयभिप्रायः । कथं पुन-
छोौकिकानां प्रसिद्धा स्वाट्मसंपत्तिः ए जाग्रच्छमनिमिन्तोद्धव-
त्वात्स्वापस्य इत्याहुः-- जागरिते हि पुण्यापुण्यनिमिनत्तसुख-
दुःखा्यनेकायासानुभवाच्छरान्तो भवति ; ततश्च आयस्तानां
करणानामनेकव्यापारनिमित्तग्छानानां स्वव्यापारेभ्य उप-
रमो भवति | श्रते ॥ श्रास्यत्येव वाक्‌ श्राम्यति चष्ट । इये-

वमादि । तथा च "गृहीता वाक्‌ गृहीतं चक्षुः गृहीतं श्रोतं


गृहीतं मनः" इयेवमादीनि करणानि प्राण्रस्तानि ; प्राण एकः
३७६ छान्दोग्योपनिषद्धाण्ये [ख.
अश्रान्तः देहे कराये यो जागर्ति, तदा जीवः श्रमापनुत्तये
स्वं देवतारूपमात्मानं प्रतिपद्यते । नान्यन्न स्वरूपावस्थाना-
च्छरमापनोदः स्यादिति युक्ता प्रिद्धिर्खोकिकानम्‌-- स्वं
ह्यपीतो भवतीति । दृर्यते हि रोके उवरादिरोगय्रस्तानां
तद्विनिमकि स्वात्मस्थानां विश्रमणम्‌, तद्वदिहापि स्यादिति
युक्तम्‌ । ‹ तद्यथा इयेनो वा सुपर्णो वाः विपरिपलय श्रान्तः '
इत्यादिश्रतेश्च ॥

स यथा राकुनिः सून्रेण प्रबद्धो दिशां


दिरचां पतित्वान्यन्चायतनमलब्ध्वा बन्धन.
मेवोपश्रयत एवमेव खदु साम्य तन्मनो
दिद दिदं पतित्वान्यन्नायतनमलभ्ध्वा
प्राणमेवोपश्रयते प्ाणबन्धन५ हि सोम्य
मन इति ॥ २॥
तच्रायं दृष्टान्तः यथोक्तेऽर्थ--स यथा शकुनिः पक्षी
शाकुनिघातकस्य हस्तगतेन सुत्रेण प्रबद्धः पारितः दिं
दिद बन्धनमोक्षार्थी सन्‌ प्रतिदिश्चं पतित्वा अन्यत्र ब-
न्धनात्‌ आयतनम्‌ आश्रयं विश्रमणाय अलल्ध्वा अप्राप्य
बन्धनमेवोपश्रयत । एवमेव यथा अयं दृष्टान्तः खलु ह
८१ षष्ठो ऽध्यायः । ३ ७९७

सोम्य तन्मनः तत्प्रकृतं षोडराकरमन्नापश्चेतं मनो निधा-


रितम्‌, तत्प्रविष्टः तत्ख्यः तदुपरध्नितो जीवः तन्मन इति
निर्दिदयते--मज्चाक्रोडानवत्‌ । स मनञख्योपाधिः जीवः
अविद्याकामकर्मोपद्ष्टां दिशं दिश्चं सुखदुःखादिक्षणां
जाम्रस्खभ्रयोः पतित्वा गत्वा अनुभूयेयर्थः, अन्यत्र सद्‌
ख्यात्‌ शवात्मनः आयतनं विश्रमणस्थानमरन्ध्वा प्राणमेव,
प्रणिन सवेकायंक्ररणाश्रयेणोपरभिता प्राण इत्युच्यते स-
दाख्या परा देवता; :प्राणस्य प्राणम्‌`‹ प्राणञ्चरीरो भारूपः
इत्यादिश्रुतः । अतः तां देवतां प्राणं प्राणाख्यामेव उप-
श्रयते । प्राणा बन्धनं यस्य मनसः तस्प्राणबन्धनं हि
यस्मात्‌ सोम्य मनः प्राणोपरक्षितदेवताश्रयम्‌ , मन इति
तदुपलक्षितो जीव इति ॥

अशनापिपासे म सोम्य विजानीहीति


यच्नैतत्पुरुषोऽद्िकिषति नामाप एव त-
द्दितं नयन्ते तद्यथा गोनायोऽश्वनायः
पुरुषनाय इत्येव तदप आचक्चतेऽद्ानाये-
ति तत्ेतच्छुङ्कखुत्पतित‰ सोम्य विजा.
नीहि नेदममूलं भविष्यतीति ॥ २३॥
३७८ छन्दोग्योपनिषद्धाष्ये [ख.
एवं स्वपितिनामप्रसिद्धिद्रारेण यज्जीवस्य मलयस्वरूपं
जगतो मृङम्‌ , तत्पुत्रस्य दशेयित्वा आह अन्नादिकायेका-
रणपरम्परयापि जगतो मृरं सदिदशथिषुः-- अङनापिपासे
अकशषितुमिच्छा अज्ञना, सन्‌ यलोपेन, पातुमिच्छा पिपासा
ते अशनापिपासे अ्चनापिपासयोः सत्वं विजानीदहीत्येतत्‌।
यच्र यस्मिन्काङे एतन्नाम पुरुषो भवति । किं तत ? अशषिक्ि-
षति अशितुमिच्छतीति । तदा तस्य पुरुषस्य किंनिमित्तं
नाम मवतीति, आह- यत्तत्पुर्षरण अश्षितमन्नं कठिनं
पीता आपो नयन्ते द्रवीड्कलय रसादिभावेन विपरिणमयन्ते,
तदा भुक्तमन्नं जीयेति । अथ च भवलयस्य नाम अश्षििष-
तीति गौणम्‌ । जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः।
तत्र अपामशितनेवृत्वात्‌ अशनाया इति नाम प्रसिद्धमि-
देतस्मिन्नर्थे । यथा गोनायः गां नयतीति गोनायः इत्यु-
च्यते गोपाः, तथा अश्रान्नयततीलयश्वनायः अश्चपाल इत्यु-
च्यत, पुरुषनायः पुरूषान्नयतीति राजा सेनापतिर्वा, एवं
तत्‌ तदा अप आचक्षते रौकिकाः अशनायेति विस्जनीय-
लोपेन । तत्रैवं सति अद्भिः रसादिभावेन नीतेन अश्ितेना-
न्नेन निष्पादितमिदं शरीरं वटकणिकायाभिव शङ्गः अङ्कुर
उत्पतितः उद्भतः ; तमिमं शुङ्ग कायं शरीराख्यं वटादिश्ुङ्ग-
८] षष्ठोऽध्यायः । ३७९
चदुत्पतितं हे सोम्य विजानीहि । किं तश्र विज्ञेयमिति,
उच्यते-- शणु इदं शुङ्गवत्कायैत्वात्‌ शरीरं नामूकं मूल-
रहितं भविष्यति इत्युक्तः आह्‌ श्रेतकेतुः ॥
तस्य क सूट खादन्यच्रान्नादेवमेव
खल्छुं सोम्यान्नेन शुङ्केनापो सूटमन्वि-
च्छाद्धिः सोम्य शुङ्गेन तेजो मूलमन्वि-
च्छ तेजसा सोम्य छुङ्न सन्म्‌लमन्वि-
च्छ सन्मूलाः सोम्येमाः सवोः प्रजाः
सदायतनाः सत्प्रतिष्ठाः ।॥ ४॥
येवं समूरमिदं शरीरं वटादिद्युङ्गवत › तस्य अस्य
करीरस्य क्र मुर स्यान्‌ भवेन्‌ इयेवं प्रष्ठः आह्‌ पिता--
तस्य क मृरं स्यात्‌ अन्यतान्नादन्नं मूकमियभिप्रायः।
कथम्‌ ? अशितं हि अन्नमद्धिदरेवीकृतं जाटठरेणाञ्चिना पच्य-
मानं रसभावेन परिणमते । रसाच्छोणितं शोणितान्मांसं
मांसान्मेदो मेदसो ऽस्थीन्यस्थिभ्यो मज्जा मज्नायाः शुक्रम्‌ ।
तथा योषिद्धुक्तं च अन्नं रसादिक्रमेणेवं परिणतं रोहितं
भवति । ताभ्यां जयुक्रर्ोणिताभ्यामन्नकायोभ्यां संयुक्ताभ्या-
मभ्नेन एवं प्रत्यहं मुज्यमानेन आपूयेमाणाभ्यां कुङ्यभिव
३८० छान्दोम्योपनिषद्धाष्ये ख.
मृतिपण्डेः प्र्यहमुपचीयमानः अन्नमूलः दे्शचुङ्गः परिनि-
ष्पन्न इत्यर्थः । यत्तु देहशुङ्गस्य मूखमन्नं निर्दिष्टम , तदपि
देहवद्धिनाशोत्पत्तिम्वात््‌ कस्माचिन्मूखादुत्पतितं शुङ्ग ॒ए-
वेति कृत्वा आह--यथा देहशुङ्गः अन्नमूखः एवमेव खलु
सोम्य अन्नेन शुङ्गेन कायेभूतेन अपो मूरमन्नस्य शुङ्गस्या-
न्विच्छ प्रतिपद्यस्ल । अपामपि विनारोत्पत्तिमत््वात्‌ शुङ्ग-
स्वमेवेति अद्भिः सोम्य शुङ्गन कार्येण कारणं तेजो मूरूमन्वि-
चछ । तेजसोऽपि बचिनाशोत्पत्तिमत्वात्‌ शुङ्गत्वमिति तेजसा
सोम्य शुङ्गेन सन्मूलम्‌ एकमेवाद्ितीयं परमाथेसल्यम्‌ । यस्मि-
न्सवेमिदं वाचारम्भण विकारो नामधयमनृतं रज्ज्वामिव
सपोदिविकल्पजातमध्यस्तमविद्यया, तदस्य जगतो मूलम्‌ ;
अतः सन्मूलाः सत्कारणाः हे सोम्य इमाः स्थावरजङ्गमल-
क्षणाः सर्वाः रजाः । न केवरं सन्मूला एव, इदानीमपि
स्थितिक्यरे सदायतनाः सदाश्रया एव । न हि मृदमना-
श्रिय घटादेः सन्त्व स्थितिवी अस्ति । अतः मृद्रव्सन्मूख-
त्वास्मजानां सत्‌ आयतन यासा ताः सदायतनाः प्रजाः |
अन्ते च सस्रतिष्ठाः सदेव प्रतिष्ठा खयः समापनिः अवस्रनं
परिशेषः यासां ताः सतपरतिष्ठाः ॥
अथ यत्रैतत्पुरुषः पिपासति नाम
८.| षष्ठोऽध्यायः । ३८१
तेज एव तत्पीतं नयते तद्यथा गोनायो-
ऽश्वनायः पुरुषनाय इत्येवं तत्तेज आच-
ट उदन्येति तञ्रेतदेव शुङ्कघुत्पतित
सोम्य विजानीहि नेदममूलं भविष्य
तीति ॥ ५ ॥
अथ इदानीमणष्डुङ्गदारेण सतो मूङस्यानुगमः कायं
इल्याह-- यत्र यस्मिन्काठे एतन्नाम पिपासति पातुभिच्छ-
तीति पुरुषो भवति । अशिशिषतीतिवत्‌ इदमपि गौणमेव
नाम मवति । द्रवीङकृतस्याशितस्यान्नस्य नेश्यः आपः अन्न-
ङ्ग ॒देहं॑छेदयन्त्यः दिथिटीङयुः अब्बाहुस्यात्‌ यदि
तेजसा न शोष्यन्ते । नितरां च तेजसा शोष्यमाणास्वप्सु
दे्भावेन परिणममानाञ्च॒ पातुमिच्छा पुरुषस्य जायते;
दा घुरुषः पिपासति नाम; तदेतदाह्‌-- तेज एव तन्‌
तदा फीततमवांदि शोषयत्‌ देहगतरोहितप्राणभावेन नयते
परिणमयति । तद्यथा गोनाय इत्यादि समानम्‌; एवं तन्तेज
आचष्टे लोकः-- उदन्येति उदकं नयतीत्युदन्यम्‌ , उदन्येति
च्छान्दसं तल्ापि पूवेवत्‌ । अपामपि एतदेव शरीराख्यं
दुङ्गं नान्यदित्येवमादि समानमन्यत्‌ ॥

25-859
३८२ छान्दोग्यो पनिषद्धाध्ये [ख.

तख क्र सूल खादन्यसाच्योऽद्धिः


सोम्य शङ्खेन तेजो मूलमन्विच्छ तेजसा
सोम्य शुद्धेन सन्मूलमन्विच्छ सन्मूखाः
सोम्येमाः सवाः प्रजाः सदायतनाः स-
त्पतिषछठा यथा तु खल्टु सोम्येमास्तिस्रो
देवताः पुरुषं प्राप्य च्रिघ्च्ि्देकेका भ
वति तदुक्तं पुरस्तादेव भव्यस्य सोम्य
पुरुषस्य प्रयता वाद्नसि संपद्यते मनः
प्राणे प्राणस्तेजसि तेजः परस्यां देवता-
याम्‌ ॥ ६ ॥
सामभ्योत्‌ तेजसोऽप्येतदेव शरीराख्यं शङ्खम्‌ । अतः
अष्डुङ्गेन देहेन आपो मृरं गम्यते । अद्भिः शुङ्गेन तेजो
मूरं गम्यते । तेजसा शुङ्गेन सन्भूरं गम्यते पूववत्‌ ।
एवं हि तेजोबन्नमयस्य देष््ङ्गस्य वाचारम्भणमात्रस्य अ-
ज्ञादिपरम्परया परमाथेसत्यं सन्मूरमभयमसंबासं निरा-
यासं सम्मृखमन्विच्छति पुत्रं गमयित्वा अशिशिषति पिपा-
सतीति नामभ्रसिद्धिट्वारेण यदन्यत्‌ इह अस्मिन्प्रकरणे तेजो.
वञ्नानां पुरुषेणोपयुज्यमानानां का्यकरणसंघातस देहञ्यु-
८] षष्ठोऽध्यायः । ३८३
ङ्गस्य श्वजालयसांकर्येणोपचयकरत्वं वक्तव्यं प्राप्तम्‌, तदिदहदो-
तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति--यथा तु खलु येन
प्रकारेण इमाः तेजोबन्नाख्याः तिसः देवताः पुरुषं प्राप्य
तिवृ्रिवदेकेका भवति, तदुक्तं पुरस्तादेव भवति ‹(अन्नम-
शितं त्रेधा विधीयते ` इत्यादि तत्रैवोक्तम्‌ । अन्नादीनामशशि-
तानां ये मध्यमा धातवः, ते साप्रधातुकं शरीरसुपचिन्वन्ती-
त्युक्तम्‌-- मांसं भवति रोहितं मवति मज्ञा भवति अभ्थि
भवतीति ।ये स्वणिष्ठा धातवः मनः प्राणं वाचं देहस्यान्तःकर-
णसंधातमुपचचिन्वन्तीति च उक्तम्‌-- तन्मनो भवति स प्राणो
भवति स वाग्भवतीति । सोऽयं प्राणकरणसंघातः दे वि-
शीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूवेदेहालप्रच्युतः
गच्छति, तदाह--अस्य ह सोम्य पुरुषस्य प्रयतः मरियमा-
णस्य वाक्‌ मनसि संपद्यते मनस्युपसंद्वियते । अथ तदाहुः
ज्ञातयो न वदतीति । मनःपूैको हि वाग्व्यापारः, "यदै
मनसा ध्यायति तद्भाचा वद्ति' इति श्रुतेः । वाच्युपसंह-
तायां मनसि मननञ्यापारेण केवदेन वतैते । मनोऽपि यदा
उपसंहियते, तदा सनः प्राणे संपन्नं भवति--युषुप्रकठे इव ;
तदा पाश्चैस्था ज्ञातयः न विजानातीत्याहुः । प्राणश्च तदोर््वो-
च्छासी स्वात्मन्युपसंहृतवबाह्यकरणः संवगैविद्यायां दशनात्‌
चेष, क, = क क [

३८४ छान्दग्यापनेषद्भाष्य ख.

हस्तपादादीन्विक्षिपन ममेस्थानानि निञ्खन्तन्निव उत्सजन्‌


क्रमेणोपसंहृतः तेजसि संपद्यते ; तदाहुः ज्ञातयो न चखतीति।
म्तः नेति वा विचिकित्सन्तः देहमाङभमानाः उष्णं च उप-
कभमानाः देहः उष्णः जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज
उपसंह्वियते, तदा तत्तेजः परस्यां देवतायां प्रशाम्यति ।
तदैवं क्रमेणोपसंहते स्वमूल प्राप्ते च मनसि तत्स्थो जीवो-
पि सुषुप्रकाङ्वत्‌ निमिन्तापसहारादुपसंहियमाणः सन्‌
सत्याभिसंधिपूत्रैकं चेदुपसंहवियते सदेव संपद्यते न पुन-
दृहान्तराय सुषुप्रादिबोत्तिष्ठति, यथा रोके सभये देश्ञे वते-
मानः कथचिदिवाभयं देशं प्राप्रः-~ तद्वत्‌ । इतरस्तु अना-
त्मज्ञः तस्मादेव मूलात्‌ सुषुपरादविवोत्थाय मृत्वा पुनर्दहजा-
छमाविशाति यस्मान्मूलादुत्थाय देहमाविशति जीवः ॥
स य एषोऽणिमेतदातम्यभिद्‌ ९ सर्व
तत्स्य<स आत्मा तत्वमसि ग्बेतकेलो
इति भूय एव मा भगवान्विज्ञापयत्वि-
ति तथा सोम्येति होवाच ॥ ७ ॥
दाति अष्टमः खण्डः ॥
स यः सदाख्यः एषः उक्तः अणिमा अणुभावः जगतो
८.1] षष्ठोऽध्यायः । ३८५
मूलम्‌ एेतदारम्यम्‌ एत्सदात्मा यस्य स्वस्य तत्‌ एतदात्म
तस्य भावः एेतदास्म्यम्‌ । एतेन सदाख्येन आत्मना आत्म-
वत्‌ सवेमिदं जगत्‌ । चान्यो ऽस्यस्यात्मासंसारी, " नान्यदतो-
ऽस्ति द्र्र नान्यदतोऽस्ति श्रोतृ" इत्यादिश्त्यन्तरात्‌ । येन
च आत्मना आत्मवत्सवैमिदं जगत्‌, तदेव सदारूयं कारणं
सयं परमाथंसत्‌ । अतः स एव आत्मा जगतः प्रत्य-
क्स्वरूपं सत्वं याथात्म्यम्‌ , आत्मश्चब्दस्य निरुपपदस्य
प्रत्यगात्मनि गवादिशब्दवत्‌ निरूढत्वात्‌ । अतः तत्‌ सत्‌
त्वमसीति हे श्वेतकेतो इयेवं प्रत्यायितः पुत्रः आह-- भूय
एव मा भगवान्‌ विज्ञापयतु, यद्भवदुक्तं तत्‌ संदिग्धं मम-
अहन्यहनि सवी; प्रजाः सुशुभ्रो सत्‌ संपद्यन्ते इवयेतत्‌, येन
सत्‌ संप्र न विदुः सत्संपन्ना वयमिति । अतः दृष्टान्तेन
मां प्रत्याययत्वित्यथः । एवमुक्तः तथा अस्तु सोम्य इति
ह उवाच पिता ॥

इति अषटमसखण्ड भाष्यम्‌ ॥


नवमः खण्डः ॥

यथा सोम्य मधु मधुकृतो निस्ति्ठ-


न्ति नानादलययानां व्क्लाणा^ रसान्समव-
हारमेकता<रसं गमयन्ति ॥ १॥
यतपृच्छसि-- अहन्यहनि सत्सपद्य न विदुः सत्संपन्नाः
स्म इति, तत्कस्मादिति--अच्र श्णु टृष्टान्तम---यथा रोके
हे सोम्य मधुङृतः मधु कुवेन्तीति मधुकृतः मधुकरमश्षिकाः
मधु निसिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः । कथम्‌ ?
नानात्ययानां नानागतीनां नानादिक्षानां वृक्षाणां रसान्‌
समवहारं समाहृत्य एकताम्‌ एकभवं मधुत्वेन रसान्‌ गम-
यन्ति मधुत्वमापादयन्ति ॥
ते यथा तच्र न विवेक टभन्तेऽमुष्या-
हं वृक्षस्य रसोऽस्म्यसुष्याहं वक्षस्य रसो-
ऽस्मी्येवमेव खल सोम्येमाः सवः प्रजाः
सति संपद्य न विदुः सति संपद्यामह
इति ।॥ १॥
ते रसाः यथा मधुत्वेनैकतां गताः तत्र मधुनि विवेकं
९.] षष्ठोऽध्यायः । ३८७
न॒ लभन्ते; कथम्‌ असुष्याहमाभ्रस्य पनसस्य वा
वृक्षस्य रसो ऽस्मीति-- यथा हि छोके बहूनां चेतनावतां
समेतानां प्राणिनां विवेकलाभो भवति अमुष्याहं पुत्रः अ-
मुष्याहं नप्तास्मीति ; ते च छन्धविवेकाः सन्तः न संकीयेन्ते ;
न तथा इह अनेकप्रकारव्क्षरसानामपि मघ्ुराम्तिक्तकटु-
कादीनां मधुत्वेन एकतां गतानां मधुरादिभावेन विवेको
गृह्यत इत्यभिप्रायः । यथा अयं दृष्टान्तः, इत्येवमेव खदु
सोम्य इमाः सवां: प्रजाः अहन्यहनि सति संपद्य सुषु-
पिकाङे मरणप्रखययोश्च न विदुः न विजानीयुः- सति सप-
दांमह इति संपन्ना इति वा ॥
त इह व्याघो वा सिश्हो वा वको
वा वराहो वा कटी वा पतङ्ा वा द
कोवा मरको वा यद्यद्रवन्ति तदा-
भव्ति ॥ ३॥
यस्माश्च एवमात्मनः सदरूपतामज्ञात्वैव सत्संपन्ते, अतः
ते इह रोके यत्कमनिमित्तां यां यां जातिं प्रतिपन्ना आसुः
व्याघ्ादीनाम--व्याघ्रोऽइं सिह्ोहऽमिव्येवम , ते तत्क्म॑ज्ञा-
नवासनाङ्किताः सन्तः सल्रविष्टठा अपि तद्भावेनैव पुनराभवन्ति
पुनः सत आगलय व्याघ्रो वा सिंहोवा वृको वा वराहो
३८८ छान्दोग्योपनिषद्धाष्ये

वाकीटो वा पतङ्गोव। दंशो वा मशको वा यद्यत्पूवेमिह


खोके भवन्ति बभूवुरिल्यथेः, तदेव पुनराग भवन्ति |
युगसहसरकरोर्यन्तरितापि संसारिणः जन्तोः या पुरा
भाविता वासना, सान नक्यतीलयथेः । ' यथाप्रज्ञं हि
संभवाः इति श्रुत्यन्तरात्‌ ॥
स य एषोऽणितैतदात्म्यमिद्‌< सवे
तत्सल्य स आत्मा तत्वमसि श्वेतकेतो
इति श्रय एव मा मगवान्विज्ञापयत्वि-
ति तथा सोम्येति होवाच ॥ ४ ॥
इति नवमः खण्डः ॥
ताः प्रजाः यरिमिन्प्रविदय पुनरािभेवन्ति, ये तु इतो-
ऽन्ये सत्सलयात्माभिसंधाः यमणुभावं सदात्मानं प्रविश्य
नावतेन्ते, स य एषोऽणिभेदयादि व्याख्यातम्‌ । यथा रोके
स्वकीये गृहे सुप्र: उत्थाय प्रामान्तरं गत्तः जानाति स्वगू-
हादागतोऽस्मीति, एवं सत॒ आगतोऽस्मीति च जन्तूनां क-
स्माद्िज्ञान न भवतीति भूय एव मा भगवान्विज्ञापयतु
इत्युक्तः तथा सोम्येति ह उवाच पिता ॥
दति नवमखण्डभाष्यम्‌ ॥
दशमः खण्डः ॥

इमाः सोम्य नद्यः पुरस्ताद्पाच्यः स्य-


न्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्सखुद्रम-
वापियान्ति स समुद्र एव भवति लता यथा
तल न विदुरिथमहमस्मीयमहमस्मीति ॥
श्रणु तत्न दष्टान्तम्‌--यथा सोम्य इमा नद्यः गङ्गाद्याः
पुरस्तात्‌ पूरवः दिक्षां प्रति प्राच्यः प्रागच्चनाः स्यन्दन्ते
सरवन्ति । पश्चात्‌ प्रतीचीं दिशं प्रति सिन्ध्वाद्या: प्रतीचीम्‌
अच्चन्ति गच्छन्तीति प्रतीच्यः, ताः समुद्रादम्भोनिधेः
जरूधरैराक्षिप्राः पुनवृष्टिरूपेण पतिताः गङ्गादिनदीरूपिण्यः
पुनः समुद्रम्‌ अम्भोनिधिमेव अपियन्ति स समुद्र एव
भवति । ता नश्य: यथा तन्न॒ समुद्रे समुद्रासमना एकतां
गताः न निदुः न जानन्ति- इय गङ्गा अहमस्मि इय
यमुना अ्मस्मीति च ॥ |

एवमेव खलु सोम्येमाः सवाः प्रजाः


[स्‌ 1स ©

सत आगम्य न विदुः सत आगच्छमाह


३९० छान्दोग्योपनिषद्धाप्ये [ख.
इति त इह व्याघ्रो वा सिद््ो वा घ्रको
वा वराहा वा कीटो वा पतङ्गोवाद्‌५^शो
वा मङ्ाको चा यद्यद्भवन्ति तदाभवन्ति ॥
स॒ य एषोऽणियेतदात्म्यमिद.५ स्यं
तत्स्य स आत्मा तत्त्वमसि श्वेतकेतो
इति भूय एव मा मगवान्विज्ञापयत्विति
तथा सोम्येति हावाच॥३॥
इति दशमः खण्डः ॥
एवमेव खलु सोम्य इमाः सवाः प्रजाः यस्मात्‌ सति
संपद्य न विदुः, तस्मात्सत आगम्य न विदुः--सत आग-
च्छामहै आगता इति वा। त इह व्याघ्र इलयादि समान-
मन्यत्‌ । दृष्टं छोके जले बीचीतरङ्गफेनबुद्रुदादय उत्थिताः
पुनस्तद्धावं गता विनष्टा इति । जीवास्तु तत्कारणभावं
प्रत्यहं गच्छन्तोऽपि सुषुप्रे मरणप्रटययोश्च न विनश्व्यन्ती-
त्येतत्‌ , भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन । तथा
सोम्यति ह उवाच पिता ॥

इति दशमखण्डभाष्यम्‌ ॥
एकादयः खण्डः ॥

अस्य सोम्य महतो ब्रक्षस्य यो मूले-


ऽभ्याहन्याज्जीवन्खवेय्यो मध्येऽभ्याहन्या-
ल्लीवन्सखवद्योऽगेऽभ्याटन्या्ी
वन्खवेत्स
एष जीवेनात्मनानपश्रूनः पपीयमानो मो-
दमानस्तिष्टति ।॥ १ ॥
श्णु दृष्टान्तम-अस्य हे सोम्य महतः अनेकशाखादियु-
क्तस्य वृक्षस्य, अस्थेत्यग्रतः स्थितं वृक्षं दश्ेयन्‌ आह~-यदि
यः कथित्‌ अस्य मूरे अभ्याहन्यात्‌ , परश्ादिना सकृद्धातमा-
त्रेण न शुष्यतीति जीवन्नेव भवति, तदा तस्य रसः खवे-
त्‌ । तथा यो मध्ये अभ्याहन्यात्‌ जीवन्सरवेत , तथा योर
अभ्याहन्यात्‌ जीवन्लवत्‌ । स एष वक्षः इदानी जीवेन
आत्मना अनुप्रभूतः अनुव्याप्रः पेपीयमान: अलयर्थं पिबन्‌
उदकं भोमांश्च रमान्‌ मूलेगृहन्‌ मोदमानः हषे प्राप्ुवन्‌
तिष्ठति ॥
अस्य थदेका शाखां जीवो जातयथ
सा द्युष्यति डितीयां जहाव्यथ सा द्यु
च्यति तृतीयां जदासययथ सा छ्ुष्यति
३९२ छान्दोग्योपनिषद्धाष्ये [ख.

स्य जहाति सवः दुष्यति ॥ २॥


तस्यास्य यदेकां शाखां रोगग्रस्ताम आहतां वा जीवः
जहाति उपसंहरति शाखायां विप्रस्रतमात्मांशम्‌ › अथ सा
दुष्यति । बाड्नःप्राणकरणग्रामानुभविष्टो हि जीव इति
तदुपसंहारे उपसंहियते । जीवेन च प्राणयुक्तेन अशितं
पीतं च रसतां गतं जीवच्छरीरं वक्षं च वधेयत्त रसरूपेण
जीवस्य सद्भावे लिङ्ग भवति | अशितपीताभ्यां हि देहं
जीवस्तिष्ठति । ते च अदितपीते जीवकमानुसारिणी इति
तस्यैकाङ्कवैकल्यनिमित्त कमे यदोपस्थितं भवति, तदा
जीवः एकां शाखां जहाति शाखाया अआ्मानमुपसहरति ;
अथ तदा सा शाखा शुष्यति । जीवस्थितिनिमित्तो रसः
जीवकर्मा्चिप्रः जीवोपसंहारे न तिष्ठति । रसापगमे च
क्ञाखा शोषमुपैति । तथा सवै बृक्षमेव यदा अयं जहात्ति
तदा सर्वोऽपि वृक्षः शुष्यति । वृक्षस्य रसस्वणशोषणादि-
शिङ्गात्‌ जीववनत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति
बौद्धकाणादमतमचेतनाः स्थावरा इलयेतदसाराभिति द्रिं
भवति ॥
एवमव खत्दरु सोम्य विद्धीति होवाच
जीवापेतं वाव किलेदं भ्रियते न जीवो
११.] षष्ठोऽध्यायः । ३९३

भ्रियत इनि स य पघोऽणिमैतदात्म्यमि-


द सवै तत्स्य स॒ आत्मा तत्त्वमसि
श्वेतकेनो इति श्रूय एव मा भगवान्वि-
जापय त्विति तथा सोम्येति होवाच ॥
इति एकादशः खण्डः ॥
यथा अस्मिन्बृक्षटृष्टान्ते दरितम्‌-- जीवेन युक्तः वृक्षः
अद्युषकः रसपानादियुक्तः जीवतीव्युच्यते, तदपेतश्च भ्रियत
` इत्युच्यते ; एवमेव खलु सोम्य विद्धीति ह उवाच -- जीवा-
पेतं जीव वियुक्तं वाव किल इदं शारीरं भ्रियते न जीवो भ्रियत
इति । कायंशेषे च सुप्रोत्थितस्य मम इदं कायंकषम्‌ भपरि-
समाप्तमिति स्म्रता समापनदशेनात्‌ । जातमात्राणां च जन्तूनां
म्तन्याभिलाषभयादिदश्षनाश्च अतीतजन्मान्तरनुभूतस्तन्य-
पानदुःखालुभवस्मृतिगैम्यते । अग्निहोत्रादीनां च वैदिकानां
क्मणामर्थवन्वात न जीवो म्रियत इति । स य एषोऽणिमे-
त्यादि समानम्‌-। कथं पुनरिदमयन्तस्थुर एथिव्यादि नाम.
रूपवज्जगन्‌ अव्यन्तसष्ष्मात्सद्रूपान्नामरूपरहितात्सतो जायते,
इति एवहुटान्तेन भूय एव मा भगवान्विज्ञापयतु इति ।
तथा सोम्येति ह उवाच पिता ॥
इति पकादशखण्डभाष्यम्‌ ॥
दाद शः खण्डः ॥

न्यग्रोधफलमत आहरेतीदं मगव इति


भिन्द्धीति भिन्न भगव इति किमच्र प-
इय सीत्यण्व्य इवेमा धाना मगव इत्या-
सामङ्केकां भिन्द्रीति भिन्ना भगव इति
किमच्र पदयसीति न किंचन गगव इति ॥
यदि एतस्परत्यक्षीकतौमिच्छसि अतोऽस्मान्महतः न्यभा-
धात्‌ फरमकमाहर- इत्युक्तः तथा चकार सः ; इदं भगव
उपहृतं फरमिति दशतवन्तं प्रति आह्‌- फर भिन्द्धीति ।
भिन्नमित्याह इतरः । तमाह पिता किमत्र पश्व्यसीति;
ठक्तः आह--- अण्त्यः अणुतरा इव इमाः धानाः बीजानि
परयामि भगव इति । अमां धानानामेकां धानाम्‌ अङ्ग हे
वत्स भिन्द्ध, इत्युक्तः आह--- भिन्ना भगव इत्ति । गदि
भिन्ना धाना तस्यां भिन्नायां किं परयसि, इत्युक्तः आद-
न किचन परयामि भगव इति ॥
ल९ होवाच यं वे सोम्यैतमणिमानं
न निभारख्यस एतस्य वे सोम्येषोऽणिञ्ञ
एवं महान्यग्राधरस्तिष्ठति अद्धत्ख सो-
म्येति ॥ २॥
षष्ठो ऽध्यायः । ३९५५
१२ 1

तं पृच्र ह उवाच- वटधानायां भिन्नायां यं वरबीजाणि-


मानं हे सोम्य एतं न निभालयस न परडयसि, तथा ज-
प्येतस्य वे किर सोम्य एष महान्यग्रोधः बीजस्य अणिन्नः
सूक्ष्मस्य अद र्यमानस्य कायेभूतः म्थूलश्ाखास्कन्धकफल-
पाशवान्‌ तिष्ठति उत्पन्नः सन्‌ , उत्तिष्ठतीति वा, उच्छब्दो-
ऽध्याहायेः । अतः श्रद्धत्स्व सोम्य सत एव अणिन्नः रस्थुढं
नामरूपादि मत्कायं जगदुत्पन्नमिति । यद्यपि न्यायागमाभ्यां
निधौरितोऽथः तथेवेयव गम्यते, तथापि अलन्ततृक्षमेष्वर्थेषु
बाह्यविषयासक्तमनसः स्वभावभरवृत्तस्यासलयां गुरुतरायां
श्रद्धायां दुररगमत्वं स्यादियाह-- श्रद्धत्स्वेति । श्रद्धायां तु
सल्यां मनसः समाधान वबरुुस्सितेऽर्थे मेन्‌, ततश्च तद-
थौवगतिः, ‹ अन्यत्रमना अभूवम्‌ इव्यादिश्रुतेः ॥
स य एषोऽणिमैतदात्म्याभिद्‌५ सवं
तत्सत्य ५ स आत्मा तत्वमसि श्वतकेतो
इति भूय एव मा जगवान्विज्ञापथात्विति
लथा सोम्येति होवाच ॥ ३॥
स य इव्याद्य॒क्ताथेम्‌ । यदि तर्सञ्जगतो मूलम्‌ , कस्म
नोपलभ्यत इयेतदृषटान्तन मा भगवान्भूय एव विज्ञापय-
स्विति । तथा सोम्यति ह उवाच पिता |
इति इाददाखण्डभाध्यम्‌ ॥
त्रयोदशः खण्डः ॥
लबणमेतदु दकेऽवधायाथ मा प्रातर्प-
सीदथा इति सह तथा चकार त हो-
वाच यषशोषा लवणसदकेऽवाधा अङ्‌ त-
दाहरेति तद्धावश्रृहेय न शिवेद्‌ ॥ १॥
विद्यमानमपि वस्तु नोपलभ्यते, प्रकारान्तरेण तु उप-
कभ्यत इति श्णु अत्र दृष्टान्तम्‌-- यदि च इममर्थं प्रत्य-
क्षीकतैमिच्छसि, पिण्डरूपं लवणम्‌ एतद्धटादौ उदके अव-
धाय प्रक्षिप्य अथमामां शः प्रातः उपसीदथाः उपगन्छेथाः
इति । स ह पित्रोक्तमथ प्रत्यक्षीकतमिच्छन्‌ तथा चकार ।
तं ह उवाच परेद्युः प्रातः-यवणं दोषा रात्रो उदके अचा-
धाः निभिप्रवानसि अङ्ग हे वत्स तदाहर- इ्युक्तः तह्बण-
माजिष्टीषुः ह किर अघभश्य उदके न विवेद न विक्चात-
वान । यथा तहवणं विश्मानमेव सत्‌ अप्सु छीन सं्िष्र-
मभूत ॥
यथा विलीनमेवाङ्गस्यान्तादाचामेति
कथमिति टचणसिति मध्यादाचामेति क-
थमिति लवणमिलयन्तादाचामेति कथमि
१३. षष्टोऽध्यायः । ३९७

ति रुवणमिव्यनिप्रास्येतदथ मोपसीदथा
इति तद्ध तथा चकार तच्छभ्वत्सं वतेते
९ होवाचाच्र वाव किल सत्सोम्यन
निभालयसेऽत्रैव किलेति ॥ २॥
यथा विीनं ख्वणं न वेत्थ, तथापि तश्च्षुषा स्परानेन
च पिण्डरूपं छवणमगृह्यमाणं विद्यत एव अप्सु, उपलभ्यते
च उपायान्तरेण~- इत्येतत्‌ पुत्र प्रयाययितुमिच्छन्‌ जाह-
अङ्ग अस्योद्‌कस्य अन्तात्‌ उपरि गृहीत्वा आचाम-इत्युक्त्वा
पुत्र तथाक्ृतवन्तमुवाच-कथमिति ; इतर आह -- ख्वण स्वा-
दुत इति । तथा मध्यादुद्कस्य गृहीत्वा आचाम इति, कथ-
मिति, खवणमिति । तथान्तात्‌ अधोदेक्षात्‌ गृहीत्वा आ-
चाम इति, कथमिति, बणमिति। यद्येवम्‌ , अभिप्रास्य परि-
त्यञ्य एतदुदकम्‌ आचम्य अथ मोपसीदथा इति; तद्ध तथा
चकार लवणं परित्यञ्य पिवृस्मीपमाजगामेयथेः इदं वचन
नुबन~ तल्छवणं तस्मिननेबोद्के यन्मया राबलौ क्षिप्रं शशयं
संवर्तते विद्यमानमेव सत्‌ सम्यग्बतेते । इति एवमुक्तवन्तं तं
ह उवाच पिता-- यथेदं लवणं दक्षेनस्पश्ेनाभ्यां पूर्व
गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत रव
उपायान्तरेण जिहयोपरभ्यमानत्वात्‌- एवमेव अत्रैव
26-59
३९८ छान्दोम्योपनिषद्धाप्ये [ख.
अस्मिन्नेव तेजोबन्नादिकार्ये शङ्के दहे, वाव किङेटयाचा-
योपिदेश्चम्मरणप्रदश्ेनार्थो, सत्‌ तेजोबन्नादिशुङ्गकारणं , वट-
बीजाणिमवद्वि्यमानमेव इन्द्रियर्नोपरभसे न निभाल-
यसे । यथा अत्रेवोदके दरदौनस्पदोनाम्यामनुपरम्यमानं क-
वणं विद्यमानमेव जिह्या उपर्ब्धवानसि-- एबमेवात्रैव
किर विद्यमानं सत्‌ जगन्मृखम उपायान्तरेण रवणाणिमवत्‌
उपरष्ध्यस इति वाक्यशेषः ।

स॒ य एषाऽणिमेतदात्म्थभिद्‌ सव
तत्सल्य« स आत्मा तत्त्वमसि श्वेतकेतो
इति भूय एव मा भगबान्विज्ञापयत्विलि
तथा सोम्येति होवाच ॥ ६॥
इति त्रयोदश्चः खण्डः ॥
स य इयादि समानम्‌ । यदेवं रवणाणिमवदिन्द्ियैर-
जुपरुभ्यमानमपि जगन्मूलं सत्त उपाथ्ान्तरेण उपलब्धुं
शक्यते, यदुपलम्भात्कृताथेः स्याम अनुपलम्भाश्चाकृता्थः
स्यामहम्‌ , तस्यैवोपलच्धौ क उपायः इत्येतत्‌ भूय एव मा
भगवान विज्ञापयतु दृष्टान्तेन । तथा सोम्य इति ह उवाच ॥
शति अयोदङहाखण्डभाप्यम्‌ ॥
चतुर्दशः खण्डः ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिन-
द्वाश्चमानीय तं ततोऽतिजने विखजत्स
थथा तच्र प्राङ्वोद्‌ ङ्वाधराङ््वा प्रलयङ्-
चा प्रध्मायीताभिनद्धाक् आनीतोऽभनिन-
द्ाक्लो विखष्टः ॥ १ ॥
यंथा रोके हे सोम्य पुरुषं यं कंचित्‌ गन्धारेभ्यो
जनपदेभ्यः अभिनद्धाक्चं बद्धचक्षुषम्‌ आनीय द्रव्यहतो
तस्करः तमभिनद्धाश्नमेव बद्धहस्तम्‌ अरण्ये ततोऽप्यति-
जने अतिगतजने अव्यन्तविगतजने देञे विस्जेत्‌, स तव
दिगभ्रमोपेतः यथा प्राङ्ञ श्रागञ्चनः प्राख्युखो वेल्यथः,
तथोदङ् अधराङ् प्रतयङ्ा प्रध्मायीत शब्दं कुयात्‌ विक्रो-
लेत्‌--अभिनद्धाक्षोऽहं गन्धरेभ्यसतस्करेणानीतोऽभिनद्धाक्च
एव विस्ष्ट इति ॥ |
तस्य यथाभिनहनं प्रसुच्य परत्रुयादेलां
दिकं गन्धारा एतां दिकं बजेति स म्रा
माद्धामं पृच्छन्पण्डितो मेघावी गन्धारा-
नेवोपसंपयेतैवमेवेशाचायेवान्पुरुषो वेद्‌
तस्थ तावदेव चिरं यावन्न विमोश््येऽथ
संपत्स्य इति ।॥ २॥
०० छान्दोग्योपनिषद्धाष्ये [ख.

एवं विक्रोदातः तस्य यथाभिनहनं यथा बन्धनं प्रमुच्य


मुक्त्वा कारुणिकः कश्चित्‌ एता दिश्चमुत्तरतः गन्धाराः
एतां दिह ्रज--इति भ्रनरूयात्‌ । स एवं कारुणिकेन बन्ध-
नान्मोक्षितः रामात्‌ प्रामान्तरं प्रच्छन्‌ पण्डितः उपदेशा-
वान्‌ मेधावी परोपदिष्ट्ामप्रवेशमागीवधारणसमथंः सन्‌
गन्धारानेवोपसंपदयेत । नेतरो मूढमतिः देश्ान्तरदशेनतृड्ा ।
यथा अयं दृष्टान्तः ब्णितः--स्व विषयेभ्यो गन्धारेभ्यः पुरुषः
तस्कररभिनद्धाश्नः अविवेकः दिङ्मूढः अश्ञनायापिपासा-
दिमान व्याघ्रतस्कराश्नेकभयानथत्रातयुतमरण्यं प्रवेरितः
दुःखातैः विक्रोशन्‌ बन्धनेभ्यो मुमुष्चुस्तिष्ठति, स कथंचि-
देव कारुणिकेन केनचिन्मोक्नितः स्वदश्ान्गन्धारानेवापन्नः
निवृतः सुख्यभूत्‌-- एवमेव सतः जगदा्मस्वरूपात्तजोव-
न्नादिमयं देहारण्यं वातपित्तकफरुधिरमदोमांसास्थिमजाङ्च-
क्रकृमिमूत्रपुरीषवत्‌ शीतोष्णाधनेकद्न्ददुःखवश्च इदं मोह-
पटाभिनद्धाक्षः. भायोपुत्रमित्रपञ्युबन्ध्वादिदष्टाट्टनेकविषय-
तृष्णापाक्ितः पुण्यापुण्यादितस्करेः प्रवेशितः-- अहमसुष्य
पुत्रः, ममेते बान्धवाः, सुख्यहं दुःखी मूढः पण्डितो धार्मिको
बन्धुमान्‌ जातः मृतो जीणेः पापी, पुत्रो मे मृतः, घनं म
नष्टम , हा हतोऽस्मि, कथं जीविष्यामि, काम गतिः, किं
१४.| षष्ठाऽध्यायः । ४०१

मे त्राणम्‌-इयेवमनेकश्चत
सहस नथंजालवान्‌ विक्रोशन्‌ कथ-
चिदेव पुण्यातिरायात्परमकारुणिकं कंवचित्सद्भह्यात्मविदं वि-
मुक्तबन्धनं ब्र्धिष्ठं यदा आसादयति, तेन च ब्रह्मविदा
कारुण्यात्‌ दर्ितसंसारविषयदोषदशनमागेः विरक्तः संसा-
रविषयेभ्यः-- नासि त्वं संसारी अमुष्य पुत्रत्वादिधमेवान्‌ ,
4".
४.

किं तरि, सत्‌ यत्तत्वमसि -इव्यविद्ामोहपटाभिनहनान्मोक्षि-
तः गन्धारपुरुषवश्च स्वं सद्‌ाद्मानम उपसंपद्य सुखी निवरतः
स्यादिलेतमेवाथेमाद--- आचायैवान्पुरुषो वेदेति । तस्यास्य
एवमाचायैवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव
कालः चिरं क्रोपः सदारमस्वरूपसंपत्तेरिति वाक्यदेषः ।
कियान्कारश्चिरमिति, उच्यते- यावन्न विमोक्ष्ये न विमो-
ह्यते इयेतत्पुरुषञ्य्येन, साम्या ; येन कमेणा ङारी-
रमारन्धं चस्पोपमोगेन क्षयात्‌ देहपातो यावदिल्यथेः ।
अथ तद्वैव सत्‌ संपर्स्ये संपत्स्यत इति पूववत्‌ । न दहि
देहमोश्नस्य स््मंपत्तश्च कालमेदोऽस्ति येन अथ-शब्दः
आनन्तयीथेः स्यात्‌ ॥

नु यथा सद्धिज्ञानानन्तरमेव देहपातः सत्संपत्तिश्च न


भवति कर्मशेषवरात्‌ , तथा अप्रवृत्तफलानि प्रागज्ञानोत्पत्ते-
अन्मान्तरमंचितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं
४०२ छान्दोग्योपनिषद्धाष्ये [ख.
पतिते अस्मिञ्शरीरान्तरमारब्धन्यम्‌ । उत्पन्ने च ज्ञाने
यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोटेवेत्ि
तत्फलोपभोगार्थं च अवद्यं रारीरान्तरमारन्धव्यम्‌ , ततश्च
कमणि ततः शरीरान्तरम्‌ इति ज्ञानानथेक्यम्‌ , कमणां
फरवत्त्वात्‌ । अथ ज्ञानवतः क्षीयन्ते कमाणि, तदा
ज्ञानप्राप्रिसमकालमेव ज्ञानस्य सत्सपत्तिहेतुत्वान्मोक्षः स्या-
दिति शरीरपातः स्यात्‌ । तथा च आचायांभावः
इति आचार्यवान्पुरुषो वेद इलयनुपपत्तिः । ज्ञानान्मो-
्षाभावप्रसङ्गश्च देशान्तरप्रप्टयुपायज्ञानवदनेकान्तिकफरत्वं
वा ज्ञानस्य । न, कर्मणां प्रवृत्ताप्रवृत्तफटवत््वविशेषो-
पपत्तेः । यदुक्तम॒ अप्रदृत्तफलानां कर्मणां भ्रुवफल्वन्त्वा-
द्रह्यविद्ः शरीरे पतिते शारीरान्तरमारब्धव्यम्‌ अग्रवृत्तक-
मफलोपभोगा्थंमिति, एतदसत्‌ । विदुषः 'तस्य तावदेव
चिरम्‌ ` इति श्रतेः प्रामाण्यात्‌ । ननु ° पुण्यो वै पुण्येन
कमेणा भवति ° इदयादिश्चतेरपि प्रामाण्यमेव । सलयमेवम्‌ ।
तथापि प्रवृत्तफलानामप्रवृत्तफरानां च कमणां विशेषोऽस्ि ।
कथम्‌ ? यानि प्रवृत्तफखानि क्मीणि येविद्रच्छरीरमारन्धम,
तेषामुपभोगेनेव क्यः-- यथा आरन्धवेगस्य लक्ल्यमुक्ते-
ष्वादेः वेगक्षयादेवं स्थितिः, न तु र््यवेधसमकारमेव
१४.] षष्ठोऽध्यायः । ०३

प्रयोजनं नास्तीति- तद्त्‌ । अन्यानि तु अप्रवृत्तफलानि इह


प्रागज्ञानोत्पत्तेरू्व च कृतानि वा क्रियमाणानि वा अती-
तजन्मान्तरकृतानि बा अप्रवृत्तफलानि ज्ञानेन द्यन्ते
प्रायश्चित्तेनेव ; `“ज्ञानाभ्निः सर्वकर्माणि भस्मसात्कुरुते
तथा? इति स्मृतेश्च । ‹श्चीयन्ते चास्य कमांणि ` इति च
आथवणे । अतः ब्रह्मविदः जीवनादिप्रयोजनाभवेऽपि प्र
वृत्तफलानां कर्मणामवशहयमेव फरोपभोगः स्यादिति मुक्त-
घुवत्‌ तख तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदा -
षचोद नानुपपत्तिः । ज्ञानोत्पत्तरूर्ध्व च ब्रह्मविदः कमाोभा-
वमवोचाम 'ब्रह्मसंस्थोऽमृतत्वमेति ` इल्यत्र । तन्न स्मतुम-
हंसि ॥
स॒ थ पषोऽणिभैनदात्म्यमिद्‌« सव
तलत्सत्य९ स आत्मा तत्वमसि श्वेतकेतो
इति भूय एव मा वान्विज्ञापयत्विति
जग
तथा सोम्येति टोवाच ॥ ३॥
स य इत्याद्य॒क्ता्थैम । आचायेवान विद्धान्‌ येन क्रमेण
सत संपश्यते, तं क्रमं दृष्टान्तेन भूय एव मा अगवान्वि-
ज्ञापयत्विवि । तथा सोम्य इति ह उवाच |
इति चतुदैशखण्डभाष्यम्‌ ॥
पञ्चदशः खण्डः ॥

पुरुष सोम्योतोपतापिनं ज्ञातयः पयु


पासते जानासि मां जानासि मामिति
तस्य यावन्न वाख्नसि संपश्यते मनः
प्राणे प्राणस्तेजसि तेजः परस्थां देवतायां
तावल्रानाति ॥ १॥
पुरुषं हे सोम्य उत उपतापिनं ज्वराद्युपतापवन्तं ज्ञातयः
वान्धवाः परिवाये उपासते मुमूषुंम-- जानासि मां तच
पितरं पुत्रं भ्रातरं वा-इति प्रच्छन्तः । तस्य मुमूर्षोः यावन्न
वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजमि तेजः परस्यां
देवतायाम्‌ इलयेतदु क्ताथ॑म्‌ ॥
अथ यदास्य चाङ्नसि संपद्यते मनः
प्राणे प्राणस्तेजसि तजः परस्यां देवता-
यामथ न जानाति। २॥
संसारिणः यः मरणक्रमः स एवायं विदुषोऽपि सत्स-
पत्तिक्रम इयेतदाह-- परस्यां देवतायां तेजसि संपन्न अथं
न जानाति । अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रा
दिभावं देवमनुष्यादिभावं वा विशति । चिद्धांस्तु शाखा-
१५.] षष्ठोऽध्यायः । ४०५
चार्योपदेशजनितज्ञानदीपभ्रकाितं सद्भह्यात्मानं प्रविद््य न
आवतते इत्येष सत्संपत्तिक्रमः । अन्ये तु मूषेन्यया नाङ्या
उत्क्रम्य आदियादिद्रारेण सद्रच्छन्तीयाहूः ; तदसत › देश्-
काटलनिमित्तफलामिसंधानेन गमनदश्ैनात । न हि सदासे-
कत्वद्र्िनः सलयाभिसंघस्य देश्चकाटनिभमित्तफटलाद्यसृताभि-
संधिरुपपद्यते, विरोधात्‌ । अविद्याकामकमंणां च॒ गमन-
निमित्तानां सद्विज्ञानहुताश्चन विग्रुष्त्वात्‌ गमनानुपपत्तिरेव ;
८ पर्याप्रकामस्य कतात्मनस्त्विहेव सर्वे प्रविदधीयन्ति कामाः'
इयाद्याथैणे नदीससुद्रदृष्टान्तश्रुतेश्च ॥
स य णुषोऽणिभमेतदात्म्यमिद९ सवं
तत्सलय९ स आत्मा तत्वमसि श्वेतकेतो
इति भ्रूय एव मा भगवान्विज्ञापयत्विति
लथा सोम्येति होवाच ॥ ३॥
इति पश्चदश्चः खण्डः ॥
सय इदयादि समानम्‌ | यदि मरिष्यतो मुसुश्चतख
तुस्या सत्संपत्तिः, तच्र विद्वान्‌ सत्सपन्नो नावर्तते, आवतते
त्वविद्वान्‌- इत्यत्र कारणं दृष्टान्तेन भूय एव माः भगवान्वि-
ज्ञापयस्विति । तथा सोभ्येति ह उवाच ॥
इति पञ्चदशरालण्डभाष्यम्‌ ॥
षोडः खण्डः ॥

पुरुष\ सोम्योत हस्तगृहीतमानयन्य-


पटार्षीौत्स्तेयमकाषींत्परद्युमस्मे तपतेति
स यदि तस्य कतो भवाति तत एवाचत-
मात्मानं कुरुते सोऽताभि संघोऽबलतेना-
त्मानमन्तधीय परद्युं . तस्तं परतिगरहणाति
स दद्यनेऽथ हन्यते ॥ १॥
शणु--यथा सोम्य पुरुषं चो्यकर्मणि संदिद्यमानं निभर-
हाय परीक्षणाय च उतत अपि हस्तगृहीत बद्धहस्तय आन-
यन्ति राजपुरुषाः । किं कृतवानयमिति प्रष्टाश्च आहुः-
अपहार्षीद्धनमस्यायम्‌ । ते च आहुः- किमपहरणमात्रेण
बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात्‌ ; इत्युक्ताः
पुनराहुः- स्तेयमकार्षीत्‌ चौर्येण धनमपहार्षौदिति । तेष्वेवं
वदत्सु इतरः अपह्ुते- नाहं तत्कर्तेति । ते च आदुः- संदि-
ह्यमानं स्तेयमकार्षौः त्वमस्य धनस्येति । तस्मिश्च अपद्ुवाने
आहुः-- परज्चुमस्मे तपतेति शोधयत्वात्मानमिति । स यदि
१६.] षष्ठ ऽध्यायः । ¢ ०७

तस्य स्तैन्यस्य कर्तां भवति बहिश्चापहुते, स एवंभूतः तत


एवाच्रतमन्यथाभूत सन्तमन्यथात्मानं कुरुते । स तथा अनृता-
भिसंधोऽनृतनात्मानमन्तधाय व्यवहितं कृत्वा पर्यु तप्तं
मोहात्प्रतिगृह्धाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वक
तेनसृताभिस्धिदोषण ॥

अथ यदि तसखाकतो भवति तत एव


सलययमात्मान कुरुते स सलययाभिसघः स-
स्ेनात्मानमन्तघीय परु त्ष पतिग्‌-
क्नाति स न दद्यतेऽथ सुच्यत॥२॥
अथ यदि तस्य कमेणः अकतौ भवति, तत एव सलय-
मात्ानं कुरुते । स सत्येन तया स्तैन्याकतेतया आसानम-
न्तधाय पर्यु तप्र प्रतिगृह्याति। स सलयाभिसंधः सन न
दह्यते सलयञ्यवधानात्‌ , अथ मुच्यते च स्षाभियोक्तरभ्यः।
तप्रपरञ्युहस्ततरूसंयागस्य तुल्यत्वेऽपि स्तेयकत्रैकर््रोरिचृता-
भिसधो दह्यते न तु सल्याभिसंधः ॥

स यथा तच्र नादाद्येतेलदात्म्यमिद्‌ ९


ख्व तत्सव्य+ स॒ आत्मा तत्त्वमसि श्वे-
०८ छान्दोग्यो पनिषद्धाष्ये [ख.

लकेलो इति तद्धास्य विंजज्ञाविति विज-


ज्ञाविनि। ३॥
इति षोडशः खण्डः ॥
स यथा सलयाभिसंधः ्तप्रपर्ुग्रहणकमेणि सलयन्यवहिन-
हस्ततरत्वात्‌ नादाह्येत न दद्येतेयेतत्‌ , एवं सद्रह्मसलयाभिमं-
धेतस्योः शरीरपातकाछे च तुल्यायां सत्संपत्तौ विद्वान सर्सं-
पद्य न पुनव्योघ्रदेवादिदेहमहणाय आवर्तते । अविद्वांस्तु विका-
रानृताभिसंधः पुनव्योघ्रादिभावं देवतादिभावं वा यथाकम
यथाश्चृतं प्रतिपद्यते । यदात्मायिसंध्यनभिसंधिक्रते मोक्षबन्धने,
यञ्च मूलंजगतः, यदायतना यत्प्रतिष्ठाश्च सवोः प्रजाः, यदा-
त्मकं च स्वै यज्चाजममृतमभयं श्िवमद्धितीयम्‌ , तत्सं स
आत्मा तवं, अतस्ततत्वमसि श्तकेतो--इत्युक्ताथमसकदाक्यम्‌।
कः पुनरसौ श्रेतकेतुः स्वंशन्दा्थः १ योऽहं श्रेतकेतुरुदाकस्य
पुत्र इति वेद॒ आत्मानमादेशं श्रुस्वा मत्वा विज्ञाय च,
अश्रृतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ ५कर्थं नु भगवः
स अदेश्चो भवति ' इति । स एषः अधिकृतः श्रोता मन्ता
विज्ञाता तेजोवन्नमयं कायैकरणसंघातं प्रविष्टा परैव देवता
नामरूपव्याकरणाय-आदर्शे इव पुरुषः सुयीदिरिव जरादौ
१६.] षष्ठोऽध्यायः । ४०९
्रतिविम्बरूपेण । स आत्मानं कायेकरणेभ्यः भविभक्तं सद्रूपं
सवौत्मानं प्राक्‌ पितुः श्रवणात्‌ न विजज्ञौ । अथेवानीं
पित्रा प्रतिबोधितः तन्त्वमसि इति टष्टान्तेर्हेतुभिश्च तत्‌ पितु-
रस्य ह किटोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान्‌ ।
द्विवेचनमध्यायपरिसमा्य्थम्‌ ॥
किं पुनरत षष्ठे वाक्यप्रमाणेन जनितं फरमात्मनि ?
कतुत्वभोकतृत्वयोरधिकृतत्वविज्ञाननिवृत्तिः तस्य फलम्‌ ,
यमवोचाम स्वंशब्दबाच्यम्थं श्रोतुं मन्तुं च अधिकत-
मविज्ञातविज्ञानफलाथेम्‌ । प्राक्च एतस्माद्धिज्ञानात्‌ अह-
मेवं करिष्याम्यग्निहोत्रादीनि कमांणि, अहमत्राधिकतः;
एषां च कर्मणां फरमिहामुत्र च भोक्ष्ये, कृतेषु वा कमेसु
कृतकर्तैव्यः स्याम्‌- इयेवं कवत्वभोक्रतृत्वयोरधिकृतोऽस्मी-
लयात्मनि यद्िज्ञानमभूत्‌ तस्य, यत्सञ्नगतो मूलम्‌ एकमे-
वाद्धितीयं तत्त्वमसीलयनेन वाक्येन प्रतिबुद्धस्य निवतेते,
विरोधात्‌--न ्ि एकस्मिन्नद्धितीये आत्मनि अयमहमस्मी-
ति विकश्ाते ममेदम्‌ अन्यदनेन कतेव्यम्‌ इदं कृत्वा अस्य
फलं भोक््य- इति वा भद विज्ञानमुपपद्यते । तस्मात्‌ सत्स-
लयादितीयात्मविज्ञाने विकारानरतजीवात्मविज्ञानं निवतेते
इति युक्तम्‌ । नजु “ तत्त्वमसि ` इल्यत्र त्वंशाव्दवाच्येऽर्थ सदु
१० छान्दोग्योपनिषद्धाष्ये [ख.
द्विरादिशयते- यथा आदिलयमनओआदिषु जह्मादिबुद्धिः, यथा
च खोक प्रतिमादिषु विष्ण्वादिबुद्धिः, तदत्‌; न तु सदेव
त्वमिति; यदि सदेव धतकेतुः स्यात्‌, कथमात्मानं न वि-
जानीयात्‌ , येन तस्मै तन््वमसीत्युपदिष्यत्ते ? न, आदि-
लयादिवाक्यवेलक्षण्यात्‌- ‹ आदि्यो ब्रह्म ' इत्यादौ इतिशाब्द-
व्यवधानात्‌ न साक्षाद्रह्मत्वं गम्यते, रूपादिमत्वाश्च आदि-
लयादीनाम्‌ । आकाङामनसोश्च इतिक्षब्दव्यवधानादेव अन्रह्म-
त्वम्‌ । इह तु सत एवे प्रवेशं दशंयित्वा " तत्त्वमसि ' इति
निरङ्कदो सद्‌ात्मभावमुपदिशति । ननु पराक्रमादिरुणः सिहो-
ऽसि त्वम्‌ इतिवत्‌ त्वमसीति स्यात्‌ । न, मृदादिवत्‌
सदेकमेवाद्वितीयं स्यम्‌ इत्थुपदेकशात्‌ । न च उपचारवि-
ज्ञानात्‌ ‹ तस्य तावदेव चिरम्‌ इति सत्संपत्तिरुपदिशयेत ।
सृषात्वादुपचारविज्ञानस्य-- त्वमिन्द्र यम इतिवत्‌ । नापि
स्तुतिः, अलुपास्यत्वान्छूतकेतोः । नापि सत्त्‌ अेतकेतुत्वो-
पदेशेन स्तूयेत--न हि राजा दासस्त्वमित्ति स्तुयः स्यात्‌ ।
नापि सतः सवोत्मन र्कदेश्च निरोधो युक्तः तत्वमसीति-
देशाधिपतेरिव ामाध्यक्षस्त्वमिति । न च अन्या गति.
रिह सदात्मत्वोषदश्यात्‌ अथोन्तरभूता संभवदि । ननु सब्‌-
स्सीति बुद्धिमात्रमिह कलेन्यतया चोधते च त्वज्ञात्तं सद-
१६] वष्ठाऽध्यायः । ४११

सीति ्प्यत इति चेत्‌ ! नन्वस्मिन्पक्षेऽपि ‹ अश्रं श्रतंमवे-


ति ›इत्याद्यनुपपन्नम्‌ ! न, सदस्मीति बुद्धिविधेः स्तुयथ॑त्वात्‌ ।
न, ‹ आचार्यवान्पुरुषो वेद्‌ । तस्य तावदेव चिरम्‌ ` इत्युपदे-
शात्‌ । यदि हि सदस्मीति वंद्धिमाच्चं कतेव्यतया विधीयते न
त॒ त्वंशब्दवाच्यस्य सद्रूपत्वमेव, तद्ए न आचायवान्वेद इति
ज्ञानोपायोपदेशो वाच्यः स्यात्‌। यथा ‹ अभ्भिहोच्र जुहुयात्‌ '
इयेवमादिष्वथप्राप्रमेव आचायंवन््वमिति, तद्वत्‌ । "तस्य
तावदेव चिरम्‌ ` इति च क्चैपकरणं न युक्तं स्यात्‌, सदात्म-
तत्त्वे अविज्ञातेऽपि सङदरुद्धिमालकरणे मोक्षप्रसङ्गात्‌ । न
च तन्त्वमसीत्युक्ते नाहं सदिति प्रमाणवाक्यजनिता बुद्धिः
निवतेयितुं शक्या ; नोत्पन्नेति वा शक्यं वक्तुम्‌ , सर्वोपनि-
षट्राक्यानां तर्परतयेवोपक्षयात्‌ । यथा अभ्मिहोत्रादिविधि-
जनिताभ्नि्ोत्रादिकतेग्यतावुद्धीनामतथाथेत्वमनुत्पन्नत्वं वा न
शक्यते वक्तम्‌-तद्रत्‌ । यत्तुक्तं सद्‌ात्मा सन्‌ आत्मानं
कथं न जानीयादिति, नासौ दोषः, कायेकरणसंघात-
व्यतिरिक्तः अहं जीवः कती भोक्तेपि स्वभावतः प्राणिनां
विज्ञानादशेनात्‌ । किमु तस्य सदात्मविज्ञानम्‌ । कथमेवं
व्यतिरिक्तविन्ञाने असति तेषां करैत्वादिविज्ञानं संभवति
दृश्यते च । तद्रत्तस्यापि देहादिष्वात्मवुद्धित्वात्‌ न स्यार्स-
४१२ छान्दोग्योपनिषद्धाष्ये [ख.
दात्मविज्ञानम्‌ । तस्मत्‌ विकारानृताधिकृतजीवात्मविज्ञान-
निवतैकमेव इदं वाक्यम्‌ ‹तत्वमसि ` इति सिद्धमिति ॥

इति षोडशखण्डभाष्यम्‌ ॥

इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव-


तपूज्यषादशिष्यस्य श्रीमच्छंकरभगवतः कृतो
छान्दोग्योपनिषद्धाष्ये षष्ठोऽध्यायः समाप्रः ॥
दछान्दोग्योपनिषदद्धाष्यम्‌
सप्तमोऽध्यायः

27 -89
॥ सप्रमोऽध्यायः ॥

रमा्थंतच्ोपदेरपधानपरः
षष्ठोऽध्यायः सद्‌त्मैकत्वनि्णयपरत-
येवोपयुक्तः। न सतोऽबौग्विकारलक्ष-
णानि तत्त्वानि निदिष्टानीलयतस्तानि
1
नामादीनि प्राणान्तानि क्रमेण नि-
विहय तहारेणापि भूमाख्यं निरति-
१ (क शा [ [= ह)

कायं तन्वं निर्दक््यामि- शाखाचन्द्रददीनवत्‌ , इतीमं सप्तम


प्रपाठकमारभते ; अनिर्दिष्ेषु हि सतोऽवाक्तत्वेषु सन्मत्रे च
निदिष्टे अन्यदप्यविज्ञातं स्यादिदयाशङ्का कस्यचित्स्यात्‌, सा
मा भूदिति वा तानि निदिदिश्षति; अथवा सोपानारोहण-
वत्‌ स्थूखादारभ्य सूक्ष्मं सुष्ष्मतरं च बुद्धिषिषयं ज्ञाप-
यित्वा तदतिरिक्ते स्वाराञ्येऽभिषक््यामीति नामादीनि नि-
दिदिक्षति; अथवा नामाद्युत्तरोत्तरविशिष्टानि तत्वानि अ-
तितरां च तेषायु्छृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुयथ ना-
मादीनां कमेणोपन्यासः। आख्यायिका तु परविद्यास्तुयथौ ।
कथम्‌ ? नारदो देवर्ष; कृतकतेव्यः सवेविद्योंऽपि सन अना-
१६ छान्दोग्योपनिषद्धष्ये [ख.

र्मज्ञत्वात्‌ शुशोचैव, किमु वक्तव्यम्‌ अन्योऽस्पविलन्तुः अ-


कृतपुण्यातिश्योऽकृताथे इति ; अथवा नान्यदात्मन्ञानान्नि-
रतिशशयश्रेयःसाधनमस्तीव्येतत्प्रदश्चैनाथै सनत्कुमारनारदा-
ख्यायिका आरभ्यते, येन सवैेविज्ञानसाधनक्चक्तिसंपन्नस्यापि
नारदस्य देवर्षेः श्रेयो न बभूव, येनोत्तमाभिजनविद्यावृत्त-
साधनशक्तिसंपत्तिनिमित्ताभिमानं हित्वा प्राकृतपुरुषवत्‌
सनत्कुमायमुपससाद श्रेयःसाधनप्राप्रये ; अतः प्रख्यापितं
भवति निरतिदायश्रेयःप्राप्निसाधनत्वमात्मविद्याया इति ॥
अधीहि भगव इनि होपससाद सन-
त्कुमारं नारदस्त< होवाच यद्वेत्थ तेन
मोपसीद ततस्त ऊर्ध्व वश््यामीति स
होवाच ॥ १॥
अधीहि अधीष्व भगवः भगवन्निति ह किल उपस-
साद्‌ । अधीहि भगव इति मन्त्रः सनल्छ्कमारं योगी-
र ब्रह्विष्ठं नारदः उपसन्नवान्‌ । तं न्यायतः उपसन्नं
ह उवाच-- यदात्मविषये क्रैचिद्वेत्थ तेन तस्ख्यापनेन
मासुपसतीद इदमहं जाने इति, ततः अहं भवतः विज्ञानात्‌
ते तुभ्यम्‌ उध्वं वक्ष्यामि, इ्युक्तवति स ह उवाच नारदः ॥
ऋग्वेद .भगवोऽध्योमि यजुवद«साम-
१.] सप्तमोऽध्यायः । ४१७

वेदमाथवेणं चतुेमितिहासपुराणं पश्चमं


वेदानां वेदं पिच्य रादि देवं निधि
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां
भ्रूतविय्यां क्षघ्रविद्यां नक्षवविव्या सपे-
देवजनविदामेतदद्धगवोऽध्येमि ॥ २॥
ऋग्वेदं भगवः अध्येमि स्मरामि, ‹ यद्वस्थ ` इति विज्ञा-
नस्य प्रष्त्वात्‌ । तथा यजुर्वेदं सामवेदमाथवेणं चतुथं वेदं
वेदशब्दस्य श्रकरनस्वात्‌ इतिहासपुराणं पञ्चमं वेदं वेदानां
भारतपच्चमानां वदं व्याकरणमियथेः । व्याकरणेन हि
प्रदादिविभागदश्ः ऋग्वेदादयो ज्ञायन्ते; पिच्यं श्राद्धक-
ल्पम्‌ ; राहि गणितम्‌; देवम्‌ उत्पातज्ञानम्‌ ; निधि महा-
कारादिनिधिश्चाख्म्‌ ; वाकोवाक्यं तकशाखम्‌ ; एकायनं
नीतिश्चाखम्‌ ; वविं निरुक्तम्‌ ; बरह्मणः ऋरग्यजुःसा-
माख्यस्य विद्यां ब्रह्मविद्यां शिक्नाकल्पच्छन्दश्चितयः ; भत-
विद्यां भूततन्त्रम्‌ ; क्षत्रविद्यां धनुर्वेदम्‌ ; नक्षत्रविद्यां ज्यौति-
षम्‌; सर्पदेवजनविद्यां सपेविद्यां गारुडं देवजनविद्यां गन्घ-
युक्तिरूयगीतवाध्शशिस्पादिविज्ञानानि ; एतत्सर्व हे भगवः
अध्येमि ॥
साऽहं भगवो मन्बविदेवार्मि नात्म
ऋ. # कीर
४१८ छान्दोग्योपनिषद्धाप्ये [ख.
क क, (न न

विच्छरूत५ ह्येव मे भगव हृदोभ्यस्तरति


चोकमात्मविदिति सोऽहं भगवः रो-
चासितं मा भगवाञ्छोकस्य पारं तार-
यत्विति त हावाच शद्धे किंचेतद्‌ध्य-
गीष्ठा नामेवेतत्‌ ।॥ ३ ॥
सोऽहं भगवः एतत्सव जानन्नपि मन्त्रविदेवास्मि राब्दा-
थेमात्रविज्ञानवानेवास्मीय्थः । सर्वो हि शाब्दः ` अभिधान-
मात्रम्‌ अभिधानं च सर्वं मन्त्रेष्वन्तभेवति । मन्त्रविदेवास्मि
मन्त्रवित्क्मविदियथेः। ‹ मन्त्रेषु कमणि ' इति हि वक्ष्यति ।
न आत्मवित्‌ न आत्मानं वेद्धि । नन्वात्मापि मन्त्रैः प्रका-
श्यत एवेति कथं मन्त्रविन्चत्‌ नारमवित्‌ ? न, अभिधानाभि-
धेयभेदस्य विकारत्वात्‌ । न च विकार आत्मेष्यते । नन्वा-
त्माप्यात्मङाब्देन अभिधीयते । न, ' यतो वाचो निवर्तन्ते",
८ यत्र नान्यत्पश्यति ` इल्यादिश्रतेः । कथं तर्हिं ‹ आत्मैवाध-
स्तात्‌ ' "स आत्मा! इद्यादिश्चब्दाः आत्मानं प्रयाययन्ति ए
नैष दोषः । देहवति प्र्गात्मनि मेदविषये प्रयुज्यमानः
दाब्दः देहादीनामास्मत्वे प्रत्याख्यायमाने यत्परिशेष् सत्‌,
अवाच्यमपि प्रत्याययति--- यथा सराजिकायां रहइयमा-
नायां सेनायां छन्रध्वजपताक्रादित्यवदहिते अटरयमानेऽपि
१. सप्तमोऽध्यायः 1 ४१९
राजनि एष राजा ट
हयत इति भवति शब्दप्रयोगः; तत्र को-
ऽसौ राज्ञेति राजविशेषनिरूपणायां दृश्यमानेत्रप्रत्याख्याने
अन्यस्मिन्नदृङ्यमानेऽपि राजनि राजप्रतीतिभेवेत्‌- तद्वत्‌ ।
तस्मात्सोऽहं मन्त्रवित्‌ कमेविदेवास्मि, कर्मकार्यं च सर्व वि-
कार इति विकारज्ञ एवास्मि, न आत्मवित्‌ न आत्मभ्रकृ-
तिखरूपज्ञ इत्यर्थः । अत एवोक्तम्‌ " आचायेवान्पुरुषो वेद्‌
इति; ‹ यतो वाचो निवतंन्ते ' इत्यादिश्चतिभ्यश्च । श्रुतमाग
मज्ञानमस्त्येव ` हि यस्मात्‌ मे मम भगवदृश्चेभ्यो युष्मत्स
दृशेभ्यः तरति अतिक्रामति शोकं मनस्तापम्‌ अकृताथबुद्धि-
ताम्‌ आत्मवित्त्‌ इति ; अतः सोऽहमनात्मविन्त्वात्‌ ह भगवः
शोचामि अकृताथबुद्धथा संतप्य सवेदा; तं मा मां शोकस्य
शोकसागरस्य पारम्‌ अन्तं भगवान्‌ तारयतु आत्मज्ञानो-
ड्पेन कृताथेबुद्धिमापादयतु अभयं गमयत्वित्यथः । तम्‌
एवमुक्तवन्तं ह उवाच-- यद्व किंच एतदध्यगीषछठाः अधीत-
वानसि, अध्ययनेन तदथेज्ञानमुपरक््यते,. ज्ञातवानसीत्ये
तत्‌ ,
नामेवेतत्‌ , ‹ वाचारम्भणं चिकारो नामधेयम्‌ ” इति श्रतः ॥

नाम वा ऋग्वेदा यजुर्वेदः सामवेद


आथवेणञखतु इतिहासपुराणः पञ्चमो
वेदानां बेदः पिच्यो राक्ादेवो निधिवो-
स्‌ $ 9. ३ क निरि ©
४२० छान्दोग्योपनिषद्धाष्ये [ख.

कोवाक्यमेकायनं देवविद्या ब्रह्मविद्या


भूतविद्या क्षघ्रविद्या नक्ष्रचिश्ा सपै-
देवजनविद्या नामेवेतन्नामोपास्स्वेति ॥ ४ ॥
नाम वा ऋग्वेदो यजुर्वेद इत्यादि नाभेवैतत्‌ । नामो-
पास्स ब्रह्मेति ब्रह्मबुद्धया-- यथा प्रतिमां विष्णुबुद्ध्या
उपास्ते, तद्त्‌ ॥ |
स थो नाम ब्रह्मेत्युपास्त यावन्नान्नो
गत तवास्य यथाकामचारो भवति यो
नाम तब्रह्येत्युपास्तेऽस्ति भगवो नाश्नो
प्रय इति नान्ना वाव भूयोऽस्तीति तन्मे
भगवान्त्र वीत्विति ॥ ५॥
स यस्तु नाम ब्रह्मेत्युपास्त, तस्य यत्फङूं भवति, तच्छृणु
- यावन्नाश्नो गनं नाश्नो गोचरं तत्र तस्मिन्‌ नामविषये
अस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति ।
यो नाम ब्रह्मलयुपास्ते इत्युपसंहारः । किमस्ति भगवः नाञ्नो
भूयः अधिकतरं यद्रह्मदृ्यहे मन्यदिलयभिप्रायः । सनत्कुमार
आह-- नान्नो वाव भूयः अस्त्येवेति । उक्तः आह-- यद्य-
स्ति तन्मे मगवान्त्रवीतु इति ॥
इति प्रथमखण्डभाष्यम्‌ ॥
दवितीयः खण्डः ॥
वारवाव नाश्नो भूयसी वाग्वा ऋग्वेदं
विज्ञापयति युवद साम्वेद्‌माथवेणं
चतुथमितिदासपुराणं पञ्चमं वेदानां वेदं
पिच्य राशि देवं निधि बाकोवाक्यंमे-
कायन दृवचिद्यां बह्यविद्यां श्ूतविद्या
क्ष्रविश्ा< सपदेवजनविद्यां देवचप्र-
थिवी च वायुं चाकारं चापञ्च तेजख
देवाञ मनुष्याय पश्यञ वथाशर्सि
च तणवनस्पतीञ्भ्वाप दान्याकीरपतङ्कपि-
पीटकं धम चाधमे च सत्यं चाचरतं च
साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च
यदे वाङ्नाभविष्यन्न धमो नाधमों व्य-
ज्ञापयिष्यन्न सत्यं नानृत न साधु ना
साधु न हृदयज्ञो नाहृदयज्ञो वागेवैत-
त्सव विज्ञापयति वाचमुपास्स्वेति ॥ १॥
*\ ० छ

वाग्वाव । वागिति इन्द्रियं जिह्वामूखादिष्वष्टसु स्थानेषु


स्थितं वणोनामभिन्य लकम्‌ । वणो नामेति नान्नो वाग्भू-
४२२ छान्दोग्योपनिषद्धाष्ये [ख.
यसीत्युच्यते । कायोद्धि कारणं भूयो रृष्टं छोक-- यथा पु-
लापता, तद्रत्‌। कथं च वाङ्नाश्नो भूयसीति, आह-वाग्वा
ऋग्वेदं विज्ञापयति-- अयम्‌ ऋग्वेद इति । तथा यजुर्बेदमि-
यादि समानम्‌ । हृदयज्ञं हृदयप्रियम्‌ ; तद्विपरीतमह्टदयज्ञम्‌।
यत्‌ यदि वाङ्‌ नाभविष्यत्‌ धमोदि न व्यज्ञापयिष्यत्‌ › वा-
गावे अध्ययनाभावः अध्ययनाभावे तदथेश्रवणाभावः त-
च्छूवणाभावे धमादि न व्यज्ञापयिष्यत्‌ न विज्ञातममविष्य-
दिय्थः । तस्मात्‌ बागेवैतत्‌ शब्दोच्चारणेन सर्वं विज्ञापयति ।
अतः भूयसी बाङ्ना्नः । तस्माद्वाचं ब्रह्यत्युपास्ख ॥
सख यो वाचं ब्रह्येत्युपास्ते यावद्वाचो
गतं तच्चास्य यथाकामचारो भवति यो
वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो
भ्रूय इति वाचो वाव भूयोऽस्तीति तन्मे
भगवान्त्रवीत्विति ॥ २॥
इति द्वितीयः खण्डः ॥
समानमन्यत्‌ ॥
इति दितीयखण्डभाष्यम्‌ ॥
तृतीयः खण्डः ॥

मनो वाच वाचो प्रूयो यथावद वा-


मल्केद्धेवा कोले दौ वाक्षौ सुषटिरनु-
भवय्येवं वाचं च नाम च मनोऽनुभवति
स यदा मनसा मनस्यति मन्ानघीयी-
येयथाघीते कमणि कुर्वयिदयथ कुरुते
पुत्रा पश्यु4अच्छेयेयथेच्छत इमं च
ललोकभसख चेच्छेयेलयथेच्छते मनो यात्मा
मनो हि खोको मनो हि ब्रह्य मन उपा-
स्खेति । १॥
मनः सनस्यनविशिष्टमन्तःकरणं वाचः भूयः ।.तद्ध मन-
स्यनन्यापारवत्‌ वाच वक्तव्ये प्ररयति। तेन वाक्‌ मनख्न्त-
भवतति । य यस्मिन्नन्तभवति तत्तस्य ठ्यापकत्वात्‌ ततो
भूयो भवति । यथा वै लोके दे बा आमल्के फले दवेवा कोठे
बद्रफटे द्धौ वा अक्षौ विभीतकफलङे मुष्टिरनुभवति मुष्िस्ते
फले व्याप्नोति ष्टौ हि ते अन्तभेवतः, एवं वाचं च नाम च
आमरकादिवत्‌ मनोऽनुभवति । स यद्‌ पुरूष; यस्मिन्काङे
मनसा अन्तःकरणेन मनस्यति, मनस्यनं विवक्षाबुद्धिः, कथं
४२४ छान्दोग्योपनिषद्धाष्ये [ख.
मन्त्रान्‌ अधीयीय उच्चारयेयम्‌- इत्येवं विवक्षां कत्वा अथा-
धीते । तथा कमणि कुर्वयिति चिकीषोबुद्धिं कृत्वा अथ कु-
रुते । पुत्रांश्च पद्यञ्च इच्छेयेति प्राप्रीच्छां कृत्वा तस्प्राप्त्युपा-
यानुष्ठानेन अथच्छते, पुत्रादीन्प्राप्रोतीत्य्थैः । तथा इमं
च खोकम्‌ अगरु च उपायेन इच्छेति तस्प्राप्त्युपायानुष्ठा-
नेन अथेच्छते प्राप्रोति । मनो हि आत्मा, आत्मनः करृत्वं
भोक्तृत्वं च सति मनसि नान्यथेति मनो हि आत्मेव्यु-
च्यते । मनो हि खोकः, सत्येव हि मनसि रोको भवति
तसप्राप्ठ्युपायानुष्ठानं च इति मनो हि छोकः यस्मात्‌, तस्मा-
न्मनो हि बह्म । यत एवं तस्मान्मन उपास्स्वेति ॥
स यो मनो ब्रह्येत्युषास्ते यावन्मनसो
गतं तच्रास्य यथाकामचारो मवति यो
मनो ब्रह्यत्युपास्तेऽस्ति भगवो मनसो
भूय इति मनसा वाव भूयोऽस्तीति त-
न्मे मगवान्त्रवीत्विति ॥ २॥
इति ततीयः खण्डः ॥
स यो मन इटयादि समानम्‌ ॥
दति तृतीयखण्डभाष्यम्‌ ॥
चतुथः खण्डः ॥
संकल्पो वाव मनसो भूयान्यदा वै>)
संकल्पयतेऽथ मनस्यल्थ वाचमीरयति
तासु नाञ्चीरयति नास्नि मन्ना एकं भव-
न्ति मच्रेषु कमाणे ॥ १ ॥
संकल्पो वाव मनसो भूयान्‌ । संकल्पोऽपि मनस्यन-
वत्‌ अन्तःकरणवरत्तिः, कतेव्याकतेव्यविषयवेभागेन सम-
थेनम्‌ । विभागेन हि समर्थिते विषये चिकीषौवुद्धिः
मनस्यनानन्तरं भवति । कथम्‌ यद्‌ वै संकल्पयते कर्त-
ठयादिविषयान्विभजते--इदं कर्तु युक्तम्‌ इदं कतुमयुक्तमिति,
अथ मनस्यति मन्त्रानधीयीयेलयादि । अथ अनन्तरं बाचम्‌
हरयति मन्त्राद्युश्वारणे । तां च वाचम्‌ उ नाश्चि नामो-
श्वारणनिमित्तं विवक्षां करत्वा इंरयति । नाञ्जि नामसामान्ये
मन्त्राः शब्दविशेषाः सन्तः एकं भवन्ति अन्तभेवन्ती-
यर्थः । सामान्ये हि विशेषः अन्तभेवति । मन्त्रेषु कमौ-
ण्येकं भवन्ति । मन्त्रप्रकारितानि कमणि क्रियन्ते, न
अमन्त्रकमस्ि कमे । यद्धि मन्तरप्रकारानेन रन्धसत्ताकं
सत्‌ कमे, ब्राह्यणेनेदं कर्तव्यम्‌ अस्मै फलायेति विधीयते,
याप्युत्पात्तित्रोह्यणेषु कमेणां ददयते, सापि मन्त्रेषु छन्ध-
सत्ताकानामेव कमणां स्पष्टीकरणम्‌ । न हि मन्त्राप्रका-
४२६ छान्दोग्योपानिषद्धाष्ये [ख.

शितं क्म किंचित्‌ ब्राह्मणे उत्पन्नं टदृहयते | त्रयीविहितं


कर्मेति प्रसिद्धं छोके ; चर्यीशब्दश्च ऋग्यजुःसामसमाख्या ।
मन्त्रेषु कमणि कवयो यान्यपयन्‌-- इति च आथवेणे ।
तस्मादुक्तं मन्त्रेषु कमोण्येकं भवन्तीति ॥
तानिह वा एतानि संकल्पेकायनानि
संकल्पात्मकानि संकल्पे प्रतिषितानि
समक्टटपतां द्यावाप्राथेवी समकल्पेतां
वायुश्चाकाच्रां च समकर्पन्तापख तेजश्च
तेषा संक्टटप्ये वषे संकल्पते वषेस्य
संकटप्ट्या अन्न संकल्पतेऽन्नस्य संक्ट-
प्तय प्राणाः संकल्पन्ते प्राणाना< संकट-
प्तय मच्राः संकल्पन्ते मच्राणा« संकल्‌
प्तयै कमीणि संकल्पन्ते कमणा ९ संक्ल-
प्ये लोकः संकल्पते लोकस्य संकटष्लये
सवे« संकल्पते स एष संकल्पः संकल्प-
सुपास्खेति ॥ २॥
तानिह वा एतानि मनआदीनि, संकल्पैकायनानि संकल्पः
एको अयनं गमनं प्रख्यः येषां तानि संकल्पैकायनानि, संक
४.) सप्तमोऽध्यायः | ४२७

ह्पात्मकानि उस्पत्तौ, संकस्पे प्रतिष्ठितानि स्थितौ । समक्ठ्धपतां


संकल्पं कृतबल्याविव हि द्यौश्च प्रथिवी च द्यावाप्रथिवी, द्यावा-
प्रथिव्यौ निश्वटे रक्ष्येते । तथा समकल्पेतां वायुश्वाका्ं च
एतावपि संकल्पं कृतवन्ताविव | तथा समकस्पन्त आपश्च
तेजश्च, खेन रूपण निश्चलानि खक््यन्ते । यतस्तेषां दययावा-
प्रथिव्यादीनां संक्लप्त्यै संकल्पनिभित्तं वषं संकल्पते समर्थ
भवति । तथा वषेस्य संक्टटप्ये संकल्पनिमित्तम्‌ अन्नं संक-
ल्पते । वृष्टिं अन्नं भवति । अन्नस्य संक्लष्टे प्राणाः संकल्प -
न्ते । अन्नमया हि प्राणाः अन्नोपष्टम्भकाः । ' अन्नं दाम
इति हि श्रुतिः । तेषां संक्लप्ये मच्राः संकस्पन्ते । प्राणवा-
न्हि मन्त्रानधीते नावहः । मन्त्राणां हि संक्लप्टै कर्माण्य-
प्रिहोत्रादीनि संकत्पन्ते अनुष्ठीयमानानि मन्त्रप्रकाश्ितानि
समर्थीभवन्ति फलाय । ततो कोकः फं संकर्पते क्मकर्वै-
समवायितया समर्थीमवतीयर्थः। रोख संकल्प्य सर्ब ज-
गत्‌ संकल्पते स्वरूपावैकस्याय । एतद्धीदं सर्वं जगत्‌ यत्फछा-
वसानं तत्सर्वं संकल्पमूलम । अतः विशिष्टः स एष संकल्पः।
अतः संकत्पमुपास्सख--इव्युक्ट्वा फलमाह तदुपासकस्य ॥
सयः संकल्पं जद्यत्युपास्ते संकल
सान्वे स लोकान्धुवान्धुवः प्रतिशिता-
४२८ छान्दोग्योपनिषद्धाष्ये [ख.

न्‌ प्रतिष्ितोऽव्यथमानानठ्यथमानोऽभि-
सिध्यति यावत्संकल्पख गतं तवास्य
यथाकामचारो भवति यः संकल्पं बद्ये-
त्युपास्तऽस्ति भगवः संकल्पाद्भूय इति
संकल्पाद्वाव भूयोऽस्तीति तन्मे मगवा-
न्त्रवीत्विति ॥ ३ ॥
इति चतुथं: खण्डः ॥
स यः संकस्पं ब्रह्मेति ब्रह्मबुद्धथा उपासते, संक्त्टप्रान्वे धा-
त्रा अस्येमे छोकाः फटमिति क्लपान्‌ समथितान्‌ संकसिपि-
तान्‌ स विद्वान्‌ घुवान्‌ नियान्‌ अलन्ताघरुवापेक्षया, ध्रुवश्च
खयम्‌, छोकिनो हि अधरुवस्वे रोके धुवक्ट्पनिव्य॑र्थेति
धरुवः सन्‌ प्रतिष्ठितानुपकरणसंपन्न नियथंः, पञुपुत्रादिभिः
प्रतितिष्ठतीति दशनात्‌, स्वयं च प्रतिष्ठितः आ्मीयोपक-
रणसंपन्नः अव्यथमानान्‌ अमित्रादित्रासरदष्ितान्‌ अनव्यथमा-
नश्च स्वयम्‌ अभिसिध्यति अभिप्राप्रोतीयथैः । यावत्सं-
कट्पस्य गतं संकत्पगोचरः तत्रास्य यथाकामचारो भ-
वति, आसनः संकस्पस्य, न तु सर्वेषां संकस्पस्येति, उत्त-
रफटविरोधात्‌ । यः संकल्पं ब्रक्मेप्युपास्ते इत्यादि पूववत्‌ ॥
इति चतुथंखण्डभाष्यम्‌ ॥
पचमः खण्डः ॥

चित्तं चाच संकल्पाद्भयो यदा वे चेत-


यतेऽथ संकल्पयतऽथ मनस्यत्यथ वाच-
मीरयनि तासु नाश्नीरयाति नाञ्चि मन्ना
एकं भवन्ति मन्त्रेषु कमोणि ॥ १॥
चित्तं वाव संकस्पाद्भूय : । चित्तं चेतयितृत्वं प्राप्रकारा-
सुरूपब धवत्त्वम्‌ अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं
च, तत्संकस्पादपि भूयः । कथम्‌ १ यद्‌ा वे प्राप्न वस्तु इद-
मेवं प्राप्रभिति चेतयते, तदा तदादानाय वा अपोहायवा
अथ संकर्पयते अथ मनस्यतीत्यादि पूवेवत्‌ ॥
तानि इ वा एतानि चित्तैकायनानि
चित्तात्मानि चित्ते प्रतिष्ितानि तस्मा-
द्द्यपि बहुविद्‌ चित्ता भवति नायमस्ती-
ल्येवेनमाह्वथेदयं वेद यद्रा अयं विद्वान्न
त्थमचित्तः स्यादित्यथ यद्यल्पविचित्तवा-
नभवति तस्मा एवात शुश्रूषन्ते चित्त
हयवैषामेकायनं चित्तमात्मा चित्तं पति.
षा चित्तसुपास्स्वति ।॥ २॥
तानि संकस्पादीनि कर्मफलान्तानि चित्तेकायनानि चि-
नतात्मानि चिनत्तोत्पत्तीनि चित्त प्रतिष्ठितानि चित्तस्थितानी-

28-89
४३० छान्दोम्योपनिषद्धाष्ये [ख.
त्यपि पूववत्‌ । किंच चित्तस्य माहात्म्यम्‌ । यस्मािन्तं सं-
कर्पादिमूरम्‌ , तस्मात्‌ यच्पि बहुवत्‌ बहुशासख्नादिपरिज्ञा-
नवान्सन्‌ अचित्तो भवति प्राप्रादिचेतयितृत्वसामभ्यैविरहितो
भवति, तं निपुणाः लौकिकाः नायमस्ति बिद्यमानोऽप्यसत्सम
एवेति एनमाहुः । यश्चायं किंचित्‌ शाखरादि वेद्‌ श्रुतवान्‌
तदप्यस्य वरृथैवेति कथयन्ति । कस्मात्‌ £ यद्ययं विद्वान्स्यात्‌
इत्थमेवमचित्तो न स्यात्‌ , तस्मादस्य श्र॒तमप्यश्रुतमेवेत्याहुरि-
त्यर्थः । अथ अत्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै
तदुक्तार्थग्रहणायैव उत अपि शुश्रूषन्ते श्रोतुमिच्छन्ति तस्मा-
श्च । चित्त ह्येवेषां संकरपादीनाम्‌ एकायनमित्यादि पूववत्‌ ॥
स यथित्तं ब्रह्मेत्युपास्त चितान्वे स
लोकान्धरुवान्श्ुवः प्रतिष्ठितान्प्रतिषितोऽ-
तयथमानानव्यथमानाऽभिसिध्यति याव-
चित्तस्य गतं तन्नास्य यथाकामचारो भ-
वति यथित्तं ब्रह्मत्युपास्तेऽस्ति भगव-
िन्ताद्भय इति चित्ताद्वाव भूयोऽस्तीति
तन्मे भरगवान््रवात्वाते ॥२॥
चितान्‌ उपचितान्बुद्धिमद्भणेः स चित्तोपास्कः ध्ुवा-
निलयादि च उक्ताथम्‌ ॥
इति पञ्चमसखण्डभाष्यम्‌ ॥
षः खण्डः ॥

ध्यानं वाच चित्ताद्भयो ध्यायतीव पृ-


भिवी ध्यायती वान्तरिक्षं ध्यायतीव दयौ
ध्यीयन्तीवापो ध्यायन्तीव पर्वता देवम-
नुष्यास्तस्माद्य इह सनुष्याणां महत्तां
प्राप्नुवन्ति ध्यानापादा्छा इवेव ते
गवन्त्यथ येऽल्पाः कलहिनः पिद्युना
उपवादेनस्नेऽथ ये प्रभकोा ध्यानापाद्‌ा<
चा इवेव ते भवान्ति ध्यानसुपास्स्वति ॥
स थो ध्यानं ब्रह्यत्युपास्त थावद्धया-
नस्य गनं तच्रास्य यथाकामचारो मवति
यो ध्यानं ब्रह्येत्युपास्तऽस्ति भगवो ध्या-
नाद्धय इति ध्यानाद्राव श्रूयोऽस्तीति
॥» च

तन्मे मगवान््रयीत्विति ॥ २॥
इति षषः खण्डः ॥
ध्यानं वाव चित्ताद्भूयः। ध्यानं नाम शाञ्चाक्तदेवता-
द्यारम्बनेष्वचलः भिन्नजातीयेरनन्तरितः प्रययसंतानः,
एकाग्रतेति यमाहुः । दश्यते च ध्यानस्य माहात्म्यं फरतः ।
४२२ छान्दग्यापागषद्धाप्य ख.
० भ [

कथम्‌? यथा योगी ध्यायन्निश्चखो भवति ध्यानषफटकामे,


एवं ध्यायतीव निश्चङा रयत प्रथिवी । भ्यायतीवान्तरि-
क्षमियादिं समानमन्यत्‌ | देवाश्च मनुष्याश्च देवमनुष्याः
मनुष्या एव वा देवसमाः देवमनुष्याः रामादिगुणसंपन्नाः
मयुष्याः देवस्वरूपं न जहत्तीयथं; । यस्मादेवं विरिष्टं ध्या-
नम्‌, तस्मात्‌ य इह रोके मनुष्याणामेव धतनैधिद्यया गुणवां
महन्तं महत्वं प्राप्रुबन्ति धनादि महत््वहेतुं रुभन्त इयथः ।
ध्यानापाद्ञा इव ध्यानस्य आपादनम्‌ अपाद्‌; ध्यानफरू-
खाभ इदयतत्‌ , तस्यांशः अवयवः कटा काचिच्यानषफरुडाभ-
कलठावन्त इवेबेदयर्थः | ते भवन्ति निश्चला इव रक्त्यन्ते न
द्रा इव । अथ ये पुनरल्पाः क्षुद्राः किचिदपि धनादिमह्‌-
स्वेकदेशमग्राप्ताः ते पू्रोक्तविपरीताः कठिनः कर्हरीराः
पिशुनाः. परदोषोद्धासकाः उपवादिनः परदोषं सामीप्ययुक्त-
मेव वदितुं शीरं येषां ते उपवादिनिश्च भवन्ति | अथये

महत्वं प्राप्राः धनादिनिमित्तं ते अन्यान्प्रति प्रभवन्तीति


प्रभवः विद्ाचायराजेश्रादयो ध्यानापादाश्चा इवेलयायुक्ता-
थम । अतः टरयते ध्यानस्य महन्वं फङूतः ; अतः भूय-
श्ित्तात्‌ ; अतस्तदुपास्ख इल्याद्ुक्ताथम्‌ ॥ |
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥
विज्ञान वाव ध्यानाद्धयो विज्ञानेन वा
ऋग्वेदं विजानाति यञ्ञर्ैद९ सामवेद्‌-
माथवेणं चतुथेमितिहासपुराणं पञ्चमं वे-
दानां वदं पिच्य राहि देवं निधि वा-
कोवाक्यमेकायन देवविद्यां ब्रह्मविद्यां
भूतविद्यां क्षच्रविद्यां नक्षत्रविद्या सपे-
देवजनविद्या दिवं च पृथिवीं च वायुं
चाकाां चापञ्च तेजख् देवाञ मनु
घ्या<ञ परु वयास च तणवन-
सपतीज्कापदान्याकीट पतङ्कपिपीखकं धमं
चाधमं च सत्यं चाचतं च साधु चासा-
धु च हृदयज्ञं चाष्टद्यज्ञ चान्न च रसं
चेमं च लोकममुं च विज्ञानेनेव विजाना-
ति विनज्ञानसुपास्खेति ॥ १॥
विज्ञानं वाव ध्यानाद्भूयः । विज्ञानं शाख्नाथेविषयं ज्ञानं
तस्य ध्यरानकारणत्वात्‌ ध्याना यस्तलम्‌ ) क्य च तस्य

भूयस्त्वमिति, आह -- विज्ञानेन वै ऋग्वेदं विजानाति


अयम्रग्वेद इति प्रमाणतया यस्या्थज्ञानं ध्यानकारणम्‌ ।
४३४ छान्दोग्योपानिषद्धाष्ये [ख
तथा यजुवेदमिलयादि । किंच पश्चादीश्च धमाधर्मो शाख-
सिद्धौ साध्वसाधुनी लोकतः स्मार्ते वा दृष्टविषयं च सर्व
विज्ञानेनैव विजानातीलर्थः । तस्मा्युक्तं ध्यानाद्िज्ञानस्य
भूयस्स्वम्‌ । अतो विज्ञानुपास्स्वेति ॥
स यो विज्ञानं ब्रह्मेत्युपास्त विज्ञान-
वतो वे स लोकाञ्ज्ञानवतोऽभिसिध्यति
यावद्विज्ञानस्य गतं तवास्य यथाकाम
चारो भवति यो विज्ञान ब्रह्मेत्युपा-
स्तेऽस्ति भगवो विज्ञानाद्भय इति विज्ञा-
नादाव भूयोऽस्तीति तन्मे मगवान्त्रवी-
त्विति ॥ २॥
डति सप्तमः खण्डः ॥
श्रणु उपासनफटं विज्ञानवतः । विज्ञानं येषु छोकेषु
तान्विज्ञानवतो लोकान्‌ ज्ञानवतश्च अभिसिध्यति अभिप्राप्रो-
ति । विज्ञानं शा्लाथेविषयं ज्ञानम्‌ , अन्यविषयं नैपुण्यम्‌ ,
तद्द्धियुक्ताह्ठोकान्प्राप्रोतीय्थः । यावद्विज्ञानस्येल्यादि .पू-
वेवत्‌ ॥
इति सप्तमखण्डभाष्यम्‌ ॥
अष्टमः खण्डः ॥
बटे वाव विज्ञानाद्योऽपि हद दातं
विज्ञानवतामेको बखचानाक्म्पयते स
यदा बली नवल्यथोत्थाता मवत्युत्तिष्ठ-
न्परिचरिता भवति पस्चिरद्चपसत्ता भ
वत्युपसीदन्द्रष्टा भवति आता भवति
न्ता जवति बोद्धा भवति कती
भवति विज्ञाता भवति बलेन वे पृथि
वी तिष्ठति बलेनान्तरिक्षं बरन व्यौषेले-
न पर्व॑ता बेन देवमनुष्या बलेन प्ठाव-
अ वथाश्कि च तणवनस्पलयः श्वापद्‌ा-
न्याकीरपतङ्कपिपीरुकं बलेन लखोकस्ति-
छाति बरमुपास्खति ॥ १॥
संयो बरं ब्रह्येत्युषास्ते यावदस्य
गत तच्नाख यथाकामचारो भवति यो
बलं ब्रह्मत्युपास्तऽस्ति भगवो बराद्भय
इति बलाद्वाव भूयोऽस्तीति तन्मे भग
वान्त्रवीत्विति । २॥
इति अष्टमः खण्डः ॥
४३१९ छान्दोग्योपनिषद्धाभ्ये [ख.

बलं वाव विज्ञानाद्भूय: । बलमियन्नोपयीगजनितं मन-


सो विज्ञेये प्रतिभानसामथयम्‌ । अनशनादगादीनि (न वै
मा प्रतिभान्ति भो" इति श्रुतेः । शरीरेऽपि तदेवोत्थाना-
दिसामथ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बख्वाना-
कम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि ।
यस्म देवमन्नाद्युपयोगनिमित्तं बम्‌ , तस्मात्स पुरुषः यदा
बी बरेन तद्वान्भवति अथोत्थाता उत्थानस्य कतां उ-
ततिष्ठश्च गुरूणामाचायेख च परिचरिता परिचरणस्य शुश्रू
-षायाः कतां भवति परिचरन्‌ उपसत्ता तेषां समीपगोऽ-
न्तरङ्ग: प्रियो भवतीव्यथः । उपसीदंश्च सामीप्यं गच्छन्‌
एकाग्रतया आचायेस्यान्यस्य च उपदेष्टुः गुरोद्रष्टा भवति ।
ततस्तदुक्तस्य श्रोता भवतति । तत इदमेभिरुक्तम्‌ एवमुपप-
दयत इत्युपपत्तितो मन्ता भवति ; मन्वानश्च बोद्धा भवति
एवमेवेदमिति । तत एवं निधचिय तदुक्ताथस्य कतां अनु-
छ्ठाता भवति विज्ञाता अनुष्ठानफटस्यानुभविता भवती-
त्यथः । किंच बस्य माहात्म्यम्‌-- बछेन वे प्रथिवी तिष्ठ-
तीलयादि ऋञ्वथम्‌ ॥
इति अष्टमखण्डभाष्यम्‌ ॥
मवमः खण्डः ॥

अन्न वाव बलाद्धयस्तस्माद्यद्यपि दृहा


राच्रीनोश्नीयाग्यद्यु ह जीवेदथवाद्रष्टाओ-
तामन्ताबोद्धाकतो विज्ञाता मवययथान्न-
स्याये द्रष्टा भवति ओता भवति मन्ता
भवति बोद्धा भवति कतो जवति नि.
ज्ञाता भवल्यन्नमुपास्खेति ॥ १ ॥
अन्नं वाव बछाद्भूयः, बर्हेतुत्वात्‌ । कथमन्नस्य बल्हे-
वत्वमिति, उच्यते-- यस्माद्रखुकारणमन्नम्‌ , तस्मात्‌ यद्य-
पि कश्िहश रात्रीर्नान्नीयात्‌ , सोऽन्नोपयोगनिमित्तख बल-
स्य हान्या च्रियते; यद्यु ह जीवेत्‌-- दृश्यन्ते हि
मासमप्यनअन्तो जीवन्तः-- अथवा स जीवन्नपि अद्रष्टा
भवति गुरोरपि, तत एव अश्रोतेल्यादि पूवैषिपरीतं सव भव-
ति । अथं यदा बहून्यहान्यनशितः दकशेनादिक्रियाखसमथेः
सन्‌ अन्नस्यायौी, आगमनम्‌ आयः अन्नस्य ब्रािरित्यथैः,
सः यस्य विद्यते सोऽन्नस्थायी । आये इयेतद्रणैव्यलययेन ।
४३८ छान्दोग्योपनिषद्धाष्ये |ख.
अथ अन्नस्याया इलयपि पाठे एवमेवाथेः, द्रषेयादिका्यै-
श्रवणात्‌ । दह्यते हि अन्नोपयोगे दशैनादिसामथ्यम्‌, न
तदप्राप्नौ ; अतोऽन्नमुपास्स्वेति ॥

स योऽन्नं ब्रह्येत्युपास्तेऽन्नवतो यै स
रखोकान्पानवतोऽभिसिध्यति यानदन्नख
गत तत्रास्य यथाकामचारो नति
योऽन्नं ब्रह्येत्युपास्तेऽस्ति भगवोऽन्नाद्भय
3

इव्यन्नाद्राव भूया ऽस्तीति तन्मे मनगवा-


न्रवीखिति ॥
इति नवमः खण्डः ॥
फलं च अन्नवतः प्रभूतान्नान्वै स लोकान्‌ पानवतः
प्भूतोदकाश्च अन्नपानयानिदयसंबन्धात्‌ रोकानभिसिध्यति ।
समानमन्यत्‌ ॥
दति नवमखण्डभाष्यम्‌ ॥
दशमः खण्डः ॥

अपो वावान्नाद्धयस्तस्माद्यदा सखुष्-


णिनि मबति व्याधीयम्ते पाणा अननक
नयो भबिष्यतीलखथ यदा खुच्रषिभव-
व्यानन्दिनिः प्राणा भवन्त्यन्न बहु भवि-
ष्यलील्याप एवेमा मूती येयं परथिवी य-
दन्तरिश्चं यदयोयेत्पवेता यदेवमनुष्या
यत्पदावश् वयाश्सि च तृणवनस्पतयः
ग्वापद्‌ान्याकीरपतङ्गपिपीटकमाप एवेमा
मूती अप उपास्खेति ॥ १॥
आपो वाव अन्नाद्भूयस्य अन्नकारणत्वात्‌ । यस्मादेवं
तस्मात्‌ यदा यस्मिन्कारे सुवृष्टिः सखहिता शोभना
वृष्टिः न भवति, तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति ।
किंनिमित्तमिति, आह-- अन्नमस्मिन्संचत्सरे नः कनीयः
अल्पतरं भविष्यतीति । अथ पुनयेदा सु्रष्टिभेवति, तदा
आनन्दिनिः सुखिनः हृष्टाः प्राणाः प्राणिनः भवन्ति अश्रं
४० छान्दोग्योपनिषद्धाष्ये [ख.

बहु प्रभूतं भविष्यतीति । अप्संभवत्वान्मूतेस्य अन्नस्य


आप एवेमा मतोः मूतंभेदाकारपरिणता इति मूतौः--येयं
परथिवी यदन्तरिक्षमिलयादि । अप एवेमा मूतोः; अतः
अप उपास्स्वेति ॥

स योऽपो ब्रह्यत्युपास्त आभोति स-


वोन्कामा<स्ततिमान्भवति यावदपां गतं
तच्रास्य यथाकामचारो भवति योऽपो
र्येत्युपास्तेऽस्ति भगवोऽद्भथो भुय इत्य
व्यो वाव श्रूयोऽस्तीति तन्मे भगवान््-
वीत्विति ॥ २॥
इति दशमः खण्डः ॥
फल्म्‌--स यः अपो ब्र्यत्युपास्ते आप्नोति सवोन्का-
मान्‌ काम्यान्मूर्तिमतो विषयानिलयथंः । अप्संभवत्वाश्च
तृपैरम्बूपासनानततप्निमांश्च भवति । समानमन्यत्‌ ॥

मेरम्बु' % क

इति दरामसखण्डभाभ्यम्‌ ॥
एकादशः खण्डः ॥

तेजो बावाद्भथो श्रयस्तद्रा एतद्वायु-


मागरद्याकाङ्ाममभितपति तदाहूुर्निंशोच-
ति नितपति विष्यति वा इति तेज
एव लत्पूवै दशोयित्वाथापः छजते तदे-
तदूष्वौभिश तिरश्चीभिश्च विदयुद्धिराहा-
दाश्चरन्ति तस्मादाहूुरविद्योतते स्तनयति
वर्षिष्यति वा हति तेज एव तत्पूरय द
पित्वाथापः खजते तेज उपास्स्वेति ॥ १ ॥
तेजो वाव अन्यो भूयः, तेजसोऽप्कारणत्वात्‌। कथमप्का-
रणत्वमिति, आह-यस्मादन्योनिस्तेजः, तस्मात्‌ तद्वा एत-
तेजो वायुमागृह्य अवष्टभ्य स्वात्मन! निश्चरीकृय वायुम्‌
आकाञ्चमभितपति आकारामभिव्याप्रुवत्तपति यदा, तदा
आहूर्छौकिकाः-निश्चोचति संतपति सामान्येन जगत्‌ , नित-
पति देहान्‌ , अतो वर्षिष्यति वै इति । प्रसिद्धं हि रोके का-
रणमभ्यु्यतं दृष्टवतः कार्यं भविष्यतीति विज्ञानम्‌ । तेज एव
तत्पू्वमात्मानसुद्धतं दश्चैयित्वा अथ अनन्तरम्‌ अपः सजत,
अतः अप्छष्टत्वाद्भयोऽच्यस्तेजः । किंचन्यत्‌ , तदेतत्तेज एव
४४२ छन्दोग्योपनिषद्धाष्ये [ख.

स्तनयिल्लरूपेण वषहेतुभेवति । कथम्‌ १ ऊध्वोभिश्च ऊर्वं


गाभिः विद्युद्धिः तिर्ीमिश्च तियेग्गताभिश्च सह आहादाः
स्तनयनशब्दाश्चरन्ति । तस्मात्तददेनाद्‌ाहृर्टो
किकाः- विद्योतते
क)

स्तनयति, वर्षिष्यति वै इत्याद्युक्ताथम्‌ । अतस्तेज उपा-


स्स्वेति ॥
स यस्तेजो ब्रह्येत्युपास्ते तेजस्वी वे
स तेजखतो लोकान्मास्वतोऽपदततम-
स्कानिसिध्यति यावत्तेजसो गतं त-
त्रास्य यथाकामचारो भवति यस्तेजो ब्र
ह्येत्युपास्तेऽस्ति भगवस्तेजसो भूय इति
तेजसो वाव चरूयोऽस्तीति तन्मे भगवा-
ल्त्रवीत्विति ॥ २॥
इति एकादश्नः खण्डः ॥
तस्य तेजस उपासनफलम-- तेजस्वी वै म॑वति । न्ेज-
स्वत एव च छोकान्भास्वतः प्रकादावतः अपहततमस्कान्‌
बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कान्‌ अभिसिध्यति । ऋल्व-
थेमन्यत्‌ ॥
दूति पकादशाखण्डश्चाभ्यम्‌ ॥
ददशः खण्डः ॥

आकारो बाव तजसो भूयानाकाशे


वै सखयोचन्द्रमसावुमौ चिन्युन्नक्षत्राण्य॒भि-
राकाद्ोनाह्यलयाकारोन श्रुणोदलाकाश्ञन
प्रतिश्ुणोद्याकाशो रमत आकारे न र
मत आकाशो जायत आकाच्चामभिजा-
यत आकारासुपास्स्वेति ।॥ १ ॥।
आकाङ्चो वाव तेजसो भूयान्‌ , वायुसहितस्य तेजसः का-
रणत्वान्योश्चः । ˆ वायुमामृह्य ` इति तेजसा सह्येक्तः वायुरिति
प्रथगिह नोक्तस्तेजसः । कारणं हि ोके कायोद्भूयो दृष्टम्‌-
यथा घटादिभ्यो मृत्‌, तथा आकाञ्चो वायुसहितस्य तेजसः
कारणमिति ततौ भूयान्‌ । कथम्‌ १ आकारो वै सूयौचन्द्र-
मसावुभौ तेजोरूपौ चि्युन्नक्षत्राण्यञ्चिश्च तेजोरूपाण्याकाशे-
ऽन्तः । यश्च यस्यान्त्वैतिं तदल्पम्‌ , भूय इतरत्‌ । किंच
आकाशेन आह्वयति च अन्यमन्यः ; आदहूतश्चेतरः आकाशेन
शणोति ; अन्योक्तं च शब्दम्‌ अन्यः प्रतिश्लणीति ; आकारो
रमते कीडलयन्योन्यं सवैः ; चा त्तं र्ते च आकाशे ब-
न्ध्वादिवियोगे ; आकाशे जायते, न मूर्तेनावष्रन्थे । तथा
४४४ छान्दोम्योपनिषद्धाष्ये [ख.

आकाशमभि ठक्ष्य अङ्करादि जायते, न प्रतिरोमम्‌ । अतः


आकश्चमुपास्स्न ॥

स य आकां बद्येत्युपास्त आका


वतो वै स रोकान्प्रकाङावतोऽसंबाघानु-
सुगाथवतोऽभिसिध्यति यावदाकाच्ास्य
गतं तत्रास्य यथाकामचारो भवति थ
आकारां ब्रह्येत्युपास्तेऽस्ति भगव आ-
काराद्भय इत्याकारशाद्वाव भ्रूयोऽस्तीति
तन्मे भगवान्त्रवीत्विति ॥ २॥
इति द्रादश्चः खण्डः ॥
फट शणु--आकाशवतो वै विस्तारयुक्तान्स विद्राललीका-
न्परकाश्चवतः, प्रकाशाकाशचयोनिलयसंबन्धास्परकाशवतश्च छो-
कानसंबाधान्‌ संबाधनं संबाधः संबाधोऽन्योन्यपीडा वद्र
हितानसंबाधान्‌ उर्गायवतः विस्तीणैगतीन्विस्तीणेप्रचारौ-
लोकान्‌ अभिसिध्यति । यावदाकाक्षस्येयाद्युक्ताथम्‌ ॥
इति दादराखण्डभाप्यम्‌ ॥
्रयोददहाः खण्डः ॥

स्मरो वावाकाशाद्यस्तम्माद्यद्यपि ब
हव आसीरन्न स्मरन्तो नेव ते कंचन
श्णुयुने मन्वीरन्न विजानीरन्यदा वाव
ते स्मरेयुरथ श्ुणुयुरथ मन्वीरन्नथ वि~.
जानीरन्स्मरेण वे पुत्रान्विजानाति स्म-
रेण पद्युन्स्मरसुपास्स्वेति ॥ १ ॥
स यः स्मरं ब्रद्यत्युपास्ते यावत्स्मरस्य
गतं तत्रास्य यथाकामचारो मवति यः
स्मरं ब्रह्ेत्युपास्तेऽस्ति भगवः स्मराद्भय
इति स्मराद्वाव श्रूयोऽस्तीति तन्मे मग-
वान््रवीस्विति ॥ २॥
इति जयोदश्चः खण्डः ॥
स्मरो वाव आकशद्धूयः, स्मरणं स्मरोऽन्तःकरण-

29-59
४४६ छान्दोम्योपनिषद्धाष्ये [ख.

घमः,
४७
स आकाश्चाद्भूयानिति द्रष्टव्यं लिङ्गव्यययेन ।
स्मतः स्मरणे हि सति आकाशादि क्षवेमर्थवत्‌ , स्मरण-
वतो भोग्यत्वात्‌ । असति तु स्मरणे सदप्यसदेव, सन्त्व.
कायौ भावात्‌ । नापि सन्तं स्थयमावे शक्यमाकाश्चादीना-
मवगन्तुमभियतः स्मरणस्य आकाशाद्भुयस्त्वम्‌ । द्यते हि
लोके स्मरणस्य भूयस्त्वं यस्मात्‌ , तस्माद्यद्यपि समुदिता
बहव एकस्मिन्नासीरन्‌ उपविशेयुः, ते तत्र आसीनाः अ-
न्योन्यमाषितमपि न स्मरन्तश्चेत्स्युः, नैव तें कंचंन शब्दं
शणुयुः ; कथा न सन्वीरन्‌ , मन्तव्यं चेरस्मरेयुः तदा भन्वी-
रन्‌, स्मृयभावान्न मन्वीरन्‌ ; तथा न विजानीरन्‌ । यदा
वाव ते स्मरेयुमेन्तन्यं विज्ञातव्यं श्रोतव्यं च, अथ श्रणुयुः
अथ मन्वीरन्‌ अथ विजानीरन्‌ | तथा स्मरेण वै- मम
पुत्रा एते- इति पुत्रान्विजानाति, स्मरेण प्ञ्युन्‌ । अतो
भूयस्त्वारस्मरसुपास्स्वेति । उक्ताथेमन्यत्‌ ॥

' इति अयीददाखण्ड भाष्यम्‌ ॥


चतुदेशः खण्डः ॥

आशा वाव स्मरादद्भूयस्यादोद्धो वे स्म-


रो मन्त्रानधीते कमोणि कुरुते पुरा
पञ्च ५ेच्छत इम च लोकमसु चेच्छत
आश्ासुषास्स्वेति । १॥
आशा वाव स्मराद्भूयसी; आशा अघ्राप्तवस्त्वाकाङ्का;
आश्चा वृष्णा काम इत्ति यामाहुः पर्यायैः; सा च स्मरा-
द्भयसी । कथम्‌ ? आथा हि अन्तःकरणस्थया स्मरति
स्मतेव्यम्‌ । आश्चाविषयरूपं स्मरम्‌ असौ स्मरो भवति।
अतः आशेद्धः आशया अभिवर्धितः स्मरभूतः स्मरन्‌
ऋगादीन्मन्त्रानधीते; अधीलय च तदथ ब्राह्मणेभ्यो विर्धीश्चि
श्रुत्वा कमणि क्ररुते तत्फखाजयेव ! पुत्रांश्च पञ्चश्च कमे-
फरभूतान्‌ इच्छते अभिवाञ्छति ; आश्चयैव तत्साधनान्यनु-
तिष्ठति । इमं च लोकम्‌ आशेद्ध एव स्मरन्‌ रोकसंग्रह-
हेतुभिरिच्छते । अमुं च छोकम आश्द्धः स्मरन्‌ तत्साधना-
नुष्ठानेन इच्छते । अतः आक्ारशनावबद्धं स्मराकाङादिना-
४४८ छान्दोम्योपनिषद्धाष्ये [ख.
मपयन्तं जगचक्रीभूतं प्रतिप्राणि । अतः आश्लायाः स्मरा-
दपि भूयस्त्वमित्यत आश्चामुपास्स्व ॥

स य आशां ब्रह्मेत्युपास्त आद्रायाख


सर्वं कामाः सम्ध्यन्तयमोधा हास्याह्िषो
भवन्ति यावदाराया गतं तलाख यथा
कामचारो भवति य आकां ब्रह्येत्युपास्ते-
ऽस्ति भगव आद्याया भूय इत्याक्ाया
वाव भूयोऽस्तीति तन्मे भगवान््रवी-
स्विति २॥
इति चतुदंशः खण्डः ॥
यस्त्वाक्षां ब्रह्मत्युषास्ते श्णु तस्य फल्म्‌-- आक्षया
सदोपासितया अस्योपासकस्य सर्वे कामाः समरध्यन्ति सम-
द्धि गच्छन्ति। अमोधा ह अस्य आरिषः प्रानाः सर्वाः
भवन्ति; यस्परार्थतं सर्वं तदवश्यं भवतीदयथः । यावदाज्ञाया
गतमित्यादि पूववत्‌ ॥
इति चतुरदशखण्डमाष्यम्‌ ॥
पथथदटदशः खण्डः ॥

प्राणो वा आशाया भूयान्यथा वा


अरा नाभौ सभर्पिता एवमस्मिन्प्राणे
सवै« समर्पितं चाणः प्राणेन याति पाणः
प्राणं ददाति प्राणाय ददाति घाणो ह
पिता पाणो माता प्राणो च्राता पाणः
खसा पाण आचायः प्राणो बाह्मणः ॥
नामोपक्रममाश्ान्त कार्यकारणत्वेन निमित्तनैमभित्तिकत्वे-
(कद्‌ क (^ भ

न च उत्तरोत्तरभूयस्तया अवस्थितं स्मृतिनिमित्तसद्धावमा-


शारश्नापरर्विपाशितं सर्व सर्वतो बिसमिव तन्तुभि्य-


स्मिन्प्राणे समर्वितम्‌, येन च सवतो व्यापिना अन्तबेहि-
गेतेन सूत्रे मणिगणा इव सूत्रेण भ्रथितं विधृतं च; स एष
प्राणो वा आह्याया भूयान्‌ । कथमस्य भूयस्त्वमिति, आह
दृष्टान्तेन समथयन्‌ तद्भूयस्त्वम्‌--यथा वै रोके रथचक्रस्य
अराः रथनाभौ समर्षिताः सप्रोताः संप्रवेश्िता इलयेतत्‌ ,
एवमस्मििङ्गसंघातरूपे प्राणे प्रज्ञात्मनि देहिके मुख्ये-यस्मि-
न्परा देवता नामरूपव्याकरणाय आदशादौ प्रतिबिम्बव-
४५० छान्दोग्योपनिषद्धाष्ये [ख.

स्ीवेन आतमना अनुप्रविष्टा ; यश्च मह्‌ाराजस्येव सवोधि-


कारीन्रस्य, ‹ कस्मिन्न्वहुमुत्करान्त उक्करान्तो भविष्यामि क-
स्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत इति
रतेः; यस्तु च्छायेवलुगत ईश्वरम्‌ , `तद्यथा रथस्यारेषु
नेभिर्पितो नाभावरा अर्षिता एवमेवैता भूतमात्राः प्रज्ञामा-
त्रास्वर्षिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एत्र प्रज्ञा
त्मा ` इति कौषीतकिनम्‌-- अत एवमस्मिन्प्राणे सर्वे 9

0

यथोक्तं समार्षितम्‌ । अतः स एष प्राणोऽपरतन्तः प्राणेन


स्वशक्टैव याति, नान्यकृतं गमनादिक्रियास्वस्य सामभ्यै-
मिथः । सर्व क्रियाकारकफलभेदजातं प्राण एव, न प्रा
णाद्रहिभूतमस्तीतति प्रकरणाथेः । प्राणः प्राणं ददाति ।
यहदाति तत्खात्मभूतमेव । यस्मै ददाति तदपि प्राणायैव ।
अतः पित्राद्याख्योऽपि प्राण एव ॥

सयदि पितरं वा मातरे वां भ्रातरं


वा स्वसारं वाचाये वा ब्राह्मणं वा किं-
चिद्धकामिव प्रयाह धिक्त्वास्त्विलयेवेन-
माह; पितृहा चे खमसि मात्हा वै त्व-
मसि भ्रातृहा वै त्वमसि स्वखहा वै स्व-
१५] सप्तमोऽध्यायः । ४५१
मस्याचायंहा तै त्वमसि ब्राहणहा वै
त्वमसीति ॥ २॥
कथं पित्रादिशब्दानां प्रसिद्धार्थत्सर्गेण प्राणविषयस्व-
भिति, उच्यते-- सति प्राणे पित्नादिषु पित्रादेशाब्दभ्रयो-
गात्‌ तदुत्कान्तौ च प्रयोगाभावात्‌ । कथं तदिति, आह--
स यः कथ्थिसित्रादीनामन्यतमं यदि तं भरृशामिव तदननु-
रूपमिव किंचिद्रचनं त्वंकारादियुक्तं प्रयाह, तदैनं पार्चखा
आहुः विवेकिनः--धिक्त्वा अस्तु धिगस्तु त्वाभियेवम्‌ ।
पिवृषां वे त्वं पितुहैन्तेदयादि ॥
अथ यय्यप्यनानुत्कान्तप्राणाञ्छररेन
समासं व्यतिषंदहेन्नवेनं ब्रूयुः पित॒हा-
सीति न मातृहासीति न भ्रातदासीति
न स्वखहासीति नाचायेहासीति न ा-
छणहासीति ॥ ३ ॥
अथ एनानेव उक्करान्तप्राणाम्‌ यक्तदेहनाथान्‌ यद्यपि शु
न समासं समस्य व्यतिषदहेत्‌ उ्यल्यस्यं संदहेत्‌ , एवमप्य-
तिक्रुर कम समासब्यत्यासादिप्रंकारेणं दह्नलक्षण तदेहसं-
बद्धमेव कुबौणं नैवेनं नूयुः पिव्हेद्यादि । तस्मादन्वयव्य-
४५२ छान्दोग्योपनिषद्धाष्ये [ख.
तिरेकाभ्यामवगम्यते एततििच्राद्याख्योऽपि प्राण एवेति ॥
(क|

प्राणो ह्येवैतानि सवीणि भवति स


वा एष एवं पडयन्नेवं मन्वान एवं विज्ा-
नन्नतिवादी भवति तं चे्रयुरतिवाद्यसी-
ल्यतिवाद्यस्मीति ब्रयान्नापहुवीत ॥ ¢ ॥
इति पश्वदशः खण्डः ॥
तस्मात्‌ प्राणो श्येवेतानि पित्रादीनि सवीणि भवति च-
खानि स्थिराणि च। सवा एष प्राणविदेवं यथोक्तप्रकारेण
परयन्‌ फलतो अनुभवन्‌ एवं मन्वानः उपपत्तिभिथिन्तयन्‌
एवं विजानन्‌ उपपत्तिभिः संयोज्य एवमत्रेति निश्चयं कर्व
न्रिल्थेः । मननविज्ञानाभ्यां हि संभूतः शाखार्थो निधितो
दृष्टो भवेत्‌ । अत एवं पश्यन्‌ अतिवादी मवति नामादा-
शान्तमतीय बदनशीलो भवतीयथंः । तं चद्रयुः तं ब्रह्मा-
दिस्तम्बपयन्तख हि जगतः प्राण आत्मा अहमिति त्रवाणं
यदि त्रयः अतिवाद्यसीति, बाढम्‌ अतिवाद्स्मीति नूयात्‌ ,
न अपहुवीत । कस्माद्धि असावपहुवीत १ यत्प्राण सर्वेश्वरम्‌
अयमहमस्मि इटयात्मसखेनोपगतः ॥
इति पञ्चददाखण्डभाष्यम्‌ ॥
षोडशः खण्डः ॥
स एष नारदः सवोतिश्चयं प्राणं स्वमात्मानं सवौतमानं
श्रत्वा नातः परमस्तीत्युपरराम, न पुवैवक्किमस्ति भगवः
प्राणाद्भूय इति. पप्रच्छ यतः । तमेवं विकारानूतन्रह्यविज्ञा-
नेन परितुष्टमकृताथं परमा्थसलयातिवादिनमासानं मन्यमानं
योग्यं शिष्यं मिथ्याग्रहविरोषात्‌ विगप्रच्यावयन्‌ आह भगवा-
न्सनत्कुमारः-
एष तु वा अतिवदति यः स्येनाति-
वदति सोऽहं भगवः सयेनातिवद्‌ानीति
सल त्वेव विजिज्ञासितव्यामिति सयं
भगवो विजिज्ञास इति । १॥
एष तु वा अतिवदति, यमहं व््यामि। न प्राण-
विदतिवादी परमाथतः । नामाद्यपक्ष तु तस्यातिवादि-
स्वम्‌ । यस्तु भूमाख्यं सवोतिक्रान्तं तत्त्वं परमाथंसयं
बद, सोऽतिवादीत्याह-- एष तु वा अतिवदति यः
सेन परमार्थसलयविज्ञानवन्तया अतिवदति । सोऽहं त्वां
प्रपञ्चः भगवः सयेनातिवदानि ; तथा मां नियुनक्तु भग-
वान्‌ , यथा अहं सयेनातिवदानीदयमिगप्रायः । यद्येवं सये-
नातिवदितुमिच्छसि, सलयमेव तु तावद्विजिज्ञासितन्यभित्यु-
क्तं आह नारदः । तथास्तु तर्हिं सलं भगवो विजिज्ञासे
विशेषेण ज्ञातुभिच्छेयं स्वत्तोऽहमिति ॥
द्रति षोंडराशख्ण्डभाष्यम्‌ ॥
सप्तदशः खण्डः ॥ .

यदा वै विजानाल्यथ सदयं बदति ना-


विजानन्सत्यं वदति विजानन्नेव सल्य
वदति विज्ञानं त्वेव विजिज्ञासितव्यमि-
ति विज्ञानं भगवो विनजिन्ञास इलि ॥१॥
इति सप्रदश्ः खण्डः ॥

यदा तरै सलं परमार्थतः विजानाति- इदं परमार्थतः


सयमिति, ततः अनृतं व्कारजातं वाचारम्भणं दहित्वा
सवैविकारावस्थं सदेवेकं सलयमिति तदेव अथ बदति यद्र
दति । ननु विकारोऽपि सलयमेव, ‹ नामरूपे सलं ताभ्या-
मयं प्राणरछन्नः ' ,प्राणा वे सयं तेषामेष सलयम्‌ ' इति श्र-
यन्तरात्‌ । सयुक्त सत्वं श्रुयन्तरे विक्रारस्य, न तु पर-
माथौपेक्षमुक्तम्‌ । किं तर्हि? इन्द्रियविषयाबिषयत्वापेक्षं सश्च
यश्चेति सयमिस्युक्तं तद्ूारेण च परमाथेसलयस्योपरन्धिर्वि-
वक्षितेति । "प्राणा वै सलं तेषामेष सत्यम्‌ ` इति च उक्तम्‌ ।
इहापि तदिष्टमेव । इह तु प्राणविषयात्परमार्थसत्यविज्ञाना-
९१८.] सप्तमोऽध्यायः । ४५५
भिमानाद्रञ्ुस्थाप्य मारदं यत्तदेव सलं परमाथेतो भूमा-
ख्यम्‌ , तद्धिज्ञापयिध्यामीति एष विशेषतो विवक्षितोऽथैः ।
नाविजानन्सल्यं वदति ; यस्त्रविजाचन्वदति सोऽग्न्यादिश-
ब्देनाग्न्यादीन्परमाथेसदूपान्मन्यमानो बदति; न तु ते रूप-
त्रयव्यतिरेकेण परमाथतः सन्ति । तथा तान्यपि रूपाणि
सद्पेश्वया नैव सन्तीलयतो नाविजानन्सल्यं वदति । विजा-
नन्नेव सलं वदति । न च तर्सलयविज्ञानमविजिनज्ञासितम-
म्राथितं ज्ञायत इल्याह-- विज्ञानं त्वेव विजिज्ञासिततव्य-
मिति । यद्येवम्‌ , विज्ञानं भगवो विजिज्ञास इति । एवं
सलयादीनां च उन्तरोत्तराणां करोलयन्तानां पृवैपूैहेतुत्वं
व्याख्येयम्‌ ॥
इति सप्तद शखण्ड भाष्यम्‌ ॥

अष्टादशः खण्डः ॥
यदा वै मनुतेऽथ विजानाति नामत्वा
विजानाति मत्वैव विजानाति मतिस्त्वेव
विनजिन्ञासितव्येति मतिं भगवो विजि-
ज्ञास इलि ॥ १
यदा वै मनुत इति । मतिः मन्म तकः ॥
इति अष्रादशाखण्डभाष्यम्‌ ॥
एकोनविंशतितमः खण्डः ॥
यदा वै अ्रदधात्यथ मनुते नाश्चद्घ-
न्मनुते अदधदेव मनुते श्रद्धा स्वेव वि-
जिज्ञासितव्येति अद्धां भगवो विजिज्ञा
स इति ॥ १॥
इति एकोनविंशतितमः खण्डः ॥
` मन्तव्यविषये आदरः आस्तिक्यबुद्धिः श्रद्धा ॥
भाष्यम्‌ ॥
दति पकोनविहातितमखण्ड

विंशतितमः खण्डः ॥
यदा वे निस्तिष्ठत्यथ अदधाति नानि-
स्तिष्ठञ्छूदधाति निस्तिष्ठन्नेव अघाति
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां
अगवो विजिज्ञास इति ॥ १॥
इति िंश्चतितमः खण्डः ॥
निष्ठा गुरुद्यश्रुषादितत्परत्वं ब्रह्मविज्ञानाय ॥
इति विशतितमखण्डमाष्यम्‌ ॥
एकविराः खण्डः ॥
यदा वे करोत्यथ निस्तिष्ठति नाङ्गल्वा
निस्तिछठति कृत्वैव निस्तिष्ठति करतिर्त्वे-
य विजिज्ञासितव्थयेनि करति भमवो वि-
जिज्ञास हति ॥ १॥
इति एफविश्ः खण्डः ॥
यदा वै करोति । कृतिः इन्द्रियसंयमः चिनत्तेका्रताकरणं
च } सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञा-
नावसानानि ॥
इति पएकयिदाखण्ड़भाष्यम्‌ ॥

दाविदाः खण्डः ॥
यदा बै सुखं रभ्तेऽथ करोति नासु-
खं लञ्ध्वा करोति सुखमेव रभ्ध्वा क-
रोति सुखं त्वेव विजिन्ञासितन्यभरिति
सुखं गव्यो विजिज्ञास इति ॥ १॥
इति द्रार््रिश्षः खण्डः ॥
सखापि कृतिः यक्‌ सुखं रभते सुखं निश्तिश्चय वक्ष्व-
माणं लब्धव्यं मयेति मन्यते तदा भवषतीद्यर्थः । यथा
दृष्टफल्सुखा कविः तथेह्धामि नासुन्लं रून्ध्वा करोति ।
४५५८ छान्दोग्योपनिषद्धाप्ये [ख.

भविष्यदपि फलं र्ध्वेस्युच्यते, तदुदिदय प्रवृत््युपपत्तेः ।


अथेदानीं कृलयादिषृत्तरोत्तरेषु सत्सु सयं खयमेव प्रति-
भासत इति न तद्धिज्ञानाय प्रथग्यतनः कायं इति भ्राप्रम्‌ ;
तत॒ इदमुच्यते-- सुखं त्वेव बविजिज्ञासितव्यभियादि ।
सुखं भगवो विजिज्ञास इयभिमुखीभूताय आदह ॥
दति द्वाविकश्खण्डमाष्यम्‌ ॥

त्रयोविंदाः खण्डः ॥
योवै भमा तत्छुखं नाल्पे सुखमस्ति
भूमैव सुखं भ्रमा त्वेव विजिज्ञासितव्य
हति भ्रूमानं मगवा विजिज्ञास इति ॥ १॥
इति चयोविंशः खण्डः ॥
यो वै भूमा महत्‌ निरतिशयं बह्विति पयोयाः, तत्सु-
खम्‌ । ततोऽवौक्सातिशशचयत्वादस्पम्‌ । अतस्तस्मिन्नस्पे सुखं
नास्ति, अस्पस्याधिकव्ृष्णाहेतुत्वात्‌ । तृष्णा च दुःखबी-
जम्‌ । न हि दुःखबीजं सुखं दष्टं ञ्वरादि रोके । तस्मा-
युक्तं न।स्पे सुखमस्तीति । अतो भूमैव सुखम्‌ । दृष्णा-
दिदुःखबीजत्वासंभवाद्म्नः ॥
दति बयोविश्खण्डभाष्यम्‌ ॥
यतुविराः खण्डः ॥
यच्च॒ नान्यत्पदयति नान्यच्छृणोति
नान्यद्विजानाति स भूमाथ यच्नान्यत्प-
इयलन्यच्छुणोखन्यदविजानाति तदल्पं
थो वे भूमा तदश्रतमथ यदल्पं तन्मले«
स भगवः कस्मिन्प्रतिषठित हति खे म-
हिन्नियदिवान मदिस्नीति। १॥
किंलक्षणोऽसौ भूमेति, आह---यत्र यस्मिन्भूाश्नि तत्त्वे
न अन्यद्रष्टव्यमन्येन करणेन द्रष्टा अन्यो विभक्तो ददयत्प-
इयति । तथा नान्यच्छृणोति । नामरूपयोरेबान्तमावाद्धिषय-
भेदस्य तद्धाहकयोरेवेह दशेनश्रवणयोग्रैहणम्‌ अन्येषां च
उपलक्षणाथेत्वेन । मननं तु अत्रोक्तं द्रष्टव्यं नान्यन्मनुत
इति, प्रायश्चो मननपूवेकत्वाद्िज्ञानस्य । तथा नान्य-
द्विजानाति । एवलक्षणो यः स भूमा । किमन्र प्र
सिद्धान्यदशेनाभावो भम्न्युच्यते नान्यत्पद्यतील्यादिना
अथ अन्यन्न पश्यति, आत्मानं पयतीयेतत्‌ । किचातः ?
यद्यन्यदरौनाद्ययभावमात्रमित्युच्यते, तदा द्रैतसंन्यवहार-
विलक्षणो भूमेत्युक्तं भवति । अथ अन्यदश्चनविशेषप्रतिषेधेन
आत्मानं पदयतीव्युच्यते, तदेकरिमन्नेव क्रियाकारकफरभेदो-
ऽभ्युपगतो भवेत्‌ । यद्येवं को दोषः स्यात्‌ £ नन्वयमेव
दोषः-- संसारानिच्रत्तिः । क्रियाकारकफलभेदो हि संसारः
४६० छान्दोग्योपनिषद्धाष्ये [ख.

इति । आत्मैकत्वे एव क्रियाकारकफलभेदः संसारविखक्षण


इति चेत्‌, न, आत्मनो निर्विगेषेकत्वाभ्युपगमे द्नादि-
क्रियाकारकफठभेद्‌(भ्युपगमस्य शब्दमात्रत्वात्‌ । अन्यद-
नाधभावोक्तिपक्षेऽपि यन्न इति अन्यन्न पश्यति इति च विशे-
षणे अनेके स्यातामिति चेन--दृश्यते हि खोके यन्न शून्ये
गृहेऽन्यन्न पश्यतीत्युक्तं स्तम्भादीनात्मानं च न न पश्य-
तीति गम्यते; एवमिहापीति चेत्‌, न, तत्वमसीस्येकत्वोप-
देश्षादधिकरणाधिकतव्यभेदानुपपत्तेः । तथा सदेकमेवाद्ि-
तीयं सत्यमिति षष्ठे निधोरितत्वात्‌ । ‹ अटश्येऽनास्म्ये
न संहृशे तिष्ठति रूपमस्य * `विज्ञातारमरे केन विजानी-
यात्‌ ' इलयादिश्रतिभ्यः स्वात्मनि दृोनाद्यनुपपत्तिः । यत्न इति
विशेषणमनर्थकं प्राप्तमिति चेत्‌, न, अविद्याकृतभेद पेक्ष-
स्वात्‌ , यथा सलैकत्वाद्वितीयत्वजुद्धि प्रकृतामवेश््य सदेकमे-
वाद्वितीयमिति संरूया्यनहेमध्युच्यते, एवं भूम्न्येकश्मिन्नेव
यत्न इति विेषणम्‌ । अविद्याचस्थायामन्यदशेनानुवादेन च
भून्नस्तदभावत्वरक्षणस्य विवक्षितत्वात्‌ नान्यत्पश्यति इति
विज्ञेषणम्‌ । तस्मात्संसारल्यवहारो भून्नि नास्तीति समुदा-
यार्थ: । अथ यत्राविद्याविषये अन्योऽन्यनान्यत्पश्यतीति त.
दर्पम्‌ अविध्ाकारभावीलयथैः ; यथा स्वग्रदयं वस्तु प्राक्‌
१४.] सप्तमोऽध्यायः । ४६१
प्रबोधात्तत्कारभावीति, तद्रत्‌ । तत एव तन्मय विनाशि
स्वप्रवस्तुवदेव । तद्विपरीतो भूमा यस्तदखतम्‌ । तच्छब्द्‌;
अभम्रतत्वपरः; स तर्हि एवलक्षणो भूमा हे भगवन्‌ कस्मि-
न्प्रतिष्ठित इति उक्तवन्तं नारदं प्रलयाह सनत्कुमारः- स्वे
महिश्रीति स्वे आत्मीये महिन्नि माहात्म्ये विभूतौ प्रति-
शितो भूमा । यदि प्रतिष्ठामिच्छसि कचित्‌ , यदि वा
परमाथमेच प्रच्छसि, म महिम्न्यपि प्रतिष्ठित इति नुमः;
अप्रतिष्ठितः अनाभ्रितो मुमा कचिदपीलयथेः ॥
गोअश्वमिह महिमेत्याचक्षते दस्ति
रण्यं दास माय प्षेच्चाण्यायतनानीति ना-
हमेवं ज्रवीमि त्रवीमीति होवाच्ान्यो
हयन्यर्मिन्प्रतिष्ठित इति ॥ २॥
यदि स्वमद्िन्नि प्रतिष्ठितः भूमा, कथं तद्षप्रतिष्ठ उच्य-
ते? श्रणु-- गोअश्वादी् महिमेलयाचक्षते । गावश्चाश्वाश्च
गोअश्धं द्न्हैकवद्धावः । सर्वत्र गवाश्वादि महिमेति प्रसि-
द्धम्‌ । तदाभ्चितः तत्प्रतिष्ठश्ैत्नो भवति यथा, नाहमेवं
स्वतोऽन्यं महिमानमाभ्रितो भूमा चैत्रवदिति ब्रवीमि, अल
हेतुतखेन अन्यो छयन्यस्मिन्प्रतिष्ठित इति व्यवहितेन संबन्धः|
किंस्वेवं जवीमीति ह उवाच- स एवेद्यादि ॥
इति . चतुर्विहाखण्डभाष्यम्‌ ॥
30-59
पशथचविरदाः खण्डः ॥

स रखवाधस्तात्स उपरिष्छत्स पथा-


त्स पुरस्तात्स दक्षिणतः स उत्तरतः स
एवेद्‌५ स्बमिव्यथातोऽहकारादेच्ा एवा-
हमेवाधस्तादहसुपरिष्टादह पञ्चादह पुर
स्ताददहं दक्षिणतोऽदहसुन्तरतोऽहमेवेद्‌५
सवेमिति ॥ १॥
कस्मात्पुनः कचिन्न प्रतिष्ठित इति, उच्यते-- यस्मात्स
एव भूमा अधस्तात्‌ न तन्यतिरेकेणान्यद्वि्चते यस्मिन्प्रति-
षितः स्यात्‌ । तथोपरिष्टादिलयादि समानम्‌ । सति
भूम्नोऽन्यस्मिन्‌ , भूमा हि प्रतिष्ठितः स्यात्‌; न तु तदस्ि।
स एव तु सवेम्‌ । अतस्तस्मादसौ न कचितरतिष्ठितः । "यत्र
नान्यत्पश्यति ' इद्यधिकरणाधिकतेव्यतानिदेश्ात्‌ स एवाध-
स्तादिति च परोक्षनिर्देशात्‌ द्र्टूजीवादन्यो भूमा स्यादिलया-
शङ्का कखचिन्मा भूदिति अथातः अनन्तरम्‌ अहंकारादेश्चः
अहंकारेण आदिश्यत इयहंकारादेश्चः । दरष्टुरनन्यत्वदशेनार्थं
भूमेव निर्दिश्यते अहंकारेण अहमेवाधस्तादियादिना ॥
१५५.] सप्रमोऽध्यायः । ४९३

अथात आत्मादेश एवात्मेवाधस्ता-


दात्माोपरिछादात्मा पश्चादात्मा पुरस्ता-
दात्मा दक्षिणत आत्मोत्रत आत्मेवेद-
५ सवेमिति स वा एष पव पदयन्नेवं
मन्वान एव विजानन्नात्मरतिरात्मकीड
आत्ममिथुन आत्मानन्दः स॒ खराड्‌मव-
ति तस्य सर्वेषु लोकेषु कामचारो मव-
ति अथ येऽन्यथातो विदुरन्यराजानस्ते
व्लस्यलटाक्ा गमवान्ते तषा स्वषु लाक
ष्वकामचारां मवाते । २॥
इति पञ्चविंशः खण्डः ॥
अहंकारेण देहादिसंघातोऽप्यादिषयतेऽविवेकिभिः इ-
लतः तदाशङ्का मा भूदिति अथ अनन्तरम्‌ आत्मदेश्चः
आत्मनैव केवङेन सत्खरूपेण शुद्धेन अदिदयते । आत्मैव
सवेतः सवेम्‌-- इत्येवम्‌ एकमजं सर्वेतो व्योमवत्पूणम्‌
अन्यशयन्य पश्यन्‌ सवा एष धिद्रान्‌ मननविज्ञानाभ्यम्‌
आत्मरतिः आत्मन्येव रतिः रमणं यस्य सोऽयमात्मरतिः ।
तथा आत्मक्रीडः । देहमान्रसाधना रतिः बाह्यसाधना
क्रीडा, राके खीभिः सखिभिश्च क्रीडतीति दश्छंनात्‌ । न
तथा विदुषः; किं तर्हि, आत्मविज्ञाननिमित्तमेवोभयं भव-
४६४ छान्दोग्योपनिषद्धाष्ये [ख.
तीलयथः | मिथुने हन्द्रजनितं सुखं तदपि दन्द्रनिरपेक्षं
यस्य विदुषः । तथा आत्मानन्दः, शष्दादिनिमिनः आन-
न्दः अविदुषाम्‌, न तथा अस्य विदुषः; किं तर्हि, आत्म-
निमिन्वमेव सर्वे संदा सर्वप्रकारेण च; देष्टजी वितभोगादि-
निभित्तबाद्यवस्तनिरपेक्र श्यथः । स एबंरुक्षणः विद्धान्‌
जीवकनेवं स्वाराञ्येऽभिषिक्तः पतितेऽपि वैष्े स्वराडेव भ-
चति । यंत एं भवति, तत एव तेस्य सर्वेषु छोकेषु काम-
चारौ भवति । प्राणादिषु पृषेमूमिषु ' तन्नास्य › इति तावन्मा-
त्रपरिश्छिननकामषारत्बसुक्तम्‌ । अन्यराजत्वं च अथप्राप्तम्‌ ,
सातिशयत्वात्‌ । यथप्राप्रस्वारास्यकामचारत्वासुवादेन तत्त-
भिवृत्तिरिहोच्यते--क् ्वरांडिस्यादिना । अथ पुनः ये अन्य-
था अतः उकषदक्षेनावृन्यथा वेपरीलेन यथोक्तमेव वा सम्यक्‌
न बिदुः, ते अन्यराजानः भवस्ति अन्यः परो राजञा खामी
येधां ते अन्यराजानस्ते | किव क्षय्यलोका; क्षिय्यो डोको
येषां ते क्षय्यरोकाः, मेददृशंनस्य भस्पविषयस्वात्‌ , अस्पं
अ तन्भरत्यमित्यबोष्वाम । तसमात्‌ ये द्रैतदशिनः ते क्षय्य-
लोकाः खदकशेनानुरूप्येणेव भवम्ति ; अत एव तेषां सर्वेषु
लोकेष्वकामचारो भवति ॥
शति प्चविशाखण्डमाष्यम्‌ ॥
षडशः खण्डः ॥
तख ह वा एतखेवं पदयल एवं भ.
न्वानखेवं विजानत आत्मतः पराण
आत्मत आरात्मतः स्मर आत्मत आ-
कार आत्मतस्तेज आत्मत आप आत्म-
ल॒ आविभोवतिरोभावावात्मतोऽन्नमा-
त्मतो बलमात्मतो विज्ञानमात्मतो ध्या-
नमात्मतथिन्तमात्मतः संकल्प आत्मतो
पमन आत्मतो वागात्मतो नामात्मतो
मन्ता आत्मतः कमाण्यात्मत एवद्‌‰
सवेमिति ॥ १॥
तस्य ह॒ वा एतस्यत्यादि स्वाराञ्यप्राप्रस्य प्रकृतस्य
विदुष इत्यथः । प्राक्सदात्मविज्ञानात्‌ स्वात्मनोऽन्यस्मात्सतः
प्राणादेनोमान्तस्योरपत्तिप्रख्यावभूताम्‌ । सदात्मविज्ञाने तु
सति इदानीं स्वात्मत एव संृत्तौ । तथा सर्वोऽप्यन्यो व्यव-
ह्‌।र आत्मत एव विदुषः ॥
४६६ छान्दोग्यो पनिषद्धाप्ये [ख.

तदेष शोको न परयो सत्यु पडयति


न रोगं नोत दुःखता९ सवं ह पद्यः
परयति सवमाभ्रोति सवरा इति स
एकधा भवाति चिधा भवति पञ्चधा स
पधा नवधा चेव पुनश्चैकादराः स्मतः
दातं च दशा चैकश्च सहखाणि च विश
रातिरादहारद्यद्धौ सत्वुद्धिः सत्वशयुद्धौ
धरुवा स्मरतिः स्परतिलम्भे सवग्रन्थीनां
विप्रमोक्षस्तस्मे शदितकषायाय तमस-
स्पारं दद्धीयति भगवान्सनात्कुमारस्त ५
स्कन्द इत्याचक्षते त स्कन्द्‌ इत्याच-
क्षते ॥ २॥
इति षर्दशः खण्डः ॥
किच तत्‌ एतस्मिन्नर्थे एष शाकः मन्त्रोऽपि भवति-न
पश्यः पश्यतीति पश्यः यथोक्तदर्षी विद्वानित्यर्थः, मत्य
मरणं रोगं ञ्वरादि दुःखतां दुःखभावं चापि न पयति ।
स्व ह सवमेव स पश्यः परयति आत्मानमेव । सर्वे ततः
१६.] सप्रमोऽध्यायः । ४६७

सवेमाप्रोति सर्वशः सर्वप्रकारेरिति। किंच स विद्धान्‌ प्रक्स्‌-


षिप्रमेदात्‌ एकयैव भवति ; एकयैव च सन्‌ त्रिधादिभेदैरन-
न्तभेदध्रकारो मवति सृष्टिक; पुनः संहारकारे मूरमेव
स्वं पारमाधथिकम्‌ एकधाभावं प्रतिपद्यते खतन्त्र एव--इति
विद्यां फेन प्ररोचयन्‌ स्तौति । अथेदानीं यथोक्ताया
विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येव आ-
दस्य विद्युद्धिकारणं साधनमुपदिश्यत--आहारशुद्धौ ।
आहियत इत्याहारः राष्दादिविषयविज्ञान भोक्तु्भागाय
आहियते । तस्य विषयोपरन्धिखक्षणस्य विज्ञानस्य शुद्धिः
आहारजयद्धिः, रागद्रेषमोदहदोषैरसंसष्रं विषयविज्ञानमिलयथेः ।
तस्यामाहारछ्यद्धौ सत्यां तद्रतोऽन्तःकरणस्य सत्त्वस्य
शुद्धिः नैमैस्य भवति । सन्त्वशुद्धो च सदां यथावगते
भूमात्मनि ध्रुवा अविच्छिन्ना स्मरतिः अविस्मरणं मवति ।
तस्यां च छल्धायां स्मृतिलम्भे सति सर्वेषाम विद्याक्ृतानये-
पाश्चरूपाणाम्‌ अनेकजन्मान्तरानुभवभावनाकठिनीकृत्तानां
हृदयाश्रयाणां अन्थीनां विप्रमोक्षः विषेण प्रमोक्षणं विना-
को भवतीति । यत एतदुत्तरोत्तरं यथोक्तमाहारश्युदधिमूलं
तस्मात्सा कार्ययर्थः । सर्व शासख्रार्थमशेषत उक्त्वा आख्या-
यिकामुपसंहरति श्रतिः-- तस्मे मृदितकषायाय वाक्रोदि-
६८ छान्दोम्योपनिषद्धाष्ये [ख.

रिव कषायो रागद्धेषादिदोषः सत्वस्य र खनारूपत्वात्‌ सः


ज्ञानवैराग्याभ्यासरूपक्षरेण क्षातिः मृदितः विनाशितः
यस्य नारदस्य, तस्मे योग्याय मृदितकषायाय तमसः अवि-
द्याटक्षणात्‌ पारं परमाथेतच्वं दरयति दर्दितवानियथैः ।
कोऽसौ १ भगवान्‌ ‹उत्पत्ति प्रख्यं चैव भूतानामागतिं
गतिम्‌ । वेत्ति विद्यामविद्यां च स वाच्यो भगवानितिः
एवेधमं सनत्कुमारः । तमेव सनत्कुमारं देवं स्कन्द्‌ इति
आचक्षते कथयन्ति तद्विदः । द्विवेचनमध्यायपसिसिमा-
प्यथेम्‌ ॥
इति षड्ूविहाखण्डभाष्यम्‌ ॥
-इति श्रीमत्परमहसपरिव्राजकाचा्य॑स्य शभरीगोविन्दभगव-
सूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
छान्दोग्योपनिषद्धाष्ये सप्रमोऽधभ्यायः समाप्तः ॥
छान्दोग्योपनिषद्धाष्यम्‌
अष्टमोऽन्यायः
॥ अष्मोऽध्यायः ॥

द्यपि दिग्देशकारादिभेदशन्यं ब्रह्म


‹ सत्‌. . . एकमेवाद्वितीयम्‌ ` “ आत्मै-
वेदं सवेम्‌ ` इति षष्ठसप्रमयोरधिगत-
म्‌ , तथापि इह मन्दबुद्धीनां दिग्देशा-
दिभेदवद्वस्त्विति एवंभाविता बुद्धिः
न शक्यते सहसा परमाथौविषया कठुमिति, अनधिगम्य च
बरह्म न पुरुषाथेसिद्धिरिति, तदधिगमाय हृदयपुण्डरीकदेशः
उपदेष्टव्यः । यद्यपि सत्सम्यक्प्रययैकविषयं निगुंणं च आ-
त्मतत्वम्‌ , तथापि मन्दबुद्धीनां गुणवत््वस्येष्टत्वात्‌ सलयका-
मादिशुणवत्तवं च वक्तव्यम्‌ । तथ। यथपि ब्रह्मविदां सयादि-
विषयेभ्यः स्वयमेबोपरमो भवति, तथाप्यनेकजन्मविषयसे-
वाभ्यासजनिता विषयविषया ठृष्णा न सहसरा निवतेयितुं
शक्यत इति ब्रह्मचय।दिसाधनविश्चेषो विधातव्यः । तथा
यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्या भावादविद्यादिशेष-
स्थितिनिमित्तक्षये गगन इव विदयुदुद्भूत इव वायुः दग्धेन्ध-
४७२ छान्वोग्योपनिषद्धाप्ये [ख.
न इव अभिः स्वात्मन्येव निवृत्तिः, तथापि गन्तृगमनादि-
वासितबुद्धीनां हद यदेक्षगुणविषिष्टत्रक्मोपासकानां मूधैन्यया
नाड्या गतिवक्तव्येयष्टमः प्रपाठक आरभ्यते । दि्देशषगु-
णगतिफरभेदशल्यं हि परमाथंसदहयं त्रह्म मन्दबुद्धीनाम-
सदिव प्रतिभाति । सन्मागैस्थास्तावद्भवन्तु वन्नः शनैः पर-
माथंसदपि प्राहयिष्यामीति मन्यते श्रुतिः-
अथ यदिदमस्मिन््रह्यपुरे दहरं पुण्ड-
रीकं वेदम दहरोऽस्मिन्नन्तराकाश्रास्त-
स्मिन्यदन्लस्तदन्वेष्टड्यं लद्वाब- विजिज्ञा-
सितव्यमिति ॥ १॥
अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम्‌ अल्प पुण्डरीकं
पुण्डरीकसदशं वेहमेव वेदम, इ्ारपालादिमरात्‌ । अस्मिन्‌
जह्यपुरे ब्रह्मणः परख पुरम्‌-राश्चोऽनेकम्रकृतिमद्यथा पुरम्‌ ,
तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यथेकारिभियुक्तमभिति त्र-
हयपुरम्‌ । पुरे च वेश्म राक्षो यथा, वथा तस्मिन्त्रक्षपुरे
श्षरीरे द्रं वेदम, जह्मण उपडरुन्ध्वभिघ्ठानमिल्थः । यथा
विष्णोः साखग्रामः । अस्मिन्हि स्वविकारशुङ्गे देहि मामह-
पञ्याकरणाय प्रविष्टं सदाख्यं ज्य जीवेन आत्ममेस्वुकम्‌ ।
तस्मादस्मिन्हदयपुण्डरीके ब्रेदमनि उपहतकरणेीक्षतरि्रय-
१.] अष्टमोऽध्यायः । ४.७३
विरक्तेः विशेषतो ब्रह्मचयैसल्यसाधनाभ्यां युक्तैः वक्ष्यमाण-
गुणवद्धथायमननैः त्रह्मोपरभ्यत इति प्रकरणार्थः । दहरः
अस्पतरः अस्मिन्दहरे बेदमनि वेश्मनः अस्पत्वात्तदन्तवैति-
नोऽस्पतरत्वं वेहमनः । अन्तराकाश्चः आकाकशाख्यं ब्रह्म ।
आकारो वै नाम। इत्ति हि वक्ष्यति । आकाक्ष इव अ-
शरीरत्वात्‌ सृक्ष्मत्वस्वेगतत्वसामान्याश्च । तस्मिन्नाकाशा-
ख्ये यदन्तः मध्ये तदन्वेष्रत्यम्‌ । तद्भाव तदेव च विषेण
जिज्ञासितव्यं गु्वाश्रयभ्रवणाद्युपायैरन्विष्य च साक्नात्कर-
णीयमिलयथेः ॥
लं चद्रयुयेदिदमस्मिन्त्रह्मपुर दहरं पु-
ण्डरीकं वेदम दहरोऽस्मिन्नन्लराकाश्राः
किं तदन्न विद्यते यदन्वेष्टव्यं यद्वाव
विजिज्ञासितव्यमभिति स ब्रुघ्ात्‌ ॥२॥
तं चेत्‌ एवमुक्तबन्तमाचाय यवि ब्रूयुः अन्तेवासिनश्चो-
दयेयुः; कथम्‌ १ यदिद्मिसिमिन्त्रह्मपुरे परिच्छिन्ने अन्तः
दहरं पुण्डरीकं वेइम, ततोऽप्यन्तः अल्पतर एव आकाश्चः ।
पुण्डरीक एव वेदमनि तावत्किं स्यात्‌ । किं ततोऽर्पतरे खे
यद्धवेदिलयाहूः । दह रोऽस्मिन्नन्तराकाञ्ः किं तदच्र विद्यते, न
किंचन विद्यत इत्यभिप्रायः यदि नाम बद्रमात्र किमपि
४७ छान्दोग्योपनिषद्धाष्ये [ख.

विशते, किं तस्यन्वषणेन विजिज्ञासनेन वा फं विजिक्ष-


सितुः स्यात्‌ १ अतः यत्तत्रान्वष्टज्य विजिज्ञासितव्यं बान
तेन प्रयोजनमित्युक्तवतः स आचार्यों न्ूयादिति श्रुतेवे-
चनम्‌ ॥ _ .
यावान्वा अयमाकरङ्ास्तबवानषाऽन्तः

हदय आकाद्चा उभे अस्मिन्यावापृथिवी


अन्तरेव समाहिते उभावभ्चिश्च वायु
सूयौचन्द्रमसावुभौ विन्युन्नक्चन्नाणि यच्चा-
खेहास्ति यच्च नास्ति सवे तदस्िन्समा-
हितमिति ॥ ३॥
शणुत-- तत्र यद्भूथ पुण्डरीकान्तःखस्य खस्यास्पत्वात्‌
तत्स्यमर्पतरं स्यादिति, तदसत्‌ । न हि खं पुण्डरीकेवेहम-
गतं पुण्डरीक।दल्पतरं मत्वा अवोचं दृहरोऽरिमन्नन्तराकाश्च
इति । फं तर्हि, पुण्डरीकमसपं तदनुविधायि तस्स्थमन्तः-
करणं पुण्डरीकाकाश्चपरिच्छन्नं तस्मिन्विशुद्धे संहृतकरणानां
योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादशे इव च शुद्ध
स्वच्छं विज्ञानञ्यातिःखरूपावभासं तात्रन्मात्रं बक्मोपरभ्यत
इति दहरोऽस्मिन्नन्तराकाञ्च इत्यवोचाम अन्तःकरणोपाधिनि-
भित्तम्‌ । स्वतस्तु याबान्तै प्रसिद्धः परिमाणतोऽयमाकाक्षः
१.] अष्टमोऽध्यायः । ४७५

भौतिकः, तावानेषोऽन्तहदये आकाशः यस्मिन्नन्वेष्टव्यं


विजिज्ञासितव्यं च अवोचाम । नप्याकाङ्चतुस्यपरि-
माणस्वमभिभ्रेय तावानिच्युच्यते । किं तदि, जद्यणो-
ऽचुरूपस्य दृष्टान्तान्तरस्याभावात्‌ । कथं पुननै आका-
ससममेव ब्रह्मेत्यवगम्यते, ‹ येनावृतं खं च दिवं महीं च,
° तस्माद्वा एतस्मादात्मन आकाक्षः संभूतः, ‹ एतस्मिन्च
खल्वक्षरे गाग्याकाङ्ञाः' इत्यादिश्वतिभ्यः | किं च उभे
अस्मिन्द्यावाप्रथिवी ब्रह्माकशे बुद्धद्युपाधिविशिष्टे अन्तरेव
समाहिते सम्यगाहिते स्थिते। (यथा वा अरा नाभौ `इत्युक्त
हि;. तथा उभावभनिश्च कयुश्चेलयादि समानम्‌ । यश्च अस्य
आत्मन आत्मीयत्वेन देहवतो ऽस्ति विशते इ लोके । तथा
यश्च॒ आत्मीयत्वेन न विद्यते । नष्ट भविष्यश्च नास्तीत्यु-
च्यते । न तु अलयन्तमेवासत्‌ , तस्य हृथाकाश्चे समाधाना-
नुपपत्तः +
तं चेद्रयुरस्मि५ग्धेदिदं ब्रह्मपुर स्वे
समाहित सर्वाणि च भूतानि सर्वे च
कामा यदेतल्लरा वाभ्ोति ध्व सते
या किं ततोऽतिरिष्यत इति ॥ ४ ॥
तं चेत्‌ एवसुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः-- असश्चत्‌
४७६ छान्दोग्योपनिषद्धाष्ये [ख.
यथोक्ते चेत्‌ यदि न्रक्षपुरे ब्र्मपुरोपरक्षितान्तराकाशे
इलयथेः । इदं सवै समाषितं सबौणि च भूतानि स्वेच
कामाः । कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरच्यन्ते ?
नैष दोषः । यश्च अस्य इहास्ति यश्च नास्तीत्युक्ता एव हि
आचार्येण कामाः। अपि च सवेशब्देन च उक्ता एव
कामाः । यदा यस्मिन्के पतच्छदीरं ब्रह्मपुराख्यं जरा
वलीपङितादिखक्षणा वयोहानिवां आप्नोति, शक्ञादिना वा
धृक्णं प्रध्वंसते विक्ंसते विनश्यति, फं ततोऽन्यदति-
शिष्यते ? धटभ्रितक्षीरदधिसनेहादिवत्‌ घटनाशे देष्नाशे-
ऽपि वेहाश्रयमुत्तरोत्तरं पूैपूवेनाक्ाश्नहयतीलयभिप्रायः । एवं
प्रापने नाशे किं ततोऽन्यत्‌ यथोक्तादतिशिष्यते अवतिष्ठते, न
फिचनावतिष्ठत इदयभिप्रायः ॥ `
स ब्रुयान्नास्य जरयैलल्लीयेति न वधे-
नास्य हन्यत एतत्सलयं ब्रह्मपुरमस्मि-
न्कामाः समाहिता एष आत्मापहतपा-
ष्मा विजयो विशृत्युविंोको विजिघ-
त्सोऽपिपासः सल्यकामः सल्यसंकल्पो
यथा शयेवेह परजा अन्वाविशहान्ति यथानु-
शासनं य. यमन्तमभिकामा मवन्तियं
१. अष्टमोऽध्यायः । ४७७

जनपदं य क्चेच्रभागं तं तयकोपजी वन्ति ॥


एवमन्तेवासिभिश्चोदितः स आचार्यो ्रूयात्‌ तन्मतिम-
पनयन्‌ । कथम्‌ ? अस्य देहस्य जरया एतत्‌ यथोक्तमन्तरा-
काङाख्यं ब्रह्म यस्मिन्सर्वं समाष्ितं न जीर्यति देहवन्न
विक्रियत इयथः । न च अख वधेन श्ञादिघातेन एतद्ध-
न्यते, यथा आकाशम्‌ ; किमु ततोऽपि सूृष्ट्मतरमशब्दमस्पङौ
जह्य देहेन्द्रियादिदोषैन स्परदयत इत्यर्थः । कथं देहेन्द्रिया-
दिदोबेनं स्प्यत्त इति एतस्मिन्नवसरे वक्तव्यं प्राप्रम॒ , तत््-
कृतञ्यासङ्गो मा भूदिति नोच्यत । इन्द्रविरोच्नाख्यायिका-
याञुपरिष्टाद्रक्ष्यामो युक्तितः । एतत्सलयमवितथं ब्रक्षपुरं
ब्रह्मैव पुरं ब्रह्मपुरम्‌; शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपरुश्षणा-
यत्वात्‌ । तत्तु अनृतमेव, ‹ वाचारम्भणं विकारो नामधेयम्‌ '
इति श्रतेः । तद्विकारे अनृतेऽपि देहशुङ्गे ब्रह्मोपरुभ्यत.
इति ब्रह्मपुरमिस्युक्तं व्यावहारिकम्‌ । सलं तु ब्रह्मपुरमेत-
देव ब्रह्म, सवेञ्यवहारास्पदत्वात्‌ । अतः अस्मिन्पुण्डरीको-
परृक्षिते ब्रह्मपुर स्वे कामाः, ये बहिभेवद्धिः प्राथ्यन्ते, ते
अस्मिन्नेव स्वात्मनि समाहिताः । अतः तत्पराप्ट्युपायमेवा-
नुतिष्ठत, बाद्यविषयवृष्णां यजत इल्यभिप्रायः । एष आमा
मवतां स््ररूपम्‌ । शणुत तस्य रक्षणम्‌-- अपहतपाप्मा,
31-59
४७८ छान्दोम्योपनिषद्धाष्ये [ख.

अपहतः पाप्मा धमाघमाख्यो यस्य सोऽयमपहतपाप्मा ।


तथा विजरः विगतजरः विमृर्युश्च । तदुक्तं पूवेमेव न वधे-
नास्य हन्यत इति ; किमर्थं पुनरुच्यते ? यद्यपि देहसंबन्धि-
भ्यां जयामृत्युभ्यां न संबध्यते, अन्यथापि संबन्धस्ताभ्यां
स्यादिलयाशङ्कानिवर स्यथेम्‌ । विशोकः विगतश्चोकः । शोको
नाम इष्टादिवियोगनिभिन्तोः मानसः संतापः । विजिघत्सः
विगताशनेच्छः । अपिपासः अपानेच्छः । ननु अपहतपाप्म-
त्वेन जरादयः होकान्ताः प्रतिषिद्धा एव भवन्ति, कारण-
प्रतिषेधात्‌ । धमौधमका्या हि ते इति । जरादिप्रतिषेषेन
वा धमाधमयोः कायाभावे विश्मानयारप्यसत्समत्वमिति
प्रथक्परतिषेधोऽन्थकः स्यात्‌। सलयमेवम्‌ , तथापि धमंकाया-
नन्दव्यतिरेकेण स्वाभाविकानन्दो यथे्र, ‹ विज्ञानमानन्दं
ह्म ` इति श्रुतेः, तथा अधमकार्यजरादिग्यतिरेकेणापि
जरादिदुःखस्वरूपं स्वाभाविकं स्यादिलयाशङ्कथेत । अतः
युक्तस्तन्निडृत्तये जरादीनां घमाधमाभ्यां प्रथक्प्रतिषेधः |
जरादिग्रहणं सव॑दुःखोपलक्षणाथंम्‌ । पापनिमित्तानां तु
दुःखानामानन्यास्रलेकं च तस्रतिषेधस्य अशक्यत्वात्‌ सवं-
दुःखप्रतिषेधार्थं युक्तमेवापहतपा प्मत्ववचनम्‌ । सला: अवि-
तथाः कामाः यस्य सोऽयं सलयकामः । वितथा हि संसा-
१.] अष्टमोऽध्यायः । ४७९

रिणां कामाः; इश्वरस्य तद्विपरीताः । तथा कामहेतवः


संकल्पा अपि सयाः यस्य स सलयसंकस्पः । संकस्पाः
कामाश्च जुद्धसत्वो पाधिनिमित्ताः इश्वरस्य, चित्रगुवत्‌; न
स्वतः ‹नेति नेति ` इत्युक्तत्वात्‌ । यथोक्तलक्षण एष अत्मा
विज्ञेयो गुरुभ्यः श।खतश्च आत्मसवेद्यतया च स्वाराञ्यका-
मैः । न चेद्धिज्ञायते को दोषः स्यादिति, श्रणुत अत्र दोषं
दृष्टान्तेन-- यथा दयेव इह खोके प्रजाः अन्वाविशन्ति असु-
चतेन्ते' यथानुशासनम्‌ ; यथेह प्रजाः अन्यं स्व।मिनं मन्य-
मानाः तख स्वामिनो यथा यथानुश्चासनं तथा तथान्वा-
विदन्ति । किम्‌ यं यमन्तं प्रल्यन्तं जनपदं क्षेत्रभागं
च अभिकामा: अधन्यः भवन्ति आत्मवुद्धथनुरूपम्‌ , तं
तमेव च भ्रयन्तादिम्‌ उपजीवन्तीति । एष टष्टान्तः
अस्वातन््यदोषं प्रति पुण्यफरोपभोगे ॥
तद्यथेह कमेजितो लोकः क्षीयत एव
मेवासुन्र पुण्यजितो लोकः क्षीयते तद्य
इहात्मानमनुविद्य वजन्लयतास्अ स
त्यान्कामा स्तषा सर्वेषु लोकेष्वकाम-
चारो भवलयथ य इहात्मानमनुविद्य बज-
न्तयेताअ सययान्कामासस्तेषा सर्वेषु
४८० छान्दोग्योपनिषद्धप्ये [ख.

लोकेषु कामचारो मवति ॥ ६ ॥


इति प्रथपः खण्डः ॥
अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेयादिः । तत्‌
तश्र यथा इह लोके तासामेव स्वाम्यनुश्चासनानुबततिनीनां
प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयत अन्त-
वान्भवति । अथ इदानीं दाष्रान्तिकमुपसहरति-- एवमेव
अयुत्र अग्रि्ोत्रादिपुण्यजितो रोकः पराधीनोपभोगः क्षी-
यत एवेति । उक्तः दोषः एषामिति विषयं दरौयत्ि-~ तद्य
इत्यादिना । तत्‌ तत्र ये इह अस्मिंहोके ज्ञानकर्मणोरधिकृताः
योग्याः सन्तः आत्मानं यथोक्तलक्षणं श सख्राचायोपादेष्टम-
नचुविद्य यथोपदेशमनु स्वसंबवेद्यतामङ्स्वा व्रजन्ति देहाद्‌-
स्मातप्रयन्ति, य एतांश्च यथोक्तान्‌ सयान सलयसंकत्पका-
यश्च स्वात्मस्धान्कामान अननुबिद्य व्रजन्ति, तेषां सर्वेषु
लोकेषु अकामचारः अस्वतन्ब्रता भवति-यथा राजानुश्षा-
सनानुवतिनीनां प्रजानामिलयथः । अथ ये अन्ये इह लोके
आत्मानं श्ाक्लाचार्यापदेशमयुविश्च स्वात्मसंवेद्यतामापाद्य
व्रजन्ति यथोक्तांश्च सल्यान्कामान ›, तेषां सवेषु रोकेषु का-
मंचारो भवति-- राज्ञ इव सावैभौमस्य इह लोके ॥
इति श्रथमखण्डभाष्यम्‌
द्वितीयः खण्डः ॥
स यदि पितृलोककामो भवति सं
कल्पादेवास्य पितरः समुसिष्टन्ति तेन
पितृलोकेन संपन्नो मीयते ।॥ १॥
कथं सर्वेषु लोकेषु कामचारो भवत्ताति, उच्यते- य
आत्मानं यथोक्तछक्नणं हृदि साश्ात्कृतवान्‌ वक््यमाणत्रह्य-
चयादिसाधनसंपन्नः सन्‌ तर्स्थांश्च सल्यान्कामान्‌ ; स लयक्त-
दह्‌; यदि पिवृलोकक।मः पितरो जनयितारः त एव सुख-
हेतुत्वेन भोग्यत्वात्‌ रोका उच्यन्त, तेषु कामो यस्य तैः
पितृभिः संबन्धेच्छा यस्य भवतति, तस्य॒ संकस्पमात्रादेव
पितरः समुत्तिष्ठन्ति आर्मसंबन्धितामापद्यन्ते, विद्युद्धस-
त्वतया सलयसंकस्पत्वात्‌ ईशरस्येव । तेन पितृखोकेन भोगन
संपन्नः संपत्तिः इष्प्राप्निः तया समृद्धः महीयते पूञ्यते वधते
वा महिमानमनुभवति ॥

अथ यदि मातरोककामो भवति सं


करूपादेवास्य मातरः ससुत्तिष्ठन्ति तेन
मातलोकेन संपन्नो महीयते ॥ २॥
अथ थदि च्रातटखाककामो भवति सं-.
४८२ छान्दोग्यो पनिषद्धाण्ये [ख.

कल्पादेवास्य भ्रातरः ससु्तिष्ठन्ति तेन


भ्रातृलोकेन संपन्ना महीयत ॥ ३ ॥
अथ थदि खखलोककामो भ्वति सं-
कल्पादेवास्य खसारः समुसिष्टस्ति तेन
खसलोकेन संपन्नो महीयते ॥ ४ ॥
अथ यदि सखिटलाककामो भवति
संकल्पादेवास्य सखायः समुत्तिष्ठन्ति
तेन सखिलोकेन संपन्नो महीयते ॥ ५॥
अथ यदि गन्धमाल्यलोककामो भ
वति संकल्पादेवाख गन्धमाल्ये समुत्ति-
छटतस्तेन गन्धमाल्यलोकेन संपन्नो मही-
यते ॥ ६ ॥
अथ यद्यन्नपानलाककामो भवति सं-
कल्पादेवास्यान्नपाने समुत्तिष्टतस्तनान्न-
पानलोकन संपन्नो महीयते ॥ ७ ॥
अथ यदि गीतवादिच्रलोककामो
भवति संकल्पादेवास्य गीतवादित्रे ससु-
२. अष्टमोऽध्यायः । ४८३
स्तिष्ठुतस्तेन गीतवादिन्रलखोकेन संपन्नो
महीयत ॥ ८ ॥
अथ यदि ख्ीलोककामो मवति संक-
ल्पादेवास्य खियः ससुत्तिष्टन्ति तेन
सख्रीलोकेन संपन्ना महीथते ।॥ ९ ॥
समानमन्यत्‌ । मातरो जनयित्र्यः अतीताः सुखहेतु-
भूताः साम्यात्‌ । न दहि दुःखहेतुभतासु भ्रामसूकरादिज-
न्मनिमित्तासु मातृषु विश्ुद्धसत्वस्य योगिनः इच्छा तत्सं-
बन्धो वा युक्तः ॥
यं यमन्तमभिकामो भवति य काम
कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति
तेन संपन्नो महीयते ॥ १० ॥
इति द्वितीयः खण्डः ॥।
ये यमन्तं प्रदेरामभिकामो भवति, यंच कामं काम-
यते यथोक्तव्यतिरेकेणापि, सः अस्यान्तः प्राप्ुमिष्टः कामश्च
संकस्पादेव समुत्तिष्ठत्यस्य । तेन इच्छाविघाततया अभि-
परेताथप्राप््या च संपन्नो महीयते इत्युक्ताथेम ॥
दाति द्वितीयखण्ड भाष्यम्‌ ॥
ततीयः खण्डः ॥

त इमे सल्याः कामा अचतापिधाना-


स्तवा सव्याना< सतामदतमपिधानं
यो यो छ्यस्येतः चैति न तमिह ददोनाय
कभते ॥ १॥
यथोक्तात्मध्यानसाधनायुष्ानं प्रति साधकानामुर्साह-
जननाथेमनुक्रोशचन्याह--
कष्टमिदं खलु वतेत, यर्घात्मख्थाः
शक्यप्राप्या अपि त इमे सयाः कामाः अनृतापिधानाः,
तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु
स्तयन्नभोजनाच्छादनादिषु वृष्णा तन्निभित्तं च स्वेच्छप्र-
चार्व मिथ्याज्ञाननिमित्तत्वादनृतमिस्युच्यते । तन्निमित्त
सव्यानां कामानामप्राप्निरिति अपिधानमिबापिधानम्‌ । क-
थमनृतापिधाननिमित्तं तेषामखाभ इति, उच्यते--यो यों
हि यस्मादस्य जन्तोः पुत्रो ्रातावा इष्टः इतः अस्माहो-
कात्‌ प्रेति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा
स्वह्दयाकाशे विद्यमानमपि इह पुनदशैनायेच्छन्नपि न
खमते ॥
३.| अष्टमोऽध्यायः । ४८५

अथ ये चास्येह जीवाय च वेता य-


चान्यदिच्छन्न रमते सवे तदव गत्वा
विन्दतेऽच्र छयस्यैते स्याः कामा अद्ता-
पिधिानास्तद्यथापि िरण्यनिधि निदि
तमक्षेच्रज्ञा उपयुपरि संचरन्तो न वि-
न्देयुरेवमेवेमाः सवोः परजा अहरहगेच्छ-
न्त्य रतं ब्रह्मलोकं न विन्दन्लयच्धतेन हि
प्रत्यूढाः ॥ २ ||

अथ पुनः ये च अद्य विदुषः जन्तोर्जीवाः जीवन्तीह


पुत्राः भाल्लादयो वा, ये च प्रेताः मृताः इष्टाः संबन्धिनः,
यश्वान्यदिह रोके वस्नान्नपानादि रन्नानि वा वस्त्विच्छन्‌
न छभते, तत्सवेमनत्र हृदयाकाश्चाख्ये जह्मणि गत्वा यथो-
क्तेन विधिना विन्दते रभते । अन्न अस्मिन्हादांकाहे
हि यस्मात्‌ अस्य ते यथोक्ताः सयाः कामाः वतेन्ते अनू-
तापिधानाः । कथमिव तदन्याय्यभिति, उच्यते--तत्‌ तन्न
यथा हिरण्यनिधिं हिरण्यमेव पुनमरहणाय निधात्रभिः
निधीयत इति निधिः तं हिरण्यनिधिं निहितं भूमेरधेस्ता-
जिक्षिप्रम्‌ अक्षेवज्ञाः निधिह्ाञ्ञेनिधिक्षेत्तमजानन्तः ते निधेः
४८६ छान्दोम्योपनिषद्धाष्ये [ख.

उपयुपरि संचरन्तोऽपि निधि न विन्दयुः शक्यवेदन-


मपि, एकमेव इमाः अविद्यावलयः सवो इमाः प्रजाः
यथोक्तं हृदयाकाशाख्यं ब्रह्मरोकं ब्रह्मैव रोकः ब्रह्मलोकः
तम्‌ अहरहः प्रयहं गच्छन्त्योऽपि सुपुप्रकार न विन्दन्ति
न छभन्ते--एषोऽहं ब्रह्मरोकभावमापन्नाऽस्म्यद्यति । अ-
नतेन हि यथोक्तेन हि यस्मात्‌ प्रत्यूढाः हृताः, स्वरूपाद-
विद्यादिदोषेबहिरपकृष्टा इत्यथः । अतः कष्टमिदं वतेते
जन्तूनां यस्स्वायत्तमपि ब्रह्म न भ्यते इयमिप्रायः ॥
सवा एष आत्मा हृदि तस्यैतदेव
निसक्त< हययमिति तस्माददयमह्रह-
वो एवववित्स्व्गं लोकमेति ॥ २ ॥
स वै यः ‹ आत्मापहतपाप्मा ` इति प्रकृतः, वरै-शब्देन तं
स्मारयति । एषः विवक्षित आत्मा हृदि हृदयपुण्डरीके
भआकाश्चश्चब्देनाभिदहितः । तस्य एतस्य इद्यस्य एतदेव
निरुक्तं ॒निवेचनम्‌, नान्यत्‌ । हृदि अयमात्मा वर्तत इति
यस्मात्‌ ›तस्माद्धुदयम्‌ › हृदयनामनिवेचनप्रिद्धयापि ख्ह-
दये अत्मेयवगन्तव्यभियभिप्रायः। अहरहरथे प्रयम्‌ एवंवित्‌
हृदि अयमात्मेति जानन्‌ स्वर्ग छोकं हार्दं ब्रह्म एति प्रतिष-
द्यते । ननु अनेवं विदपि सुषुप्रकाङे हाद जह्य प्रतिपद्यते एव,
३. अष्टमोऽध्यायः । ४८७

८ सता सोम्य तदा संपन्नः इत्युक्तत्वात्‌ । बाढमेवम्‌ ,;


तथाप्यस्ति विकशषः-- यथा जनन्नजानंश्च सर्वा जन्तुः
सद्भद्यैव, तथापि तत्त्वमसीति प्रतिबोधितः विद्धान्‌-सदेव
नान्योऽस्मि- इत्ति जानन्‌ सदेव भवति ; एवमेव विद्वा-
नविद्धांश्च सुषुश्र यद्यपि सत्संपद्यते, तथाप्येवंबिदेव स्वर्ग
लोकमतीत्युच्यते । देहपातेऽपि विश्याफलटस्यावरयं भावित्वा-
दित्येष विशेषः ॥
अथ य एष सप्रसादाऽस्माच्छरीरा-
त्ससुत्थाय परं ऽयोलिरुपसं पथ्य स्वेन रू-
पेणाभिनिष्पद्यत एष आत्मेति होवाचे-
तद मतम भयमेलट्रद्यति तस्य वा एत-
स्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥
सुषुप्रकाटठे खेन आत्मना सता संपन्नः सन्‌ सम्यक्म-
सीदतीति जामत्खभ्रयोरविषयेन्द्रियसंयोगजातं काट्धुष्यं जहा-
तीति संप्रसादशब्दो यद्यपि सवेजन्तूनां साधारणः, तथापि
एवंवित्‌ स्वग॑लोकमेतीति प्रक्रतत्वातू एष संप्रसाद्‌ इति
संनिदहितवद्यन्नविश्चेषात्‌ सः अथेदं शरीर दित्वा अस्माच्छ-
रीरात्समुस्थाय रारीरात्मभावनां परियञ्येत्यथेः । न तु
आसनादिव समुत्थायेति इह युक्तम्‌ , स्वेन रूपेणेति विशे-
४८८ छन्दोग्योपनिषद्धाष्ये [ख.

षणात्‌-- न हि अन्यत उत्थाय स्वरूपं संपत्तव्यम्‌ । स्वरू-


पमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात्‌ । परं परमात्म-
छक्षणं विज्ञपिस्व भावं ज्योतिरुपसंपद्य स्वास्थ्यमुपगम्येत्ये-
तत्‌ । स्वेन आल्भीयेन रूपेण अभिनिष्पद्यते, प्रागेतस्या;
स्वरूपसंपत्तेरबिद्यया देहमेव अपरं रूपम्‌ आत्मत्वेनोपगत
इति तदपेक्षया इदमुच्यत-- स्वेन रूपेणेति । अदारीरता हि
आत्मनः स्वहूपम्‌। यत्स्वं परं ज्यातिः स्वरूपमापच्यते संप्रसा-
दः; एष आत्मेति ह उवाच--स ब्रूयादिति यः श्रुखा नियुक्तः
अन्तेवासिभ्यः । किं च एतदमृतम्‌ अविनाशि भूमा यो
वे भूमा तदग्रतम्‌* इ्युक्तम्‌ । अत एवाभयम्‌ , भून्नो
द्वितीयाभावात्‌ । अत एतद्भह्यति । तस्य ह वा एतस्य
ब्रह्मणो नाम अभिधानम्‌ । फं तत्‌" सलयमिति। सयं
हि अवितथं ब्रह्म । ^ तत्सयं स आत्मा इति हि उक्तम्‌ ।
अथ किमर्थमिदं नाम पुनरुच्यते ? तदुपासनव्रिधिस्तुयथेम्‌॥
तानि ह वा एतानि ज्रीण्यक्षराणि
सतीयमिति तद्यत्सत्तदमृतमथ यत्ति
तन्मद्ममथ यद्यं तेनोभे यच्छति यदने-
नोने यच्छति तस्मायमहरहवा एवं
वित्स्वगे लोकमेति ॥ ५॥
इति तृतीयः खण्डः ॥
३.] अष्टमोऽध्यायः । ४८९

तानिह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि


सतीयमिति, सकारस्तकारो यमिति च | इकारस्तकारे उ-
ज्ञारणार्थोऽनुबन्धः, हखेनैवाक्रण पुनः प्रतिनिर्दैशात्‌ । तेषां
तत्‌ तन्न यत्‌ सत्‌ सकारः तदम्रत सद्रह्म--अमृतवाचकत्वा-
दमत एव मकारस्तकारान्तो निदिष्टः । अथ यत्ति तकारः
न्मयैम्‌ । अथ यत्‌ यम्‌ अक्षरम , तेनाक्षरेणाश्तमलयीख्ये
पूर्वे उभे अक्षरे यच्छति नियमयति व्षीकरोवयात्मनेय्थंः ।
यत्‌ यस्मात्‌ अनेन यभियेतेन उभे यच्छति, तस्मात्‌ यम्‌ |
संयते इव हि एतेन यमा लक्ष्येते । ब््यनामाक्षरस्यापि
इद ममृतत्वादि धमेवच्वं महाभाग्यम्‌, किमुत नामवतः-
इत्युपास्यत्वाय स्तूयते ब्रह्म नामनिवचनेन । एवं नामवतो
वेत्ता एवंवित्‌ । अहरहवां एवंवित्स्वम रोकमेतीच्युक्ताथेम्‌ ॥

इति तृतीयखण्डभाष्यम्‌ ॥
चतुथः खण्डः ॥
अथ य आत्मा स सेतुर्विधूतिरेषां
लोकानामसंनदाय नेत्‌ सेतुमहोरान्र
तरतो न जरान मरत्युन शोको न सुक्रतं
न दुष्कृत« सर्वे पाप्मानोऽतो निवतेन्ते
ऽपहतपाप्मा दष ह्यलोकः ॥ १९ ॥
अथ य आत्मेति | उक्तलक्षणो यः संप्रसादः, तस्य
स्वरूपं वक्ष्यमाणैरक्तेरनुक्तेश्च गुणैः पुनः स्तूयते, ब्रह्मचय-
साघनसंबन्धाथम । य एषः यथोक्तखक्षणः आत्मा, म से.
तुरि सेतुः । विधृतिः विधरणः । अनेन हि सर्व जगद्रणी-
श्रमादिक्रियाकारकफलादिमेदनियमैः कतरनुरूपं विदधता
विधृतम्‌ । अधियमाणं हि इंशरेणेदं विश्वं विनर्येयतः,
तस्मात्स सेतुः विधृतिः । फिमर्थं स सेतुरिति, आह-- एषां
भूरादीनां छोकानां कठेकममफटाश्रयाणाम्‌ असंभेदाय अकि-
दारणाय अचिना्ञायेस्येतत्‌ । किंविशिष्टश्चासौ सेतुरिति,
आह-- नेतम्‌ , सेतुमात्मानमहोरात्र सर्वस्य जनिमतः प-
रिच्छेदके सती चैतं तरतः । यथा अन्ये संसारिणः कारेन
अहोरात्रादिङश्रणेन परिच्छेद्या, न तथा अयं कयलपरिन्ठेय
इत्यभिप्रायः, ‹यस्मादवोक्संवत्सरो ऽहोभिः परिवतते ' इति
्रयन्तरात्त्‌ । अत एव एनं न जरा तरति न प्राप्रोति।
४. अष्टमोऽध्यायः । ४९१
तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम्‌ , सुकृतदुष्कृते
धर्माधर्मौ । प्राप्रिरत्र तरणशबष्देन अभित्रेतता, नात्तिक्रमणम्‌ ।
कारणं हि आत्मा । न शक्यं हि कारणातिक्रमणं कर्तुं का-
येण । अहोरात्रादि च सरव सतः कार्यम्‌ । अन्येन हि अन्य-
स्य प्राप्निः अतिक्रमणं वा क्रियेत, नतु तेनैव तस्य । नषि
घटेन मृतप्राप्यतेः अतिक्रम्यते वा। यद्यपि पूरवेम्‌ ‹ य आत्मा-
पह तपाप्मा `इलयादिना पाप्मादिप्रतिषध उक्त एव, तथापीहायं
विशोषः-न तरतीति प्राप्चिचिषयत्वं प्रतिषिध्यते | तच्र अवि-
रोषेण जराद्यभावमात्रमुक्तम्‌ । अहोरात्राद्या क्ता अनुक्ताश्च
अन्ये सर्वे पाप्मानः उच्यन्ते; अतः अस्मादात्मनः सेतोः
निवसन्ते अप्राप्यैवेदयर्थः । अपहतपाप्मा हि एष ब्रह्मैव
लोकः ह्यलोकः उक्तः ॥
तस्माद्वा एत\ सेतुं तीत्वोन्धः सन्न-
नन्धो भवति विद्धः सन्नविद्धो भवत्युप-
तापी सन्ननुपतापी मवति तस्मादा एत
सेतु तीस्वौपि नक्तमहरेवाभिनिष्पद्यते
सकरदि मातो देवेष ब्रह्मलोकः ॥ २ ॥
यस्माश्च पाप्मकायंमान्ध्यादि शरीरवतः स्यात्‌ न त्व-
शरीरस्य, तस्माद्रा एतमात्मानं सेतुं तीत्व प्राप्य अनन्धो
४९२्‌ छन्दोग्योपनिषद्धप्ये [ख.

भवति देहुवत्तवे पूवंमन्धोऽपि सन्‌ । तथा विद्धः सन्‌ देह्‌-


त्वे स देहाबियोगे सेतुं प्राप्य अविद्धो भवति । तथोपता-
पी रोगाद्युपतापवान्सन अनुपतापी भवति । किंच यस्माद्‌-
होरात्रे न स्तः सेतौ, तस्माद्रा एतं सेतुं तीत्वी प्राप्य नक्त
मपि तमोरूपं रात्रिरपि सवेमहरेवाभिनिष्पद्यते ; विज्ञप्या-
सञ्योतिःस्वरूपमहरिवाहः सदैकरूपं विदुषः संपद्यत इत्य-
थैः । सकृद्विभातः सदा विभातः सदैकरूपः स्वेन ह्येण
एष ब्रह्मलोकः ॥
तद्य एवैतं ब्रह्मलोकं बह्यचर्येणानुवि-
न्दन्ति तेषामेवेष ब्रह्मलोकस्तेषा<सर्वेषु
लोकषु कामचारो भवति ॥ ३॥
इति चतुथः खण्डः ॥
तत्‌ तच्रैवं सति एतं यथोक्त ब्रह्मलोकं ब्रह्मचर्येण सखी
निषयतृष्णालयागेन श्ासख्राचार्योपिदेकशमनुविन्दन्ति खात्मसं-
बेद्यतामापाद्यन्ति ये, तेषामेव ब्रह्मचयंसाधनवतां ब्रह्मवि.
दाम्‌ एष ब्रह्मलोकः, नान्येषां खीविषयसंपकैजा तृष्णानां
ब्रह्मविदामपील्यथैः । तेषां सर्वेषु रोकेषु कामचारो भवती-
सयुक्ताथम्‌ । तस्मात्परमम्‌ एतत्साधनं ब्रह्मचर्य॒ब्रह्मविदाभि-
लयभिप्रायः ॥ |
इति चतुथंखण्डमाष्यम्‌ ॥
पमः खण्डः ॥

य आत्मा सेतुस्वा दिगुणेः स्तुतः, तस्पराप्रये ज्ञानसहका-


रिसाधनान्तरं ब्रह्मचयांख्यं विधातन्यमिलयाह । यन्ञादिभिश्च
तत्स्तौति कतंव्या्थ॑म्‌--
अथ यद्यज्ञ इत्याचक्चने जद्यचयेसव
तद्रह्यचर्येण दयेव यो ज्ञाता तं विन्दत-
ऽथ यदिष्टमिव्याचक्षते ब्रह्यचयेमेव तद्र
चर्येण दछयेवष्टात्मानमनुचिन्दते ॥ १॥
अथ यद्यज्ञ इन्याचक्षते लोके परमपुरुषाथंसाधनं कथ-
यन्ति शिष्टाः, तद्रद्यचयमेव । यज्ञस्यापि यत्फलं तत्‌ नह्य
चयेवार्छभते ; अतः यज्ञोऽपि ब्रह्मचर्यमेवेति प्रतिपत्तव्यम्‌ ।
कथं ब्रह्मचर्यं यज्ञ इति, आह--- ब्रह्मचर्येणेव हि यस्मात्‌
योज्ञातास तं जक्षरा्कं यज्ञद्चापि पारम्पर्यण फरभूतं"
विन्दते. छभते, ततो यज्ञोऽपि बह्मचर्यमेवेति । यो ज्ञाता-
इ्यक्षरानुवृत्तेः यज्ञो जद्यचयमेव । अथ यदिष्टमिल्याचक्षते,
ब्रह्मचर्यमेव तत्‌ । कथम्‌ £ ब्रह्मचर्येणेव साधनेन तम्‌
देधरम्‌ इष्टा पूजयित्वा अथवा एषणाम्‌ आत्मविषया कृत्वा

32-59
४९४ छान्दोग्योपनिषद्धाभ्ये [ख.
तमास्मानमनुविन्दते । एषणादिष्टमपि ब्रह्मचयंमेव ॥
अथ यत्सश्रायणमिल्याचक्चते ह्मच्थै.
मेव तद्रहयचर्येण देव सत आत्मनश्नाणं
विन्दतेऽथ यन्मौनमिलयाचक्चते ब्रह्मचय-
मेव तट्रह्यचर्येण दवात्मानमनुविद्य
मनुते ॥ २॥
अथ यत्सतन्रायणमिलयाचश्नते, ब्रह्मचयेमेव तत्‌। तथा
सतः परस्मादात्मनः आत्मनक्ञाणं रक्रणं ब्रह्मचयंसाधनेन
विन्दते । अतः सश्रायणश्चब्दमपि बह्मचयेमेव तत्‌ | अथ
यन्मौनमिलयाचक्षते, ब्रह्मचयमेव तत्‌ ; ब्रह्मचर्येणेव साधनेन
युक्तः सन्‌ आत्मानं श्ास्नाचायाभ्यामनुविद्य पश्चात्‌ मयुते
ध्वायति । अतो मौनक्षब्दमपि ब्रह्मचयंमेव ॥
अथ यद्नाक्चाकायनमिल्याचक्षते ब्रह्य-
चयेमेव तदेष द्यात्मा न नरयति यं ज-
हचर्यणानुविन्दतेऽथ यद्रण्यायनमिलया-
चक्षते ब्रह्मचयेमेव लदस्थ ह वै ण्य-
आअणेवौ ब्रह्मलोके तृतीयस्यामितो दिवि
तदैरं मदीय सरस्तदश्वत्थः सोमसघन-
५.] अष्टमोऽध्यायः । ४९५

स्तदपराजिता परब्रह्मणः प्र्रुविमित


हिरण्मयम्‌ ॥ ३॥
अथ यदनाश्षकायनमिलया
चक्षते, ब्रह्मचर्यमेव तत्‌ ।
यमात्मानं ब्रह्मचर्येण अनुविन्दते, स एष हि आत्मा
ब्रह्मचयेसाधनवतो न नश्यति; तस्मादनाक्चकायनमपि त्र
ह्यचयेमेव । अथ यद्रण्यायनमिलयाचश्रते, ब्रह्मचर्यमेव
तत्‌ । अरण्यरान्द्ययोरणवयोन्रह्यचयेवतो ऽयनादरण्यायनं ज्-
दयचयेम्‌ । यो ज्ञानाद्यज्ञः एषणादिष्टं सतद्ञाणात्सन्नायणं
मननान्मोनम्‌ अनशनादनारकायनम्‌ अरण्ययोगेमनादर-
ण्यायनम्‌ इत्यादिभिमेहद्धिः पुरुषार्थसा धनैः स्तुतत्वात्‌ ब्रह्म
चय परमं ज्ञानस्य सहकारिकारणे साधनम्‌- इत्यतो ब्रह्म-
विदा यन्नतो रभ्रणीयभिलयथेः। तत्‌ तत्र हि ब्रह्मलोके
अरश्च ह वै प्रसिद्धो ण्यश्च अणेवौ समुद्रौ समुद्रोपमे वा
सरसी, तृतीयस्यां ञुवमन्तरिक्षं च अपेश्य तृतीया यौः
तस्यां तृतीयस्याम्‌ इतः अस्माह्लोक।द्‌।रभ्य गण्यमानायां
दिवि । तत्‌ तत्रैव च एेरम्‌ इरा अन्न तन्मयः एेरः मण्डः
तेन पूणम्‌ एेर मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं
सरः । तत्रैव च अश्वत्थो ब्रश्रः सोमसवनो नामतः सोमो-
ऽमृतं तज्निक्चवः अमृतखव इति वा । तत्रैव च ब्रह्मोके
४९६ छान्दोभ्योपनिषद्धाप्ये [ख,
ब्रह्मचर्यं साधनर हितेत्रह्यचर्यसाधनवद्धथः अन्यैः न जीयत
इति अपराजिता नाम षूः पुरी ब्रह्मणो हिरण्यगभस्य |
ब्रह्मणा च प्रभुणा विक्षेषेण मिते निर्मितं त्च हिरण्मयं
सौवर्ण प्रभुविमितं मण्डपमिति वाक्यशेषः ॥

तथ्य एवैताघरं च ण्यं चाणेवौ ब्रह्म-


लोके ब्ह्मचर्थेणालुविन्दन्ति तेषामेवैष
ब्रह्मलोाकस्तेषा सर्वेषु लोकेषु काम-
चारो यवति ॥ ४ ॥
इति पश्चमः खण्डः ॥
तत्‌ तत्र जह्मलोके एतावर्णवौ यावरण्याख्यावुक्तौ ब्म
्र्येण साधनेन अनुविन्दन्ति ये, तेषामेव एषः यो व्या-
ख्यातः ब्ह्मखोकः } तेषां च ब्रह्म्वयसाधनवतां ब्रह्मविदां
सर्वेषु रकेषु कामचारो भवति, नान्यषामनब्रह्मचयैपराणां
बाह्यविषयासक्तबुद्धीनां कदाचिद पीलयथंः ॥
नन्वच्र ‹ त्वमिन्द्रस्त्वं यमस्त्वं वरणः ` इदयादिभिर्यथा
कश्ित्स्तूयते महाः, एवमिष्टादिभिः शब्दैः न स्यादिनि-
षयतृष्णानिवृत्तिमात्रं स्तुत्यम्‌ ; किं तर्हि, ज्ञानस्य मोक्ष-
साधनत्वात्‌ तदवेष्टादिभिः स्तूयत इति केचित्‌ । न,
^. (५,
५.] अष्टमोऽध्यायः । ४९७
स्च्यादिबाद्यविषयवृष्णापहूतचिन्तानां प्रत्यगात्मविवकविज्ञा-
नानुपपत्तेः; ° पराच्वि खानि व्यवृणत्स्वयं भूस्तस्मात्पराङ्प-
इयति नान्तरात्मन्‌ ` इत्यादिश्रुतिस्यृतिशतेभ्यः । ज्ञानसह-
कारिकारणं स्ञ्यादिविषयतृष्णानिवृत्तिसाधनं विधात्तव्यमे-
वेति युक्तैव तत्स्तुतिः । नलु च यज्ञादिभिः स्तुतं ब्रह्मच-
यैमिति यज्ञादीनां पुरुषाथसाधनत्वं गम्यते । सयं गम्यते,
श, (५ क

न स्वह ब्रह्मराकं प्रति यज्ञादीनां साधनत्वमभिप्रेय


यज्ञादिभिन्रंह्यचयं स्तूयते ; किं तर्हि, तेषां प्रसिद्धं पुरुषाथ-
साधनत्वमपेक्ष्य । यथेन्द्रादिभिः राजा, न तु यज्रन्द्रादीनां
व्यापारः तत्रैव राज्ञ इति- तद्त्‌ ॥

य इमेऽणवादयो ब्राह्यङौकिकाः संकस्पजाञ्च पित्रादयो


भोगाः, त किं पार्थिवा आप्याश्च यथेह छोके द्यन्ते तद-
दणेवव्रृक्षपूःस्वणमण्डपानि, आदोम्वित्‌ मानसप्रययमात्राणी-
ति । किंचातः यदि पाथिवा आप्याश्च स्थूलाः स्युः,
हृद्याकाश्च ममाधानानज्ुपपत्तिः । पुराणे च मनोमयानि ब्रह्म-
कक ¢ [११ [५९ # क „ त [९ 1
राके शारीरादीनीति वाक्य विरूध्येत; 'अश्ोकमष्िमम्‌
इत्यादयश्च श्रतयः । ननु समुद्राः सरितः सरांसि वाप्यः
कूपा यज्ञा केदा मन्त्रादयश्च मतिमन्तः ब्रह्माणसुपतिष्ठन्ते
[क [क्न भ

इति मानसत्वे विरुध्येत पुराणस्मृतिः । न, मूतिमन्तवे ्रसि-


४९८ छान्दोम्योपनिषद्धाष्ये [ख.

दरूपाणामेव तत्र गमनानुपपत्तः । तस्मास्रसिद्धमूतिव्यति-


रेकेण सागरादीनां मूत्यन्तरं सागरादिभिरुपात्तं ब्रह्मरोक-
गन्तृ कर्पनीयम्‌ । तुस्यायां च कर्पनायां यथाप्रसिद्धा एव
मानखः आकारवलयः पुंयाद्या मूतेयो युक्ताः कल्पयितुम्‌ ,
मानसदेहानुरूप्यसंबन्धोपपत्तेः । दष्टा हि मानस्य एव
आकारवलयः पुंस््याद्या मृतेयः स्वप्रे । ननु ता अचरत
एव; ‹त इमे स्याः कामाः इति श्रुतिः तथा सत्ति
विरुध्येत । न, मानसप्रल्ययस्य सन्वोपपत्तेः । मानसा
हि प्रययाः स्ीपुरुषाद्याकाराः स्वप्रे दृश्यन्ते । न्यु जाभ्र-
द्रासनारूपाः स्वप्रदद्याः, न तु तन्न स्त्यादयः स्वप्रे वि-
द्यन्ते । अलयस्पमिदमुच्यते । जाम्रद्विषया अपि मनसभ्र-
दययाभिनिषैत्ता एव, सदीक्नाभिनिवरेत्ततेजोबन्नमयत्वाज्ञाभ्र-
द्विषयाणाम्‌ । संकस्पमुखा हि रोका इति च उक्तम्‌ ¦ सम-
क्ट्पतां श्ावापरथिवी ` इयन्त । सवेश्रतिषु च प्र्यगात्मन
उत्पत्तिः प्रयश्च तत्रैव स्थितिश्च (यथावा अरा नाभौ
इयादिना उच्च्यते । तस्मान्मानसानां बाह्यानां च विषया-
णाम्‌ इतरेतर कायकारणत्वमिष्यत एव बीजाङ्करवत्‌ । यद्यपि
बाह्या एव मानसाः मानसा एव च बाह्याः, नानृतत्वं तेषां
कदाचिदपि स्वात्मनि भवतति । ननु स्वप्रे दृष्टाः प्रतिबुद्धस्या-
५. | अष्टमोऽध्यायः । ४९९

नत्त भवन्ति विषयाः । सलयमेव । जाग्रद्रोधपेध्वं तु तदने-


तत्वं न स्वतः । तथा स्वप्रबोधापेश्चं च जाप्रहृष्टविषयानृतत्वं
न स्वतः । विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रययनि-
मित्तमिति वाचारम्भणं विकारो नामधेयमनृतम्‌ , त्रीणि
रूपाणीयेव सत्यम्‌ । तान्यप्याकारविशेषतोऽयृते स्वतः
सन्मात्ररूपतया सत्यम्‌ । प्राक्सदात्मप्रतिबोधारख विषयेऽपि
स सत्यमेव स्वप्रहर्या इवेति न कथिद्धिरोधः । तस्मा-
न्मानसा एव ब्राह्यलटौकिका अरण्यादयः संकल्पजाश्च पित्रा-
द्यः कामाः । बाह्यविषयभोगवद्ुद्धिरहितत्वाच्छुद्धसत्त्व-
संकल्पजन्या इति निरतिशयसुखाः सयाश्च इश्रराणां भव-
न्तील्यथैः । मत्सस्यालसग्रतिबोधेऽपि रञ्ञ्वामिव कल्पिताः
सर्पादयः सदासस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना
सल्या एव भवन्ति ॥ |

इति पश्चमसण्डभाभ्यम्‌ ॥
षहः खण्डः ॥

यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविरिष्टं बह्म बह्मचर्या-


दिसाधनस पन्नः यक्तबाह्यविषयानृतवृष्णः सन्‌ उपास्ते, तस्येयं
मूधेन्यया नाड्या गतिवैक्तव्येति नाडीखण्ड आरम्यते--
अथ या एता हृदयस्य नाख्यस्ताः पि-
ङटस्याणिश्नस्तिष्ठन्ति हुङ्खस्य नीलस्य
पीतस्य लखोहितस्येलयसो वा आदिलयः पि-
इलं एष छयु्कं एष नीर एष पीत एष
लोहितः ॥ १॥
अथ या एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य
बरह्मोपासनस्थानस्य संबन्धिन्यः नाड्यः हृदयमांसपिण्डात्स-
वेतो विनिःसृताः आदिल्यमण्डलादिव रमयः, ताध्रैता;
पिङ्गलस्य वणंविशोेषविशिष्टस्य अणिश्नः सृष्ष्मरसस्य रसेन
पूणोः तदाकारा एव तिष्ठन्ति वतेन्त इत्यर्थः । तथा शङ्खस्य
नीरस्य पीतस्य लोहितस्य च रसस्य पणां इति सर्वत्र
अध्याहायम्‌ । सौरेण तेजसा पित्ताख्येन पाकाभिनिर्बृत्तेन
कफेन अल्पेन संपर्कात्‌ पिङ्गं भवति सौरं तेजः पित्ताख्य-
£. अष्टमोऽध्यायः । ५०१

म्‌ । तदेव च वातभूयस्त्वात्‌ नीं भवति । तदेव च कफ-


भूयस्त्वात्‌ शुद्धम्‌ । कफेन समताया पीतम्‌ । शोणितवबाहू-
व्येन रोहितम्‌ । वेद्यकाट्ा वर्णविरोषा अन्वेष्टव्याः कथं
भवन्तीति । श्रुतिस्त्वाह--आदिलयसंबन्धादेव तत्तेजसो ना-
ङीष्वनुगतस्थेते वणेविरोषा इति । कथम्‌ १ असौ वा आ-
दियः पिङ्कछो वणैतः, एष आदिय: डुङ्कोऽप्येष नीर एष
पीत एष रोहित आदिय एव ॥

तद्यथा महापथ आतत उभो ग्रामौ


गच्छतीमं चासं चैवमेवेता आदित्यस्य
रमय उभमो लोको गच्छन्तीमं चासु
चामुष्पादादिद्यात्पतायन्ते ता आसु ना-
डीषु खत्ता आभ्यो नाडीभ्यः प्रतायन्ते
तेऽसुष्मिन्नादित्ये खसाः ॥ २॥
तम्याध्यात्मं नाडीभिः कथं संबन्ध इति, अत्र दष्टा
न्तमाह-- तत्‌ तत्र यथा लोके महान्‌ विस्तीणेः पन्था
महापथः आततः व्याप्नः उभौ न्रामौ गच्छति इमं च संनि-
हितम्‌ अभ्रु च विप्रकृष्टं दूरस्थम्‌, एव यथा दृष्टन्तः महा-
पथः उभे प्रामौ प्रविष्टः, एवमेतरैताः आदित्यस्य रदमयः
५०२ छान्दोग्यापनिषद्भाष्ये [ख.
उभौ रखोकौ अमुं च आदित्यमण्डरम्‌ इमं च पुरुषं गच्छ-
न्ति उभयत्र प्रविष्टाः । यथा महापथः । क्रथम्‌ १ अमुष्मा-
दादित्यमण्डखात्‌ प्रतायन्ते संतता मवन्ति । ता अध्यात्-
मासु पिङ्गकादिवणौसु यथोक्तासु नाडीषु सप्राः गताः
प्रविष्टा इलयथेः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः संता-
नभूताः सयः ते अमुष्मिन्‌ । रहमीनासुभयलिङ्गत्वात्‌ ते
इत्युच्यन्ते ॥
तद्यतरैतत्सु्षः समस्तः संप्रसन्नः स्वभ
न विजानादयासु तदा नाडीषु खसो म-
वति तं न कश्चन पाप्मा स्पृदाति तजसा
हि तदा संपन्नो भबति ॥ २३॥
तत्‌ तन्न एवं सति यत्र यस्मिन्कारे एतत्‌ स्वपनम्‌ अयं
जीवः सुपो भवति । स्वापस्य द्विप्रकारत्वाद्धिशेषणं समस्त
इति । खपसंहतसर्वैकरणवृत्तिरियेतत्‌। अतः बाह्यविषयसंपर्क -
जनितकालुष्यामावात्‌ सम्यक्‌ प्रसन्नः संप्रसन्नो भवति । अतत
एव स्वप्नं विषयाकाराभासं मानसं स्वप्रप्रययं न विजानाति
नानुभवतीयर्थः । यदैवं सुपो भवति, आसु सौरतेजःपूणासु
यथोक्तासु नाडीषु तदा सप्त: प्रविष्टः, नाडीभिद्रारमूताभिः
हृदयाकारं गतो भवतीलयथेः । न हि अन्यत्र सत्सपत्तेः
६. अष्टमोऽध्यायः । ५०३

स्वप्रादक्षनमस्तीति सामर्थ्यात्‌ नाडीष्विति सप्तमी तृतीयया


परिणस्यत । तं सता संपन्नं न कञ्चन न कथ्िदपि धमौध-
मेरूपः पाप्मा स्प्रश्चतीति, स्वरूपावस्थितत्वात्‌ तदा आत्मनः ।
देहेन्द्रियविशिष्टं हि सुखदुःखकायेप्रदानेन पाप्मा स्पृशतीति,
न तु सत्सपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्सुत्सहते,
अविषयत्वात्‌। अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं
केनचित्कुतश्िद्पि सः्संपन्नस्य । स्वरूपप्रच्यवनं तु आत्मनो
जाभ्ररस्वप्रावस्थां प्रति गमनं बाह्यविषयप्रतिवोधः अविद्याका-
मकमेनीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठ
एव ; तदिहापि प्रत्येतव्यम्‌ । यद्र सुप्तः, सौरेण तेजसा
हि नाञख्यन्तर्गतेन सवेतः संपन्नः व्याघ्रः भवति । अतः
विषेण चक्षुरादिनाडीदरेबौह्यविषय भोगाय अप्रखतानि क-
रणानि अस्य तदा भवन्ति । तस्मादयं करणानां निरोधात्‌
स्वात्मन्येवावरस्थितः स्वप्र न विजानातीति युक्तम्‌ ॥
अथ यच्रैतदबलिमानं नीतो भवति
तमभित आसीना आहुजानासि मां
जानासि मामिति स यावदस्माच्छरीरा-
द्‌नुत्क्रान्तो जवति तावल्जानाति ॥ 2 ॥
तब एवं सति, अथ यत्र॒ यस्मिन्काले अबङ्िमानम्‌
५५०४ छ न्दोग्योपनिषद्धाष्ये [ख.

अबरभावं देहस्य रोगादिनिमित्तं जरादिनिभित्तं बा कृशी-


भावम्‌ एतत्‌ नयनं नीतः प्रापितः देवदत्तो भवति मुमूषुयेदा
भवतीलयथैः । तमभितः सवैतो वेष्टयित्वा आसीना ज्ञातयः
आहुः-- जानासि मां तव पुत्र जानासि मां पितरं च
इत्यादि । स मुमूषुः यावदस्माच्छरीरादनुत्करान्तः अनिगैतः
भवति तावत्पुत्रादीखानात्ति ॥
अथ यवेतदस्माच्छरीरादुत्कामलत्ययै-
तैरेव ररिमिभिरूध्वेमाक्रमते स ओमिति
की क

वा होद्वा भीयते स यावार्घ्प्येन्मनस्ता-


वदादिलयं गच्छलयेतद्वे खल्नरु लोकदारं
विदुषां प्रपदनं निरोधोऽविदुषाम्‌ ॥ ५ ॥
अथ यत्न यदा, एतक्करियाविरोषणमिति, अस्माच्छरीरादु-
क्रामति, अथ तदा एतैरेव यथोक्ताभिः ररिमिभिः उर्वै-
माक्रमते यथाकमजितं छोकं प्रेति अविद्वान्‌ । इतरस्तु
विद्वान्‌ यथोक्तसाधनसंपन्नः स ओमित्ति ओंकारेण आत्मानं
ध्यायन्‌ यथापूर्वं वा ह एव, उद्धा उर्व वा विद्वाशरेत्‌ इतर-
स्तियैङ्लयभिप्रायः । मीयते प्रमीयते गच्छतीयथंः । स वि-
दवान्‌ उक्रमिष्यन्यावरिक्षप्येन्मनः यावता कारेन मनसः
क्षेपः खात्‌, तावता कारेन आदित्य गच्छति प्राप्रोति क्षिप्रं
६. | अष्टसोऽध्यायः। ५०५५

गच्छतीवय्थः, न तु तावतैव काटेनेति विवक्षितम्‌ । किमथमा-


दिलं गच्छतीति, उच्यते- एतद्वै खलु प्रसिद्धं ह्मलटोकस्य द्वारं
य आदिलयः ; तेन द्वारभूतेन ब्रह्मखोकं गच्छति विद्धान्‌ । अतः
विदुषां प्रपदनम्‌ , प्रपद्यते ब्रह्मखोकमनेन द्वारेणेति प्रपदनम्‌ |
निरोधनं निरोधः अस्मादादिलयादविदुषां भवत्तीत्ति निरोधः,
सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूधेन्यया नाड्या
नोत्करमन्त एवेलयथेः, ' विष्वङ्ङन्या * इति श्छोकात ॥
तदेष ऋछोकः । रातं चेका च हृदयस्य
नाड्यस्तासां मूघानमभिनिःखतेका । त-
ग्रध्वमायन्चस्तत्वमात 1दखष्वङङन्या उ.
त्कमणे भवन्त्युत्कमणे भवन्ति ॥ ६॥
तत्‌ तस्मिन्‌ यथोक्तेऽर्थे एष शाको मन्त्रो भवति--शतं
च एका एकोत्तरशतं नाड्यः हृदयस्य मांसपिण्डभूतस्य
संबन्धिन्यः प्रधानतो भवन्ति, आनन्यादेहनाडीनाम । ता-
सामेका मू्धानमभिनिःस्ता विनिगैता । तयोध्वेमायन गच्छ -
न्‌ अस्रतत्वम्‌ असुत भावमेति । विष्वक्‌ नानागतयः तियेग्वि-
सर्पिण्य ङध्वेगाञ्च अन्या नाड्यः भवन्ति संसारगमनद्रार-
भूताः; न ल्वमृतत्वाय ; किं तर्हि, उत््रमणे एव उत्करान्य-
थमेव भवन्तीय्थः.। द्विरभ्यासः प्रकरणसमाप्त्यथंः ॥
इति षष्ठखण्डभाष्यम्‌ ॥
सप्तमः खण्डः ॥
सिकः

‹अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं


ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति हो-
वाचैतदमृतभयमेतद्भह्म ` इत्युक्तम्‌ । तत्र कोऽसौ संप्रसादः ?
कथं वा तस्याधिगमः, यथा सो.ऽस्माच्छरीरात्समुत्थाय परं
ज्योतिशरूपसंपथ स्वेन रूपेणाभिनिष्पद्यते ? येन स्वरूपेणाभि-
निष्प्यते सं किंरक्चषण आत्मा ? संप्रसादसख्य च देहस बन्धीनि
पररूपाणि, ततो यदन्यत्कथं स्वरूपम्‌ ? इति एतेऽथां वक्तव्य!
इत्युत्तरो भ्रन्थ आरभ्यते । आख्यायिका तु विदयाग्रहणसं-
प्रदानविधिग्रदक्षेनाथी विथस्तुयथा च-- राजसेवितं पा-
नीयमित्तिवत्‌ ।
य आत्मापहतपाप्मा विजरो विख
त्युर्विङोको विजिघत्सोऽपिपासः सल्य-
कामः सलयसंकल्पः सोऽन्वेष्टव्यः स वि
जिज्ञासितव्यः स सवो लोकाना
ओति सवा<अ कामान्यस्तमात्मानमनु-
विद्य विजानातीति ह प्रजापतिरुवाच ।॥
य आमा अपहवपाप्मा विजरो विमृत्युर्विशोको विजि.
घत्सोऽपिपासः सत्यकामः सत्यसंकरपः, यस्योपास्नाय
७.| अष्टमोऽध्यायः । ५०७

उपलब्ध्यर्थं हृदययपुण्डरीकममिहितम , यस्मिन्कामाः समा-


हिताः सत्याः अनृतापिधानाः, यदुपासनसह
भावि ब्रह्मचर्य
साधनसुक्तम्‌ , उपासनफरभू तकामप्रतिपत्तये च मूधन्यया
नाड्या गतिरभिहिता, सोऽन्वेष्टव्यः शास्नाचार्योपदेरोज्ञा-
तव्यः स विशेषेण ज्ञातुमेष्टव्यः विजिज्ञासितव्यः स्वस्वेद्यता-
मापाद्यितन्यः । किं तस्यान्वेषणाद्विजिज्ञासनाश्च स्यादिति,
उच्यते-- स स्वौश्च खोकानाप्रोतति सर्वाश्च कामान्‌; यः
तमात्मानं यथोक्तेन प्रकारेण श्ाख्राचार्योपदेशेन अन्विष्य
विजानाति स्वसंवे्यतामापादयति, तस्य एतत्सवंखोककामा-
चापि: सवीत्मता कटं भवतीति ह किल प्रजापतिरूवाच ।
अन्वेष्टव्यः विजिज्ञासितव्य इति च एष नियमविधिरेव, न
अपूवैविधिः । एवमन्वेषटग्यो विजिज्ञासितव्य इयथः, दष्टा-
धत्वादन्वेषणविजिन्ञासनयो; । टष्टाथेत्वं च दशेयिष्यति
: नाहमन्र भोग्यं पश्यामि इव्यनेन असकृत्‌ । पररूपेण च
देहादिधर्मैरवगम्यमानस्य आत्मनः स्वरूपाधिगमे विपरी-
ताधिगमनिवृत्तिरैष्ट फलमिति निय माथेतैव अस्य विधेयुक्ता,
न त्वभ्मिहोत्रादीनामिव अपृवेविधित्वमिह संभवति ॥
तद्धोभये देवासुरा अनुबुबुधिरे ते
होचुदेन्त तमात्मानमन्विच्छामो यमा-
५०८ छान्दोग्योपनिषद्धाष्ये [ख.

त्मानमन्विष्य सवा लोकानाभोति


सवौ ५अ कामानितीन्द्रो हैव देवानाम
भिप्रवव्राज विरोचनोऽसुराणां तो हासं
विदानावेव समित्पाणी प्रजापनिसका-
दामाजग्मतुः ॥ २॥
तद्धोभये इव्याव्याख्यायिकाप्रयोजनमुक्तम । तद्ध किर
प्रजापतेवैचनम्‌ उभये देवासुराः देवाश्चाञुराश्च देवासुराः
अनु परस्परागतं स्वकणंगोचरपन्नम्‌ अनुचुबुधिरे अनुबुद्धव-
न्तः । ते च एतःसप्रजापतिवचो बुद्धा किमङ्कवन्निति, उच्यते-
ते ह उचुः उक्तवन्तः अन्योन्यं देवाः स्वपरिषदि असुरा-
अ--हन्त यदि अनुमति्भवताम्‌ , प्रजापतिनोक्तं तमात्मा-
नमन्विच्छिमः अन्वेषणं कुर्मः, यमात्मानमन्विष्य सवौश्च
रखोकानाप्रोति सर्वाश्च कामान्‌- इत्युक्त्वा इन्द्रः हैव राजैव
स्वयं देवानाम्‌ इतरान्देवांश्च भोगपरिच्छदं च सवं स्थापयित्वा
शंरीरमात्रेणेव प्रजापतिं प्रति अभिगप्रवत्राज प्रगतवान्‌ , तथा
विरोचनः असुराणाम्‌ । विनयेन गुरवः अभिगन्तव्या
इत्येतदरायति, त्रेलोक्यराञ्याच्च गुरुतरा विदेति, यतः देवा-
सुरराजौ महा्हभोगार्हँ सन्तौ तथा गुरुमभ्युपगतवन्तौ ।
तौ ह किल असंविदानावेव अन्योन्यं संविदमङ्क्बाणौ विद्या-
७. अष्टमोऽध्यायः । ५०९
फर प्रति अन्योन्यमी्यौ दरीयन्तौ समित्पाणी समिद्धार-
हस्तो प्रजापतिमकाक्ञमाजग्मतु; आगतवन्तौ ॥
तौ ह द्वाच्निश्कात्तं वषोणि बह्यच्ै-
मूषतुस्तो ह प्रजापतिरुवाच किमिच्छ-
न्ताववास्तमिति तौ होचतुये आत्माप-
हतपाच्मा विजरा विसत्युचिशोको वि-
जिघत्सोऽप्िपासः ससयकामः सल्यसंक-
र्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः
स सवर लोकानाञ्नोति सवोख का-
मान्यस्तमात्मानमनुविद्य विजानातीति
भगवना वचया वेद्यन्ते तमिच्छन्लाव-
चास्तमिति ॥
तो ह गत्वा द्वात्रिंशतं वेषोणि शुश्रूषापरौ भूत्वा ब्रह्म
चयेम उषतुः उषितवन्तौ । अभिप्रायज्ञः प्रजापतिः तावु
वाच---किभिच्छन्तौ किं भ्रयोजनमभिप्रेय इच्छन्तो अवास्तम्‌
उषितवन्तौ युवामिति । इव्युक्तौ तौ ह उचतुः--य आत्मे-
व्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातु.
भिच्छन्तौ अवास्तमिति । यद्यपि प्राक्प्रजापतेः समीपागम -

33-59
५१० छ न्दोग्योपनिषद्धाष्ये [ख,

नात्‌ अन्योन्यमीष्यौयुक्तावभूताम्‌ , तथापि विदयाप्राप्निप्रयोज-


नगौरवात्‌ लयक्कतरागद्धेषमोहष्योदिदोषावेव भूत्वा ऊषतुः बरह्म-
चर्य प्रजापतौ । तेनेदं प्रख्यापितमास्मविद्यागौरवम्‌ ॥
नौ ह प्रज्ञापनिरुवाच य एषोऽस्सिणि
पुरुषो इहयत एष आत्मेति टोवाचेतद-
मृतम भयमेतद्रष्येलयथ योऽय मगवोऽप्सु
परिख्यायते यख्ायमादरश् कतम एष
इत्येष उ एवेषु सर्वेष्वन्तेषु परिख्यायत
इति शोवाच ॥ ४ ॥
इति सप्तमः खण्डः ।
तौ एवं तपस्विनौ ड्ुद्धकत्मषौ योग्यौ उपलक्ष्य भ्रजा-
पतिरुवाच ह-- य एषोऽभिणि पुरुषः निदृत्तचक्षुभिमृदि-
तकषायैः दृश्यते योगिभिद्रेष्टा, एष आत्मापहतपाप्मादिगुणः,
यमवोचं पुरा अहं यद्धिज्ञानात्सवेखाककामावाप्निः एतदमृतं
भूमाख्यम्‌ अत एवाभयम्‌ , अत एव ब्रह्म वृद्धतममिति। अथै-
तस्प्रजापतिनाक्तम्‌ अशक्निणि पुरुषो टृरयते इति वचः श्रसा
छायारूप पुरुष जगृहतुः । ग्रृष्टीत्वा च टदीकरणाय प्रजापतिं
पृष्टवन्तो-- अथ योऽयं हे भगवः अप्सु परिख्यायते परि
७, ] अष्टमोऽध्यायः । ५११
समन्तात्‌ ज्ञायते, यश्चायमदुर्शे आत्मनः प्रतिविभ्बाकारः
परिख्यायते खद्धादौ च, कतम एष एषां भगवद्धिरुक्तः, फ
वा एक एव सर्वेष्विति । एवं प्रष्ठः प्रजापतिरुवाच-- एष
उ एव यश्चक्षुषि द्रष्टा मयोक्तं इति । एतन्मनसि कृत्वा एषु
सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच ॥

ननु कथं युक्तं शिष्ययोर्विंपरीतम्रहणमनुज्ञातुं प्रजापतेः


विगतदोषस्य आचायंस्य सतः ? सलयमेवम्‌ , नानुज्ञातम्‌ ।
कथम्‌ १ आत्मन्यध्यारो पितपाण्डिल्यमहत्तवबोद्धूत्वौ हि इन्द्र
विरोचनो, तथेव च प्रथितौ छोकरे; तौ यदि प्रजापतिना
८ मूदौ युवां विपरीतभ्राहिणे(' इत्युक्तः स्याताम्‌ ; ततः तयोश्चि-
ते दुःखं स्यात्‌ ; तज्ञनिताश्च चित्तावसादात्‌ पुनःप्रभश्रवण-
म्रहणावधारणं प्रति उस्साहविधातः स्यात्‌ ; अतो रक्चणीयौ
शिष्याविति मन्यते प्रजापततिः । गृह्णीतां तावत्‌ , तदुदश्चराव-
दृष्टान्तेन अपनेष्यामीति च । ननु न युक्तम्‌ एष उ एव इतयनृतं
वक्तुम्‌ । न च अनृतसुक्तम्‌ । कथम्‌ ? आत्मनोक्तः अकषि-
पुरुषः मनसि संनिहिततरः शक्िष्यगृहीताच्छायात्मनः;
सर्वेषां चाभ्यन्तरः ^ सर्वान्तरः ' इति श्रतेः ; तमेवावोचत्‌
एष उ एव इति ; अतो नानरृतयुक्तं प्रजापतिना ॥
इति सप्तमखण्डभास्यम्‌ ॥
अषएमः खण्डः ॥

तथा च तयोर्बिपरीतग्रहणनिव्त्यथ हि आह--


उदराराच आत्मानमवेक्ष्य यदात्मनो
न विजानीथस्तन्मे परत्रूतमिति तौ होद्‌-
चारावेऽवक्चांचक्राते तौ ह प्रजापतिरुवाच
किं परयथ इति लौ होचतुः सवेमेचदमा-
चां मगच आत्मानं पडयाव आ लोमभ्य
आ नखभ्यः प्रतिरूपमिति ॥ १ ॥
उदशरावे उद्कपूर्णे हरावादौ आत्मानमवेक्ष्य अनन्तरं
यत्त तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्र
नतम्‌ आचक्षीयाथाम्‌- इत्युक्त तौ ह तथैव उदञरावे अबे-
्षाचक्रते अवेक्षणं चक्रतुः । तथा कृतवन्तौ तौ ह प्रजापति-
रुवाच-- किं पद्यथः इति । ननु तन्मे प्रब्रतप्‌ इ्युक्ता-
भ्याम्‌ उदृशरावे अवेक्षणं कृत्वा प्रजापतये न निबेदितम्‌-
इदमावाभ्ां न विदितमिति, अनिवेदिते च अज्ञानहेतौ
८.] अष्टमोऽध्यायः | ५१३
ह प्रजापतिर्वाच--किं पडयथ इति, तच्र कोऽभिप्राय
इति ; उच्यते-- नैव तयोः इदमावयोरविदितमिलारशङ्ा
अभूत्‌ , छायात्मन्यास्मप्रययो निश्चित एव आसीत्‌ ।
येन वक्ष्यति "तौ ह रान्तहृदयौ प्रवव्रजतुः ` इति । न हि
अनिश्िते अभिग्रेतार्थे प्रशान्तहृद
यत्वमुपपद्यते । तेन नोचतुः
इदमावाभ्यामविदितमिति। विपरीतभ्राहिणौ च शिष्यो अनु-
पेश्चणीयो इति स्वयमेव पभ्रच्छ-किं पद्यथः इति ; विपरी-
तनिश्चयापनयाय च वक्ष्यति ‹ साध्वलंकृतौ ` इग्येवमादि ।
तोह उचतुः--सर्बमेवेदम्‌ आवां भगवः आत्मानं पश्यावः
आ छोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथेव आवांहे
भगवः छोमनखादिमन्तौ स्वः, एवमेवेदं रोमनखादिसदित-
मावयोः प्रतिरूपमुदश्चरावे परयाव इति ॥

नो ह प्रजापतिरुवाच साध्वलक्रनौ
सुवसनो परिष्करतौ भृत्वोददारावेऽवेक्षे-
भामिति तोह साध्वलक्रतौो सुवसनौ
परिष्करृलौ भूत्वोदकारावेऽवक्चांचक्रात
तौ ह प्रजापतिरुवाच किं पदयथ इति ॥
तो ह पुनः प्रजापतिरवाच च्छायात्मनिश्चवयापनयाय--~-
५१४ छान्दोग्यापनिषद्भाष्ये (ख.

साध्वखकृतौ यथा स्वगृहे सुवसनौ महहवसख्मपरिधानौ परि-


ष्कृतौ च्छिन्नोमनसखौ च भूत्वा उदशारावे पुनरीक्षेथामिति ।
इद च न आदिदेश-यदज्ञातं तन्मे भरन्तम्‌ इति । कथं पुनर-
नेन - साध्वलंक!रादि कृत्वा उदशरावे अवेक्रणेन तयोश्छा-
यात्मग्रहोऽपनीतः स्यात्‌ £ सध्वरुकारसुवसनादीनामागन्तु-
कानां छायाकरत्वमुदशरावे यथा रारीरसंबद्धानाम्‌ , एवं श-
रीरस्यापि च्छायाकरत्वं पूर्वंबभूवेति गम्यते ; चछरीरेकदेशा-
नां च ठोमनखादौनां निदयत्वेन अभिगप्रेतानामखण्डितानां
छायाकरत्वं पूवैमासीत्‌ ; छिन्नेषु च नैव रोमनखादिच्छाया
दश्यते ; अतः लोमनखादिवच्छरीरस्याप्यागमा पायित्वं सि-
द्रमिति उदशरावादो दश्यमानस्य तन्निमित्तस्य च देहस्य
अनात्मत्वं सिद्धम्‌ ; उदशरावादौ छायाकरत्वात्‌ , देहसं-
बद्धाङकारादिवत्‌ । न केवलमतावत्‌ , एतेन यावर्किचि-
दात्मीयत्वाभिमतं सुखदुःखरागद्रेषमाहादि च कादाचि-
त्कत्वात्‌ नखलखोमादिवदनालेति प्रयेतत्यम्‌ । एवमशेषभि-
भ्याग्रहापनयनिमित्ते साध्वरंकारादिदृष्रान्ते प्रजापतिनोक्ते,
श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीततशरहो नापजगाम
यस्मात्‌, तस्मात्‌ स्वदोषेणेव केनवितपरतिबद्धविवेकविज्ञानौ
इन्द्रचिरोचनौ अभूतामिति गम्यते । तौ पूर्ववदेव दद-
८. अष्टमोऽध्यायः । ५१५
निश्चयो पप्रच्छ--किं पद्रयथः इति ॥

तो दाचतुयेधैवेदमावां जगवः साध्व-


कक्रतौ सुवसनौ परिष्करलौ स्व एवमवे-
मौ मगवः साध्वलंकृतौ सुवसनौ परि.
स्क्रुताविलयष आत्मेति रोावाचेतदमृतम-
भयमेतद्द्यति तौ ह च्ान्तहदयौ प्रव-
न्रजतुः; ॥ ३ |

तौ तथेव प्रतिपन्नौ, यथैवेदभिति पूववत्‌ , यथा साध्वल-


कारादिविरिष्टौ आवां स्वः, एवमेवेमौ छायात्मानौ- इति
सुतरां विपरीतनिश्वयौ बभूवतुः । यस्य आत्मनो लक्षणम्‌
धय आत्मापहतपाप्मा? इत्युक्त्वा पुनस्त द्शेषमन्विष्यमाणयोः
८य एषोऽक्षिणि पुरुषा दृरयत ` इति साक्नाद्ात्मनि निर्दिष्ट,
तद्विपरीतम्रहापनयाय उदश्ारावमाध्वरकारदटष्रान्तेऽप्यभिहि-
ते, आटमस्वरूपवबोधाद्विपरीतग्रहो नापगसः । अतः स्वदोषेण
केनचित्प्रतिबद्धचिवेकविज्ञानसामर््याविति मत्वा यथाभि-
प्रतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच
एतदमृतमभयमेतद्द्येति प्रजापतिः पूववत्‌ । न तु तदभिप्रे-
तमास्मानम्‌। ' य आत्मा `इल्याद्यात्मलक्षणश्रवणेन अक्षिपुरुष-
५१६ छान्दाग्योपनिषद्धाष्ये [ख.

रला च उदञरावाथुपयत्त्या च संस्कृतौ तावत्‌ । मद्वचनं


सवै पुनः पुनः स्मरतो; प्रतिबन्धक्षयानच्च स्वयमेव आत्मविषये
विवेको भविष्यतीति मन्वानः पुनब्रैह्यचयीदेशे च तयोधित्त-
दुःखोत्पत्ति परिजिहीषन्‌ कृताथवुद्धितया गच्छन्तावप्युपे-
क्षितवान्प्रजापतिः । तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्ट
हृदयौ कृतार्थबुद्धी इयथः; न तु खम एव ; शमश्रेत्‌ तयो-
जतः विपरीतग्रह्‌ा विगत्तोऽभ विष्यत्‌ ; प्रवव्रजतुः गतवन्तौ ॥
तो हान्वीक्ष्य प्रजापतिरवाचानुपल-
भ्यात्मानमननुविग्र व्रजतो यतर एतदुप-
निषदा भविष्यन्ति देवा बासुरावाते
पराभविष्यन्तीति स ह चान्तह्ृद्‌ध एव
विरोचनोऽसुरास्नगाम तेभ्यो हेतासुप-
निषदं प्रोवाचात्मैवह महय्य आत्मा प
रिचये आत्मानमेवेह महयन्नात्मानं परि-
चरञ्चभौ रोकाववाभोत्तीभं चासं चेति ॥
एवं तयोः गतयोः इन्द्रविरेचनयोः राज्ञोः भोगासक्तयोः
यथोक्तविस्मरणं स्यात्‌ इदयाशङ्कथ अप्रयक्षं॒प्रयक्नवचनेन
च चित्तदुःखं परिजिहीषुः तो दूरं गच्छन्तौ अन्वीक्ष्य य
८.| अष्टमोऽध्यायः । ५१७
आत्मापहतपाप्सा इलयादिवचनवत्‌ एतदप्यनयोः भ्रवणगोच-
रत्वमेष्यतीति मत्वा उवाच प्रजापतिः-- असुपरम्य यथो-
त्तरक्चणमात्मानम अननुविद्य स्वात्मप्रयक्ष च अक्त्वा विप-
रीतनिश्वयो च भूत्वा इन्द्रविरोचनवेतौ ब्रज्ञतः गच्छेया-
ताम्‌ | अतः यतरे देवा वा अघ्युरा वा किं विशोषितन, एतदु-
पनिषद्‌: आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत्‌ येषां
देवानामसुराणां वा, त एतदुपनिषदः एवेविज्ञानाः एतन्नि-
चयाः भविष्यन्तीत्यथंः । ते किम्‌? पराभविष्यन्ति श्रेयो-
मागोत्पराभूता बहिभूता विनष्टा भविष्यन्तीत्यथेः । स्व-
गृहं गच्छतः सुरासुरराजयोः योऽसुरराजः, म ह शान्त-
हृदय एव सन्‌ विरोचनः असुरा ्ञगाम । गत्वा च तेभ्यो-
ऽसुरेभ्यः शरीरात्मवुद्धिः योपनिषत्‌ तामेतामुपनिषदं प्रोवा-
च उक्तवान्‌-- देहमाच्नमेषर आत्मा पिच्रोक्तं इति । तस्मादा-
स्मेव देहः इह रोके महय्यः पूजनीयः, तथा परिचयः
परिचरणीयः, तथा आस्मानमेव इह खोके देहं महयन्‌ परि-
चर्च उभौ छोकौ अवाप्नोति इमं च अभ्रु च । इहो
कपररोकयोरेव सर्वे छोकाः कामाश्च अन्तभेवन्तीति राज्ञो-
ऽभिप्रायः ॥
लस्मादप्यद्येहाददानमश्रदहधानमयज-
५१८ छन्दोग्योपमिषद्भाष्ये [ख.

मानमाह्ुरास्ुरो बतयसुराणार द्येषोप-


निषत्परलस्य शारीरं भिक्षया वसनेनाल-
कारेणेति सं ५स्कुवेन्टयेतेन शसं लोकं
जेष्यन्तो मन्यन्ते ॥ ५॥
इति अष्टमः खण्डः ॥
तस्मात्‌ तस्संप्रदायः अद्याप्यनुवतत इति इह खोक
अददानं दानमकुबाणम्‌ अविभागकरीलम्‌ अश्रहुधान सत्का-
येषु श्रद्धारदहितं यथाश्चक्ययजमानम्‌ अयजनखभावम्‌ जाहुः
आसुरः खल्वयं यत एवस्वभावः बत इति खिद्यमाना आहुः
शिष्टाः । असुराणां हि यस्मान्‌ अश्रदधानतादिलक्षणेषोप-
निषत्‌ । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य क्षरीरं कुणपं
भिक्षया गन्धमास्यान्नादिलक्षणया वसनेन वश्ञादिनाच्छाद्‌-
नादिप्रकारेणाङकारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्ति ।
एतेन कुणपसस्कारेण अमुं प्रेय प्रतिपत्तव्यं छोकं जेष्यन्तो
मन्यन्ते ॥
इति अषटमसण्ड भाष्यम्‌ ॥
नवमः खण्डः ॥

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददशो


यथैव खल्वथमस्मिञ्छरीरे साध्वलेक्रते
साध्वलंक्रुतो भवति सुवसने सुवसनः
परिष्करते पारिष्करुत एवमेवायमस्मिन्नन्धे-
ऽन्धो यवति खामे स्रामः परिवृक्णे प-
रिषक्णोऽस्यैव हारीरस्य नादामन्वेष न-
तयति नाहमल मोग्यं परयामीति ॥ १॥
अथ ह किल इन्द्रः अप्राप्यैव देवान्‌ दैन्या अक्छौयीदि-
संपदा युक्तत्वात्‌ गुरोव॑चनं पुनः पुनः स्मरन्नेव गच्छन्‌ एत-
दरश््यमाणं भयं खात्मग्रहणनिभित्तं ददश्च दष्टवान्‌ । उदश-
रावदटृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तः, तदेकदेशो
मघवतः प्रयभात्‌ बुद्धौ, येन च्छायत्मग्रहणे दोषं ददश ।
कथम्‌ १ यथैव खल्यु अयमस्मिञ्छरीरे सराध्वरंकृते छायात्मापि
साध्वलंकृतो भवति, सुवसने च सुवसनः, परिष्कृते परि-
ष्कृतः यथा नखलोमादिदेहावयवापगमे छायात्मापि परि.
¶करृुतो भवति नखलोमादिरहितो भवति, एवमेवायं छाया-
५२० छान्दोग्योपनिषद्धाष्ये [ख.

त्मापि अस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुस्य-


त्वात्‌ अन्धे चक्षुषोऽपगमे अन्धो भवति, कलाम खमः ।
सामः कि एकनेत्रः तस्यान्धत्वेन गतत्वात्‌ । चक्षुनासिका
वा यस्य सदा स्वति स ख्लामः । परिवृक्रणः छिन्नहस्तः
छिन्नपादो वा । स्मे परिघृक्णे वा देहे छयात्मापि तथा
भचति । तथा अस्य देहख नाक्मनु एष नयति । अतः
नाहमत्र अभ्मिदछायात्मदशैने देहार्मदशने वा भोग्यं; फं
परयामीति ॥

स समित्पाणिः पुनरेयाय तड ह
प्रजापतिरुवाच मघवन्यच्छान्तह्दयः
प्राव्राजीः साधं विरोचनेन किमिच्छन्पुन-
रागम इति स होवाच यथैवं खल्वयं
मगवोऽस्मिञ्छरीरे साध्वल॑करते साध्वलं-
क्रतो भवति सुवसने सुवसनः परिष्कृते
परिष्करत एवमेवायमस्मिन्नन्धेऽन्धो भव-
ति स्रामे स्रामः परिवक्णे परिवक्णोऽस्यै-
व हारीरख नाडामन्वेष नटयति नाहमत
भोग्य पद्यामीति ॥ २॥
९.] सष्टमोऽध्यायः । ५२.१

तं दोषं देहस्छायात्मदशेमे अध्यस्य स समिर्णिः


रह्मचरं वस्तुं पुनरेयाय । तं ह्‌ अकापतिरुकाच-- मघशरम्‌
यतर ` छान्द: प्राच्राजी: क्रगलवानस्ि पि रोन्ननेन स्य
किमिच्छन्पुनरागम इत्ति । बिजानन्नभि पुनः षमच्छ इन्द्रा
भिश्रायाभिव्यक्तय-- ‹ यद्वेत्थ तेन मोपसीद्‌ ` इति यटहन्‌ ।
तथा च॑ स्वाभिप्रायं प्रकटमकरोत्‌- यथैव खल्वयमिलयादि ;
एवमेविंत्ति च अन्वमोदत्तं ्रजा्पंतिः ॥
ननु तुस्येऽक्षिपुरुषश्रवणे, देहच्छायाम इन्द्रोऽग्रहीदा-
स्मेति देहमेव तु विरोचनः, त््किमिमित्तम्‌ १ तत्र मन्यते |
यथा इन्द्रस्य उदकार्कद्िप्रजापत्तिवन्बनं स्मरतो देवान
प्राप्तस्यैव अचार्योक्छन्नुदधया दासात्मम्रहणं तत्र दोषदश्षनं
च अभूत्‌ , न तथा बिरोखनस्य; किं तर्हि, देहे एत्र आ-
त्मद्रदेनम्‌ ; नानि तत्न दोष्दद्चैनं बभूव । तद्वदेव निद्ाभ्र-
हफा्ामथ्यप्रतिवन्धदोषालक्त्वकहुत्कपेक्षम्‌ इन्द्रविरोचनयो-
रषठपयाद्मदेहयःमहनम्‌ । इण्द्री ऽस्मष्टोधक्त्ात्‌ ' दशयते ` इति
्रनाश्रमेत ऋ्रद्ानतया नक्णड ; इत्रः छत्यानिभिन्तं सेहं हल्का
श्रयं कक्षणया जगाह-- अन्तधरको रि$कमिति, दरेषमू-
यस्त्वात्‌ । यथा किङ नीङानीरकोरादु्चे टरयमानयोवौ-
ससोयेन्नीटं तन्महाहेमिति च्छायानिमित्तं वास एवोच्यते
क _# र
५२२ छान्दोग्योपनिषद्धाष्य [ख.
न च्छया-तद्रदिति विरोचनाभिप्रायः । स्वचित्तगुणदोष-
वश्चादेव हि शन्दाथौवधारणं तुल्येऽपि श्रवणे ख्यापितं
८ दाम्यत दत्त दयध्वम्‌ ` इति द्कारमात्रश्रवणाच्छू्यन्तरे ।
निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥

एवमेवेष मघचन्निति हावाचेतं स्वेव


ते भूयोऽनुव्याख्यास्याभि वसापराणि
द्ारिश्कातं वषोणीति स हापराणि दा-
$द्ातं वषाण्युवास तस्मै होवाच ॥
इति नवमः खण्डः ॥
एवमेवैष मघवन्‌, सम्यक्त्वया अवगतम्‌, न च्छाया
आत्मा- इत्युवाच प्रजापतिः । यो मयोक्तं आत्मा प्रकृतः,
एतमेवात्माने तु ते भूयः पूर्वं व्याख्यातमपि अनुव्याख्या-
स्यामि । यस्मात्सकृग्याख्यातं दोषरहितानामवधारणविषयं
प्राप्तमपि नाम्रहीः, अतः केनविरोषेण प्रतिबद्धप्रहणसामथ्यै-
स्त्वम्‌ । अतस्तत्क्षपणाय वस अपराणि द्वात्रिक्चतं वषौणि-
इत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मे ह उवाच ॥
इति नवमखण्डभाष्यम्‌ ॥
दरामः खण्डः ॥

य एष स्वमन महीयमानश्चरत्येष आ-
त्मेति दोवाचेतद्खतमभयमेतदट्रद्यति स
हे चान्तषह्दयः प्रवव्राज स हाप्राप्यैव
देवानेतद्भयं ददे तथपीद्‌ शारीरम-
न्धं नबदयनन्धः स जअवति यदि साम
मस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १॥
य आत्मापहतपाप्मादिखक्षणः ,य एषोऽक्षिणि ' इलया-
दिना व्याख्यात एष सः । कोऽसौ यः स्वप्रे महीयमानः
स्यादिभिः पूज्यमानश्चरति अनेकविधान्स्वप्रभोगाननुभवती-
लयः । एष आत्मेति ह उवाच इत्यादि समानम्‌ । सह
एवमुक्तः इन्द्रः शान्तहृदयः प्रवत्राज । स ह अप्राप्यैव
देवान्‌ पूैवद्स्मिन्नप्यात्मनि भयं ददक्षे । कथम्‌ ? तदिदं
दारीरं यद्यप्यन्धं भवति, स्वग्रात्मा यः अनन्धः स भवति ।
यदि साममिदं शरीरम्‌ , अक्चामश्च स भवति| जैत्रैष स्वप्रात्मा
अस्य देहश्च दोषेण दुष्यति ॥।
५२४ छान्दोग्योपनिषद्धाष्ये [ख.

न॒ वधेनास्य हन्यते नास्य स्राभ्येण


स्रामो घध्रस्ति व्वेनेनं चिच्छादधयन्तीवापि-
क, (ष्‌ ॐ, ऋ, + [9

यवेन्तेव भवत्यपि रोदितीव नाहमत मो-


म्य यड्यामीति । २५

स समित्पाणिः पुनरेयाय त ह प्र


जापतिरुवाच मघवन्यच्छान्तह्द््‌यः पा
बाजी; किमिच्छन्पुनरागम इति स हो-
वाच तद्यद्यपीदं भगवः शारीरमन्धं भव-
त्यनन्धः स भवति थदि स्राममस्रामो
नैवैषोऽस्य दोषेण दुष्यति ॥ ३ †
ज यधेनाख्य हन्यते नास्य शज्नाम्येण
स्रामो न्नर्ति त्वेयेनं विच्छादयन्तपेवापमि-
यवेन्तव भवत्यपि रोदितीव नाहमच्र
भोग्यं परयामीलयेवमेवेष मघवन्निति हशो-
वाचेतं त्वेव ते भूुथोऽनुव्याख्यास्यासि
वसापराणि उाच्निसकातं वषोकीत्ति स
१०. अमो ऽध्यायः । ५१२५

हापराणि दाध्निश्कातं कषौण्युवास तस्मै


होवाच ॥ £ ॥
इतिं दशमः खण्डः ॥
नापि अस्य वधेन स हन्यते छायात्मचत्‌ । न च अस्य
स्राम्येण स्रामः स्वघ्रात्मा भवति । यदधभ्यायादौ आगममा-
तरेणोपन्यस्तम्‌-- “नास्य जरयैतज्जीर्यति ` इत्यादि, तदिह
न्यायनापपाद्यितुमुपन्यस्तम्‌ । न्‌ तावदयं छायात्मबदहदो-
षयुक्तः, कि तु घ्रन्ति त्वेव एनम्‌ । एव-क्चव्दः इवार्थे । घ्र-
न्तीवैनं केचनेति द्रष्टव्यम्‌, न तु घ्रन्येवेति, उत्तरेषु स-
वेष्विवशन्ददरनात्‌ । नास्य वधेन हम्यत इति चिरोषणात्‌
ब्नन्ति त्वेवेति चेत्‌ , नैवम्‌ । प्रजापतिं प्रमाणीङ्कु्वैतः अनुत-
वादित्वापादनानुपपत्तेः । ' एतद ग्तम्‌ † इत्यैतसप्रजापतिवचनं
कर्थं मृषा कुयादिन्द्रः तं प्रमाणीङ्कवेन्‌ । ननु चछायापुरुषे प्र
जापतिनोक्ते ‹ अस्य रारीरस्य नाशमन्वेष नयति ` इति दोष-
मभ्यद्धात्‌ , तथेहापि स्यात्‌ । नैवम्‌ । कस्मात्‌ १ ‹ य एषोऽ-
क्षिणि पुरूषो दश्यते ' इति न च्छायात्मा प्रजापतिनीक्त इति
मन्यते मघवान्‌ । कथम्‌ £ अथहुतपाप्मादिलक्चणे प्रष्टे यदि
चछरायात्मा प्रजापतिनोक्त इत्ति मन्यते, तदा कथं प्रजापतिं भर
माणीक्त्य पुनः श्रवणाय समित्पाणिग॑च्छेत्‌ 2 जगाम च।

34-59
५२६ छान्दोग्योपनिषद्धाष्ये [ख.
तस्मात्‌ न च्छायार्मा प्रजापतिनोक्त इति मन्यते । तथा च
व्याख्यातम्‌-द्रष्टा अक्षिणि दश्यत इति । तथा विच्छादयन्तीव
विद्रावयन्तीव, तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तव भ-
चति । अपि च स्वयमपि रोदितीव । ननु अग्रियं
वेत्येव, कथं वेत्तेबेति, उच्यते---न, अमृताभयत्ववचनानुप-
पत्तेः, ‹ ध्यायतीव ' इति च श्रुलयन्तरात्‌ । ननु प्रयक्षवि-
रोध इति चेत्‌, न, शरीरात्मत्वप्रव्यक्षवद्धाम्तिसंभवात्‌ ।
तिष्ठतु तावदुप्रियवेत्तेव न वेति । नाहमच्र भोग्यं पह्यामि ।
सवप्रात्मज्ञानेऽपि इष्टं फलं नोपटमे इदयभिप्रायः । एवमेवैष:
तवाभिप्रायेणेति वाक्योषः, अत्मनोऽग्रताभयगुणवत्त्वस्या-
भिभ्रेतत्वात्‌ । द्विरुक्तमपि न्यायतो मया यथावन्नावधारय-
ति; तस्मात्पूववत्‌ अस्य अश्रापि प्रतिषन्धकारणमस्तीति
मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्र्म-
चयेम्‌ इत्यादिदेश प्रजापतिः । तथा उषितवते श्रपित-
कत्मषाय आह ॥
इति ददामखण्डभाष्यम्‌ ॥
एकादशः खण्डः ॥

तद्यत्रे तत्सुषः समस्तः संप्रसन्नः खम


न विजानाेष आत्मनि होवाचेतदम्त-
ममयमेतद्रर्योति स ह शान्त दयः प्रव-
व्राज स हापाप्यैव देवानेतद्भयं ददश
नाह खल्वयमेव संप्रलयात्मान जानाः
लययमहमम्मीति नो एवेमानि गतानि
विनाक्चासेवापीतो मवति नाहमच्र मोग्यं
पडयामीति । १॥
स समित्पाणिः पुनरेयाय तड ह
प्रजापतिरुवाच मचघवन्यच्छान्लहदयः पा-
व्राजीः किमिच्छन्पुनरागम हनि स हो-
वाच्च नाह खल्वयं भरगव एव सप्रत्या-
त्मानं जानादययमहमस्मीति नो एवे
५२८ छान्दोग्योपनिषद्धाष्ये [ख.

मानि भूतानि बिनाक्ामेवापीतो भवति


नाहमत्र भोग्यं पडयामीति ॥ २॥
ूरववदेतं सेव त इयादयुक्त्वा तदयतरैतत्सुप्र इ्यादि व्या-
ख्यातं वाक्यम्‌ । अक्षिणि यो द्रष्टा स्वप्रे च महीयमानश्च-
रति स एषः सुपर: समस्तः संप्रसन्नः स्वप्र न विजानाति,
एष आस्मेति ह उवाच एतदमृतम भयभेवद्रह्येति स्वाभिपर-
तमेव । मघबान्‌ तापि दोषं ददश । कथम्‌ ? नह्‌ नेव
सुषुप्रस्थोऽप्यास्पा खस्वयं संप्रति सम्यगिदानीं च आत्मानं
जानाति नेवं जानाति । कथम्‌ ए अयमहमस्मीति गो एवे-
मानि भूतानि चति । यथा जाप्नति स्वप्रे वा। अतो
विनादयमेव विनाशभिवेति प््ववद्र्रव्यम्‌ । अपीतः अपि-
गतो भवति, विनष्ट इव भवतीलयभि्रायः । ज्ञाने हि सति
ज्ञातुः सद्भावोऽबगम्यते, न असति ज्ञाने । न च सुधुपतस्य
ज्ञानं ददयते; अतो विनष्ट इवेयभिप्रायः । न तु विनाश्चमेव
आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन्‌ ॥

एवमेवेष मयवल्तिति हो
वा्चै्तं त्वेव ते
भूयोऽनुव्याख्यास्थाभि नो एवान्यवेत-
स्माद सापराणि वश्च बषोणीति स हाप.
१९. अष्टमो ऽध्यायः । ५२९

राणि पञ्च वषोण्युवास तान्येकङात सं-


पेदुरेलन्तद्यदाहुरेकशत९ हे वै वषोणि
मचवान्प्रजापतौ जहयच्यसुवास तस्मै
होवाच ॥ ३॥
इति एकादशः खण्डः ॥
पूवैवदेवमेवेत्युक्त्वा आह्‌--यो मया उन्तः त्रिभिः प-
यथः तमेवैतं नो ` एवान्यत्रेतस्मादात्मनः अन्यं कंचन, किं
तर्हि, एतमेव व्याख्यास्यामि । स्वस्पस्तु दोषस्तवावशिष्ठः,
त्त्क्षपणाय वस अपराणि अन्यानि पच्च वर्षाणि इत्युक्तः
स: तथा चकार । तस्मै मृदितकषायादिदोषाय स्थानक्रयदो-
षसंबन्धरहितमात्मनः स्वरूपम्‌ अपहतपाप्मत्वादिटश्चणं मघ-
वते तस्मे ह उवाच | तान्येकशतं ब्णि संपेदुः संपन्नानि
बभूवुः । ग्दाहुखोके चिष्टाः-- एकशतं ह्‌ वै वर्षानि
मघवान्प्रजापतौ ब्रह्मचथमुवास इति । तदेतट्ा्धिश्तमिला-
दिना दरदितमियाख्यायिकातः अप्य श्रुत्या उच्यते ।
एवं किंर तदिन्द्रत्वादपि गुरुतरम्‌ इन्द्रेणापि महता यन्नेन
एकोन्तरवषस्चतक्रृतायासेन प्राप्रमात्मज्ञानम्‌ । अतो नातः
परं पुरूषाथौन्तरमस्तीव्यात्मज्ञानं स्तति ॥
इति पकादरखण्डभाष्यम्‌ ॥
द्रादश्चः खण्डः ॥

मघवन्मद्यं वा हद्‌ शारीरमास सृ


त्युना तदस्याख्तखारारीरस्यात्मनोऽधि
छानमत्तो वे सरारीरः प्रियाप्रियाभ्यां
न वे स्ारीरस्य सतः प्रियापरिययोरपह-
तिरस्तयशारीरं वाब सन्तं न प्रियागिये
स्परातः। १॥
मघवन्‌ मस्य वै मरणधर्मदिं शरीरम्‌ । यन्मन्यसंऽक्ष्या-
धारादिलक्षणः संभ्रसादलक्षण आत्मा मयोक्तो विनामे-
वापीतो भवतीति, श्णु तत्र कारणम्‌-- यदिदं शरीर वै
यत्पयसि तदेतत्‌ मर्य॑ विनाशि । तश्च आत्तं मृत्युना
भ्रस्तं सततमेव । कदाचिदेव भ्रियत इति मत्य॑मि-
त्युक्ते न तथा संत्रासो भवति, यथा प्रस्तमेव सदा
व्याप्रमेच मृत्युनेत्युक्ते--इत्ति वैराग्यार्थं विशेष इत्युच्यते-
आत्तं मृस्युनति । कथं नाम देदहाभिमानतो विरक्तः सन्‌
निवतत इति । शरीरमिलयत्र सहन्द्रियमनोभिरुच्यते | तच्छ-
१२.] अष्टमोऽध्यायः । ५३९

रीरमख संप्रसादस्य चिस्थानतया गम्यमानस्य अमृतस्य


मरणादिदेहेन्द्रियमनोधसेबर्जितस्येव्येतत्‌ ; अमृतस्येल्यनेनेव
अश्रीरसत्वे सिद्धे पुनरश्रीरस्येति वचनं वाय्वादिवत्‌ साव.
यवत्वमूर्तिमत्त्वे मा भूतामिति ; आत्मनो भोगाधिष्ठानम ;
आत्मनो वा सत ईक्नितुः तेजोबन्नादिक्रमेण उत्पन्न
मधिष्ठानम्‌; जीवरूपेण प्रविङ्य सदेवाधितिष्ठलयस्मिन्निति
वा अधिष्ठानम्‌ । यस्येदमीदशं नित्यमेव मृत्युग्रस्तं धमो-
धमेजनितत्वास्प्रियाप्रियवदधिष्ठानम्‌ , तदधिष्ठितः तद्वान्‌
सरारीरो भवति । अङारीरस्वभावस्य आत्मनः तदेवाहं
शरीरं शरीरमेव च अहम्‌--इव्यविवेक।दात्मभावः सशरीर.
स्वम्‌ ; अत एव सदारीरः सन अन्तः भ्रस्तः प्रियाप्रिया-
भ्याम्‌ । प्रसिद्धमेतत्‌ । तस्यच न वै सशरीरस्य सतः
प्रियाप्रिययाः बाह्यविषयसंयागवियोगनिमित्तयोः बाह्यविष-
यसयोगवियोगौ ममेति मन्यमानस्य अपतिः विनाशः
उच्छेदः संत तिरूपयो नास्तीति । तं पुनर्देहाभिमानादश्चरीरस्व-
रूपविज्ञानेन निवतिताविवेकज्ञानमङ्वारीरं सन्तं प्रियाप्रिये न
स्परशतः । स्प्रशि; प्रव्येकं संबध्यत इति प्रियं न स्प्रशति
अग्रियं न स्पृरातीति वाक्यद्वयं भवति । "न म्ङेच्छाुच्य-
धार्मिकैः सह संभाषेत ' इति यद्वत्‌ । धमांधमंकर्ये हि ते;
५३२ छान्दोम्योषनिकद्धाष्ये [ख.

असरीरता तु स्वरूपमिति वत्र ध्माध्मयोरसंभवात्‌ तत्का-


येभको हरत एवेयतो न भ्रिवाक्रिये स्पशः ॥
नलु यदि प्रियमप्यश्चरीरं न स्प्रशतीति, यन्मघवतोक्त
सुषुपरस्थों विनाशमेवापीतो भवतीति, तदेवेहाप्यापन्नम्‌ ।
नैष दोषः, धमौषर्मकार्ययोः शरीरसंबन्धिनौ; भ्रिया-
प्रिययोः प्रतिषेधस्य विवक्षितत्वात्‌-- अङ्ारीरं न प्रिया-
प्रिये स्परशत इति । आगमापायिनो स्पर॑शब्दो दृष्टः--
यथा शीत्तस्पदा उष्णस्पशे इति, न त्वत्नरुष्णप्रकाशयोः
स्वभावभूतयोरम्निना स्पदी इति भवति ; तथा अन्नः स-
वितुवां उष्णग्रकाङवत्‌ सखरूपभूतस्य आनन्दस्य प्रियस्यापि
नेह प्रतिषेधः, ° विज्ञानमानन्दं ब्रह्म ` ‹ आनन्दो ब्रह्म ` इलया-
दिश्रुतिभ्यः। इहापि भूमेव सुखमिः्युक्ततवात्‌ । ननु भूश्रः परि.
यद्य एकतरे असंवेद्यत्वात्‌ स्वरूपेणैव वा नियसंवेद्यत्वात्‌ नि-
विशेषतेति न इन्द्रस्य तदिष्टम्‌ , ८ नाह खल्वयं संप्रत्यात्मानं
जानात्यवमहमस्मीति नो एवेमानि भूतानि विनाङ्चमेवापीतो
भवति नाहमत्रं मोग्यं पंदयामि ' इत्युक्तत्वात्‌ | त द्धि इन्द्रस्येष-
म्‌-यद्भुतानि च आत्मानं च जानति, न च अग्रियं किंचि-
देत्ति, स सबन छोकानश्रोति सर्वश्च कामान्‌ येन ज्ञानेन ।
सलयमेतदिष्टमिन्द्रस्य- इमानि भूतानि मत्तोऽन्यानि, ठोकाः
१२. अष्टमोऽध्कथः । ५३३
काथराश्च सर्वे मत्तो अन्ये, अहमेषां स्वामीति । न स्बेतदिन्द्र-
स्थ॒ हितम्‌ । हितं च इन्द्रस्य प्रजापतिना क्कच्यम्‌ } य्यो-
मवद रारीयास्मतया सवेभूलरोक्रकामात्मत्बोपगमेन आ श्रा-
परिः, तद्धितमिन्द्राय वक्तत्यमिति प्रजापतिना अभ्रितम्‌ |
न तु राज्ञो राञ्याप्निवद्न्यच््रेव । तत्रैत्रं सत्ति. कं
केन॒ विजानीयादरात्मैकत्वे इमानि भूतान्य्रहमस्पीति ।
चन्वत््मिन्पक्षे द्लीभि्क यनव "स यदि पितृखोक-
क्रः ` ‹ख एकधा भवति ` इद्याचचेश्वयेश्रुचयो ऽनुप्रपन्नाः ;
न, स्व्ौत्मनः सवेषठरसबन्धो पपत्तेरत्रिरोधात्‌-- शद इव
सवेष्रटकरककुण्डाद्याप्निः । नद सकोस्मत्वे दुःखसंबन्धोऽपि
स्थाद्विति चेत्‌ , न, दुःखस्याप्यात्मत्वोपगमाद्वियेधः । आ-
त्मन्यविद्याकसर्पनानिमित्तानि दुःखानि-- रञ्ञ्वाभिव सपौ-
दिकस्पनानिमित्तानि । सा च अविद्या अशशरीरात्मैकतस्वरू-
पद्दोनेन दुःखनिमित्ता उच्छिन्नेति दुःखसंबन्धाशङ्का न सं-
भवति । शुद्धसच्व संकल्पनिमित्तानां तु कामानाम्‌ ईरदद-
संबन्धः सवभूतेषु मानसानाम्‌ । पर एव सर्वसत्वोपाथि-
द्वारेण भोक्तेति सवोचिदयाकृत संव्यवहाराणां पर एव आत्मा
खछास्पदं नान्योऽस्तीति बेदान्तसिद्धान्तः ॥

+य एषोऽक्षिणि पुरुषो टश्यते ' इति च्छाश्चारुदष एव


५३४ छान्दोम्योपनिषद्धाप्ये [ख.
प्रजापतिना उक्तः, स्वप्रसुषुप्रयोश्च अन्य एव, न परो-
ऽपहतपाप्मत्वादिलक्षणः, विरोधात्‌ इति केचिन्मन्यन्ते । छा-
याद्यात्मनां च उपदेशे प्रयोजनमाचक्षते । आद वेव उच्य.
माने किं दुर्विज्ञेयत्वार्परस्य आत्मनः अलन्तवाद्यविषया-
सक्तचेतसः अलयन्तसृष््मवस्तुश्रवणे व्यामोहो मा भूदिति ।
यथा किल द्वितीयायां सृष्ष्मं चन्द्रं दिदशेयिषुः वृक्षं कंचि-
सलयक्चमादौ दृक्षेयति-- पश्य अमुमेष चन्द्र इति, ततोऽन्ये
ततोऽप्यन्यं गिरिमूधोने च चन्द्रसमीपस्थम्‌- एष चन्द्र इति,
ततोऽसौ चन्द्रं पश्यति, एवमेतत्‌ ‹ य एषोऽक्षिणि ' इलयादयुक्तं
प्रजापतिना जिभिः पर्यायैः, न पर इति। चतुर्थ तु पयाये देहा-
न्मर्त्यात्समुत्थाय अशरीरतामापन्नो ज्योतिःस्वरूपम्‌ । यस्मि-
जुत्तमपुरुषे स्त्रयादिभिजक्षत्कीडन्नममाणो भवति, स उत्तमः
पुरुषः पर उक्त इति च आहुः । सयम , रमणीया तावदिय
व्याख्या श्रोतुम्‌ । न तु अर्थोऽस्य ग्रन्थस्य एवं संभव-
ति। कथम्‌ “ अक्षिणि पुरूषो दश्यते ' इत्युपन्यस्य शिष्या-
भ्यां छायात्मनि गृहीते तयोस्तद्धिपरीतग्रहणं मत्वा तदपन-
याय उदृशरावोपन्यासः ‹ किं परयथः ' इति च प्रश्नः साध्व-
ङंकारोपदेशश्च अनथकः स्यात्‌, यदि छायारमैव प्रजाप-
तिना ' अक्षिणि दश्यते ' इत्युपदिष्टः । किंच यदि स्वयमुप-
१२. अष्टमोऽध्यायः । ५३५५

दिष्ट इति अ्रहणस्याप्यपनयनकारणं वक्तव्य ॒स्यात्‌ । स्वघ्न-


सुशु्ा्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रुयात्‌ ।
न च उक्तम्‌ । तेन मन्यामहे न अश्चिणि च्छायात्मा
प्रजापतिना उपदिष्टः । किं चान्यत्‌, अक्षिणि द्रष्ट चेत्‌
‹ दश्यते ` इत्युपदिष्टः स्यात्‌, तत्त इदं युक्तम्‌ । ‹ एतं सेव
ते * इत्युक्त्वा स्वप्रेऽपि द्रष्ुरेवोपदेशः । स्वप्ने न द्रष्टोपदिष्ट
इति चेत्‌, न," अपि रोदितीव ' ‹ अग्रियवेत्तेव ` इत्युपदे-
दात्‌ । न च द्रष्टुरन्यः कथ्ित्स्वप्रे महीयमानश्चरति ।
¢ अत्रायं पुरुषः स्वयंज्योतिः ` इति न्यायतः श्रुयन्तरे सि-
द्वत्वात््‌ । यद्यपि सप्रे सधीभेवति, तथापि न धीः
स्प्रभोगोपरूट्धि प्रति करणत्वं भजत । किं तर्हि,
पटचित्रवजाग्रद्वासनाश्रया ह्येव धीभैवतीति न द्रष्टुः
स्वयञ्योतिष्वमाधः स्यात्‌ । किंचान्यत्‌ , जाग्रस्स्वप्रयोभू-
तानि च आर्मानं च जानाति-- इमानि भुतान्ययमह-
मस्मीति । प्राप्रौ सलयां प्रतिषेधो युक्तः स्यात्‌-- नाह खल्व-
यमिलयादि । तथा चेतनस्यैव अविद्यानिमित्तयोः सकशारी-
रत्वे सति भ्रियाग्रिययोरपदहतिनौस्तीत्युक्त्वा तस्यैवाश्चरी-
रस्य सतो विदध्ायां सयां सशरीरत्वे प्राप्रयोः प्रतिषेधो
युक्तः “ अश्चरीरं वाव सन्तं न प्रियात्रिये स्प्रशतः` इति
५३६ छान्दोभ्योपनिषद्भाष्ये (श.

एकाम स्वपरबुद्रान्त्योमेष्छभव््मवद सङ्गः संचरतीदि श्र-


यन्तर सिद्धम्‌ । ` बचत संप्रसादः रारीयत्सञ्युस्था्य य-
सविन्स्न्वादिभिः रममाणो अवति सोऽन्यः संध्रसादादुधि-
करणनिषधिष्ट उन्म: पुष इति, तदप्यसत्‌ । चखलतुर्भरऽपि
फथये " एतं त्वन्न ते ' इति बचन्धत्‌ । यद्वि तक्ेऽन्मोऽभि-
प्रेत: स्यात्‌ , प्रत्‌ ‹ एतं त्वेव ते" इति न नुयान्शरष्र प्रजा-
पतिः । किंचान्बन्‌, तेजेबन्नाद्ीनां खष्टुः सतः स्तरविक्रा-
रदेदश्ङञे प्रवे दरोयित्वा प्रतिष्ठाय पुनः तन्त्वमसीत्छुप-
देशः मृषा प्रसव्य । तस्मिस्त्वं स्श्यादिभिः र्ता ऋपबि-
ष्यखीति युक्त उपदेश्चोऽभविष्यत्‌ यदि संप्रसराद्रादन्य उत्तमः
पुरुषो भवेत्‌ । तथा भून्नि ८ अहमेव ' इ्यादिक्य ‹ आसवेदं
सवम्‌ " इति नोपससहरिष्यत्‌ , यदि भूमा जीबादन्यो.ऽभ्बनि-
ष्यत्‌, ' नान्योऽतोऽ्ि द्रष्य ` इल्यादिश्यन्त्रयश्च । सवं-
श्रतिषु च प्ररस्मिन्नत्मशब्दश्रयोगो नाभविष्यत्‌ प्रद्यगत्मा
चेसव्रेजन्तूनां पर आत्मा न भवेत्‌ । तस्मादेक एव क्रास्ा
म्रकरणी सिद्धः ॥
न च आस्वनः संसारित्वम्‌ , अविद्याध्यस्तत्वाष्ारमनि
संसारस्य । न हि रज्जुद्युक्तिकागगनादिषु सषेरजतकलादीनि
मिध्याज्ञानाभ्यस्तानि तेषां भवन्तीति । एतेन सश्चरीरस्य
१२. अष्टमोऽध्यायः । ५३७

्रियाप्रिययोरपहत्तिनांस्तीति व्याख्यातम्‌ । यच्च॒ स्थित-


मपरियवेन्तेवेति नागप्रियवेत्तेवेति सिद्धम्‌ । एवं च सति सवे-
पयौयेषु ' एतदमतमभयमेतद्भह्य ` इति प्रजापतेवंचनम्‌ , यदि
वा प्रजापतिच्छदयरूपायाः श्रुतेवेचनम्‌ , सल्यमेव भवेत । न
च तत्कुतकेबुद्धया मृषा कतु युक्तम , ततो गुरुतरस्य प्रमा-
णान्तरस्यानुपपत्तेः । ननु प्रयभभं दुःखाद्यप्रियवेत्तृत्वमव्यभि-
चायनुभूयत इति चेत्‌ , न, जरादिरदितो जीर्णोऽदहं जातो-
उहमायुष्मान्गोरः कृष्णो ` सृतः-इयादिभ्रयक्षाजुभवचन्तदुपप-
तेः । स्व॑मप्येतत्सत्यभिति चत्‌ , अस्त्येवेतदेवं दुरबगमम्‌ ,
येन देवराजोऽप्युदश्चरावादिदर्दिताविनाश्चयुक्तिरपि युमोहैवात्र
८ विनाशमेवापीतो भवति ` इति । तथा विरोचनो महाप्राज्ञः
प्राजापलयोऽपि देहमात्रास्मदशेनो बभूव । तथा इन्द्रस्य आत्म-
विनाश्चभयस।गरे एव वैनाञ्चिका न्यमल्नन्‌ । तथा सांख्या
द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि लयक्तागमप्रमाणस्वात्‌ म्‌-
त्युविषये एव अन्यत्वद््शने तस्थुः । तथा अन्ये काणादा-
दिदश्ेनाः कषायरक्तमिव क्षारादिभिवंद्लं नवभिरात्मगुणै-
युक्तमारमद्रव्यं विशोधयितुं प्रवृत्ताः ¦ तथा अव्ये कर्मिणो

"पनदतकनन
^न्य
^+~
~
बाह्यविषयापटहृतचेतसः बेदप्रमाणा अपि परमाथेखलयमास्मै-
कत्वं सविनादाभिव इन्द्रबन्मन्यमाना घटीयन्त्रवत्‌ आरोहाव-
५३८ छान्दोग्यो पनिषद्धाप्ये [ख.

रोहप्रकारेरनिशं बस्भ्रमन्ति ; किमन्ये श्ुद्रजन्तवो विषेक-


हीनाः खभावत एव बहिर्विषयापहृतचेतसः । तस्मादिदं
लयक्तसवेबाद्यैषणेः अनन्यञ्चरणेः परमदंसपरित्राजकैः अला-
अभिभिर्वेद्‌ान्तविज्ञानपरैरेब वेदनीयं पृञ्यतमैः प्राजापत्यं
च इमं संप्रदायमनुसरद्धिः उपनिबद्ध प्रकरणचतुष्टयेन ।
तथा अनुश्चासति अद्यापि ‹ त एव नान्ये : इति ॥
अकारीरो वायुरभ्रं विद्युत्स्तनयिल्ुर-
शारीराण्येतानि तव्यथेतान्थमुष्मादाका-
चात्ससुत्थाय परं ज्योतिरुपसंपद्य स्वेन
रूपेणाभिनिष्पद्यन्ते ॥ २॥
तत्र अशरीरस्य संप्रसादस्य अविद्यया इारीरेणाविशेषतां
सरशरीरतामेव संप्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा
अभिनिष्पत्तिः, तथा वक्तव्येति दृष्टान्त उच्यते-- अक्षरी-
रो वायुः अविद्यमानं शिरःपाण्यादिमच्छरीरमस्येयक्षरीरः ।
किं च अभ्रं विदयुत्सनयिललुरियेतानि च अशरीराणि । तत्‌
तत्रैवं सति बष॑दिप्रयोजनावसाने यथा, अमुष्मादिति
भूमिष्ठा श्रुतिः दयुलोकसंबन्धिनमाकाशदेशं व्यपदिशति, ए-
तानि यथोक्तान्याकाश्चसमानरूपतामापन्नानि स्वेन वाय्वादि-
ह्पेणागृह्यमाणानि जकाशाख्यतां गतानि~ यथ! संप्रसादः
१२. अष्टमोऽध्यायः । ५३९

अविद्यावस्थायां शरीरात्मभावमेव आपन्नः, तानि च तथा-


भूतान्यमुष्मात्‌ द्युखोकसंबन्धिन आकाशदेश्ात्समुन्तिष्ठन्ति
वषेणादिप्रयोजनाभिनिवत्तये । कथम्‌ ? शिशिरापाये सावित्रं
परं ज्योतिः प्रकृष्ट बरेष्मकमुपसंपच्य सावित्रमभितापं प्राप्ये-
त्यथः । आदिलयाभितापेन प्रृथरभावमापादिताः सन्तः स्वेन
स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिभितभावं दहित्वा अध्र-
मपि भूमिपेतदस््यादिरूपेण विद्ुदपि स्वेन ज्योतिरतादि-
चपरूरूपेण स्तनयिल्घुरपि स्वेन गजिताज्चनिरूपेणेत्येवं प्रा-
वृद्धागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते ॥
एवमेवेष संप्रसादोऽस्माच्छरीरास्ससु-
त्थाय चरं ज्योतिरुपसंपद्य खेन रूपेणा-
भिनिष्पश्यते स उसमपुरुषः स तश्च प-
येति जक्षत्कवीडन्रममाणः दख्ीभिवो या-
नैव ज्ञातिभिवो नोपजन५ स्मरल्निद्‌
चारीर स यथा प्रयोग्य आचरणे युक्त
एवमेवायमस्मिञ्छरीरे पाणो युक्तः ॥३॥
यथा अयं रश्रान्तो वाय्वादीनामाकाञ्चादिसास्यगमनेवद्‌-
विद्यया संसारावस्थायां शरीरसास्यमापन्नः अहमयुल्य पुत्रा
(1 श ४५
५४० छान्दोग्योपनिषद्भाष्ये [ख.
जातो जीर्णो मरिष्य-इयेवप्रकारं प्रजापतिनेव मघवान्‌ यथो-
कतेन क्रमेण नासि त्वं देहेन्द्रियादिधमा तत्त्वमसीति प्रति-
बोधितः सन स एष संप्रसादो जीवोऽस्माच्छरीरादाकारा-
दिव वाय्वादयः समुत्थाय देहादिविरक्षणमात्मनो रूपम-
वगम्य देहात्मभावनां हिन्बेत्येतत्‌ , स्वेन रूपेण मदात्मनै-
वाभिनिष्पद्यत इति व्याख्यातं पुरस्तात्‌ । स येन स्वेन
खूपेण संप्रसादोऽभिनिष्पद्यते--प्राक्प्रतिबोधात्‌ तद्धान्तिनि-
मित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाश्चा रञ्यवात्म-
ना स्वेन रूपेणाभिनिष्पद्यते, एवै च स उत्तमपुरुषः उत्तम-
श्चास पुरुषश्वव्युत्तमपुरुषः स एव उत्तमपुरुषः । अक्षिखप्रपु-
रषौ व्यक्तौ अव्यक्तश्च सुपुत्रः समस्तः संप्रसन्नः अक्रीरश्च
प्वेन रूपेणेति । एषामेव स्वेन रूपेणावधितः क्षराश्चरौ व्याकर
ताञ्याकृतावये््य उत्तमपुरुषः ; कृतनिवेचनो हि अयं गीतासु ।
सः संप्रसादः स्वेन रूपेण तत्र स्वात्मनि खस्थतया सवौत्मभूतः
पर्येति कचिदिन्द्राद्यात्मना जक्षत हसन्‌ भक्षयन्‌ वा मक््यान्‌
(चन
ध नि

उच्चावचान्‌ ईप्सितान्‌ कचिन्मनोमातरैः संकल्पादेव समु्थितै-


ब्रोह्यलौकिकैवा कीडन्‌ स्त्यादिभिः रममाणश्च मनसैव, नो-
पजनम्‌ , ख्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम्‌ आ-
त्ममावेन वा आत्मसामीष्येन जायत इत्युपजनमिदं शरीरम्‌ ,
१२.] अष्टमोऽध्यायः । ५४१

तन्न स्मरन्‌ । तस्स्मरण हि दुःखमेव स्यात्‌ , दुःखार्मकत्वात्‌


तस्थ । नन्वनुभूतं चेत्‌ न स्मरेत्‌ असरवज्ञत्वं मुक्तस्य ; नेष
दोषः । येन मिथ्याज्ञानादिना जनितम्‌ तश्च मिभ्याज्ञानादि
विद्यया उच्छेदितम , अतस्तन्नानुभूतमेवेति न तद॑स्मरणे सव-
ज्ञत्वहानिः। न हि उन्मत्तन ्रहगृहीतेन वा यदूनुभूतं तदुन्मा-
दाद्यपगमेऽपि स्मतव्यं स्यात्‌; तथेहापि संसारिभिरविदा-
दोषवद्धिः यद्‌नुभूयते तत्सवात्मानमङरीरं न स्पराति, अवि-
द्यानिमित्ताभावात्‌। ये तु उच्छिन्नदोषैमूदितकषायैः मानसाः
स्याः कामा अनृतापिधाना अनुभूयन्ते विद्ाभिव्यङ्गथ-
स्वात्‌ , त एव मुक्तेन सवोत्मभूतेन संबध्यन्त इति आत्मज्ञान-
स्तुतये निदिरयन्ते ; अतः साध्वेतद्धिरिनष्टि--“ य एते ब्रह्म-
लोके ` इति । यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके
भवन्तीति सवोर्मत्वाद्भह्यण उच्यन्ते ॥
नु कथमेकः सन्‌ नान्यत्पश्यति नान्यच्छृणोति ना-
न्यद्विजानाति स भूमा कामांश्च ब्राह्मोकिकान्परयन्नमते
इति च विरुद्धम्‌ , यथा एको यस्मिन्नेव क्षणे परयति स
तस्मिन्नेव क्षणे न पश्यति च इति । नैष दोषः, श्रयन्तरे
परिहृतस्वात््‌ । दरष्टुदृष्टेरविपरिरोपात्पदयन्नेव भवति;
द्र्ुरन्यत्वेन कामानामभावान्न परयति च इति । यद्यपि
35-ऽ9
५४२ छान्दोग्योपनिषद्धाष्ये [ख-

सुषुप्रे तदुक्तम्‌ , मुक्तस्यापि सर्वेकत्व।त्समानो द्वितीयाभावः ।


‹ केन कं पर्येत्‌ ` इति च उक्तमेव । अशरीरस्वरूपाऽपहतषा-
प्मादिलक्षणः सन्‌ कथमेष पुरुषोऽक्निणि ददयत इत्युक्तः
प्रजापतिना £ तल्ञ यथा असावक्षिणि साभ्नाुश्यते तद्रक्त-
व्यमितीदमारभ्यत। तत्र को हेतुरक्षिणि दशेने इति, आह-
स दृष्टान्तः यथा प्रयोग्य, प्रयोग्यपरो वा स-शब्दः, प्रयु-
ञ्यत इति प्रयोगः, अश्वो बदछीवर्दा वा यथा खछोके आच-
रयनेनेयाचरण; रथः अनो वा तस्मिन्नाचरणे युक्तः तदा-
कषंणाय, एव मस्मिज्छरीरे रथस्थानीये प्राणः पश्चबृत्तिरि-
न्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्रयसंमूर्छि-
तात्मा युक्तः स्वकमफरोपभोगनिमित्तं नियुक्तः, ‹ कस्मिन्व-
हमुत्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति-
्ास्यामीति ईश्वरेण राज्ञव सवोधिकारी दशंनश्रवणचे-
छ्टाज्यापारेऽधिकृतः । तस्यैव तु मात्रा एकदेशश्चक्षुरिन्द्रिय
रूपोपरबन्धिद्वारभूत्तम्‌ ॥
अथ यच्रेतदाकादामनुविषण्णं चक्षुः
स चाक्षुषः पुरुषो दद्दोनाय चक्षुरथ थो
वेदेदं जिघ्ाणीति स आत्मा गन्धाय घरा-
णमथ यो वेदेदमभिव्याहराणीति स
१२.] अष्टमोऽध्यायः । ५४३

आत्माभिव्याहाराय वागथ थो वेदद्‌


श्ुणवानीति स आत्मा अवणाय श्रो
श्रम्‌ ॥ ४॥
अथ यत्र कृष्णतारोपलक्षितम्‌ आकाशं देहच्छिद्रम्‌
अजुविषण्णम्‌ अनुषक्तप्‌ अनुगतम्‌, तत्र स प्रकृतः अश्रीर
आत्मा चाक्षुषः चक्षुषि भव इति चश्चुषः तस्य दक्षनाय रू-
पोपरग्धये चक्षुः करणम्‌ ; यस्य तत्‌ देहादिभिः संहतत्वात्‌
परम्य द्रष्टुर्थ, सोऽत्र चक्षुषि दशेनेन लिङ्गेन टद
दयते परः
अशरीरोऽसंहतः । ‹ अश्षिणि ह दइयत्ते ` इति प्रजापतिनोक्तं स-
वेन्द्रियद्वारोपलक्षणार्थम्‌ ; सर्वविषयोपलन्धा हि स एवेति ।
स्फुटोपलच्भ्रहेवुत्वान्तु "अक्षिणि" इति विक्षेषच चनं सर्ैश्ुतिषु ।
' अहमदशमिति तत्सल्यं भवतति `इति च श्रुतेः । अथापि योऽ-
स्मिन्देहे वेद्‌; कथम्‌ £ इदं सुगन्धि दुगेन्धि वा जिघ्राणीति
अस्य गन्धं विजानीयामित्ति, स आत्मा, तस्य गन्धाय गन्ध-
विज्ञानाय घ्राणम्‌ । अथ यो वेद्‌ इदं वचनम्‌ अभिव्याह-
राणीति बदिष्यमीति, स अत्मा, अभिव्याहूरणक्रियासिद्धये
करणं वागिन्द्रियम्‌ । अथ यो वेद्‌ इदं श्णवानीत्ति, स
त्मा, श्रवणाय श्रोत्रम्‌ ॥
५४४
० >
छान्दाग्यापानघद्भा९५ [ख.

अथ यो वेदेदं मन्वानीति स आत्मा


मनोऽस्य दैवं चक्षुः सवा एष एतेन दे-
चेन चक्षुषा मनसेतान्कामान्पदयच्रमते
य एते ब्रह्मलोके ॥ ५ ॥
अथ यो वेद्‌ इदं मन्वानीति मननव्यापारमिन्द्रियासं-
स्पष्टं केवरं मन्वानीति वेद, स॒ आत्मा, मननाय मन; ।
यो वेद्‌ स आलस्मत्येवं सवत्र प्रयोगात्‌ बेदनमस्य स्वरूपमि-
यवगम्यते-- यथा यः पुरस्तासकाशचयति स आदिलयः, यौ
दक्षिणतः यः पश्चात्‌ उत्तरतो य ऊर्ध्व प्रकाशयति स
आदियः- इत्थुक्ते प्रकाठास्वरूपः स इति गम्यते । दशेनादि-
क्रियानिवरेस्यथौनि तु चश्षुरादिकरणानि । इदं च अस्य
आत्मनः सामभ्यादवगम्यते-- आत्मनः सत्तामात्र एव
ज्ञानकनत्वम्‌ , न तु व्याप्रततया-- यथा सवितुः सत्ता-
मात्र एव प्रकादानकवरत्वम , न तु व्याप्रतत्तयेति- तद्वत्‌ ।
मनोऽस्य आत्मनो दैवमप्राकरनम्‌ इतरेन्द्रिथैरसाधारणं चक्षुः
चष्टे पह्ययनेनेति चक्षुः । वतेमानकाठविषयाणि च इन्द्रि
याणि अतो अदैवानि तानि| मनस्तु त्रिकारबिषयोपल-
ब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपरून्धिकरणं
च इति देवं चक्षुरच्यते । स वै मुक्तः खरूपापन्नः. अवि-
१२.] अष्टमोऽध्यायः । ५४५

द्राङ्कतदेहेन्द्रियमनो वियुक्तः सवात्मभावमापन्नः सन्‌ एष


व्योमवद्धिश्ुद्धः सर्वेश्वरो मनडउपाधि; सन्‌ एतनेवेश्वरेण
मनसा एतान्कामान्‌ सवितृप्रकाश्चवत्‌ निलयगप्रततेन दशनेन
पड्यन रमते । कान्कामानिति वििनष्टि-- य एते ब्रह्म
णि रोके हिरण्यनिधिवत्‌ बाह्यविषयासङ्गाचतनापिहिताः
संकर्पमाबरभ्याः तानिलयथेः ॥
तंवा एतं देवा आत्मानञ्ुपासत त-
स्मात्तषा९ स्व च लोका आत्ताः सवं च
कामाः स सर्वास लोकानाभरोति सवो<
अ कामान्यस्तमात्मानमनुविदयय विजाना-
तीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥
इति द्रादश्षः खण्डः॥
यस्मादेष इन्द्राय प्रजापतिनोक्त आमा, तस्मात. ततः
श्रुत्वा तमास्मानमद्यत्वेऽपि देवा उपासते । तदुपासनाच्च
तेषां सर्वे च लोका आत्ताः प्राघ्राः स्वे च कामाः।
यद्थ॑हि इन्द्रः एकञ्चततं वषीणि प्रजापतौ बह्मचयमुवास,
तत्फलं प्राप्तं देवैरियभिप्रायः । तद्युक्तं देवानां महाभा-
ग्यत्वान्‌ , न खिदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्र-
५४६ छान्दोग्योपनिषद्भाष्ये [ख.
जञत्वाच्च संभवतीति प्राप्रे, इदमुच्यत--स सवौश्च रोका
नाप्नोति सर्बश्चि कामान्‌ इदानींतनोऽपि । कोऽसौ ! इन्द्रा
दिवत्‌ यः तमात्मानमनुविद्य विजानातीति ह सामान्येन
किट प्रजापतिङ्वाच । अतः सर्वषामात्मज्ञानं तत्फलटगप्रा-
प्निश्च तुल्यैव मवतीलयथंः । द्विवचनं प्रकरणसमाप्य्म्‌ ॥

दाति दादश्नखण्डभाष्यम्‌ ॥
त्रयोदशः खण्डः ॥

इयामाच्छबलं प्रपद्ये चाबलाच्छ्यामं


प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र
इव राहोखात्प्रसुच्य धृत्वा रारीरमकरतं
क्रुतात्मा ब्ह्यलोकमभिसमवामीदयभि-
समवामीति॥ १॥
इति त्रयोदशः खण्डः
च्यामात्‌ शाबर प्रपद्य इत्यादिमन्त्राभ्नायः पावनः जपा-
थश्च ध्यानार्थो वा| ह्यामः गम्भीरो वेः इयाम इव
इयामः हाद ब्रह्म अलयन्तदुरवगाह्यत्वात्‌ तत्‌ हाई त्र्य
ह्ञात्वा ध्यानेन तस्माच्छथामान्‌ शात्ररं शराब इव दावल:
अरण्यादयनेककाममिश्रत्वाद्रह्यरोकख शावस्य तं ब्रह्मलोक
शबरं प्रपथे मनसा शरीरपाताद्रा ऊध्वं गच्छेयम्‌ । यस्मा-
दहं शबराद्रद्यराकात्‌ नामरूपव्याकरणाय शयामं प्रपद्ये
हादभावं प्रपन्नोऽस्मीलयभिप्रायः । अतः तमेव प्रकृतिस्वरू-
पमात्मानं शबलं प्रपद्य इत्यथे: । कथं शबरं ब्रह्मोकं
५४८ छान्दोग्योपनिषद्धाष्ये [ख.

प्रपद्ये इति, उच्यते--अश्च इव सानि लोमानि विधूय


कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निमैरो
भवति, एवं हादब्रह्मज्ञानेन विधूय पापं धमौधमाख्यं चन्द्र
इव च राद्ुप्रस्तः तस्माद्राहोमुखासरसुच्य भास्वरो भवति
यथा--एवं धूत्वा प्रहाय शरीरं सवौनर्थाश्रयम्‌ इहैव ध्यानेन
कृतात्मा कृतकः सन. अछ्रृतं नित्यं बह्मखोकम्‌ अभि-
संभवामीति । द्विवचन मन्त्रसमाघ्यथम्‌ ॥

इति जयोदशखण्डभाष्यम्‌ ॥
चतुदंशः शण्डः ॥

आकाशो तै नाम नामरूपयोर्निवेदिता


ते यदन्तरा तद्रद्य तदश्त स आत्मा
प्रजापतः समां वद्रम प्रपद्ये योऽहं
भवामि ब्राह्मणानां यको राज्ञां यशो
विचा यरोऽहमनप्रापत्सि स हाहं या
सां यराः उयेतमदत्कमदत्क इथेतं
चिन्दु माभिगां लिन्दु माभिगाम्‌ \ १॥
डति चतुदंशः खण्डः ॥
आकाञश्चा वा इलयादि ब्रह्मणो लक्षणनिर्देञ्चाथेम्‌ आध्या-
नाय । आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा । आकाञ्च
इव अदारीरत्वात्सृक्ष्मत्वाच्च । स च आकाञ्चः नामरूपयोः
सखालसखयाजगद्रीजभूतयाः सङिद्स्येव फेनस्थानीययोः नि-
वैहिता निर्वोढा व्याकर्ता । ते नामरूपे यदन्तरा यस्य त्र.
ह्यणो अन्तरा मध्ये वर्तेत, तयोर्वां नामरूपयोरन्तरा मध्ये
यन्नामरूपाभ्यामस्प्रष्टं यदिस्येतत्‌ , तद्भह्य नामरूपविरक्षणं
नामरूपामभ्यामसपष्ं तथापि तयोनिरबोद एवंलक्षणं ब्रद्ययथे; ।
५५० छान्दोग्योपनिषद्भाष्ये [ख.
इदमेव मेत्रयीव्राक्मणेनोक्तम्‌ ; चिन्मान्नानुगमात्सर्वत्र चित्छरू-
पतेवेति गम्यते एकवाक्यता । कथं तद वगम्यत इति, आह
-- स आत्मा | आत्मा हि नाम सवेजन्तूनां प्रत्यक्षचेतनः
स्वसंवेद्यः प्रसिद्धः तेनैव स्वस्पेणोन्नीय अश्चरीरो व्योमवत्स-
वेगत आत्मा ब्रह्मेलयवगन्तव्यम्‌ । तश्च आत्मा ब्रह्म अश्रतम्‌
अमरणधमौ । अत उध्वै मन्त्रः । प्रजापतिः चतुञखः
तस्य सभां वेदम प्रसुविभितं वेदम प्रपदे गच्छेयम्‌ । किंच
यशोऽहं यश्चो नाम आत्मा अहं भवामि ब्राह्मणानाम्‌ । जा-
द्मणा एव हि विशोषतस्तमुपासते ततस्तेषां यश्चो भवामि ।
तथा राज्ञां विशां च । तेऽप्यधिदता एवेति तेषामप्यात्मा
भवामि । तद्यशषोऽहमनुप्रापल्सि अनुप्राप्रुमिच्छामि । स ह
अहं यश्शसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा ।
किमर्थमहमेतरं प्रपश्च इति, उच्यते-- इयेतं वणेतः पक्र-
बदरसमं रोहितम्‌ । तथ। अदत्कं दन्तरहितमप्यदत्कं भक्ष-
यिव खीव्यलनं तत्सेविनां तेजोबर्वीयविज्ञानधमाणाम्‌ अप-
हन्तु विनाशयित्रियेतत्‌ । यदवर्णं इयेतं छिन्दु पिच्छ
तन्मा अभिगां मा अभिगच्छेयम्‌ । द्विवंचनमलन्तानथह-
तुत्वप्रदक्षेनाथम्‌ ॥
इति चतुदंशख ण्डभाष्यम्‌ ॥
पञद्‌रः खण्डः ॥

लद्धेत द्रया प्रजापतय उवाच प्रजाप-


तिमेनवे मनुः प्रजाभ्य आचायैकुलावेद्‌-
मघीलय यथाविधानं शुरोः कमोतिरदोच-
णाभिसमान्रलय कुटुम्बे चौ देशे खा-
ध्याथमधीयानो धाभिकान्विद्‌घदात्मनि
सर्वेन्द्रियाणि संप्रतिष्ठाप्याहि%सन्सर्ब-
भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वतेय-
न्यावदायुषं ब्रह्मरोकमभिसंपद्यते न च
पुनरावलैते न च पुनरावर्तते ॥ १॥
इति पश्चदशः खण्डः ॥
तद्धेतत्‌ आत्मज्ञानं सोपकरणम्‌ ˆ ओमियेतदक्षरम्‌
इत्यादयः सहोपासनैः तद्वाचकेन भ्न्येन अष्टाध्यायीलक्षणेन
सह ब्रह्मा हिरण्यगभः परमेश्वरो वा तद्रारेण प्रजापतये
करश्यपाय उवाच ; असाचपि मनवे स्वपुत्राय ; मनुः प्रजा-
भ्य: इलेवं श्रुलथेसंप्रदायपरम्परयागतम्‌ उपनिषद्धिज्ञानम्‌
अद्यापि बिद्धत्सु अवगम्यते । यथह षष्ठाद्यभ्यायत्नये प्रका-
शिता आत्मविद्या सषा अवगम्यते, तथा कमेणां न क-
५५य्‌ छान्दोग्योपनिषद्धाष्ये [ख.
नाथं इति प्राप्रे, तदानथेक्यप्राप्रिपरिजिहीषेया इदं कममणो
विद्रद्धिरयुष्ठीयमानस्य विशिष्रफट्वत्त्वेन अथेवत्त्वमुच्यते--
आचा्यकुखाद्रेदमधीय सहाथेतः अध्ययनं कृत्वा यथाविधानं
यथास्मृद्युक्तैनियमैयुक्तः सन्‌ इयर्थः । सवैस्यापि विधेः
स्मृत्युक्तस्य उपङ्कबौणकं प्रति कतन्यत्वे गुरुञुश्रूषायाः प्राधा-
न्यप्रदक्षेनार्थमाह-- गुरोः कमं यत्कतेन्यं॑तत्छरत्वा कर्मश
न्यो योऽतिशिष्टः कारः तेन कारेन वेद्मधीत्येल्य्थैः । एवं
हि नियमबता अधीतो वेदः कमज्ञानफटप्राप्रये भवति, ना-
न्यथेलभिप्रायः । अभिसमादृय घमेजिज्ञासां समापथि-
त्वा गुरक्कुरन्निवृय न्यायतो दारानाह्य कुटुम्बे स्थित्वा
गाहैस्थ्ये विहिते कमेणि विष्ठन्‌ इयथः । तत्रापि गाहैस्थ्य-
विहितानां कर्मणां स्वाध्याय `प्राधान्यप्रदर्ञंनाथमुच्यते--
चौ विविक्ते अमेध्यादिरहिते देशे यथावदासीनः स्वाध्याय-
मधीयानः तैयकमधिकं च यथाशक्ति चरगाद्यभ्यासं च
कुवेन धार्मिकान्पुत्राञ्िष्यांश्च ध्मयुक्तान्विदधत्‌ धामिक-
त्वेन तान्नियमयन्‌ आत्मनि खहृदये हार्द ब्रह्मणि सर्वेन्द्रि
याणि संप्रतिष्ठाप्य उपसंहृय इन्द्रियम्रहणात्कमाणि च संन्यख
अर्हिंसन हिंसां ` परपीडामङ्ुवैन सवेभूत्ानि स्थावरजङ्गमानि
भूतान्यपीडयन्‌ इत्यथः । भिक्षानिमित्तमटनादिनापि पर-
१५.] अष्टमोऽध्यायः । ५५३
पीडा स्यादिलयत आह--- अन्यल्ल तीर्थेभ्यः । तीर्थं नाम चा.
खानुज्ञाविषयः; ततोऽन्यत्रेत्यथेः । सर्वाश्रमिणां च एतत्समा-
नम्‌ । तीर्थेभ्योऽन्यत्र अहिंसैवेलयन्ये बणेयन्ति । कुटुम्बे एतै-
तत्सवं करुवेन्‌ , स खल्वधिकरृतः, यावद्‌ायुष यावज्जीवम्‌ एवं
यथोक्तेन प्रकारेणैव वतंयन्‌ ब्रह्मरोकमभिसंपद्यते देहान्ते ।
न च पुनरावतेते शरीरग्रहणाय, पुनरावृक्तेः प्राप्तायाः प्रति-
षेधात्‌ । अशिरादिना मार्गेण कार्यत्रह्मलोकमभिसंपद्य याव-
द्रद्मखोकस्थितिः तावन्तत्नैव तिष्ठाति प्राक्ततो नावतेत इयथेः ।
द्विरभ्यासः उपनिषद्धिद्ापरिसमाध्थेः ॥
इति पञ्चदराखण्डभाष्यम्‌ ॥
इति श्रीमत्परमहसपरिव्राजकाचां्य॑स्य श्रीगोविन्दभगव-
सपूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कतो
छन्दोग्योपनिषद्धाष्यं संपूणेम्‌ ॥

आप्यायन्तु ममाद्भनि वा-


क्पाणश्चक्षुः श्रोत्रमथो बल-
मिन्दियाणि च सवाणि
सवं ब्रह्मोपनिषदं माहं जह्य
निराङया मा मा बह्म नि-
राकरोदनिराकरणमस्त्वनि-
राकरणं मेऽस्तु । तदात्मनि
निरते य उपनिषस्सु धममास्ते
मयि सन्तु ते मयि सस्तु ॥

ॐ सान्तिः शान्तिः शास्तिः ॥


उपनिषन्मन्वाणां
वणानुकरमणिका
1

॥ श्रीः ॥

॥ वणांनुक्मणिका ॥
ध्ष्म्‌ ष्टम्‌
अ अथ खद द्रौथाक्षरा ° २३
सअभरि्िकारो ११६ अथ खत्वमुमादित्य५. ९६
अग्ष प्राद वक्तेति ५ अथ खस्वात्मक्तमितम० १०१
अजा ्हिकारोऽवयः ११२ अथ खत्वारीः ३५
अतो यान्यन्यानि ३२९ अथ खल्वेतयर्चा पच्छ २७३
अत्र यजमानः परस्ता० १३२ अथ जुहोति नम १२५
११ ११
१२४ अश जुहोति नमो १२४
अत्स्यन्न पदयसि प्रिय २१७ अथ जुहोति नमोऽग्रये १३३
२१९ अथ तत ऊर्ध्वं उदेत्य १५.६
३२० अथ प्रतिसप्याञ्जरो २७२९
२२९१ अथ य आत्मा स सेतु° ४९०
३२९२ अथय इमे म्राम २९६
अथ खलुय उद्रीथः स ४३ अशथ य एतदेवं २३२०
११ ` ११ ४२१ अथ य एतदेवं विद्वान्साम ५३
अथ खद व्यानमेवो ° | ८1 अथय एष संप्रसादो ४८ ॐ

36-59
५५८ छान्दोग्योपनिषन्मन्र-

¶ृष्टम्‌ ष्रष्ठम्‌
अथय एषोऽन्तरक्षिणि ५५१ अथ यदशभाति १८८
अथ यच्चतुर्थममृतं १५४ अथ यदास्य वाड्रनसि ४०४
अथ यत्तदजायत १९८ अथ यदि गन्धमास्यलो° ४८२
अथ यत्तपो दान १८८ अथ यदि गीतवादिच्रखो० ४८२
अथ यत्तृतीयममृतं 4 अथ यदि तस्याकतौ ०५9

अथ यत्पञ्चमममृतं १५५ अथ यदिदमस्मिन्त्र ० ४७२


अथ यत्प्रथमास्तमिते १०9 अथ यादि भ्रातृखोकका० ४८१
अथ यत्प्रथमोदिते ९9 अथ यदि महजिगमिषे ° २७१
अथ यतेतत्पुरुषः ३२८० अथ यदि मातृलोककामो ४८१
अथ यत्रैतदबलिमानं ५०३ अथ यदि सखिलोककामो ४८२
अथ यत्रैतद स्माच्छरी ° ९ © अथ यदि सामतो २५४
अथ यतरैतदाकाश्च° ९४२ अथ यदि स्त्रीखोककामो ४८३
अथ यल्लोपाक्रपं २५१ अथ पदि स्वसृलोकका० ४८२
अथ यत्संगववेलाया< अथ यदु चैवास्मिञ्छव्यं २४६
अथ यत्संप्रति मध्यंदिने अथ यदूध्वे मध्यंदिना० ९९
अथ यत्त्सन्रायणमित्या° अथ यदुष्वमपराह्वा० ९९
अथ यदतः परो दिषो अथ यदेतदक्ष्णः शङ्क ५१
अथ यदनारशकायनमि अथ यदेतदादित्यस्य ४६
अथ यदवोच भुवः अथ यदेयेतदादित्यस्य ४७
अथ यदवोचं भूः अथ यद्भितीयमम्‌तं १५१
अथ यदवोच म्बः अथ यद्धसति १८८
वणौनुक्रमाणिका । ९५५९.

शम्‌ पटम्‌
अथ यद्यज्ञ इत्याचक्षते ४९३ अथ सतविधस्य बाचि ९५
अथ यद्न्नपानलोककामो ४८२ अथ हसा निश्चायाम० २०४
अथ यद्यप्येनानुतक्रान्त० ५५१ अथ ह चक्षुरुद्री० २२
अजथ यब्रेनमूष्मसूपा० ११९ अथदह प्राण उचिक्रमिष ०२६४
थया एता हृदयम्य ५५० अथ हं प्राणा अहर्श्र° २६१
अथ यां चतुर्थी ३२९ अशथ ह मन उद्रीथण० २२
अथयां व्रतीया ३२८ अश्ह यप्रतानेवं २१५
अथ यां द्वितीया ३२८ अथह य एवाय २३
अथ यां पञ्चमीं ३२९ अथ ह वाचमु° २२
अथ यानि चवुश्वत्वा० १८५ अथ ह शोनकं च २१५
अथ यान्यष्टाचत्वारि «शमन १८६ अथ ह श्रोत्रमुद्री° २२
अथ ये चस्पेह जीवा० ४८५ अथ हाम्रयः समूदिरे २३५
अथ येऽस्य दक्षिणा १४३ अथ हेन्द्रोऽधाप्येव ५१९
अथ येऽस्य प्रयश्च १४४ अथ हेनं गाहैपल्यो २३८
अथ येऽस्योदञ्चो १४५. अथ हैनं प्रतिहतौपससाद ७३
अथ येऽस्योर्ध्वा १४६ अथ हैनं प्रस्तोतोपससाद ७१
भथ यो वेदेदं मन्वानीति ५४४ अथ हैनं यजमान ७*
अथ योऽस्य दक्षिणः १६६ अथ हैन बागुकाच २६५
अथ योऽस्य प्रल्यङ्घुधिः १६७ अथ हेन श्रोत्रमुवाच २६५
अथ योऽस्योदङ्घुषिः १६७ अथ हेनमन्वादायंपचनो २.८०
अथ योऽस्योध्वंः सुप्रिः १६८ अथ हेनमाहवनीयो २४१
५५६० छान्दोग्यो पनिषन्मन्त्र-

ध्रम्‌ पृष्टम्‌
अथ हैेनसृद्रातोपससाद ७२ अन्तरिक्षोदरः कोशो १७९
अथ हैनमूष्रमोऽम्युवाद २२३ अन्न वाव बलाद्भूय ४३७
अथ होवाच जन २२९० अन्नमय हि सोम्य ३६७
अथ हीवाचब्रुडिकमा० २२१ ११ ११ २६४

अथ होवाच सत्ययज्ञे २३१८ अन्नमशितं रधा विधी० ३६३


अथ दोवाचेन््रययुभ्न २१९ अन्नमिति होवाच ७३
अथ होवाचोद्‌ालक° ३२२९ अन्यतरामेव वर्तनी २५०
मथात अत्मदेश् ४६२ अपां का गतिरित्यसौ ५७
अथातः गोव उद्रीथ° ७५ अपा सोम्य पीयमानाना ३६६
अथाधिदैवतं २९ अपाने तप्यति वाक्त्रु° ३२८
अथाध्यात्मं प्राणो २१४ अभिमन्थति स हिंकारो १०५
अथाध्यात्मं य एवायं ४२ अभ्र भूत्वा मेघो भवति ३०२
अथाध्यात्मं वगेवकप्रणः ८9
#। अभ्राणि संणएरवन्ते १०९
अथानु किमनुरिष्टे *२,७८ अमृतत्वं देवेभ्य ११८
अथानेनैव ये चेत्मा० ५३ अयं वाव लोको ७८
अथावृत्तेषु योर्दिकार ८७ अयं वाव स योऽयमन्त०१६३
अथेतयोः पथोर्न -कतेरेण ३०८ अयं वाव सयोऽयमन्तद्॑° १६३
अथोताप्याहुः साम ८४ अरिष्टं कोशं १८१
अधीहि भगव इति ` ४१६ अङानापिपासि मे सतेम्य ३७७
अनिरक्त्रयोदशः ७९ अशरीरो वायुरभ्रं ५३८
अन्तरिक्षमवग्बीयुः ४६ असौ वा आदित्यो १३९
वणीनुक्रमणिका। ५६१

प्रष्टम्‌ श्रम्‌
असो वाव लोको २८२ इति तु पञ्चम्यामाहूुता* २९०
अस्य यदेका५ शाखां २३९१ इदं वाव तज्ज्येष्ठाय १५८
अस्य लोकस्य का गति० ६१ इदमिति ह प्रतिजज्ञे २४२
अस्य सोम्य महतो २९१ इमाः सोम्य नयः ३८९
आ इयमेव्मभिः साम ४५
आकारो वाव तेजसो ४४२ 1
आकारो वे नाम ५१४. उदशराव अत्मानमन ५१२
आगाता हवे २८ उदाने तृप्यति त्वक्तृ° ३२९
अपत्मानमन्तत उपसखत्य ३६ उद्रीथ इति न्यक्षरमु० १०२
आदित्प्रलस्य रेतसः १ ९ ।। उदारक हारुणिः ३७३
आदिस्य इति विच ७२ उद्मल्हिकार उदितः १०८
आदित्य ऊक्रारो ७९, उपकोसलो ह वे २३२
आदित्यमथ बेशवदेवं १२३५ उपमन्त्रयते स हिंकारो १०६
आदित्यो ब्रह्मेत्यादेश ० ` १९६ जह
आदिरिति द्यक्षरं १०१ ग्वेदं भगवोऽध्येमि ४१६
आपः पीतास्त्रेधा विधी° २६३ ऋतुषु पञ्चविध ९१
आपयिता ह वै १५. ए
आपो वावान्नद्धु्स्त° ४५२९ एकवि ईरात्यादित्य ° १०२
आम्मोति हादित्यस्य १०२३ एत संयद्वाम इत्याच ० २४५
आशा वाव स्मराद्धुयण० ` `४\9 एतद्ध स्मवे तद्धिद्वा<स० ३६०
1 एतद्ध स्म वै. तद्धिद्ानाह १८७
५६२ छान्दोग्योपनिषन्मन्त्र-

णृ्टम्‌ प्रष्ठम्‌
एतमु एवाहमभ्यगासिषं ४१ एषां भूतानां परथिवी ११
9 9) ४३ ओ
एतमूग्बेद मभ्यतप० १४१ ओरेमदारेमोरे ७७
एतेषां मे देहीति ६५ ओमिव्येतदक्चरमु° १०
एव सोम्य ते ्रोडशानां ३७१ ओमिव्येतदक्षरमुद्धीथमु* ३५७
एवमेव खदु सोम्य ३९२ ओं
एवमेव खट सोम्या ३६६ ओपमन्यव कं त्वमा ३१६
एवमेव खद सोम्येमाः ३८९ क
एवमेव प्रतिहर्तारमुवाच ६९ कं ते काममागायानीत्येष ५३
एवमेवैष मधवन्नितिः ५२२ कतमा क्रतमकतम° १२
3 9 ५२८ कल्पन्ते हास्मा ऋतव ९१
एवमेवेष संप्रसादो ५३९ कल्पन्ते हास्मै ८८
एवमेवोद्रातारमुवा ° ६८ का साञ्नो गतिरिति ५७
एवमेषां लोकानामासां २५४ कुतस्तु खल ३४४
एष उ एव भामनीरेष २४६ क्र तर्हिं यजमानस्य १३१
एष उ एव वामनीरेष २४५ गृ
एष तु वा अतिवदति ४५३ गायत्री वा इद स्वै १५९
एष्र म आस्मान्तहृदये १७६ गोअश्वमिह महिमेत्या० ४६१
एष वै यजमानस्य १३६ न्च
एष ह वा उदक्प्रवणो २५५ चक्षुरेव ब्रह्मणश्वतुथंः १९४
एष ह वे यश्चो योऽयं २४९ चक्षुरेवगौत्मा साम ५०
वणोनुक्रमणिका । ५५६३

प्रछठम्‌ ष्टम्‌
नचक्षुदोंचक्राम २६३ त होवाच किंगोको २२१
चित्तं वाव संकल्पाद्धूयो ४२९ तर होवाच नेतदबादह्यणो २२१
ज त होवाच यं वे ३९४
जानश्रुतिहं पौत्रायणः २०३ तर होवाच यथा ३७१
त त होवाच यथा सोम्य ३६९
तं चेदेतस्मिन्वयसि १८४ त इमे सत्याः कामाः ४८४
3१ ११ १८५ तदह व्याघ्रो वा सिहदो ३८७
9 99 १८६ त एतदेव स्पमभि० १४९
तं चेदयुरस्मि९ श्चेदिदं ४७५ 9१ १ १ ४ १

त चेद यु्यदिदमस्ि ० ४७३ 99 ४ १५१


ते जायोवाच तप्तो २३३ र ५ १५४
तं जायोवाच हन्त ६७ ११ ११ १ ५९

तं महुरुपनिपल्याम्युवाद २२९ तत्रोद्धातृनास्तावे ६७.


तंवा एतं देवा ५९४५ तथामुष्मिंहोके टोक ६३
५ हस उपनिपत्याभ्यु ०२२७ तथेति ह समुपविविद्युः ५५६
त ह चिर वसेत्या० २८ तदुताप्याहुः साभ्नेनमु ° ८४
इ प्रवाहणो ६० तदु ह जानश्चुतिः पौ° २०६
इ धिकः ५८ 9१ ४ २०९
५ दाङ्किरा २६ तदु ह शौनकः कापेयः २१६
त हाभ्युवाद रेकेद< २११ तदेतचचतुष्पाद्रह्य १९२
हेतमतिधन्वा ६ तदेतन्मिश्ुनमो ° १४
५६४ छान्दाग्योपनिषन्मन्त्र-

टम्‌ उटम्‌
तदेष रोकः ५ © ५५ व्यक्तो रिष्येद: २५३
तदेष शोको न पश्यो ४६६ तद्यद्धक्तं प्रथममागच्छे० ३२६
तदेष को यदा २७५ तद्रद्रजत< सेयं १९८
तद्वेषर श्छोको यानि ११६ तद्वा एतदनुज्ञाक्षर १५९
तदेक्षत ब्रह स्यां २.४७ तद्यक्षरत्तदादित्यमभितो ०१४६
तद्धैतत्सत्यकामो २७१ १४५
तद्धैतद्धोर आङ्गिरसः १८९ ॥ 6 १४४
तद्धैतद्रह्या प्रजापतय १९५.७ १: १ १.४ :

9१ ११
६५ १
११ ११ १४२
तद्धोभये देवासुरा ५ © \9 तमथिरभ्युवाद सत्य २२५
तद्य इत्थं विदुः १९२९ तमु ह परः प्रत्युवाच २०५
तद्य इहं रमणीयचरणा २०५७ तमु ह परः प्रत्युवाचाह २१०
तद्य एवैतं ब्रह्मखोकं ४९२ तयोरन्यतरां मनसा २५०
तद्य एवैतावरं च ४९६ तस्मा आदित्याश्च १३६
तद्यस्मथममृतं १४८ तस्माउह ददुस्ते २१७
तद्यतरैतत्सु्तः ५०२ तस्मादप्ययेहाददान० ५१७
११ ११ ५२७ तस्मादाहुः सोष्यत्य^ १८९
तद्यथा महापथ आतत ५ ० १ तस्मादु हैवंविद्यद्यपि ३३१
तद्यथा रवणेन २५४ तस्माद्रा. एत सेतुं ४९१
तद्यथेषीकातूलमम्मो २३२१ तस्मिन्निमानि सर्वाणि ९६
तद्यथेह कर्मजितो छोकः ४७९ तस्मिन्नेतस्मिन्नमरो २८३
` वणोनुक्रमणिका । ५६५

शम्‌ ह ए्रष्टम्‌
तस्मिम्रेतसिमिन्नमो २८५ ता आप एेक्षन्त ३४९
११ ११ २८६ तानि बा एतानि यजू» १४३
6, १ २८७ तानि वा एतानि सामा० १४४
99 39 ९८८ तानिह वा एतानि ४२६
तस्मिन्यावत्सपातमु° # १.९ तानिह वा एतानि ४२९
तस्मे श्वा शेतः \७५९. तानिह वा एतानि ची० ४८८
तस्य क्र मुल स्याद ० ३५७९ तानु तत्र मरह्युयंथा ३८
9 ११ २८२९ तान्यभ्यतपत्तेभ्यो १३०
तस्य प्राची दिग्जुहूनांम ५८ ० तान्होवाच प्रातः ३१५
तस्य यथा कम्यास 2 तान्दोवाचाश्वपतिव ३१३
तस्य यथाभिनहनं २९९ तान्होवाचेहैव ७६
तस्यये प्राञ्चो १.४० तान्होवाचेते वे सखट्टु ३२३

तस्यक्च॑ साम च }.24 तावानस्य महिमा . १६२


तस्यह वा एतस्य १६५ तासां त्रिन्रतं त्रिवरतमेकेकां ३५५
तस्य ह वा एतस्यात्मनो ३२९४ तासां चचिवृतं जरिवरृतमेके ° ३५६
तस्य ह वा एतस्येवं ४६५९ तेजसः सोम्याद्यमानस्य ३६७
तस्या ह मुखमुपोद्रुह्नु ° ९११ तेजो बावाद्धयो भूयस्त ० ४४१
तस्यषा टष्टिर्थत्रेत ° १.७१ तेजोऽशित धा विधी० ३६४
त्रयी चिद्या हिंकार ११५ तेभ्यो ह प्रेभ्यः २३१३
त्रयो धर्मस्कन्धा १२१ तेन तह बको २७
त्रयो होद्रीभ ८९.५५ तेन ` त५ द्‌ ब्रहस्पति° २७
५६६ छान्दाम्योपनिषन्मन्त्र-

ष्टम्‌ पृष्ठम्‌
तेन त हायास्य २७ द्‌
तेनेयं चयीविद्या १६ दश्चः सोम्य मथ्यमानस्य ३६६
तेनोभो कुरुतो १.५७ दुग्धेऽस्मे वाग्दोहं ८ 9

ते यथा तत्र न विवेकं ३८६ 39 रः ९५


तेवाएते गुह्या १४६ देवा वै मूत्योर्विभ्यत० ३७
ते वा एतेऽथवङ्किरस° १.४५ देवासुरा ह वै १९
ते वा एते पञ्चव्रह्म° १६८ द्रोरेव्गादित्यः ४६
ते वा एते रसानाम १.४६ योरेवोदन्तरिकषं ३३
तेषां खल्वेषां भूतानां २५२ ध
ते ह प्राणाः प्रजापतिं २६२ घ्यानं वाव चित्ताद्भूयो ४३१
ते ह नासिक्यं २० न
ते ह यथेवेद ° \७\9 नक्षत्राण्येवक्च॑न्द्रमाः ४६
ते ह संपादयांचक्रुरुदा ° ३१२ न वधेनास्य हन्यते ५२४
ते होचुरुपकोसठेषा ` २४२ ११ ११ ५२४
ते होचुर्येन हैवाथेन ३१४ नवै तत्र न निम्लोच १५६
तोवाएतौ दो २१४ न वै नूनं मगवन्तस्त० ३३९
तो ह द्वात्रि<यातं वर्षाणि ५०९ न वै वाचो न चक्षूर्प्रि २६५
तो ह प्रजापतिरुवाच ५१० न खिदेतेऽप्युच्छि« ६५
१ ११ ५१३ नह वा अस्मा १५७
तो हान्वीक्ष्य प्रजापति° ५१६ न हाप्सु प्रेत्यप्सु ° ९०
तौ होचतुर्थेवेद ° १५ नान्यरमे कस्मेचन १५८
व्णानुक्रमाणिका । ५६७
णष्टम्‌ प्रत्रम्‌
नाम वा ऋग्वेदो यज्जवदः ४१९ प्रस्तोततया देवता ६८
निधनमिति च्यक्षरं १०२ प्राचीनशाल ओपमन्यवः ३११
नैवेतेन सुरभि २५ प्राण इति होवाच ७१
न्यग्रोधफलमत आहरे ३९४ प्राण एव बह्मणश्चतुथः १९४
प प्राणि तृप्यति चक्षुस्तृप्यति ३२६
पञ्च मा राजन्यचन्धुः २७८ प्राणेषु पञ्चविधं परोवरीयः ९३
परोवरीयो हास्य ९४ प्राणो वा आशाया ४४९
पन्यो वाव गोतमाभरे° २८५ प्राणो ह्येवैतानि सर्वाणि ४५२
पद्युघ्रु पञ्चक्धि ९२ प्राप हाचायंकरुलं २३१
पुरा त्रतीयसवनस्यो० १३५ 1
पुरा प्रातरनुवाकस्यो० १३२ ्रखं चाव विज्ञानाद्रूयो ४३५
पुरा माध्यंदिनस्य १२३४ ब्रह्मणः सोम्य ते पादं २२५
पुष. सोम्योत ४०६ 9; 9 ९२९७
पुरुष५ सोम्योतोपतापिनं ४०४ र २
पुरुप्रो वाव गौतमाभि० २८७ ब्रह्मणश्चते पादं जवाणीति २२३
पुरुषो वाव यज्ञस्तस्य १८३ ब्रह्मवादिनो वदन्ति . १.३१
प्रथिवी वाव गोतमाभ्रि० २८६ ब्रह्मविदिववेसोम्य २३१
प्रथिवी हिकारोऽन्त० १११ भ
प्रजापतिखौकानभ्य ° १२९ भगव इति ह प्रतिद्युश्राव २५२
9 3 २५२ भगवा<< स्त्वेव मे सवै० ७०
प्रकृत्तो ऽश्वतरीरथो ३१८ मवन्ति हास्य परावः ९२
५६८ छान्दोम्योपनिषन्मन्त्र-

चष्ठम्‌ धम्‌
मघवन्मर्त्यं वा इद ५३० यथादमानमाखणमृत्वा २४
मटचीहतेषु कुरुष्वा ६४ यथा सोम्य पुरुष ३९९
मटूष्ट पादं वक्तेति २२९ यथा सोम्य मधु मधुकृतो ३८३
मनो ब्रहचव्युपासी °` १९२ यथा सोम्येकेन ३२७
मनोमयः प्राणश्चरीरो १७४ यथा सोम्येकेन नखनि० ३३९
मनो वाव वाचे भूयो ४२३ यथा सोम्येकेन लोह० ३३८
मनोहिकारो ` १०४ यथेह क्षुधिता बाला ३३२
मनो होचक्राम २६३ यदभे रोहित रूपं ३५७
मानवे ब्रह्मैवैक ° २५५ यदादित्यस्य रोहित ३५८
मात्तेभ्यः पितृखोकं २९८ यदाप उच्छुष्यन्ति २१४
मासेभ्यः सेवत्संर २९२ यदा वा ऋचमाग्रो० २९
य ~ यदा वै करोत्यथ ४८५७
यं यमन्तमभिकामो ४८३ यदा वे निस्तिष्ठत्यथ ४५६
य आत्मापहतपाप्मा ५०६ यदा वै मनुतेऽथ ४५५
य एष खप्रे महीयमान० ५२३ यदा वै विजानात्यथ ४५४
य एषोऽक्षिणि पुरूषो २४४ यदा वे श्रदाधोत्यथ ४५६
यच्न्द्रमसो रोहित ३५८ यदा वे सुखं कमतेऽथ ४५७
यत्र नान्यत्पश्यति ४५९ यदुदिति स उद्रीथो . ९५
यथा कृतायविजिताया ० २०५ यदु रोहितमिवाभूदिति २६१
+ २०७ यद्धविक्ञातमिवाभूदि० ३६१
यथा विलीनमेवाङ्गास्या° ३९६ यद्विद्युतो रोहित< ३५८
वणोयुक्रमणिक्रा । ` ५६९

छष्रम्‌ श्रम्‌
यद्धे तत्पुरूपर शरीरमिदं १६१ लोारेकद्वारमपावादणू १२४
यद्धे तद्र्येतीदं १६३ ११ 99 १३२
यस्तद्वेद स वेद्‌ ११६ १) ९। १३५
यस्यानृचि तामृचं २५ लोकेषु पञ्चविध ८६
यां दिशमभिष्टोष्यण० ३६ रोम हिकारस्त्वरक्रस्तावो ११६३
या वाक्सक्तस्माद ° ३१ व
यावान्वा अयमाकाश ° "४ ७.४. वर्षति हारम ८९
यावे सा गायत्रीयं १६० वसन्तो हिंकारो ११०
यावे सा प्रथिवीयं १६१ वसिष्ठाय स्वाहित्यञ्मा ° २७२
येन च्छन्दसा २५५ चागेव ब्रह्मणश्चतुर्थः १९३
यो वे भूमा तत्सुखं ४८५८ वगिवक्प्रणः १२
योषा चाव गोतमा्थिट २८८ वाग्वाव नाभ्ना भूयसी ४२१
योह वा आयतन २६२ वायुबौव संवर्गो २१६३
योहवेच्येष्ठचम्रेष्ठं च २५९ विज्ञानं वाव ध्यानाद्ुयो ४३३
योह वे प्रतिष्ठां वेद २६० विनर्दि साम्नो चरणे ११७
यो हइ वै वसिष्ठ वेद २१६० ब्रष्टो पञ्चविध ८९
1
कव
योह वे संपदं वेद २६१ वेत्थ यथासो लोको २७७
र्‌ वेदथ यदितोऽधि २७द्द
रेकेमानि. षरट्कतानि २ ०९ व्याने वृष्यति श्रोत्र २३२८
ल |
रवणमेतदुदकेडऽवधायाथ ३९६ दयामाच्छबल प्रपद्ये ५५.४७
छन्दोग्योपनिषन्मन्त्र-

ठम्‌ उटम्‌
शर्त ह्यव मे भगवहुशो ° २३२ स ब्रयान्नास्य जरेत ० ५४७६
¢¢+
श्रोत्र५ हब्विक्राम २६.३२ समस्तस्य खट सञ्च ८३
शरो्मेव ब्रह्मणश्चतुर्थः १९.५४. समान उ एवायं ३०
भ्रोत्रमेवङ्नः साम समाने तृप्यति मन ३२९
शरेतकेतुर्हारुणेयः सय आकाशं ब्रह्मेत्यु ४४४
११ १३
स य आश्चां ब्रह्मेत्युपास्त ४४८
श्वेतकेतो यन्नु सोम्येदं सय इदमविद्रानभि० ३३०
ष सय एतदेवं विद्वान ३९
घ्रोडदशकलः सोम्य सय एतदेवं विद्रान्साधु> ८५
स सय एतदेवममृते वेद १४९
संकल्पो वाव मनमो ४२५ १५. रै
स एतां त्रयीं विद्यामण २५२ १५२
ष एतास्तिस्लो देवता २५२ १५४
स एवबमेतद्रायतरं १०२४ १५५.
स एवाधस्तात्स उपरि० ४६२ २२४
स एष परोवगयानुद्री° ६२ २२६
स॒ एप ये चेतस्माद० र्‌ २२८
स एष रसाना^ ११ २३१
घ जातो यावदायुष २९१ सय एतमेवं विद्राना० १९९
सत्यकामो ह जाबारो २१९ सय एतमेव विद्वानुपास्ते २३८
खदेव्र सोम्येदमग्र २३४१ ११ ११ 4
वणौनुक्रमणिका | ५७१
ण्म ए्ष्टेम्‌
स य
एतमेवं विद्वानुपास्ते २४१ स यथा शकुनिः सूत्रेण ३७६
म॒ य
एवमेतत्साम १ १ "५ स यथोभयपाद्रजनच्रथो> २५१
स य
एवमेतद्रूहदादिव्ये १०८ स यदवोचं प्राणं १८१
स य
एवमेतद्यज्ञार ११३ स यदरिरिष्रति १८८
स य एवमेतद्रथं० १०५५. स यदि पितरं वा मातरं ४५०
स य एवमेतद्राजनं ११४ स यदि पित्रलोककामोः ४८१
ख य एवमेतद्वामदेव्यं १०६ स यदि यजुष्टो रिष्येद्भुवः २५३
सय एवमेतद्वैराज ११०५ स यश्चित्तं ब्रह्चत्युपास्ते ४३०
स य एवमेतद्वैरूपं १०५९. स यस्तेजो ब्रह्ेत्युपास्ते ४४२
स य एवमेताः शक्यौ १११ स यावदादित्य उत्तरत १५५
स य एवमेता रेवत्यः % 1: स यावदादित्यः १५०
स यएषोऽगिमेतदात्म्य० ३८४ स यावदादित्यः पश्चादु० १५४
११ ‡9
३८८ स यावदादित्यः पुरन १५१
6, 9,
३९० स यावदादित्यो दक्षिणत १५२
११ ३९९५ सयो ध्यानं ब्रह्मत्युपास्ते ४३१
१9 ३९८ सयो नाम ब्रह्मत्युपास्ते ४२०
9४ ११
४०३ स योऽन्नं त्रह्यत्युपास्ते ४३८
99 ¶२
४०५ स योऽपो ब्रह्मेत्युपास्त ४४०
स यः संकव्पं ब्रह्मेत्यु° ४२७ स यो वर ब्रह्यत्युपास्ते ४३५
स यः स्मरं ब्रह्यत्युपास्ते ४४५ स यो मनो ब्रहयेत्युपास्ते ४२४
पत यथा तत्र नादाद्ये° *& ० ७ स यो वाचं ब्रद्येत्युपास्ते ४२२
छन्दोम्योषनिषन्मन्त्र-
के योषि

५.७ म्‌

धष्रम्‌ च्षठम्‌
स यो चिज्ञान ब्रह्येत्युपास्ते ४२४ सह हारिद्रमतं गोतम० २९२१०
स्व खल्विदं बह्म १७६३ स दाराथ हैनमुपससाद २७०
सर्वकर्मा सर्वकामः १५७७ स हेभ्यं कुल्माघान्खा० ६४
सर्वास्वप्सु पञ्चविधः ९० स होवाच करं मेऽन्नं २६८
स्वै स्वरा इन्द्रस्या° ११८ सहोवाच किमे वासो २६९
शः १

सवै स्वरा परोषरबरन्तो ११९ स हावाच भमवन्त ५५ ©

सवा एप आत्मा हदि ४८६ स होवाच महात्मनश्च० ५९९


स समित्पाणिः पुनरेयाय ८ र्‌ @ स होव्ाच विजानाम्यहं २५

ह, ११
५२४ सा ह वारुचक्राम ९६२
११ ११
५९२७ सा हैनमुचाच नाहमे ° २१९
सह क्षत्तान्विष्य ना० २०८ सेयं देवतैक्षत ४:
स ह खादित्वाति° ६६ सेघरा चतुष्पदा प्रड्धा १६९
सह गोतमो राज्ञो २७९ सोऽधस्ताच्छकटस्य २०८
स ह द्वादशवभ्रं उपेत्य ३३६ सोऽहं भगवो मन्त्रविदे° ४ १७
स ह पञ्चदशाहानि २६९ स्तेनो हिरण्यस्य सुरां २९१
स ह प्राततः संजिहान ६६ स्मरो वावाकारयाद्भूयस्त ° ६,८४.५

सह व्याधिनानरे्तु २२३४ ह्‌


सह्‌ शिलकः ५५६ सस्ते पादं वक्तेति २२७
सह सपादयाचकार २१२ हन्ताहमेत गवनत्तो ५.९
ज ल

(व । | छ |
४ ल £ 8.

५.

च्म

५.

च्म
&.

। , (लर्ण्कम्‌ अलावभण्डाल्छा [्त,


द प्प एष्टा,

` €8) ५ ० 2.
2.2.
€^
०८५५
/<<. ~ _.
.०। ---------(
^ ५६४०८ ५८। 7 २ (८12 ६

| कऋभन्-श्नाराकर्‌ प्रयाति |:
` ६

| 0०० व 25 5/४ ४5 &{/7 © {0८422 ; ` ष व


८ +.) 4 १
५ { ४

क(१
९ *०नध्
#
< ४;
4
् (तष. 0 पपाा^+ #
<€,
< €0द्ध्ाा€ा)† ८1612010 पै
& ,॥>}, 01:91 2
भ 4
। 76०8८९४86 {164 8 10 ६66) €
^. कयत
00]
10,

5. छ. 148. 1
#, ०६.11,
1

|
^

You might also like