Download as pdf or txt
Download as pdf or txt
You are on page 1of 411

वाल्मिकीरािायण िराठी श्याि कुलकणी

ई साल्ित्य प्रल्िष्ठान

सादर करीि आिे

-श्रीवाल्मिकी रािायण-
िूळ सस्ं कृत व िराठी श्लोकिय अनुवाद-श्री.श्याि कुलकणी

2
वाल्मिकीरािायण िराठी श्याि कुलकणी
This declaration is as per the Copyright Act

- श्रीवाल्मिकी रािायण - 1957. Copyright protection in India is available


for any literary, dramatic, musical, sound
recording and artistic work. The Copyright Act
िराठी सिश्लोकी अनुवाद : श्री. श्याि कुलकणी १९५७ provides for registration of such works.
Although an author’s copyright in a work is
पत्ता : द्वाराश्री. जयविं कुलकणी, ”गन्धार” फ़्लॅटक्र. ५/४ recognised even without registration.
आयल्ियल कॉलनी, कोथरूि पणु े४११०२९ Infringement of copyright entitles the owner to
संपकक – व्िॉट्सऍपक्र. ९७६५४५६५८१ remedies of injunction, damages and accounts.

Email : sgk६६४२@gmail. com


या पस्ु िकािील लेखनाचे सवक िक्क अनवु ादकाकिे सरु ल्िि असनू पस्ु िकाचे ल्कंवा त्यािील अंशाचे पनु िकद्रु ण वा नाट्य, ल्चत्रपट ल्कंवा
इिर रुपािं र करण्यासाठी अनवु ादकाची लेखी परवानगी घेणे आवश्यक आिे. िसे न के मयास कायदेशीर कारवाई (दिं व िरुु ं गवास)
िोऊ शकिे.

3
वाल्मिकीरािायण िराठी श्याि कुलकणी
प्रकाशक: : ई साल्ित्य प्रल्िष्ठान
www.esahity.com
esahity@gmail.com
Whatsapp- 9987737237
प्रकाशन : ५ ऑक्टोबर २०२२ (ल्वजयादशिी शके १९४४)
©esahity Pratishthan®2022
• ल्वनािमू य ल्विरणासाठी उपलब्ध.
• आपले वाचनू झामयावर आपण िे फ़ॉरविक करू शकिा.
• िे ई पस्ु िक वेबसाईटवर ठे वण्यापवु ी ल्कंवा वाचनाव्यल्िररक्त कोणिािी वापर करण्यापवु ी ई-साल्ित्य प्रल्िष्ठानची लेखी परवानगी घेणे आवश्यक
आिे.

4
वाल्मिकीरािायण िराठी श्याि कुलकणी

श्री श्याि कुलकणी (काव्यानुवादक)


यत्रं अल्ियांल्त्रकी िास्टसक पदवी M. E. १९७५
अल्ियांल्त्रकी ििाल्वद्यालयािनू प्राध्यापक म्िणनू ल्नवत्तृ .
लेखनाची लिानपणापासनू आवि. ल्कलोस्कर, िनोिर,
वसंि, प्रपंच, लोकसत्ता अशा अनेक ल्नयिकाल्लकांिधनू
स्फुटलेखन प्रकाल्शि

5
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रास्िाल्वक

ग्रन्थ पणू ण होण्यापवू ीच प्रस्तावना ल्िल्हणे हा ियाणदाल्तभङ्ग आहे आल्ण 24,000 श्लोकाच्ां या
“वामिीकीय रािायण” या ग्रन्थातीि 350-400 श्लोकाचां े रूपान्तरण हे तर िळ ू ग्रन्थाचा साठावा
भाग पणू ण करण्यासारखे आहे. त्यािळ ु े हे दोन शब्द के वळ ईसाल्हत्य चे श्री. सल्ु नळ सािन्त याांचे
ऋण िान्य करण्यासाठी ल्िहीत आहे. के वळ त्याांच्या आग्रहािळ ु े च िी हे िोठे काि अगां ावर घेतिे
त्याबद्दि िी त्याांचे आभार िानतो.
6
वाल्मिकीरािायण िराठी श्याि कुलकणी

या ग्रन्थास डॉ. रल्वन थत्ते याच्ां यासारख्या िहान व्यक्तीचा आशीवाणद िाभणे हे िाझे
िहद्भाग्य!
हे काि िाझ्या हातनू पणू ण होण्याचे भाग्य ििा िाभो येवढीच ईश्वरचरणी प्राथणना !
श्याि कुिकणी

7
वाल्मिकीरािायण िराठी श्याि कुलकणी

Dr. Ravin Thatte


श्याि कुिकणी ह्ाचां ी आल्ण िाझी ओळख खरे तर िाझ्या व्यवसायािळ ु े
(प्िाल्स्टक सजणन \ सघु टन शमय) झािी होती ह्ाची त्याांनी ििा हमिीच ह्ा त्याांच्या
प्रकमपाबद्दि चचाण करताांना करून ल्दिी . पढु े िी ज्ञानेश्वरीवर ल्िल्हण्यास सरुु वात के मया
नांतर देखीि आिची भेट झािी होती हे िात्र आठवते. हा रािायणावरचा त्याांचा प्रयत्न
\प्रकमप बघनू आल्ण वाचनू िी थक्क झािो आहे . के वढे प्रचडां काि आहे हे! ह्ा पवू ी
त्यानां ी भगवत गीतेवर, रािरक्षेवर आल्ण िेघदतू ावर अशीच सिश्लोकी ल्िल्हण्याची
कािल्गरी के िी आहे हे कळमयावर तर िी अवाक् झािो . असिा िाणसू िाझ्या पररचयाचा
8
वाल्मिकीरािायण िराठी श्याि कुलकणी

आहे हे कळून धन्य वाटिे. त्यानां ी हे सगळे काि "िी स्वानदां ासाठी करत आहे" असे
ल्िल्हिे आहे . सगळ्या िोठ्या कृती ह्ा स्वानदां ातनू च ल्निाणण होतात हे फार जनु े सत्य इथे
परत उजळिे आहे. ही हमिीची सिश्लोकी , रािायणाची, आताच वाचिी. ती फार छान
उतरिी आहे आल्ण वाचतानां ा ल्खळवनू ठे वते. प्रकमप अजनू पणू ण व्ह्ायचा आहे तो
नक्कीच पणू ण होईि अशी खात्री आहे आल्ण त्यासाठी िाझ्या सारख्या अनेकाांच्या शभु ेच्छा
पोहोचवण्याचे काि िी आनांदाने करतो आहे.
Dr. रल्वन थत्ते
(प्लॅस्टिक सर्जन व संटकृत पंस्ित. अध्यात्मावर ११ पुटतके प्रकास्ित)
9
वाल्मिकीरािायण िराठी श्याि कुलकणी

- अथ श्रीवाल्मिकी रािायण-

10
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 1
|संस्िप्त रामचररत्र नारदांनी वास्ममस्क मुनींना सांगणे|
िप:स्वाध्यायल्नरिं िपस्वी वाल्ववदां वरम्:
नारदं पररपप्रच्छ वाल्मिल्किकल्ु नपङु ् गवम् ॥1॥
िपस्वाध्यायी ित्पर आणी वाल्ववदािं ध्ये श्रेष्ठिि ।
िल्ु नश्रेष्ठ नारदा वाल्मिकी िनु ी एकदा ल्वचारि ॥१॥

11
वाल्मिकीरािायण िराठी श्याि कुलकणी

कोन्यल्स्िन् साप्रं िं लोके गणु वान् कश्चवीयकवान् ।


धिकज्ञश्च कृिज्ञश्च सत्यवाक्यो दृढव्रि: ॥2॥
साप्रं ि िल
ू ोकी िज सागं ा वीरश्रेष्ठ गणु वान असा ।
धिकजाणिा ,सत्यवचल्न जो कृिज्ञ ,धिकव्रि ऐसा ॥२॥
चाररत्रेण च को यक्त
ु : सवकििू ेषु को ल्िि:
ल्वद्वान् क: क: सिथकश्च कश्चैकल्प्रयदशकन: ॥3॥
सदाचार सपं न्न ल्न ित्पर प्राल्णिात्र ल्िि जपण्याि ।
सिथक आणी ल्प्रयदशकन जो िसाच बलशाली िोि ॥३॥
12
वाल्मिकीरािायण िराठी श्याि कुलकणी

आत्िवान् को ल्जिक्रोधो द्यल्ु ििान् कोSनसयू क: ।


कस्य ल्बभ्यल्ि देवाश्च जािरोषस्य संयगु े ॥4॥
िनोल्नग्रिी ल्जकं ु ल्न क्रोधा िेजस्वी ल्निकत्सर जो ।
ियिीि करी देवानं ािी कृद्ध रणािल्ध िोिा जो ॥४॥
एिल्दच्छाम्यिं श्रोिंु परं कौििू लं ल्ि िे ।
ििषे त्वं सिथोSल्स ज्ञाििु ेवल्ं वधं नरम् ॥5॥
जाणल्ु न घेण्या िे िी इच्छुक कुििू लाने ल्वचाररिो
ििल्षक आपण ल्नल्श्चि जाणि असा कोण नर आिे िो ॥५॥ :
13
वाल्मिकीरािायण िराठी श्याि कुलकणी

श्रत्ु वा चैिल्त्त्रलोकज्ञो वामिीके नाकरदो वच: ।


श्रयू िाल्िल्ि चािन्त्य प्रहृष्टो वाक्यिब्रवीत् ॥6॥
ऐकुल्न वाल्मिल्क काय बोलले नारद ज्ञािे ल्त्रलोल्कचे ।
आनदं ाने वदले बसनु ी ऐक देऊनी लि िझु े ॥6॥
बिवो दल ु किाश्चैव ये त्वया कील्िकिा गणु ा: ।
िनु े विाम्यिम् बदु ध्् या िैयकक्त
ु :श्रयू िान्नर ॥7॥
फारच दल ु िक असिी नर जे सवक गणु े िल्ण्िि ऐसे ।
िरी सांगिो िल ु ा िल्ु नवरा एक िला िािीि असे॥7॥
14
वाल्मिकीरािायण िराठी श्याि कुलकणी

इक्ष्वाकुवश ं प्रिवो रािो नाि जनै:श्रिु :।


ल्नयिात्िा ििावीयो द्यल्ु ििान्धल्ृ ििान् यशो ॥8॥
इक्ष्वाकंू च्या कुलाि जन्िे राि म्िणल्ु न जाल्णिी जया ।
स्वयपं णू क, िेजस्वी, िैसा पालनकिाक सवक जगा ॥8॥
बल्ु द्धिान्नील्ििान्वाविी श्रीिान् शत्रल्ु नबिकण: ।
ल्वपल ु ासं ो ििाबािु: कम्बग्रु ीवो ििािन:ु ॥9॥
शरीर सदृु ढ ,रुंद िनवु टी, नील्तिान िो बलशाली
बल्ु द्धिान, सन्ु दर िधिु ाषी िो शत्रंनू ा ल्नदाकळी ॥9॥
15
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििोरस्को ििेष्वासो गढू जत्ररु ररन्दि: ।


आजानबु ागस्ु सल्ु शरास्सल
ु लाटस्सल्ु वक्रि: ॥10॥
आजानबु ािू असे लीलया पेलि खाद्यं ावरल्ि धनु
रुन्द छाल्ि अन् खान्दे ऐसी प्रिाणबद्धच त्याल्च िनु ॥10॥
सिस्सल्म्विक्ताङ्ग ल्स्नवधवणक: प्रिापवान् ।
पीनलिा ल्वशालािो लक्ष्िीवान् शिु लिण: ॥11॥
शरीराकृिी प्रिाणबद्धच िेज:पजंु ल्न प्रिापवान् ।
ल्वशाल िोळे ,ल्नधिी छािी,शिु लिण अन् लक्ष्िीवान् ॥11॥
16
वाल्मिकीरािायण िराठी श्याि कुलकणी

धिकज्ञस्स्त्यसधं श्च प्रजानाम् च ल्ििे रि:।


यशस्वी ज्ञानसंपन्नश्शल्ु चवकश्यस्सिाल्धिान् ॥12॥
धिकजाणिा ,सत्यवचल्न जो दि प्रजाल्िि करण्याि ।
सदा यशस्वी आज्ञाधारक शरणार्थयाां रिण देि ॥12॥
प्रजापल्िसि: श्रीिान् धािा ररपल्ु नषदू न: ।
रल्ििा जीवलोकस्य धिकस्य परररल्ििा ॥13॥
ब्रह्मम्यासि जो पल्वत्र जगिा आधार करर ररपु सिं ार ।
रिणकिाक जीवसल्ृ ष्टचा धिकपालनल्ि करणार ॥13॥
17
वाल्मिकीरािायण िराठी श्याि कुलकणी

रल्ििा स्वस्य धिकस्य स्वजनस्य च रल्ििा ।


वेदवेदाङ्गित्वज्ञो धनवु ेदे च ल्नल्ष्ठिा ॥14॥
राजधिक जो पालन करिो करिो रिण स्वजनाचं े ।
धनवु ेद जाणिो ज्ञान त्या वेदाचं ,े वेदाङ्गाचे ॥14॥
सवकशास्त्रित्वज्ञ: स्िल्ृ ििान् प्रल्ििानवान् ।
सवकलोकल्प्रयस्साधरु दीनात्िा ल्वचिण: ॥15॥
अथक सवक शास्त्राचं ा जाणे प्रल्ििा िैसी िीव्र स्ििृ ी ।
ल्प्रय सवाांचा नम्र स्विावे,ल्स्थर बल्ु द्ध सदा योवय कृिी ॥15॥
18
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवकदाल्िगि:सल्ि:सिद्रु इव ल्सन्धल्ु ि: ।
आयकस्सवक सिश्चैव सदैवल्प्रयदशकन:॥16॥
नद्या सवक सागरास जैश्या सदैव गणु वान् व्यक्तींना ।
िेटे,वागे सदैव प्रेिे,ल्प्रयदशकन िो सवाांना ॥16॥
स च सवकगणु ॊपेि: कौसमयानंदवधकन: ।
सिद्रु इव गाम्िीये धैयेण ल्ििनाल्नव ॥17॥
सवक गणु ाचं ा जणू सिच्ु चय कौसमया आनदं ल्नधी ।
सागरापरी धैयक आल्ण गाम्िीयक ल्ििविापरी िधी ॥17॥
19
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वष्णनु ा सदृशो वीये सोिवत् ल्प्रयदशकन:।


कालाल्वनसदृश: क्रोधे ििया पल्ृ थवीसि ॥18॥
धनदेन सिात्यागे सत्ये धिक इवापर: ।
ल्वष्णप्रु िाणे शरू वीर िो चद्रं ासि सन्ु दर िारी ।
काळावनीसि संिापे िो ििाशीलिी पल्ृ र्थवपरी ॥18॥
कुबेरापरी दानशरू अन् दृढल्नश्चल्य िो िानपु री ।
ििेव गणु सपं न्ं नं रािं सत्यपराक्रिम् ॥19॥
ज्येष्ठं श्रेष्ठ गणु ैयकक्त
ु ं ल्प्रयं दशरथस्सिु ं ।
20
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रकृिीनां ल्ििैयकक्त
ु ं प्रकृल्िल्प्रय काम्यया ॥20॥
यौवराज्येन संयोक्तुिैच्छत्प्रीत्या ििापल्ि: ।
श्रेष्ठ गणु ानं ी यक्त
ु आणखी दि प्रजेच्या ल्ििाप्रिी ॥19॥
जो जनिेचा असे लािका गणु ी आणखी पराक्रिी ।
जनिेचे ल्िि रिण करण्यासाठी दशरथ ििापिी ॥20॥
ल्सिं ासल्न रािा बसवावे ल्वचार कररिो िा ल्चत्ती ॥
िस्याल्िषेकसिारम्िारान्दृष्ट्वा िायाकSथ कै कयी॥21॥
पवू क दत्तवरा देवी वरिेनियाचि ।
21
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्ववासनं च रािस्य िरिस्याल्िषेचनम् ॥22॥


अल्िषेकाची पवू कियारी पािुल्न िायाक कै के यी ॥21॥
पवू ी ल्दलेमया दोन वराचं ी आठवण करुनी िी देई
रािाला वनवास,राज्य िरिास िागणी अशी करी॥22॥
स सत्यवचनाद्राजा धिकपाशेन सयं ि:।
ल्ववासयािास सिु ं रािं दशरथ: ल्प्रयम् ॥23॥
सत्यवचल्न िो दशरथ राजा किकव्याची पल्ू िक करी ।
धािी त्यासाठी ल्प्रय आपमया पत्रु ा रािा कान्िारी ॥23॥
22
वाल्मिकीरािायण िराठी श्याि कुलकणी

स जगाि वनं वीर: प्रल्िज्ञािनपु ालयन् ।


ल्पिवु चक नल्नदेशात्कै के य्या: ल्प्रयकारणात् ॥24॥
आज्ञा पालन करण्यासाठी िट्टकै कयी परु वाया ।
वीर राि जािसे वनासी प्रल्िज्ञेस दृढ पाळाया ॥24॥
िं व्रजन्िं ल्प्रयो भ्रािा लक्ष्िणोSनजु गाि ि ।
स्नेिाल्द्वनयसपं न्नस्सल्ु ित्रानन्दवधकन: ॥25॥
भ्रािरं दल्यिो भ्रािस्ु सौभ्रात्रिनदु शकयन् ।
पत्रु सल्ु ित्रानन्दन लक्ष्िण जो रािाचा आवििा
23
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वनयशील िो, ल्प्रय बन्धल ू ा पािुल्न वनवासा ल्नघिा॥25॥


त्याच्याप्रल्ि असलेमया प्रेिे िोिी त्याला अनसु ारी ।
रािस्य दल्यिा िायाक ल्नत्यं प्राणसिाल्ििा ॥26॥
जनकस्य कुले जािा देविायेव ल्नल्िकिा ।
सवक लिणसंपन्ना नारीणाि उत्तिा वधू ॥27॥
सीिाप्यनगु िा रािं शल्शनं रोल्िणी यथा ।
रािाची ल्प्रय पत्नी सीिा ल्नत्य पिील्िि जपणारी ॥26॥
जनक कुळी जन्िली आल्ण जणु ििू क िोल्िनी ल्वष्णचू ी ।
24
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवकगणु ानं ी यक्त


ु नाररच्या स्नषु ा ल्न दशरथ राजाची ॥27॥
रािािा अनसु रत असे ती जशी रोल्हणी चद्रां ाची ।
पौरे रनगु िो दरू ं ल्पत्रा दशरथेन च ॥28॥
श्रङु ् ल्गबेरपरु े सिू ं गङ्गाकूले व्यसजणयत् ।
गिु िासद्य धिाकत्िा ल्नषादाल्धपल्ि ल्प्रयम् ॥29॥
गिु ने सल्हिो रािो लक्ष्िणेन च सीिया ।
रािासि दशरथल्ि ल्नघे त्यासल्िि पौरजन दरू वरी ॥28॥
परर धिाणत्िा राि पाठवी सिु न्त्रासवे िाघारी।
25
वाल्मिकीरािायण िराठी श्याि कुलकणी

शङृ ् ल्गबेरपरु र गङ्गािीरी ल्नषादनपृ गिु त्याां ल्िळता।।29॥


सीिा लक्ष्िण आल्ण गिु ासि करे पार गंगा सररिा ।
िे वनेन वनं गत्वा नदीस्िीत्वाक बिूदका:॥30॥
ल्चत्रकूटिनप्रु ाप्य िरद्वाजस्य शासनात् ।
रम्यिावसथं कृत्वा रििाणा: वने त्रय: ॥31॥
देवगन्धवकसङ्काशास्ित्र िे न्यवसन् सख ु म् ।
कररती पार नद्या भरिेमया जिे आणखी तशी वने॥30॥
ल्चत्रकूट ल्गररवरी पोचिी िरद्वाज िल्ु न आज्ञेने ।
26
वाल्मिकीरािायण िराठी श्याि कुलकणी

रम्य कुटी ल्निकनु ी ियािल्ध वास कररल्ि िे ल्िघेजणे॥31॥


आनंदाने देव आल्ण गन्धवक जणु अश्या थाटाने ।
ल्चत्रकूटं गिे रािेपत्रु शोकािरु स्िथा ।।32॥
राजा दशरथ: स्वगे जगाि ल्वलपन् सिु म् ।
ल्चत्रकूट ल्गररवरी पोचिा राि, ल्वयोगे द:ु खभरे ॥32॥
राजा दशरथ पत्रु शोक होउल्न स्वगाणची वाट धरे ।
गिे िु िल्स्िन्िरिो वल्सष्ठ्प्रिखु ोल्द्वकज:ै ॥33॥
ल्नयज्ु यिानो राज्याय नैच्छद्राज्यं ििाबल: ।
27
वाल्मिकीरािायण िराठी श्याि कुलकणी

त्याच्या नंिर वल्सष्ठ आणी ल्द्वज सारे िरिा म्िणिी ॥33॥


राज्य करी, िज नािी इच्छा असे म्िणल्ु न िो ििाबली ।
स जगाि वनं वीरो रािपादप्रसादक: ॥34॥
जाई करण्या पादवदं ना रािाच्या िो वनस्थली ॥34॥
गत्वा िु सिु िात्िानं रािं सत्यपराक्रिं ।
अयाचद् भ्रािरं राििायकिावपरु स्कृि: ॥35॥
त्विेव राजा धिकज्ञ:इल्ि रािं वचो Sब्रवीत् |
आदरणीय बन्धु रािाला सत्यवचल्न जो पराक्रिी ।
28
वाल्मिकीरािायण िराठी श्याि कुलकणी

जाउल्न त्याची पजू ा करुनी ल्वनवी िरि भ्रािप्रृ ेिी ॥35॥


”धिक जाणसी,िचू राज्य करणे श्रेयस्कर “ल्वनल्ि करी ।
रािोSल्प परिोदारस्सिु ख ु स्सिु िायशा: ॥36॥
न चैच्छल्त्पिरु ादेशाद्राज्यं रािो ििाबल: ।
पादक
ु े चास्य राज्याय न्यासं दत्त्वा पनु :पनु : ॥37॥
प्रसन्निखु , यश आल्ण बलेिी राि प्रिु जो अल्धकारी ॥36॥
ल्पिराज्ञेचे पालन करणे किकव्यास्िव िी न करी
राज्य, कराया सिाय्य म्िणल्ु न नेल्स पादक
ु ा बरोबरी॥37॥
29
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्नविकयािास ििो िरिं िरिाग्रज: ।


स काििनवाप्यैव रािपादावपु स्पश
ृ न् ॥38॥
ज्येष्ठ बन्धु रािाने िरिा िग परिल्वले िेथल्ु नया ।
ल्नराश िोउल्न परि ल्फरे िो रािपदानं ा वन्दल्ु नया ॥38॥
नल्न्दग्रािेSकरोद्राज्यं रािागिनकाङिया ।
गिे िु िरिे श्रीिान् सत्यसन्धो ल्जिेल्न्द्रय:॥39॥
रािस्िु पनु रालक्ष्य नागरस्य जनस्य च ।
ित्रागिनिेकावनो दण्िकान् प्रल्ववेश ि ॥40॥
30
वाल्मिकीरािायण िराठी श्याि कुलकणी

नल्न्दग्रािे राज्य करी िो वाट पाििो रािाची ।


ल्जिेल्न्द्रय अन् सत्यवचल्न िो पाठच ल्फरिा िरिाची ॥39॥
नागरीक जन परि िेटण्या येल्िल रािा वाटॊनी ।
टाळण्यास िे सावध िोउल्न प्रवेश करर दण्िक रानी ॥40॥
प्रल्वश्य िु ििारण्यं रािो राजीवलोचन:।
ल्वराधं रािसं ित्वा शरिगं ं ददशक ि ॥41॥
प्रवेश करुनी ििाअरण्यी किलनयन श्रीरािाने ।
ल्वराधरािस वधनु ी निं र ऋल्षवयाां वन्दन करणे ॥41॥
31
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिु ीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रािरं िथा ।


अगस्त्यवचनाच्चैव जग्रािैन्द्रं शरासनम् ॥42॥
अगस्त्यभ्रािा इष्िवाि, शरिङ्ग, सिु ीक्ष्णा सवाांि।े
अगस्त्यिल्ु नच्या वचने ल्िळवी इद्रं ाकिुनी अस्त्रािं े ॥42॥
खि्गं च परिप्रीिस्िणू ी चाियसायको ।
वसिस्िस्य रािस्य वने वनचरै : सि ॥43॥
स्वीकारि िो धनष्ु य वैष्णव खि्ग बाण िरले िािे ।
वनाि जेव्िां वनचरांसवे रािाचे वास्िव्यल्ि िे ॥43॥
32
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋषयोSभ्यागिन् सवे वधायासरु रिसाम् ।


स िेषां प्रल्िशश्रु ाव रािसानां िदा वने ॥44॥
सवक ऋषी िग येउल्न ल्वनवल्ि असरु , रािसां ठार करी ।
िसे राििी वचन देइ त्यां या सवाां वल्न िी िारी ॥44॥
प्रल्िज्ञािश्च रािेण वध: संयल्ि रिसाम् ।
ऋषीणािल्वनकमपानां दण्िकारण्यवाल्सनाम् ॥45॥
अल्वनिमु य िेजस्वी ऋल्षवर दिं कवल्न रािि असिी ।
यद्ध
ु करुल्न रािसां वल्धन िी राि प्रल्िज्ञा िी करिी ॥45॥
33
वाल्मिकीरािायण िराठी श्याि कुलकणी

िेन ित्रैव वसिा जनस्थानल्नवाल्सनी ।


ल्वरूल्पिा शपू कणखा रािसी कािरूल्पणी ॥46॥
शपू कणखा रािसी वसे जी जनस्थाल्न निं र त्यानी ।
कािरूल्पणी कान नाक कापल्ु न करिा ल्िज ल्वरूल्पल्ण ॥46॥
िि: शपू कणखा वाक्यादद्यु त्ु यक्त
ु ान् सवक रािसान् ।
खरं ल्त्रल्शरसं चैव दषू णं चैव रािसम् ॥47॥
त्या शपू कणखेच्या उक्तीने खर दषू ण ,ल्त्रल्शरस सगळॆ ।
रािसजन संिप्त िोउनी रािावरर धावल्ु न आले ॥47॥
34
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्नजधान रणे रािस्िेषां चैव पदानगु ान् ।


वने िल्स्िन् ल्नवसिा जनस्थान ल्नवाल्सनाम् ॥48॥
घेउल्न अगं ावरिी त्यानं ा रणाि राघव त्या ल्ििुनी ।
जनस्थाल्न वसिी जे त्यानं ा त्या सवाांचा वध करुनी ॥48॥
रिसां ल्नििान्यासन् सिस्राल्ण चिदु श क ।
ििो ज्ञाल्िवधश्रं त्ु वा रावण: क्रोधिल्ू च्छक ि: ॥49॥
अश्या प्रकारे वल्धले चौदा िजार रािस रािाने ।
ज्ञाल्ि बंधु वध िोिा ऐकुल्न रावण िल्ू च्छक ि क्रोधाने॥48॥
35
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिायं वरयािास िारीचं नाि रािसं ।


वायकिाण: सबु िुशो िारीचेन स रावण : ॥50॥
िग निं र िारीच रािसा सिाय्यास िो ललकारी ।
िारीच िया चचु कारी अन् सागं े क्रोधासी आवरी ॥50॥
न ल्वरोधो बलविा ििो रावण िेन िे ।
अनादृत्य िु िस्वाक्यं रावण: कालचोल्दि: ॥51॥
बलवानाचा ल्वरोध करणे योवय न ल्ििकर िल ु ा असे ।
िाररच वाक्य न घेइ िनावरर रावण प्रेररि कालवशे ॥51॥
36
वाल्मिकीरािायण िराठी श्याि कुलकणी

जगाि सििारीचस्िस्याश्रिपदं िदा ।


िेन िायाल्वना दरू िवाह्य नपॄ ात्िजौ ॥52॥
िारीचाला घेउल्न रावण जाि आश्रिी रािाच्या ।
राि लक्ष्िणा दरू नेिसे आल्ण बळावर िायेच्या ॥52॥
जिार िायाां रािस्य गध्रृ ं ित्वा जटायषु ं ।
गध्रृ ं च ल्नििं दृष्ट्वा हृिां श्रत्ु वा च िैल्थलीम् ॥53॥
गध्रृ जटायू िारुल्नया करर िरणल्ि राघवपल्त्नचे ।,
पािुल्न गध्रृ ा िरणासन्ना,ऐकुल्न वत्तृ ल्ि िैल्थल्िचे ॥53॥
37
वाल्मिकीरािायण िराठी श्याि कुलकणी

राघव: शोकसिं प्तो ल्वललापाकुलेंल्द्रय: ।


ित्स्िेनैव शोके न गध्रृ ं दवध्वा जटायधु म् ॥54॥
शोक आल्ण सिं प्त िोऊनी ल्विाप करर राघव तेव्हाां ।
शोकिग्न होऊनी कररती गध्रृ ाची त्या दिनल्क्रया॥54॥
िागकिाणॊ वने सीिां रािसं संददशक ि ।
कबन्धें नाि रूपेण ल्वकृिं घोरदशकनम् ॥55॥
सीिेच्या शोधाथक चालिा रािस एक कबधं ल्दसे ।
अल्िशय ल्वद्रुप,ल्वकृि ऐसा दशकन त्याचे घोर असे ॥44॥
38
वाल्मिकीरािायण िराठी श्याि कुलकणी

िं ल्नित्य ििाबािुददक ाि स्वगकिश्च स: ।


स चास्य कथयािास शबरीं धिकचाररणीम् ॥56॥
िारुल्न राघव दिन करी, िो स्वगी जेव्िां ल्नघि असे ।
धिकचाररणी शबरी आिे ऐसे रािा सागं िसे ॥56॥
श्रिणां धिकल्नपणु ािल्िगच्छे ल्ि राघव ।
सोSभ्यगच्छन् ििािेजा: शबरीं शत्रसु दू न: ॥57॥
धिकल्नपणु शबरीप्रि जाई िो िेजस्वी राि िसे
शत्रंचू ा ल्न:पाि करी जो राघव ल्िजला िेटिसे ॥57॥
39
वाल्मिकीरािायण िराठी श्याि कुलकणी

शबयाक पल्ू जि: सम्यग्रािो दशरथात्िज: ।


पम्पािीरे िनिु िा संगिो वानरे ण ि ॥58॥
शबरीकिुनी यथासागं पजू ा िोउल्न दशरथपत्रु ।
पम्पािीरावरी िेटिी िनिु ान् वानरसिवेि ॥58॥
िनिु द्वचनाच्चैव सग्रु ीवेण सिागि: ।
सग्रु ीवाय च ित् सवां शसं द्रािो ििाबल: ॥59॥
िनिु ानाचे वचन ऐकुनी सग्रु ीवाप्रल्ि जाि असे ।
वत्तृ सवक िे सग्रु ीवाला राि ििाबल्ल कल्थि असे ॥59॥
40
वाल्मिकीरािायण िराठी श्याि कुलकणी

आल्दिस्िद्यथावत्तृ ं सीिायाश्च ल्वशेषि: ॥60॥


सग्रु ीवश्चाल्प ित् सवां श्रत्ु वा रािस्य वानर: ।
रािाकिुनी वत्तृ ऐकुनी त्यािल्ि सीिािरणाचे ।।60॥
ऐकुल्न सल्ु ग्रव अल्वनसाल्िने वचन िया दे िैत्रीचे ।
ििो वानरराजेन वैरानक ु थनं प्रल्ि ॥61॥
रािायावेल्दिं सवां प्रणयात् द:ु ल्खिेन च ॥
प्रल्िज्ञािं च रािेण िदा वाल्लवधं प्रल्ि ॥62॥

41
वाल्मिकीरािायण िराठी श्याि कुलकणी

वानरराजाने िग कल्थले वैर कसे िे वालीचे ॥61॥


द:ु ल्खि झामयािळ
ु े आणखी ल्वश्वसल्ू नया िैत्रीला ।
रािाकिुनी ल्िळल्व वचन सल्ु ग्रव वधण्याचे वालीिा ॥62॥
वाल्लनश्च बलं ित्र कथयािास वानर:।
सग्रु ीव: शङ्ल्किश्चासील्न्नत्यं वीयेण राघवे ॥63॥
वालीचे बळ ििान ल्कल्ि िे कथन करी त्या सग्रु ीव ।
कारण शकं ा असे सल्ु ग्रवा ल्कल्ि बलवान् िो राजीव ॥63॥
राघवप्रत्ययाथां िु दन्ु दिु :े कायित्तु िम् ।
42
वाल्मिकीरािायण िराठी श्याि कुलकणी

दशकयािास सग्रु ीवो ििापवकत्सल्ं निम् ॥64॥


शल्ं कि वाली दाखल्व रािा ददंु ल्ु िनािक दैत्याचे ।
शररर पवकिासिान, दे आव्िान फे कुनी देण्याचे ॥64॥
उत्स्िल्यत्वा ििाबािु: प्रेक्ष्य चाल्स्थ ििाबल:।
पादाङ्गष्ठु ेन ल्चिेप संपणू क दशयोजनम् ॥65॥
ििापराक्रल्ि राि ििाबल्ल के वळ पादागं ष्ठु ाने ।
अल्स्थपजं रा उिवल्ु न लावी दिा योजने लीलेने ॥65॥
ल्विेद च पनु : शालान् सवैकेन ििेषणु ा ।
43
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्गररं रसािलं चैव जनयन् प्रत्ययं िदा ॥66॥


सोिुल्न एका बाणे िेदी साि िालिरु पवणतही।
प्रत्यय देण्या त्या स्वबळाचा रसातळी त्याां पाठल्वही ॥66॥
िि: प्रीििनास्िेन ल्वश्वस्ि: स ििाकल्प: ।
ल्कल्ष्कन्धां रािसल्ििो जगाि च गिु ां िदा ॥67॥
पािुल्न िे आनल्ं दि िोऊन आश्वाल्सि िो ििाकपी ।
रािासि ल्कल्ष्कंधेला जाउल्न गिु क
े िे घेउन जाई ॥67॥
ििोSगजकद्धररवर: सग्रु ीवो िेिल्पङ्गल: ।
44
वाल्मिकीरािायण िराठी श्याि कुलकणी

िेन नादेन िििा ल्नजगाि िरीश्वर: ॥68॥


पीि सवु णाकपरर िो सल्ु ग्रव प्रचिं ििु :ु कारीला ।
त्या नादाने ििाियकं र िरीश्वरल्ि जागा झाला
अनिु ान्य िदा िारां सग्रु ीवेण सिागि:।
ल्नजधान च ित्रैनंशरणैकेन राघव: ॥69॥
पत्नी िारा ल्िला ल्वचारुन सल्ु ग्रवास येउल्न ल्ििला ।
एकच बाणे िया राघवे ल्नजधािासी पाठल्वला ॥69॥
िि: सग्रु ीववचनाध्दत्वा वाल्लनिािवे ।
45
वाल्मिकीरािायण िराठी श्याि कुलकणी

सग्रु ीविेव िद्राज्ये राघव: प्रत्यपादयत् ॥70॥


सग्रु ीवास ल्दमया वचनाला जागल्ु न िारुल्न वालीला ।
राज्य ियाचे राघव ल्िळवल्ु न परि देइ सग्रु ीवाला ॥70॥
स च सवाकन् सिानीय वानरान् वानरषकि:।
ल्दश: प्रस्थापयािास ल्दद्रिजु कन्कात्िजाम् ॥71॥
जिवल्ु न वानरराज सवक वानरगण पाठल्व त्या सवाां ।
शोधण्यास जनकाची कन्या सवक ल्दशानं ा पिावया ॥71॥
ििो गध्रृ स्य वचनात् संपािेिनक िु ान् बली ।
46
वाल्मिकीरािायण िराठी श्याि कुलकणी

शियोजनल्वस्िीणां पप्ु लवु े लवणणकवम् ॥72॥


िेव्िां संपािी गध्रृ ाच्या वचने सीिा लंकेि ।
जाणल्ु न लघं ी ििाबली िनिु ान सागर अपररल्िि ॥72॥
ित्र लङ्कां सिासाद्य परु ीं रावणपाल्लिाम् ।
ददशक सीिां ध्यायन्िीिशोकवल्नकां गिाम् ॥73॥
रावण रल्िि लक ं े िध्ये अशोकवल्न िो जाऊनी ।
पािी ल्चिं ल्न रािाच्या बैसे सीिा िोळे ल्िटुनी ॥73॥।
ल्नवेदल्यत्वाल्िज्ञानं प्रवल्ृ त्तं ल्वल्नवेद्य च ।
47
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिाश्वास्य च वैदिे ीं िदकयािास िोरणम् ॥74॥


खणू ल्दलेली श्रीरािाने देउनी ल्िजला सांगिसे ।
विकिान सगळे आश्वासी, द्वार किाल्नस िोििसे ॥74॥
पचं सेनाग्रगान् ित्वा सप्त िल्न्त्रसिु ानल्प ।
शरू ििं च ल्नल्ष्पष्य ग्रिणं सिपु ागिम् ॥75॥
वधल्ु न पाच सेनानी,योद्धे साि िाि ज्याच ं े िन्त्री ।
अि नाि रावणपत्रु ाला वधल्ु न बद्ध िो ब्रह्मास्त्री ॥75॥
अस्त्रेणोन्िक्त
ु िात्िानं ज्ञात्वा पैिाििाद्वरात्।
48
वाल्मिकीरािायण िराठी श्याि कुलकणी

िषकयन् रािसान् वीरो यल्न्त्रणस्िान् यद्रच्छया ॥76॥


ब्रह्मवरे जरर िक्त
ु परी िे लपवल्ु न रािसगण त्याना ।
जाइ िेटण्या लक ं ाधीशा ठे उल्न बेसावध त्याना ॥76॥
ििो दवध्वा परु ीं लक
ं ाििृ े सीिां च िैल्थलीम् ।
रािाय ल्प्रयिाख्यािंु पनु रायान्ििाकल्प:॥77॥
निं र सीिास्थान वगळुनी दिन करी लक ं ा सगळी ।
विकिान ल्प्रय कथण्या रािा परि येइ िो ििाकपी ॥77॥
सोSल्िगम्य ििात्िानं कृत्वा रािं प्रदल्िणम् ।
49
वाल्मिकीरािायण िराठी श्याि कुलकणी

न्यवेदयिेयात्िा दृष्टा सीिेल्ि ित्वि: ॥78॥


परि येउनी राि ििात्म्या प्रदल्िणािी िो घाली ।
आल्ण “पाल्िली सीिा “आपण कथन करी िे त्यालागी ॥78॥
िि: सग्रु ीवसल्ििो गत्वा िीरं ििोदधे:।
सिद्रु ं िोियािास शरै राल्दत्यसंल्निै:॥79॥
निं र सल्ु ग्रवसल्ििा जाउल्न सागरिीरी िो राि ।
िेजस्वी सयू ाकपरर बाणा सोिुल्न िोिल्व त्या ठाि ॥79॥
दशकयािास चात्िानंसिद्रु : सररिां पल्ि:।
50
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिद्रु वचनाच्चैव नलं सेििु कारयत् ॥80॥


िेव्िां नल्दपल्ि सागर त्याला दशकन देण्यास्िव आला :
त्याच्या वचना अनसु रुनीया सेिु नलाने बाल्ं धयला ॥80॥
िेन गत्वा परु ीं लक
ं ां ित्वा रावणिािवे ।
राि: सीिा अनप्रु ाप्य परां व्रीिािपु ागित् ॥81॥
त्या सेिनू े लक
ं ानगरीिध्ये जाउल्न यदु ध करी ।
रावण वधनु ी ल्िळवी सीिा जनटीके ला ल्िउल्न परी ॥81॥
िािवु ाच ििो राि:परुषं जनसंसल्द ।
51
वाल्मिकीरािायण िराठी श्याि कुलकणी

अिष्ृ यिाणा सा सीिा ल्वदेश ज्वलनं सिी ॥82॥


जनसिदु ायासिोर ल्िजला कठोर वाक्तािना करी
ऐकुल्न िे सिं प्त िैल्थली प्रवेश अवनीिधी करी ॥82॥
ििोSल्वनवचनात् सीिां ज्ञात्वा ल्वगिकमिषाम् ।
बिौ राि: संप्रहृष्ट: पल्ू जि: सवकदवै िै ॥83॥
ल्नष्कलक
ं सीिा आिे िे अवनीवचने ये कळुन ।
स्वीकारी ल्िज राि त्यािळ ु े िल्ु नजन आणी सवक जन ॥83॥

52
वाल्मिकीरािायण िराठी श्याि कुलकणी

किकणा िेन िििा त्रैलोक्यं सचराचरम्


सदेवल्षकगणं िष्टु ं राघवस्य ििात्िन:।
: ॥84॥
िसे देवगण,रघवु श
ं जिी सवक िष्टु िे िनोिनी ।
त्यांच्याकिुनी िान्य िोि िो रािल्ि िो सिं ष्टु िनी ॥84॥
अल्िल्षच्य च लक ं ायां रािसेंद्रं ल्बिीषणं ।
कृिकृत्यस्िदा रािो: ल्वज्वर: प्रििु ोद ि ॥85॥
ल्बिीषणा अल्िषेक करूनी लंकेचा राजा बनवी।
53
वाल्मिकीरािायण िराठी श्याि कुलकणी

कृिकृत्य ,ल्नल्श्चिं िने श्रीरािल्ि आनल्ं दि िोई ॥85॥


देविाभ्यों वरं प्राप्य सित्ु थाप्य च वानरान् ।
अयोध्यान् प्रल्स्थिो राि: पष्ु पके ण सहृु दव् िृ : ॥86॥
आशीवाकदे देवाच्ं या ििृ वानरगण जील्वि झाले ।
सह्रु ु द जनांसि पष्ु पक याने राि अयोध्याप्रल्ि आले ॥86॥
िरद्वाजाश्रिं गत्वा राि: सत्यपराक्रि: ।
िरिस्याल्ं िके रािो िनिू न्िव्ं यसजकयत् ॥87॥
िरि िनु ीच्या आश्रल्ि जािा ििापराक्रल्ि रािाने ।
54
वाल्मिकीरािायण िराठी श्याि कुलकणी

बन्धू िरिा ल्नरोप देण्या िनिु ानाला पाठल्वले ॥87॥


पनु राख्याल्यकां जमपन् सग्रु ीवसल्ििस्िदा ।
पष्ु पकं ित् सिारुह्य नल्ं दग्रािं ययौ िदा ॥88॥
सग्रु ीवासि पष्ु पक यानािध्ये बसनु ी सागं ि सारी ।
कथा पन्ु िा एकदा ियांसि सांगि ये नंल्दग्रािी ॥88॥
नल्ं दग्रािे जटां ल्ित्वा भ्रािल्ृ ि: सल्ििोSनघ:।
राि: सीिां अनप्रु ाप्य राज्यं पनु रवािवान् ॥89॥
नंल्दग्रािे जटा कापनु ी बन्धंच्ू या सि िॊ ल्नघनु ी ।
55
वाल्मिकीरािायण िराठी श्याि कुलकणी

सीिेला घेऊल्न बरोबर राज्यारोिण पन्ु िा करी ॥89॥


प्रह्रुष्ट्िल्ु दिो लोकस्िष्टु : पष्टु : सधु ाल्िकक:।
ल्नराियो ह्यरोगश्च दल्ु िकिियवल्जकि: ॥90॥
पािुल्न आनदं ाने झाले िष्टु सधु ाल्िकक जन सगळे ।
िसे ल्नरािय सवक ल्नरोगी िय दल्ु िकिाल्वन सगळे ॥91॥
न पत्रु िरणं के ल्चद् द्रिल्न्ि परुु षा: क्वल्चत् ।
नायकश्चाल्वधवां ल्नत्यं िल्वष्यल्न्ि पल्िव्रिा: ॥91॥
पत्रु िरण पािणे कधी ना परुु षांवर पाळी येत ।
56
वाल्मिकीरािायण िराठी श्याि कुलकणी

िश्या ल्स्त्रयािी पल्िव्रिा त्याां वैधव्यल्ह ना कल्ध येत ॥91॥


न चाल्वनजं ियं ल्कंल्चन्नाप्सु िज्जल्न्ि जन्िव:।
न वािजं ियं ल्कंल्चन्नल्प ज्वरकृिं िथा ॥92॥
अवनीपासल्ु न नसे िय कधी जलाि बिु ु नी ना िरिी ।
िसेच वाि ज्वर यांपासल्ु नही िक्त ु सवणजन ते असिी ॥92॥
न चाल्प ििु यं ित्र न िस्करियं िथा ।
नगराल्ण च राष्राल्ण धनधान्ययिु ाल्न च ॥93॥
िधु ा ल्न चोरांपासल्ु न कल्धिी िय त्यांना िाल्िि नसिे ।
57
वाल्मिकीरािायण िराठी श्याि कुलकणी

नगरे आल्णक राष्रे सगळी धन धान्ये िरुनी असिी ॥93॥


ल्नत्यं प्रिल्ु दिा: सवे यथा कृियगु े िथा ।
अश्विेधशिैररष्ट्वा िथा बिुसवु ल्णककै: ॥94॥
सदैव आनल्ं दि जन असिी जसे कृियगु ी िे वसिी ।
ल्वपलु सवु णाक दान करूनी अश्विेध शििी करिी ॥95॥
गवां कोट्ययिु ं दत्त्वा ल्वद्वदभ्् यो ल्वल्धपवू ककम् ।
असख्ं येयं धनं दत्वा ब्राह्मणेभ्यो ििायशा:॥95॥
ल्वल्धपवू कक ल्वद्वानां करिी शिकोटी गोधन दान ।
58
वाल्मिकीरािायण िराठी श्याि कुलकणी

िसेच ब्राह्मण यशोगणु ी त्या असख्ं य अपकण करल्ि धन ॥96॥


राजवंशांच्छिगणु ान् स्थापल्यष्यल्ि राघव: ।
चािवु कणे च लोके Sल्स्िन् स्वे स्वे धिे ल्नयोिल्ि ॥96॥
राजवश ं स्थापन करर राघव ज्याि गणु ाचं ी िो वद्ध
ृ ी।
चारी वणाकच्या लोकांना धिक पालना दे बद्ध
ु ी ॥96॥
दश वषकसिस्राल्ण दश वषकशिाल्न च ।
रािो राज्यिपु ाल्सत्वा ब्रह्मलोकं प्रयास्यल्ि ॥97॥
राज्य करुल्नया न्यायपणू क अकरा िजार वषे सारी ।
59
वाल्मिकीरािायण िराठी श्याि कुलकणी

आल्ण ब्रह्मलोकाप्रि राघव िप्तृ िनाने गिन करी ॥97॥


इदं पल्वत्रं पापघ्नं पण्ु यं वेदश्चै संल्ििम् ।
य: पठे द्रािचररिं सवकपापै: प्रिच्ु यिे ॥98॥
पल्वत्र िे पापाचं ा कररिे नाश पण्ु यिय वेदसि ।
सम्िील्लि जो पठण करी त्या िल्ु क्त सवक पापािनू ॥98॥
एिदाख्यानिायष्ु यं पठन् रािायणं नर: ।
सपत्रु पौत्र: सगण: प्रेत्य स्वगे ििीयिे ॥99॥
आयष्ु यवधकक िे रािायण पठण करी जो जन्ििरी ।
60
वाल्मिकीरािायण िराठी श्याि कुलकणी

पत्रु पौत्र गणगोि यांसवे ित्ृ यनू िं र स्वगक धरी ॥99॥


पठन् ल्द्वजो वागषृ ित्विीयात्स्यात् िल्त्रयो िल्ू िपल्ित्विीयात् ।
वल्णवजन: पण्यफलत्विीयाज्जनश्च शद्रू ोSल्प िित्विीयात् ॥100॥
पठण करी जो ब्राह्मण शब्दब्रह्मािध्ये िज्ञ बने ।
िल्त्रय िैसा पठण करीिा अल्धपल्ि पर्थृ वी वर िोणे ।
वैश्य पठण के मयाने वद्ध
ृ ी व्यापारी त्याची िोिे ।
शद्रू ल्ि िैसे श्रवण करीिा उन्नल्ििी त्याचं ी िोिे ॥100॥

61
वाल्मिकीरािायण िराठी श्याि कुलकणी

इत्यल्षग श्रीरािायणे वाल्मिकीय आल्दकाव्ये बालकाण्डे प्रथि: सर्ग: ॥1॥


अशा प्रकारे वाल्मिकींचे आल्दकाव्य श्रीरािायणातील बालकाण्डाचा प्रथि
सर्ग पूणग ॥1॥

62
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 2
क्रौन्च पक्षास िारताना पाहून वाल्मिल्कांनी व्याधास अनष्टु ुप छन्दात शाप देणे व त्याच वत्तृ ात
रािायण रचण्यास ब्रह्मदेवाने त्याना साांगणे.
नारदस्य िु िद्वाक्यम् श्रत्ु वा वाक्यल्वशारद: ।
पजू यािास धिाकत्िा सि ल्शष्यो ििािल्ु न: ॥1॥
वचन नारदाचं े िे ऐकुल्न वाक्यल्वशारद जे असिी ।
ििािनु ी धिाकत्िा त्याचं ी ल्शष्यांसि पजू ा करिी ॥1॥
63
वाल्मिकीरािायण िराठी श्याि कुलकणी

यथावत् पल्ू जि: िेन देवल्षक: नारद: िथा ।


आपच्ृ छै व अभ्यनज्ञु ाि: स जगाि ल्विायसम् ॥2॥
यथाल्स्थि असे पजू न त्याने कररिा नारद देवषी ।
वाल्मिकीस सागं नू ल्वचारुल्न स्वगाकप्रल्ि जाण्या ल्नघिी ॥2॥
स ििु ूिां गिे िल्स्िन् देवलोकम् िल्ु न: िदा ।
जगाि ििसा िीरम् जाह्नव्यात् अल्वदरू ि: ॥3॥
देवलोल्क नारद गेमयावर स्नानास्िव वाल्मिकी ऋषी ।
जाह्मल्वपासल्ु न दरू नसे त्या ििसाल्िरर जाण्या ल्नघिी ॥3॥
64
वाल्मिकीरािायण िराठी श्याि कुलकणी

स िु िीरम् सिासाद्य ििसाया िल्ु न: िदा ।


ल्शष्यम् आि ल्स्थिम् पाश्वे दृष्ट्वा िीथकम् अकदकिम् ॥4॥
ििसेच्या िीरावर पोचल्ु न पािुल्न स्वच्छ जलाजवळी ।
पाठीिागे उिा ल्शष्य जो िल्ु नवर िाकारल्ि त्यासी ॥4॥
अकदकिम् इदम् िीथकम् िरद्वाज ल्नशािय ।
रिणीयम् प्रसन्नाम्बु सन्िनष्ु य िनो यथा ॥5॥
िरद्वाज िे स्वच्छ जलाशय प्रसन्न आल्ण रिणीय ।
पल्वत्र िनजु ाच्या हृदयापरी थांबयू ा आपण येथ ॥5॥
65
वाल्मिकीरािायण िराठी श्याि कुलकणी

न्यस्यिाम् कलश: िाि दीयिाम् वमकलम् िि ।


इदिेवावगाल्हष्ये ििसा िीथकम् उत्तिम् ॥6॥
िस्िकलश ठे वल्ु नया िेथे ल्शष्या वमकल िज देई ।
अल्िपल्वत्र येल्थल जलिीथी ििसेच्या िी बल्ु ि घेई ॥6॥
एवम् उक्तो िरद्वाजो वामिीके न ििात्िना ।
प्रयच्छि िनु :े िस्य वमकलम् ल्नयि: गरु ौ ॥7॥
िरद्वाज ऐकुल्नया वचना वाल्मिल्क िल्ु नवयाांच्या या ।
वमकल त्यानी िाल्गिलेले नम्रपणे िो देई त्यां ॥7॥
66
वाल्मिकीरािायण िराठी श्याि कुलकणी

स ल्शष्य िस्िात् आदाय वमकलम् ल्नयिेल्न्द्रय: ।


ल्वचचार ि पश्यन् ित् सवकिो ल्वपल
ु म् वनम् ॥8॥
वमकल ल्दधले ल्शष्याने िे घेि िनोल्नग्रिी िनु ी ।
ल्कल्ि ल्वस्िीणक असे वन येथे ल्वचार त्याच्ं या येई िनी ॥9॥
तस्याभ्याशेिु ल्िथनु म् चरन्िम् अनपाल्यनम्।
ददशक िगवान् ित्र क्रौन्चयो: चारु ल्नस्वनम् ॥9॥
िेथल्ु न जवळच क्रौंचल्िथनु अल्ि सन्ु दर िोिे ल्विरिसे ।
आनंदाने खेळि त्याना िगवान् वाल्मिल्क पाििसे ॥9॥
67
वाल्मिकीरािायण िराठी श्याि कुलकणी

िस्िात् िु ल्िथनु ात् एकम् पिु ासं म् पाप ल्नश्चय:


जघान वैरल्नलयो ल्नषाद: िस्य पश्यि: ॥10॥
िशाि रानाल्िल त्या जागी दष्टु ल्शकारी येि असे ।
जोिील्िल नर पिा वल्ध िो वाल्मिल्कना िे ल्दसि असे ॥10॥
िम् शोल्णि परीिाङ्गम् चेष्टिानम् ििीिले ।
िायाक िु ल्नििम् दृष्ट्वा रुराव करुणाम् ल्गरम् ॥11॥
ल्वयक्त
ु ा पल्िना िेन ल्द्वजेन सिचाररणा ।
िाम्र शीषेण ित्तेन पल्त्रणा सल्ििेन वै ॥12॥
68
वाल्मिकीरािायण िराठी श्याि कुलकणी

िो रक्ताने िाखल्ु न पिला लोळि िेथे िल्ू िवरी ।


अश्या नराला पािुल्न िादी करुणारूदन फार करी ॥11॥
रक्तवणक उन्नि विस्थळ रम्य ल्पसे असिी ज्याची ।
पल्िल्वरिी िी िाल्द पल्िणी ल्वलाप द:ु खे करर साची ॥12॥
िथा ल्वल्धम् ल्द्वजम् दृष्ट्वा ल्नषादेन ल्नपाल्ििाम्।
ऋषे: धिाकत्िान: िस्य कारुण्यम् सिपद्यि ॥13॥
अश्या प्रकारे ल्नषाद िारी पिाला वाल्मिकीिनु ी ।
धिकशील ऋल्ष पािुल्नया िे िोिी अल्िशय द:ु खी िनी ॥13॥
69
वाल्मिकीरािायण िराठी श्याि कुलकणी

िि: करुण वेल्दत्यात् अधिोSयम् इल्ि ल्द्वज: ।


ल्नशाम्यरुदतीम् क्रौन्चीम् इदम्वचनिब्रवीत् ॥14॥
करुण स्वरे रिणाऱ्या पािुल्न िादीला ऋल्ष कोपल्ु नया ।
शापवाल्ण उच्चारल्ि वचनी अधिक झाला वाटुल्नया ॥14॥
िाल्नषादप्रल्तष्ठाम् त्वां अगि: शाश्वती:सिा: ।
यत् क्रौन्चल्िथनु ात् एकिवधी: काििोल्ििम् ।
व्याधा क्रौन्चनरास िाररले ल्िथनु ी प्रणयी िवन अश्या ।
प्रल्िष्ठा न िजु ल्िळे कधीिी िल ु ा िाच िि शाप असा ॥15॥
70
वाल्मिकीरािायण िराठी श्याि कुलकणी

िस्य एवम् ब्रवु ि: ल्चन्िां बिवू हृल्द वीिि ।


शोकािेन अस्य शकुने: ल्कम् इदम् व्याहृिम् िया ॥16॥
म्िणल्ू न जािा वचन िल्ु नवरा त्यानिं र ल्चन्िा वाटे ।
पक्ष्या पािुल्न काय बोललो जरर द:ु खाने घिले िे ॥16॥
ल्चन्ियान् स ििाप्राज्ञ: चकार िल्ििान् िल्िम् ।
ल्शष्यम् च एव अब्रवीत् वाक्यम् इदम् स िल्ु नपङु ् गव:॥17॥
बल्ु द्धिान्, ल्वद्वान ऋषी िे ल्चल्न्िि िोउल्न वदिािी ।
ल्शष्यानािी ल्वचार िल्नचा बोलल्ु न िे दाखविािी ॥17॥
71
वाल्मिकीरािायण िराठी श्याि कुलकणी

पादबद्ध: अिर सि: िन्त्री लय सिल्न्वि:।


शोकािकस्य प्रवत्तृ ो िे श्लोको िविु अन्यथा ॥18॥
शोकाकुल िी झालो असिा छंदबद्ध स्फुरलो वाणी ।
लय सगं ीिल्ि त्याि असे िो श्लोकच शाप नसे वाणी ॥18॥
ल्शष्य: िु िस्य ब्रवु िो िनु ेऱ् वाक्यम् अनत्तु िम् ।
प्रल्िजग्राि सिं ष्टु : िस्य िष्टु ो Sिवत् िल्ु न: ॥19॥
ल्शष्यल्ि म्िणिी िनु ी बोलले खरे च उत्ति जे वचन।
बोल गरू ु चे उत्ति ऐसे ऐकुल्न िे िल्ु न िष्टु िन ॥19॥
72
वाल्मिकीरािायण िराठी श्याि कुलकणी

सोSल्िषेकम् िि: कृत्वा िीथे िल्स्िन् यथाल्वल्ध ।


िम् एव ल्चन्ियन् अथकम् उपाविकि वै िल्ु न: ॥20॥
स्नान करूनी िीथाकिध्ये यथाल्वधी िग िल्ु नवयक ।
पणककुटीच्याकिे परििी ल्चल्ं िि वचनाचे कायक ॥20॥
िरद्वाज: िि: ल्शष्यो ल्वनीि: श्रिु वान् गरु ो:।
कलशं पणू किादाय पष्ठृ ि: अनजु गाि ि ॥21॥
त्यानिं र िो िरद्वाज बल्ु द्धिान आल्ण सल्त्शष्य ।
कलश जलाने पणू क िरुल्नया गरुु च्या िागे िो जाि ॥21॥
73
वाल्मिकीरािायण िराठी श्याि कुलकणी

स प्रल्वश्य आश्रि पदम् ल्शष्येण सि धिकल्वत् ।


उपल्वष्ट: कथा: च अन्या: चकार ध्यानिाल्स्थि: ॥22॥
धिकशील िल्ु न ल्शष्यासि त्या आश्रिद्वारी प्रवेशि ।
ल्नत्य पठण करर ल्वचार परर िल्न छंदाचाच असे कररि ॥22॥
आजगाि िथा ब्रह्मो लोककिाक स्वयम् प्रि:ु ।
चििु कखु ॊ ििािेजा द्रष्टुम् िम् िल्ु नपङु ् गवम् ॥23॥
त्यासियी ब्रह्मा सष्टृ ीचा ल्निाकिा िेथे येि ।
चििु कख
ु ी त्या ििान िेजा पाििाि िे िल्ु नश्रेष्ठ ॥23॥
74
वाल्मिकीरािायण िराठी श्याि कुलकणी

वामिील्क: अथ िम् दृष्ट्वा सिसा उत्थाय वावयि: ।


प्रान्जल्ल: प्रयिो ित्ू वा िस्थौ परि ल्वल्स्िि: ॥24॥
पािुल्न त्यानं ा वामिील्क िोिी चल्कि आल्ण उठुनी देिी ।
उत्थापन अन् िाि जोिुनी निल्ु न ियां आदर देिी ॥24॥
पजू यािास िम् देवम् पाद्य अघ्याकसन वन्दनै:।
प्रणम्य ल्वल्धवत् च एनम् पष्टृ ्वा च एव ल्नराियम् ॥25॥
देवाचं ी त्या पजू ा करिी देल्ि पाद्य अघ्याकसन वन्दन ।
ल्वल्धपवू क
क त्यां निन करूनी आणल्ख त्यांचे कुशल ल्वचारुन ॥25॥
75
वाल्मिकीरािायण िराठी श्याि कुलकणी

अथ उपल्वश्य िगवान् आसने परि अल्चकिे ।


वामिीकये च ॠषयेसल्न्ददेश आसनम् िि: ॥26॥
बसल्ू नया िग आसनावरी परि आदरे ल्दधले जे ।
वामिीकी ऋल्षना ब्रह्मा सागं े आसनावरी बसण्यािे ॥26॥
ब्रह्मणा सिनज्ञु ाि: सोSल्प उपाल्वशत् आसने ।
उपल्वष्टे िदा िल्स्िन् सािात् लोक ल्पिाििे ॥27॥
ित् गिेन एव िनसा वामिील्क: ध्यानिाल्स्थि:॥
जरर ब्रह्मम्याच्या आज्ञेवरुनी वाल्मिकी आसल्न बसिाि ।
76
वाल्मिकीरािायण िराठी श्याि कुलकणी

आल्ण ल्पिािि सवक जगाचे सािात् त्याच्ं यापढु े ल्स्थि ॥27॥


िरर ल्दवसा घिलेमया गोष्टी िल्न त्यांच्या घोळि असिी ।
पापात्िना कृिम् कष्टम् वैर ग्रिण बल्ु द्धना ॥28॥
यत् िादृशम् चारुरवं क्रौन्चम् िन्यात् अकारणात् ॥
पापी पारल्ध दष्टु बल्ु द्धने िारर अकारण क्रौन्चनरा ॥28॥
िधरु रवे कलकले पल्िणी द:ु ख असे िे िज िारी ।

शोचन् एव पनु : क्रौन्चीम् उपश्लोकम् इिम् जगौ ॥29॥


77
वाल्मिकीरािायण िराठी श्याि कुलकणी

पनु ऱ् अन्िगकि िना ित्ू वा शोक परायण: ॥


द:ु खी िोउल्न िल्न आठविा क्रौन्च पल्िणी पनु : पन्ु िा ॥29॥
श्लोकाचेिी आपोआपच स्िरण िनु ींना िोि पन्ु िा ॥
िम् उवाच ििो ब्रह्मा प्रिसन् िल्ु नपङु ् गवम् ॥30॥
श्लोक एवास्त्वयाम् बद्धो न अत्र कायाक ल्वचारणा ॥
िसनु ी ब्रह्मा िल्ु नवयाांना बोले ल्चन्िा का करसी ॥30॥
िझ्ु या िख
ु ािल्ु न काव्यच उिटे द:ु खी त्यावर का िोसी ॥
िच्छन्दात् एव िे ब्रह्मन् प्रवत्तृ े अयम् सरस्विी ॥31॥
78
वाल्मिकीरािायण िराठी श्याि कुलकणी

रािस्य चररिम् कृत्स्नम् कुरु त्वम् ऋल्षसत्ति ।


िल्ु नवयाक िव िख ु ाि उिटे सरस्विी कारण िीच ॥31॥
करावीस रचना रािाच्या चररिाची छन्दी त्याच ॥
धिाकत्िनो िगविो लोके रािस्य धीिि:॥32॥
वत्तृ म् कथय धीरस्य यथा िे नारदात् श्रिु म् ॥
धिकशील, बल्ु द्धिान्,सद्गणु ी देविमु य त्या रािाचे ।
साल्ं गिले जे िल
ु ा नारदे कथन चररत्रा कर त्याचे ॥
रिस्यम् च प्रकाशम् च यद् वत्तृ म् िस्य धीिि:॥33॥
79
वाल्मिकीरािायण िराठी श्याि कुलकणी

रािस्य सि सौल्ित्रे रािसानाम् च सवकश: ।


वैदह्य
े ा: च एव यद् वत्तृ म् प्रकाशम् यल्द वा रि: ॥34॥
ित् च अल्प अल्वल्दिम् सवकम् ल्वल्दिम् िे िल्वष्यल्ि ।
स्फूल्िकप्रद,उत्कंठावधकक वररत्र ििल्नय परुु षाचे ॥33॥
रािासि सौल्ित्रल्ि िैसे रािस गण या सवाांचे ॥
वैदिे ीचे वत्तृ ल्ि झाले वा नच झाले ज्ञाि जगा।
त्याचबरोबर चित्कार जे अल्वल्दि करर िे ज्ञाि जगा ॥
न िेवाक् अनिृ ा काव्ये काल्चत् अत्र िल्वष्यल्ि ॥35॥
80
वाल्मिकीरािायण िराठी श्याि कुलकणी

कुरु रािकथाम् पण्ु याम् श्लोकबद्धाम् िनोरिाम् ।


काव्याल्िल वणकन जे करल्शल असत्य कल्ध ना िोणार॥35॥
श्लोकबद्ध करर रािकथा जी पण्ु ययक्त
ु अन् िनोिर ॥
यावत् स्थास्यल्न ल्गरय: सररि: च ििीिले ॥36॥
िावत् रािायण कथा लोके षु प्रचररष्यल्ि ।
जोवरर पवकि खिे धरे वर नद्याल्ि वािि त्या असिी ॥36॥
रम्य कथा रािायण जगिी लोक आदरे प्रचारिी ।
यावत् रािस्य च कथा त्वत् कृिा प्रचररष्यल्ि ॥37॥
81
वाल्मिकीरािायण िराठी श्याि कुलकणी

िावत् ऊध्वकम् अध: च त्वम् ित् लोके षु ल्नयत्सल्स ।


िू रचलेली रािकथा िी प्रल्सद्ध जोवर या जगिी ॥37॥
िोवर स्वगी ,लोकी िीनल्ि िझु े स्िवन जनिी करिी ॥
इल्ि उक्त्वा िगवान् ब्रह्मा ित्र एव अन्िरधीयि ।
िि: स ल्शष्यो िगवान् िल्ु न: ल्वस्ियम् आययौ ॥38॥
ऐसे बोलनु िगवान् ब्रह्मा िोिी अिं धाकन ििी ।
िेव्िां ल्शष्य िसे िगवान् िल्ु न आश्चये गगंु नु जािी ॥38॥
िस्य ल्शष्या: िि: सवे जग:ु श्लोकम् इिम् पनु :।
82
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििु रु ् ििु ु: प्रीयिाणा: प्रािु: च िशृ ल्वल्स्ििा:॥39॥


त्यावर वाल्मिल्कल्शष्य सवक िे श्लोका गािी पन्ु िा पन्ु िा ।
आल्णक ल्वल्स्िि अन् आनल्ं दि िोउल्न करिी पठण पन्ु िा ॥39॥
सिािरै : चिल्ु िक: य: पादै: गीिो ििल्षकणा:।
स: अनव्ु यािरणात् ियू : शोक: श्लोकत्वम् गि: ॥40॥
सिान अिर सख्ं या चरणी चिष्ु पाद िल्ु ननी रल्चला ।
पन्ु िा पन्ु िा सवाांनी म्िणिा काव्य रूप येई त्याला ॥40॥
िस्य बल्ु द्ध: इयम् जािा ििषे: िाल्विात्िन: ।
83
वाल्मिकीरािायण िराठी श्याि कुलकणी

कृत्स्नम् रािायणम् काव्यम् ईदृशै: करवाण्यिम् ॥41॥


सािात्कार जणू बद्ध ु ीचा वाल्मिल्क ऋल्षवयाां घिला ।
रािायण िी ििाकाव्य िे रल्चन वापरुन वत्तृ ाला ॥41॥
उदार वत्तृ अथक पदै: िनोरिै:
िदा अस्य रािस्य चकार कील्िकिान् ।
सि अिरै : श्लोक शिै: यशल्स्वल्न
यशस्करम् काव्यम् उदार दशकन: ॥42॥
प्रल्सद्ध िल्ु न िग अथक िनोिर रािकथेला िग रल्चिी ।
84
वाल्मिकीरािायण िराठी श्याि कुलकणी

स्वप्रल्ििेला साद घालनु ी कीिी रािाची गािी ॥


सिान अिरयक्त ु श्लोक यश गान शिश्लोके करिी ।
यशदायी िे काव्य असे त्यािध्ये दशकन िे कररिी ॥42॥
िद् उपगि सिास सल्न्ध योगम्
सि िधरु ोपनि अथां वाक्यबद्धम्।
रघवु र चररिम् िल्ु नप्रणीिम्
दश ल्शरस:च वधम् ल्नशािय अध्यम् ॥43॥
ििाकाल्व्य या अल्िशय सोपे सिास सन्धी वापरले।
85
वाल्मिकीरािायण िराठी श्याि कुलकणी

िशीच वाक्ये िधरु अथकिय रल्चली अल्िशय कौशमये।


ििाकाव्य िे वणकन कररिे रघवु र चाल्लि राज्याचे ।
िसेच दशिख
ु कै सा वल्धला िल्ु दि ऐकुनीिोण्याचे ॥43॥

इल्त वाल्मिल्क रािायणे आल्दकाव्ये बाल काण्डे ल्ितीय: सर्ग:

86
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकान्ड सर्ग 3
रािायणाचे सल्ां क्षप्त ल्नरूपण
श्रत्ु वा वस्िु सिग्रम् ित् धिक अथकसल्ििम् ल्ििम्।
व्यक्तम् अन्वेषिे ियू ो यदध्र् त्तु म् िस्य धीिि: ॥1॥
रािायण धिक, ल्न अथाकसि ल्ििकारक ऐकमयावर
सद्गल्ु ण त्या रािाचे आणखी शोधल्ि गणु िे ऋषीवर ॥1॥
उपस्पश्ृ य उदकम् संयक् िल्ु न: ल्स्थत्वा कृिान्जल्ल:।
प्राचीन अग्रेषु दिेषु धिेण अन्वेषिे गल्ि: ॥2॥
87
वाल्मिकीरािायण िराठी श्याि कुलकणी

घेउल्न पाणी ओजं ळीि बसिी दिाकसल्न िल्ु नवर िे ।


ल्वचार करिी रािचररत्रा कसे करावे वणकन िे ॥2॥
राि लक्ष्िण ल्सिाल्ि: राज्ञा दशरथेन च ।
स िायेण स राष्रेण यत् प्राप्तम्ं ित्र ित्वि: ॥3॥
िल्सिम् िाल्षिम् च एव गल्ियाकयत् च चेल्ष्टिम्।
ित् सवकम् धिक वीयेण यथावत् सप्रं पश्यल्ि ॥4॥
राि लक्ष्िणा,सीिासल्ििा राजा दशरथ बरोबरी ।
िायाक आणी राज्य अयोध्या यांसि रािुल्न काय करी ॥3॥
88
वाल्मिकीरािायण िराठी श्याि कुलकणी

िसेच िसणे ,सिं ाषणिी कृल्ि सवाांच्या िोि घरी ।


सवक पिाण्या वाल्मिल्क िल्ु नना ब्रह्मकृपा िे शक्य करी ॥4॥
स्त्रीििृ ीयेन च िथा यत् प्राप्तम् चरिा वने ।
सत्यसन्धेन रािेण ित्सवकम् च अन्यवेिि ॥5॥
वनाि असिा लक्ष्िणासि स्त्री िायाक ल्िसरी िेथे।
सत्यवचल्न रािाचे विकन कसे असे त्याना ल्दसिे ॥5॥
ित् सवां िात्विो दृष्ट्वा धिेण स ििािल्ि: ।
अल्िरािस्य रािस्य ित् सवकम् किकिु द्यु ि:॥7॥
89
वाल्मिकीरािायण िराठी श्याि कुलकणी

कािाथक गणु सयं क्तु ं धिाकथक गणु ल्वस्िरम् ।


सिद्रु म् इव रत्नाढ्यं सवक श्रल्ु ि िनोिरम् ॥8॥
कािरूप आल्ण धिकरूप परुु षाथकफलाने यक्त ु असे
सागरापरी रत्ने िरले सवाां कणकिधरु िासे:॥7||
प्रत्यिाचे दशकन घिुनी योगबले िल्ु नवाल्मिल्कना ।
वणकन करिी रािाचे आनदं देइ जो सवाांना ॥8॥
स यथा कल्थिं पवू ां नारदेन ििात्िना ।
रघवु ंशस्य चररिं चकार िगवान्िल्ु न: ॥9॥
90
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋल्षवर नारद िनु ी ििात्िा यानं ी जैसे कल्थलेले ।


रघवु ंशाचे चररत्र करिी िल्ु नवामिील्क ग्रल्थि सगळे ॥9॥
जन्ि रािस्य सिु िद्वीयां सवाांनकु ू लिाम् ।
लोकस्य ल्प्रयिां िाल्न्िं सौम्यिां सत्यशीलिाम् ॥10॥
जन्ि राघवाचा ल्न पराक्रि विकन सख
ु कर सवक जनां ।
लोकल्प्रयिा ,सिनशीलिा,सत्यल्नष्ठिा सौम्यपणा ॥10॥
नाना ल्चत्रा: कथाश्चान्या ल्वश्वाल्ित्रसिायने ।
जानक्याश्च ल्ववािं च धनषु श्च ल्विेदनम् ॥11॥
91
वाल्मिकीरािायण िराठी श्याि कुलकणी

अनेक ल्वस्ियकारक गोष्टी ल्वश्वाल्ित्र सिाय्याला ।


धनिु ांग करुल्नया ल्ववािी वरणे िैसे जानल्कस ॥11॥
रािरािल्ववादं च गणु ान् दाशरथेस्िथा ।
िथाल्िषेकं रािस्य कै कय्या दष्टु िाविाम् ॥12॥
ल्ववाद परशरू ािासंगे रािे स्वगणु ा दाखवणे ।
अल्िषेका रािाच्या अिवी कै के यी िी दष्टु पणे ॥12॥
ल्वघािं चाल्िषेकस्य रािस्य च ल्ववासनम् ।
राज्ञ: शोकं ल्वलापं च परलोकस्य चाश्रयम् ॥13॥
92
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्नरस्ि िोउल्न अल्िषेका िग वनवासी रािे जाणे


शोक िोउनी ल्वलाप कररिा दशरथ ल्नजधािा जाणे ॥13॥
प्रकृिीनां ल्वषादं च प्रकृिीनां ल्वसजकनम् ।
ल्नषादाल्धपसवं ादं सिू ोपाविकनं िथा ॥14॥
प्रजाजनांचे द:ु ख, प्रजेचे अयोध्येस परिल्ु न जाणे।
ल्नषाद राजा गिु िेटे िग सिु त्रं सारल्थ परिल्वणे ॥14॥
गगं ायाश्चाल्प सिं ारं िरद्वाजस्य दशकनम् ।
िरद्वाजाभ्यनज्ञु ानाल्च्चत्रकूटस्य दशकनम् ॥15॥
93
वाल्मिकीरािायण िराठी श्याि कुलकणी

िरुनी जाणे गङ्गा, दशकन िरद्वाज िल्ु नचे िोणे ।


सम्िल्ि त्यांची ल्िळिा दशकन ल्चत्रकुटाचे िे िोणे ॥15॥
वास्िकु िकल्नवेशं च िरिागिनम् िथा ।
प्रसादनं च रािस्य ल्पिश्च
ु सल्ललल्क्रयाम् ॥16॥
कुल्टर बांधनु ी िेथ रिाणे, आगिन िरिाचे िोणे ।
रािा िोषल्व िरि ल्पत्याची उदकल्क्रया निं र करणे ॥16॥
पादकु ाग्र्याल्िषेकं च नल्न्दग्रािल्नवासनम् ।
दण्िकारण्यगिनं ल्वराधस्य वधं िथा ॥17॥
94
वाल्मिकीरािायण िराठी श्याि कुलकणी

रािपादकु ाां तो अल्भषेकी, नल्ं दग्रािी राििसे ।


राि दिं कारण्यी जाउनी ल्वराध रािस वधि असे ॥17॥
दशकनं शरिङ्गस्य सिु ीिेण सिागिम् ।
अनसयू ासिास्यां च अङ्गरागस्य चापकणम् ॥18॥
दशकन शरिङ्गाचे िोणे सिु ीक्ष्णास जाउल्न ल्िळणे ।
अनसयू ेने अपकण करणे जानल्कच्या साठी उटणे ॥18॥
दशकनं चाप्यगस्िस्य धनषु ो ग्रिणं िथा ।
शपू कणख्याश्च संवादं ल्वरूपकरणं िथा ॥19॥
95
वाल्मिकीरािायण िराठी श्याि कुलकणी

अगल्स्ि िल्ु नचं े दशकन िोणे धनष्ु य त्यानं ी िे देणे ।


शपू कणखेशी िाषण िोउल्न ल्वद्रुप िग िे ल्िज करणे ॥19॥
वधं खरल्त्रल्शरसोरुत्थानं रावणस्य च ।
िारीचस्य वधं चैव वैदह्ये ा िरणं िथा ॥20॥
खरल्त्रल्शराचं ा वध िोिा रावणे ििकुल्न िे उठणे ।
िरण करी सीिेचे िेव्िां िाररचवध िेव्िां िोणे ॥20॥
राघवस्य ल्वलापं च गध्रृ राजल्नविकणम् ।
कबन्धदशकनं चैव पम्पायाश्चाल्प दशकनि ॥21॥
96
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वलाप राघव करी जटायू गध्रृ राज वध िोि असे ।


दशकन पम्पा सरोवराचे कबन्धदशकन िोि असे ।
शबरीदशकनं चैव फलिल ू ाशनं िथा ।
प्रलापं चैव पम्पायां िनिु द्दशकनं िथा ॥22॥
शबरी िेटे ल्िने ल्दलेमया फलिलू ा ििण करणे ।
ल्वलाप करिा पम्पा िीरी िारुल्िदशकन त्या घिणे ॥22॥
ऋष्यिक ू स्य गिनं सग्रु ीवेण सिागिम् ।
प्रत्ययोत्पादनं सख्यं वाल्लसग्रु ीवल्वग्रिम् ॥23॥
97
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋष्यिकू पवकि गिनासि सग्रु ीवाची िेट घिे ।


शल्क्तप्रदशकन राघव कररिा सग्रु ीवाशी सख्य घिे ॥23॥

वाल्लप्रिथनं चैव सग्रु ीवप्रल्िपादन।ं


िाराल्वलापं सियं वषकरात्रल्नवासनम् ॥24॥
वाली वध करर त्याच्यासाठी राज्यावर त्याला बसवी ।
िारा द:ु खी,ल्नवास राघव वषाककाळी िेथ करी ॥24॥
कोपं राघवल्संिस्य बलानािपु सग्रं िम् ।
98
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्दश: प्रस्थापनं चैव पल्ृ थव्याश्च ल्नवेदनम् ॥25॥


कोप राि करर, सेनासंग्रि ,वानरचिु पाठल्व जगिी ।
िैसे त्याना करी ल्नवेदन स्थलवणकन पर्थृ वीवरिी ॥25॥
प्रायोपवेशनं चैव सपं ािेश्चाल्प दशकनम् ।
पवकिारोिणं चैव सागरस्याल्प लङ्घनम् ॥26॥
सिद्रु िीरी वानर बसिा सपं ािीची िेट घिे ।
ििेन्द्र पवकि चढे िारुिी सागर लघं न िसे घिे ॥26॥
सिद्रु वचनाच्चैव िैनाकस्य च दशकनम् ।
99
वाल्मिकीरािायण िराठी श्याि कुलकणी

रािसीिजकनं चैव च्छायाग्रािस्य दशकनम् ॥27॥


कथन करी जंव सागर दशकन ल्गररिैनाकाचे घिणे ।
सरु सा रािल्स ल्िववी कल्पला च्छाया रािल्सचे ल्दसणे ॥27॥
ल्सल्ं िकायाश्च ल्नधनं लक
ं ािलयदशकनम् ।
रात्रौ लंकाप्रवेशंच एकस्याल्प ल्वल्चन्िनम् ।
ल्सल्ं िके स त्या वधी िारुिी पािी लक ं ा िलय ल्गरी ।
रात्री लकं े िध्ये प्रवेशी ल्वचार िल्न एकटा करी ॥28॥
आपानिल्ू िगिनिवरोधस्य दशकनम् ।
100
वाल्मिकीरािायण िराठी श्याि कुलकणी

दशकनं रावणस्याल्प पष्ु पकस्य च दशकनम् ॥


पानिल्ू िप्रि जािा पढु िी अिं :परु दशकनल्ि घिे ।
रावणदशकन घिे बरोबर पष्ु पक यानल्ि ल्दसे खिे ॥29॥
अशोकवल्नकायानं सीिायाश्चाल्प दशकनम् ।
अल्िज्ञानप्रदानं च सीिायाश्चाल्प िाषणं ॥
अशोकवल्न त्या प्रवेश करिा दशकन सीिेचे िोणे ।
खणू राघवे ल्दधली ल्िजला देउल्न सिं ाषण करणे ॥30॥
रािसीिजकनं चैव ल्त्रजटास्वप्नदशकनम् ।
101
वाल्मिकीरािायण िराठी श्याि कुलकणी

िल्णप्रदानं सीिायां वि
ृ िगं ं िथैव च ॥
रािल्सकिुनी सीिेला िय ल्त्रजटा रािल्स स्वल्प्न बघे ।
सीिेकिुनी रत्न खणु ेचे घेउल्न वि
ृ ा उपल्ट बळे ॥31॥
रािसील्वद्रवं चैव ल्कंकराणाि ल्नविकणि ॥32॥
ग्रिणं वायसु नू ोश्च लंकादािाल्िगजकनं ।
प्रल्िप्लवनिेवाथ िधनू ां िर िथा ॥33॥
धावु लागिी सवक रािसी वध रावणसेवक करणे ।
रावणसेवक धरिी कल्पला गोंधळ िो लंकादिने ॥33॥
102
वाल्मिकीरािायण िराठी श्याि कुलकणी

परि ल्फरूनी सिद्रु िरणे िरण िधचू े िे करणे ॥33॥


राघवाश्वासनं चैव िल्णल्नयाकिनं िथा ।
सगं िं च सिद्रु णे नलसेिोश्च बन्धनम् ॥34॥
आश्वाल्सि करर रािा देई िल्ण सीिेने जो ल्दधला ।
सागराल्स सािोरे जाउल्न सेिबु न्धना लाल्व नला ॥34
प्रिारं च सिद्रु श्च रात्रौ लक
ं ावरोधनम् ॥
ल्बिीषणेन ससं गे वधोपायल्नवेदनिऽ ॥35॥
सिद्रु रात्री िरुनी जाणे लंकेला वेढा देणे ।
103
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्बल्िषण िेटे उपाय सागं े रावणवध कै सा करणे ॥35॥


कंु िकणकस्य ल्नधनं िेघनाद ल्नबिकणम् ।
रावणस्य ल्वनाशं च सीिावाल्प्तिरे : परु े ॥36॥
ल्नधन कंु िकणाकचे िोणे िेघनादिी त्या ल्िळणे ।
रावणवधिी करुल्न िेथनु ी सीिेची प्राप्ती िोणे ॥36॥
ल्बिीषणाल्िषेकं च पष्ु पकस्य च दशकनम् ।
अयोध्यायाश्च गिनं िरद्वाजसिागिम् ॥37॥
ल्बिीषणा राज्यावर बसवल्ु ि पष्ु पक यानासी बघणे ।
104
वाल्मिकीरािायण िराठी श्याि कुलकणी

गिन अयोध्येकिे करुल्नया िरद्वाज िल्ु नना ल्िळणे ॥37॥


प्रेषणंवायपु त्रु स्य िरिेन सिागिम् ॥38॥
िनिु ानाला पढु े पाठवल्ु न िरििेट िेथे घिणे ॥38॥
रािाल्िषेकाभ्यदु यं सवकसैन्यल्वसजकनं ।
स्वराष्ररंजनं चैव वैदह्य
े ाश्च ल्वसजकनं ॥39॥
अल्िषेका रािाच्या करुनी सैन्याला आज्ञा देणे ।
स्वराष्र आनदं ीि करुल्न परर त्याग िैल्थलीचा करणे ॥39॥
अनागिं च यल्त्कंल्चद्रािस्य वसधु ािले ।
105
वाल्मिकीरािायण िराठी श्याि कुलकणी

िच्चकारोत्तरे काव्ये वामिील्किकगवानल्ृ ष: ॥40॥


रािचररि िे आल्ण त्यासवे आणल्ख पर्थृ वीवर घिले ।
उत्तरकाण्िे ल्वल्शष्ट ऐश्या वाल्मिल्क िल्ु ननी िे कल्थले ॥40॥

इत्याषे श्रीिद्रािायणे वाल्मिकीय आल्दकाव्ये बालकाण्डे तृतीय: सर्ग: ॥3॥

106
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्डसर्ग 4
|कुशिव रािायण गाती|
प्राप्तराज्यस्य रािस्य वामिील्किगवानल्ृ ष:।
चकार चररिं कृत्स्नं ल्वल्चत्रपदिथकवत्॥1॥
राज्यावर आरोिण कररिा चररत्र अिुि रािाचे ।
वाल्मिकी िनु ी वणकन करिी काव्यािध्ये िे त्याचे ॥1॥
चिल्ु वांशत्सिस्राल्ण श्लोकानािक्त
ु वानल्ृ ष: ।
िथा सगकशिान्पंच षट्काण्िाल्न िथोत्तरम् ॥2॥
107
वाल्मिकीरािायण िराठी श्याि कुलकणी

त्या काव्याचे सिस्र चोल्वस श्लोक रल्चल्ि िे ििािनु ी ।


सगक पांचशे षट् काण्िािल्ध शेवट उत्तरकाण्िानी ॥2॥
कृत्वा िु िन्ििाप्राज्ञ: सिल्वष्यसिोत्तरम् ।
ल्चन्ियािास को न्वेित्प्रयजंु ीयाल्दल्ि प्रि:ु ॥3॥
असे रचल्ु नया िल्वष्य उत्तरकाण्ि त्यावरी ल्चल्न्ि िनु ी ।
कोण योवय ऐकवण्या सजु ना पठण करूनी सिेिनु ी ॥3॥
िस्य ल्चन्ियािानस्य ििषेिाकल्विात्िन: ।
अगिृ ीिां िि: पादौ िल्ु नवेषौ कुशीलवौ ॥4॥
108
वाल्मिकीरािायण िराठी श्याि कुलकणी

शद्ध
ु हृदय िल्ु न ल्चन्िन कररिा िल्ु नवेषाल्िल लवकुश िे।
चरणस्पशाक करुल्न बोलिी “ आम्िा दोघां िे जििे ॥4॥
कुशीलवौ िु धिकज्ञौ राजपत्रु ौ यशल्स्वनौ ।
भ्रािरौ स्वरसपं न्नौ ददशाकश्रिवाल्सनौ ॥5॥
कुशलव बन्धू राजपत्रु जे धिकशील अन् यशवन्ि ।
िधरु स्वरानं ी यक्त
ु बल्ु द्धिान् आश्रि वासी गणु वन्ि ॥5॥
स िु िेधाल्वनौ दृष्ट्वा वेदषे ु पररल्नल्ष्ठिौ ।
वेदोपब्रंिु णाथाकय िावग्राियि प्रि:ु ॥6॥
109
वाल्मिकीरािायण िराठी श्याि कुलकणी

जे पारंगि वेदािध्ये अवलोकुल्नया िल्ु न त्याना ।


सवक जनाना ऐकल्वण्यास्िव रािायण पढल्वल्ि त्यांना ॥6॥
काव्यं रािायणं कृत्स्नं सीिायाश्चररिं िित् ।
पौलस्त्यवधल्ित्येवं चकार चररिव्रि: ॥7॥
राि आणखी जानल्क यांचे चररत्र करण्या ल्नवेदन ।
पौलस्त्यवधासवे रल्चल्ि काव्ये वामिीकी िपोधन ॥7॥
पाठ्ये गेये च िधरु ं प्रिाणैल्स्त्रल्िरल्न्विम् ।
जाल्िल्ि: सप्तल्ियकक्त
ु ं िन्त्रीलय सिल्न्विम् ॥8॥
110
वाल्मिकीरािायण िराठी श्याि कुलकणी

पठण ल्न गायन करिा वाटे िधरु िीनिी लल्यिध्ये ।


सािसरु ांनी यक्त
ु असोल्न िंिवु ाद्यसि लय साधे
रसै: शगंृ ारकरुणिास्यरौद्रियानकै : ।
वीराल्दिी रसैयकक्त
ु ं काव्यिेिदगायिाम् ॥9॥
त्याि असे शंगृ ाररौद्र रस करुणिास्य अन् ियानक ।
वीररसाने यक्त
ु असे िे काव्य बन्धद्वु य त्या गायक ॥9॥
िौ िु गान्धवकित्त्वज्ञौ स्थानिच्ू छक न कोल्वदौ ।
भ्रािरौ स्वरसंपन्नौ गन्धवाकल्वव रूल्पणौ ॥10॥
111
वाल्मिकीरािायण िराठी श्याि कुलकणी

सगं ीिाचे िज्ञ ल्नपणु िच्ू छक ना स्थान कोल्वद दोघे ।


बन्धद्वु य स्वर िधरु जयांचे गन्धवाकसि रुप शोिे ॥11॥
रूपलिणसपं न्नौ िधरु स्वरिाल्षणौ ।
ल्बम्बाल्दवोल्त्थिौ ल्बम्बौ रािदेिात्तथापरौ ॥11॥
रूप,लिणे संपन्नल्ि िे िधरु स्वरे िाषण कररिी ।
सयू कल्बम्ब प्रल्िल्बबं जणु असे प्रल्िरािच जणु िे ल्दसिी ॥11॥
िौ राजपत्रु ौ कात्स्न्येन धम्यकिाख्यानित्तु िम् ।
वाचोल्वधेयं ित्सवां कृत्वा काव्यिल्नल्न्दिौ ॥12॥
112
वाल्मिकीरािायण िराठी श्याि कुलकणी

राजपत्रु ल्नदोष ित्त्वल्शल धिकशील त्या आख्याना।


कंठस्थल्ि िे पणू क करूनी ऋल्ष ,ल्द्वज िगवििक्त जना ॥12॥
ऋषीणां च ल्द्वजािीनाम् साधनू ां च सिागिे ।
यथोपदेशं ित्त्वज्ञौ जगिस्ु िौ सिाल्ििौ ।
ििात्िानौ ििािागौ सवकलिणलल्ििौ ॥13॥
िसेच साधू सिाजािधे सावधल्चत्ते काव्यच िे ।
जसे पढल्वले वाल्मिकी ऋषींनी त्याच प्रकारे गािी िे॥13॥
िौ कदाल्चत्सिेिानािषृ ीणाि िाल्विात्िनाम् ।
113
वाल्मिकीरािायण िराठी श्याि कुलकणी

िध्येसिं सिीपस्ं थाल्वदं काव्यिगायिाम् ॥14॥


अिं :करणे शद्ध
ु ऋषीच्या सिीप बसनु ी िे दोघे ।
सवक लिणे यक्त
ु िनु ीसि गाउ लागिी िे दोघे ॥14॥
ित्रुत्वा िनु य: सवे बाष्पपयाककुलेिणा: ।
साधु साल्ध्वल्ि िावचू :ु परं ल्वस्ियिागिा: ॥15॥
ऐकुल्नया िे सवक िनु ींचे नेत्र िरुन अश्रू गळिी ।
“िधरु ल्किी िे” म्िणल्ु न विावा आश्चये सगळे करिी ॥15॥
िे प्रीििनस: सवे िनु यो धिकवत्सला: ।
114
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रशशसं :ु प्रशस्िब्धौ गायिानौ कुशीलवौ ॥16॥


िाधयु ाकने प्रसन्निल्ु नजन धिकवत्सलल्ि जे असिी ।
ऐकुल्न कुशलव बन्धु गायना प्रशंशेस अल्िशय कररिी ॥16॥
अिो गीिस्य िाधयु ां श्लोकानां च ल्वशेषि: ।
ल्चरल्नवकत्तृ िप्येित्परत्यिल्िव दल्शकिम् ॥17॥
“ल्कल्ि सन्ु दर िे गायन याचं े श्लोकल्ि िधरु िसे असिी ।
ल्दन गेले जरर घटना घिुनी प्रत्यिासि िासल्विी ॥18॥
प्रल्वश्य िाविु ौ सष्टु ु िथा िाविगायिाम् ।
115
वाल्मिकीरािायण िराठी श्याि कुलकणी

सल्ििौ िधरु ं रक्तं सम्पन्नं स्वरसपं दा ॥18॥


येउल्न येथे या दोघांनी िावपणू क िधु गाउल्नया ।
सप्तसरु ाच्ं या स्वर सगं ाने िोल्िि के ले श्रोत्यानं ा ॥18॥
एवं प्रशस्यिानौ िौ िप:श्लाघ्यैिकिल्षकल्ि: ।
संरक्तिित्यथां िधरु ं िावगाविाम् ॥19॥
िप करुनीया ििल्षक िोिी सगळे त्यानं ा प्रशसं िी ।
ऐकुल्न आणखी प्रसन्न िोउल्न अल्धक िधरु दोघे गािी ॥19॥
प्रीि: कल्श्चन्िल्ु नस्िाभ्यां संल्स्थिं कलशं ददौ ।
116
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रसन्नो वमकलं कल्श्चद्ददौ िाभ्यां िियशा:॥20॥


आनंदे ऐकुनी एक िल्ु न अपी आपमया कलशास ।
प्रसन्न दसु रा िोि वमकला आपमु या दे त्या दोघासं ॥20॥
अन्य: कृष्णाल्जनिदाद्यज्ञसत्रू ं िथापर: ।
कल्श्चत्कििं लंु प्रादान्िौल्न्जिन्यो ििािल्ु न: ॥21॥
एक देिसे कृष्णल्जनासी दसु रा दे यज्ञोपल्वि ।
कुणी कििं लु िर िग िौंजी कुणी आणखीिी देि ॥21॥
बसृ ीिन्यस्िदा प्रादात्कौपीनिपरो िल्ु न:।
117
वाल्मिकीरािायण िराठी श्याि कुलकणी

िाभ्यादं दौ िदा दृष्ट: कुठारिपरो िल्ु न: ॥22॥


एकाने ल्दधले ल्नज आसन कौपीनल्ि दसु रा देि ।
त्या दोघानं ा िैसे पािुल्न कुठार आपली कुल्ण देि ॥22॥
काषायिपरो वस्त्रं चीरिन्यो ददौ िल्ु न: ।
जटाबन्धनिन्यस्िु काष्ठरज्जिंु दु ाल्न्वि: ॥23॥
एक देि काषायवस्त्र िर दसु रा वस्त्र असे जवळी ।
जटाबन्धना एक देिसे काष्ठ रज्जु दसु रा देई ॥23॥
यज्ञिाण्ििल्ृ ष: कल्श्चत्काष्ठिारं िथापर:।
118
वाल्मिकीरािायण िराठी श्याि कुलकणी

औदम्ु बरी बसृ ीिन्य: स्वल्स्ि के ल्चत्तदाSवदन् ॥24॥


एक यज्ञपात्रेच देिसे काष्ठिारदसु रा कोणी ।
उम्बर काष्ठे कृि दे बैठक आशीवकचची देइ कुणी ॥24॥
आयष्ु यिपरे प्रािुिकदु ा ित्र ििषकय: ।
ददश्चु ैव वरानसवे िनु य: सत्यवाल्दन: ॥25॥
आणखी कािी देि आशीवकच कमयाणप्रद दोघानं ा ।
िसेच दीघाकयष्ु य ल्चल्न्ििी देण्या काल्ि नसे ज्यानं ा ॥25॥
आश्चयकल्िदिाख्यानं िल्ु ननां संप्रकीिकिम्।
119
वाल्मिकीरािायण िराठी श्याि कुलकणी

परं कवीनािाधारं सिाप्तं च यथाक्रिम् ॥26॥


वाल्मिल्किल्ु ननी रचलेले आश्चयकिररि िे आख्यान ।
सवोत्कृष्ट यथाक्रि ज्याचा आधार घेल्िल कवीजन ॥26॥
अल्िगीिल्िदं गीिं सवकगील्िषु कोल्वदौ ।
आयष्ु यं पल्ु ष्टजनानं सवकश्रल्ु ििनोिरम् ॥27॥
योवय असे गायनास ििु चे गायनिी उत्ति िोई ।
श्रिु ीिनोिर ऐकल्ि त्याना आयवु कधकक,अभ्यदु यी ॥27॥
प्रशंस्यिानौ सवकत्र कदाल्चत्तत्र गायकौ।
120
वाल्मिकीरािायण िराठी श्याि कुलकणी

रर्थयासु राजिागेषु ददशक िरिाग्रज: ॥28॥


स्िल्ु िवचने सवकत्र जयांवर गायकद्वय त्या जािाना
राजपथावरर रथी बैसनु ी िरिाग्रज पािी त्याना ॥28॥
स्ववेष्ि चानीय ििो भ्रािरौ स कुशीलवौ ।
पजू यािास पजू ािो राि: शत्रल्ु नबिकण: ॥29॥
आणी गल्ृ ि कुशलव बन्धनंू ा पजू ा करण्या योवय असे ।
राि शत्रनु ाशक त्या दोघां बसवल्ु न त्यानं ा पल्ू जिसे ॥29॥
आसीन: कांचने ल्दव्ये स च ल्सिं ासने प्रि:ु ।
121
वाल्मिकीरािायण िराठी श्याि कुलकणी

उपोपल्वष्टै: सल्चवैभ्राकिल्ृ िश्च सिल्न्वि: ॥30॥


सवु णकिय ल्संिासल्न बसले असिी जेव्िां रािप्रिू ।
सिीप त्याच्ं या बसले असिी ित्रं ीगण िैसे बन्धू ॥30॥
दृष्ट्वा िु रूपसपं न्नौ ल्वनीिौ भ्रािराविु ौ ।
उवाच लक्ष्िणं राि: शत्रघ्ु नं िरिंिथा ॥31॥
पािुल्न बन्धद्वु या रूप सपं न्न ,ल्वनयशीलिी िसे ।
राि वदे लक्ष्िणा,िरि अन् शत्रघ्ु नाला िेल्ि असे ॥31॥
श्रयू िािेिदाख्यानियोदेववचकसो:।
122
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वल्चत्राथकपदं सम्यवगायकौ सिचोदयत् ॥32॥


देविमु य िेजस्वी द्वय जे गाल्ि काव्य वच अथक िरे ।
ऐका सगळे आख्यानल्ि िे आश्चयाकने िरलेले ॥32॥
िौ चाल्प िधरु ं रक्तं स्वल्चत्तायिल्न:स्वनम्।
िन्त्रीलयवदत्यथां ल्वश्रिु ाथकिगायिाम् ॥33॥
त्या दोघानं ी िनापासनु ी िधरु स्वर लावल्ु न आपल
ु े
वाद्यासं ि िे अथकपणू क आख्यान गाउनी दाखवले ॥33॥
ह्लादयत्सवकगात्राल्णिनांल्स हृदयाल्न च।
123
वाल्मिकीरािायण िराठी श्याि कुलकणी

श्रोत्राश्रयसख
ु ं गेयं िद्विौ जनससं ल्द ॥34॥
सवकजनांची गात्रे,हृदये िने िल्ु दि िोउल्न गेली ।
दोघे सन्ु दर सिेि गािी श्रोत्यां श्रवणसखु े ल्िळली ॥34॥
इिौ नी पाल्थकवलिणाल्न्विौ कुशीलवौ चैव ििािपल्स्वनौ ।
ििाल्प ििूल्िकरं प्रचििे ििानिु ावं चररिंल्नबोधि ॥35॥
िे दोघे जरी िल्ु नलिण िरर असिी राजलिणे यक्त ु ।
िजसाठीिी गणु कर असिे चररत्र वणकन जे कररि ॥35।।
ििस्िु िौरािावच:प्रचोल्दिावगायिां िागकल्वधानसंपदा ।
124
वाल्मिकीरािायण िराठी श्याि कुलकणी

स चाल्प राि: पररषद्गि: शनैबकिु षू यासक्तिना बिवू ॥36॥


उत्तेल्जि िोउल्न या शब्दे गािी िागक पद्धिीने ।
रािालािी सिेि शान्िी िल्व िरर ऐके िक्तीने ॥36॥

इत््यषे श्रीिद्रािायणे वाल्मिकीय आल्दकाव्ये बालकाण्डे चतुथग: सर्ग: ॥4॥

125
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्डपंचि: सर्ग:।
।अशी अयोध्या नगरी ती।---1
यापढु ीि सगाणत रूपान्तर अनष्टु ुभ छांदात के िे आहे जो िळ
ू रािायणात वामिील्क िनु ीनी वापरिा आहे.
सवाकपवू ल्क ियं येषािासीत्कृत्स्ना वसन्ु धरा ।
प्रजापल्ििपु ादाय नपृ ाणां जयशाल्लनाम् ॥1॥
अगदी प्राल्चन काळी िोिी सवक वसधंु रा ।
िाब्याि जयशाली जो वैवस्वि िनल्ू चया ॥1॥
येषांच सगरो नाि सागरो येन खाल्नि: ।
126
वाल्मिकीरािायण िराठी श्याि कुलकणी

षल्ष्टपत्रु सिस्राल्ण यं यान्िं पयकवारयन् ॥2॥


सागारा खल्णले ज्याने राजा सगर त्यािला
स्वारीस ल्नघिा पत्रु षल्ष्ट सिस्र सोबिी ॥2॥
इक्ष्वाकूणाल्िदं िेषां राज्ञां वश
ं े ििात्िनम् ।
ििदत्ु पन्निाख्यानं रािायणल्िल्ि श्रिु म् ॥3॥
ििात्िा इिावाकंू च्या कुळासबं ल्ं ध काव्य जे
रािायण नािे झाले प्रल्सद्ध सागं िाि जे॥3॥
िल्ददं विकल्यष्याव: सवां ल्नल्खलिाल्दि: ।
127
वाल्मिकीरािायण िराठी श्याि कुलकणी

धिककािाथकसल्ििं श्रोिव्यिनसयू िा ॥4॥


िेच सांगि आिे िी प्रारंिापासनु ी आिा
धिक काि ल्न िोिाला ऐकावे ित्सराल्वना ॥4॥
कोशलो नाि िल्ु दि: स्फीिो जनपदो ििान्।
ल्नल्वष्ट: सरयिू ीरे प्रििू धनधान्यवान् ॥5॥
सरयू नल्दच्या िीरी नािे कोशल देश िा
सिद्ध
ृ धनधान्ये िो प्रल्सद्ध जनलोल्क िो ॥5॥
अयोध्या नाि नगरी ित्रासीमलोकल्वश्रिु ा ।
128
वाल्मिकीरािायण िराठी श्याि कुलकणी

िननु ा िानवेन्द्रेण या परु ी ल्नल्िकिा स्वयम् ॥6॥


अयोध्या नािे नगरी लोक आनंल्दि सदा ।
िानवेन्द्र िनू याने स्वि: ल्नल्िकल्ल िी असे ॥6॥
आयिा दि च द्वे च योजनाल्न ििापरु ी ।
श्रीििी श्रील्ण ल्वस्िीणाक सल्ु विक्त ििापथा ॥7॥
िीस कोस असे लाम्बी रुंल्द सािेसाि िी
ल्वस्िीणक,रुंद रस्त्यानं ी यक्त
ु वैिव यक्त
ु िी ॥8॥
राजिागेण िििा सल्ु विक्तेन शोल्ििा ।
129
वाल्मिकीरािायण िराठी श्याि कुलकणी

िक्त
ु पष्ु पावकीणेन जलल्सक्तेन ल्नत्यश: ॥8॥
स्पष्ट रे ल्खव अन् रुंद राजिागक सशु ोल्िि ।
ज्यावरी जल ल्शपं नू उन्िक्त ु वल्षकिी फुले ॥8॥
िां िु राजा दशरथो ििाराष्र्ल्ववधकन:।
परु ीिावासयािास ल्दल्व देवपल्ियकथा ॥9॥
ििा राष्रास पाळी जो ल्िथे राजा दशरथ ।
देवराज इद्रं ापरी वाढवीले िये परु ी ॥9॥
कपाटिोरणविी सल्ु विक्तान्िरापणाम्।
130
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवकयन्त्राबधु विीिल्ु षिाम्ं सवकल्शल्मपल्ि: ॥10॥


किानी वेल्शनी यक्त ु योवय जागी परु ीि त्या ।
यक्त
ु यत्रं ायधु े िाट ल्शमपी काराल्गर िसे ॥10॥
सिू िागधसबं ाधां श्रीििीििल
ु प्रिाम् ।
उच्चाट्टालध्वजविीं शिवनीशिसंकुलाम् ॥11॥
स्िल्ु िपाठक आल्ण िाट असिी नगरीि पष्ु कळ ।
उंचिाि्यां ध्वजे यक्त
ु िोफानं ी शि सज्जिी ॥11॥
वधनू ाटकसंगैश्च संयक्त
ु ां सवकि:परु ीम् ।
131
वाल्मिकीरािायण िराठी श्याि कुलकणी

उद्यानाम्रवणोपेिां िििीं सालिेखलाम् ॥12॥


आबं राया ल्न उद्याने नत्ृ यशाला ल्स्त्रयांसवे ।
नगरीस िटबदं ीचे असे रिण िोविी॥12॥
दगु कगिं ीरपररखां दगु ाकिन्यैदरकु ासदाम् ।
वाल्जवारणसंपणू ाां गोल्िरुष्रै: खरै स्िथा ॥13॥
दगु ,क खदं क अनमु लघ्ं य स्वकीयां इिरासं िी ।
गज,अश्व ल्िथे फार बैल गदकि उंटिी ॥13॥
सािन्िराजसंगैश्च बल्लकिकल्िराविृ ाम् ।
132
वाल्मिकीरािायण िराठी श्याि कुलकणी

नाना देशल्नवासैश्च वल्णल्विरुपशोल्ििाम् ॥14॥


कर देण्यास सािंि येिी वैश्य िसे ल्िथे ।
नाना देशािनु ी िेथे येिा नगरर शोििे ॥14॥
प्रासादै रत्नल्वकृिै: पवकिैररव शोल्ििाम् ।
कूटागारै श्च संपणू ाकल्िन्द्रस्येवािराविीि ॥15॥
रत्नखल्चि प्रासादे पवकिप्राय िल्न्दरे ।
क्रीिािवने ल्स्त्रयाच्ं या जणु इन्द्रअिराविी ॥15॥
ल्चत्रािष्टापदाकारां नरनारीगणायिु ाम् ।
133
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवकरत्नसिाकीणाां ल्विानगिृ शोल्ििाम् ॥16॥


सवु णकवखक ल्चत्रानी शोिे नरनारी गणे ।
प्रासाद उच्च िे िव्य रत्नानं ी सवक शोल्िि ॥16॥
गिृ गाढािल्वल्च्छद्रा सिििू ौ ल्नवेल्शिाम् ।
शाल्लिंिुलसंपणू ाकल्ििकु ाण्िरसोदकाम् 17॥
घरे ल्वपल ु सवकत्र सपाट धरणीवरी ।
पररपणू क ििं ु ले िी जले इिरु सापरी ॥17॥
दन्ु दिु ील्ििदकृ ङ्गैश्च वीणाल्ि: पणवैस्िथा ।
134
वाल्मिकीरािायण िराठी श्याि कुलकणी

नाल्दिां िशॄ ित्यथां पल्ृ िव्यां िािनत्तु िाम् ॥18॥


िदृ गं दन्ु दिु ी वीणा नगारे वाद्य वादने ।
सदा दिु दिु े त्याने पर्थृ वीवर अल्ि उत्ति ॥18॥
ल्विानल्िव ल्सद्धानाम् िपसाल्धगिं ल्दल्व ।
सल्ु नवेल्शिवेष्िान्िां नरोत्तिसिाविृ ाम् ॥19॥
स्वगाकि ल्सद्ध लोकानं ा वाययु ानच प्राप्त िे ।
उत्कृष्ट नगरी ऐसी नरे उत्ति व्याप्त िी ॥19॥
ये च बाणैनक ल्वध्यल्न्ि ल्वल्वक्तिपरापरम्
135
वाल्मिकीरािायण िराठी श्याि कुलकणी

शब्दवेध्यं च ल्वििं लघिु स्िा ल्वशारदा: ॥20॥


नेिबाज ल्िरंदाज ल्नशस्त्रा,एकट्या नरा ।
वधिी न परी शरू शब्दवेधेल्ि िारिी ॥20॥
ल्सह्मं व्याघ्रवरािाणाम् ित्तानाम् नदिां वने ।
िन्िारो ल्नल्शिै: शस्त्रेबकलाद्बािुबलैरल्प॥21॥
ल्सिं व्याघ्र वरािानं ी अरण्य िरले असे।
शस्रानी िीक्ष्ण ल्कंवा त्या िल्ु ष्टयद्ध
ु ील्ि िारिी ॥21॥
िादृशानाम् सिस्त्रैस्िािल्िपणू ाां ििारथै: ।
136
वाल्मिकीरािायण िराठी श्याि कुलकणी

परु ीिावास्यािास राजा दशरथस्िदा ॥22॥


सिस्रावल्ध ऐसे ज्या परु ी वीर ििारथी ।
राििी िेथ ज्या स्थानी करी दशरथ राज्य्िी ॥22॥
िािल्वनिल्िगकणु वल्िराविृ ां ल्द्वजोत्तिैवेदषिङ्पारगै: ।
सिस्रदै: सत्यरिैिकिात्िल्ििकिल्षककमपैऱ्ऋल्षल्िश्च के वलै: ॥23॥
ल्द्वज थोर अल्वनिोत्री पारंगि वेदशाल्स्त्रिी ।
उदार ल्न सत्यवादी ऋल्ष ििल्षक सिान िे ॥23॥
इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे पंचिस्सर्ग:॥
137
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 6
।अशी अयोध्या नगरी ती।---2
िस्यां पयु ाकियोध्यायां वेदल्वत्सवकसंग्रि:।
दीघकदशी ििािेजा: पौरजानपदल्प्रय: ॥1॥
इक्ष्वाकूणािल्िरथो राज्या धिकरिी वशौ ।
ििल्षककमपो राजल्षकल्स्त्रषु लोके षु ल्वश्रिु :॥2॥
बलवाल्न्नििाल्ित्रो ल्ित्रवाल्न्वल्जिेल्न्द्रय: ।
धनैश्च संग्रिैश्चान्यैश्श्क्रवैश्रवणोपि: ॥3॥
138
वाल्मिकीरािायण िराठी श्याि कुलकणी

यथा िनिु िक ािेजा लोकस्य परररल्ििा ।


िथा दशरथो राजा वसज्जगदपालयत् ॥4॥
अयोध्या नगरीिनू राज्य पर्थृ वीवरी करी ।
िनचु ी परंपरा पाळी प्रजापालनदि जो ॥1॥
वेदाि पारंगि िो इक्ष्वाकु कुल गौरव ।
राजषील्ि,ििषीिी ल्िन्िी लोकी प्रल्सद्ध िो ॥2॥
बलवान नाल्श शत्रनंू ा ल्ित्रवान ल्जिेल्न्द्रय ।
धन संग्रि इिकु ा की शोिे इद्रं कुबेरवत् ॥3॥
139
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रित्ु व अनेक स्रोिी त्यागििू ी असे जणू ।


प्रजेवरर करी प्रेि त्यािळु े जनिाल्प्रय ॥4॥
िेन सत्याल्िसन्धेन ल्त्रवगकिनल्ु िष्ठिा ।
पाल्लिा सा परु ी श्रेष्ठा इन्द्रेणेवािराविी ॥5॥
सत्यवचनी ल्त्रवगाांस पाळी जो आपल ु ी परु ी ।
नपृ श्रेष्ठ जणू ऐसा इन्द्राने अिराविी ॥5॥
टीप:ल्त्रवगाकस म्िणजे धिक,अथक आल्ण काि या परुु षाथाकस

140
वाल्मिकीरािायण िराठी श्याि कुलकणी

िल्स्िन्परु वरे हृष्टा धिाकत्िानो बिुश्रिु ा: ।


नरास्िष्टु ा धनैस्स्वैस्स्वैरलब्ु धास्सत्यवाल्दन: ॥6॥
सद्गणु ी जन सिं ष्टु धिाकत्िे ल्न बिुश्रिु ।
स्वधने िष्टु ना लोिी नेििी सत्य बोलि ॥6॥
नामपसल्न्नचय: कल्श्चदासीिल्स्िन् परु ीििे ।
कटुम्बी यो ह्यल्सद्धाथोS गयाश्वधनधान्यवान् ॥7॥
त्या परु ीि उत्ति जे धनवान जन सवकिी ।
गरु े अश्व धने िप्तृ सवक गिृ प्रिख
ु िी ॥8॥
141
वाल्मिकीरािायण िराठी श्याि कुलकणी

कािी वा न कदयो वा नश ृ सं : परुु ष: क्वल्चत् ।


द्रष्टु शक्यियोध्यायान्नाल्वद्वान्न च नाल्स्िक: ॥8॥
नगरीि नसे कोणी कािी कंजषु नाल्स्िक ।
िसे क्रूर ,अल्वद्वान अयोध्येि कुणी नसे ॥8॥
सवे नराश्च नायकश्च धिकशीलास्ससु यं िा: ।
उल्दिाश्शीलवत्तृ ाभ्यां ििषकय इवािला: ॥9॥
नर सवक िश्या नारी धिकपालक सयं िी ।
शीलयक्त
ु ििापात्र ििात्िे विकने जणु ॥9॥
142
वाल्मिकीरािायण िराठी श्याि कुलकणी

नाकुण्िली नािकुटी नास्रववी नामपिोगवान् ।


नािष्टृ ो नानल्ु लप्ताङ्गो नासगु न्धश्च ल्वद्यिे ॥10॥
नसे कुल्ण न ज्या कुन्िल कानी ,रत्न नसे अगं ावरिी।
िार नसे सस्ु नाि िनावरर सगु न्धी लेप, न िनवू रिी ॥10॥
नािष्टृ िोजी नादािा नाप्यनङ्गदल्नष्कधक्ृ ।
नािस्िािरणो वाSल्प दृष्यिे नाप्यनात्िवान् ॥11॥
िष्टु असे िनसोक्त खाउनी दान यथाशक्ती करिो
बािुिषू णे िािावरिी कंठी िार ल्नि संयल्ि िो
143
वाल्मिकीरािायण िराठी श्याि कुलकणी

नानाल्ििाल्वननाकयज्या न िद्रु ोवा न िस्कर: ।


कल्श्चदासीदयोध्यान्न च ल्नवत्त्कृ सक
ं र: ॥12॥
अल्वनिोत्र करिी सवक त्यागिी करिी िसे ।
नसे चोर कुणी िैसा वणकसक ं र जन्ििी ॥12॥
स्वकिकल्नरिा ल्नत्यं ब्राह्मणा ल्वल्जिेल्न्द्रया: ।
दानाध्ययनशीलश्च सयं िाश्च पररग्रिे }}13॥
आपमु या किी ब्राह्मण ित्पर इल्न्द्रयावं री ल्नयत्रं ण ।
दान कररल्ि ल्वद्वान् अभ्यासक पत्नीशी न प्रिारण ॥13॥
144
वाल्मिकीरािायण िराठी श्याि कुलकणी

न नाल्स्िको नानिृ को न कल्श्चदबिुश्रिु :


नासयू को न चाSशक्तो नाल्वद्वाल्न्वयिे िदा ॥14॥
कोल्ण न नाल्स्िक,असत्यवचनी सवक बिुश्रिु िे असिी ।
परस्पराचं ा द्वेष न करिी सवक सल्ु शल्िि कृल्िशील ॥14॥
नाषिङ्गल्वदत्रासीन्नाव्रिो नासिस्रद:।
न दीन: ल्िप्तल्चत्तो वा व्याल्थिो वाSल्प कश्चन ॥15॥
ब्राह्मण असिी प्रल्वण षिङ्गी वेदाच्ं या धाल्िकक ल्वल्धि ।
दीन न कोणी िसा नसे कुणी दान सिस्रे ना कररि ॥15॥
145
वाल्मिकीरािायण िराठी श्याि कुलकणी

कल्श्चन्नरो वा नारी वा नाश्रीिान्नाप्यरूपवान् ।


द्रष्टु ं शक्यियोध्यायांनाल्प राजन्यिल्क्तिान् ॥16॥
नसे कुणी नर नारर अयोध्यावाल्स दररद्री वा ल्वरुप ।
िसेच कुल्णिी नसे िजि ना नरे शल्सिासनाल्धप ॥16॥
वणेष्व्यग्र्यचतथु ेषु देविाल्िल्थपजू का: ।
कृिज्ञाश्च वदान्याश्च सरू ा ल्वक्रिसयं िु ाअ: ॥17॥
दीघाकयषु ी नरास्सवै धिांसत्यं च सल्ं श्रिा:।
सल्ििा: पत्रु पौत्रेश्च ल्नत्यं स्त्रील्ि: परु ोत्तिे ॥18॥
146
वाल्मिकीरािायण िराठी श्याि कुलकणी

अयोध्येल्िल ब्राह्मण िे पजू िी देवां अिील्थना ।


कृिज्ञ उदार हृदयी शरू ल्वक्रिशाल्लिी ॥18॥
दीघाकयषु ी िसे सवक धिे सत्ये च वागिी ।
पत्रु पौत्रासवे िैसे स्वपल्त्न सि राििी ॥19॥
ित्रं ब्रििखु ं चासीद्वैश्या: ित्रिनव्रु िा: ।
शद्रू ास्स्वधिकल्नरिास्िीन्वणाकनपु चाररण: ॥20॥
िल्त्रय ब्राह्मणा िानी वैश्य िैसेच िल्त्रयां ।
पाळुनी आपला धिक ल्त्रवणाक शद्रू सेल्वल्ि ॥20॥
147
वाल्मिकीरािायण िराठी श्याि कुलकणी

सा िेनेक्ष्वाकुनाथेन परु ी सपु रररल्ििा ।


यथा परु स्िात्िननु ा िानवेन्द्रेण धीििा ॥20॥
अयोध्या परु रला रिी नपृ दशरथ सवकथा ।
जैसे पल्ू वक िननू े जो बल्ु द्धिान् नर सवकदा ॥20॥
योधानािल्वनकमपानां पेशलानाििल्षकणाम् ।
सम्पणू ाक कृिल्वद्यानां गिु ा के सररणाल्िव ॥21॥
ज्वलिं असिी योद्धे जणु ल्सिं गिु िे ले ।
िानी बहु ऋजु तैसे पारांगत शस्त्रचािनी॥21॥
148
वाल्मिकीरािायण िराठी श्याि कुलकणी

काम्िोजल्वषये जािैबाकव्िीकै श्च ियोत्तिै: ।


वनायजु ैनकदीजैश्च पणू ाक िररियोत्तिै:॥22॥
आणिी उत्ति अश्व ,ल्सन्धु काम्िोज आणखी ।
वनायु येथल्ु न िेच इद्रं उच्चैश्रव्यापरी ॥22॥
ल्वन्ध्यपवकिजैिकिे: पणू ाक िैिविैरल्प ।
िदाल्न्विैल्िकबलैिाकिङ्गै: पवकिोपिै: ॥23॥
ऐराविकुलीनैश्च ििापद्मकुलैस्िथा ।
अजं नादल्प ल्नष्पन्नैवाकिनादल्प च ल्द्वपै: ॥24॥
149
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्ििावि िसे ल्वन्ध्य पवकिी प्राप्त िे गज ।


बलवान असिी फार ित्त पवकि िे जणू ॥23॥
ऐरावि,ििापद्म,अन्जना ,वािनाकुळी ।
असल्ि िे िदोन्ित्त इद्रां ऐरावतापरी॥24॥
िद्रैनकन्द्रैिकगृ ैश्चैव िद्रिन्द्रिगृ ैस्िथा ।
िद्रिन्द्रैद्रिक गृ िन्द्रैश्च सा परु ी ।
ल्नत्यििैस्सदा पणू ाक नागैरचलसल्न्निै: ॥25॥
िद्र,िन्द्र कुळािीलिद्र िन्द्र सक
ं रे ।
150
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्िन्िीच्या सक
ं रे प्राप्त िदोन्ित्त असे गज।
अयोध्या नगरी पणू क िल्त्तनी िरली असे ॥25॥
सा योजने च द्वे ियू : सत्यनािा प्रकाशिे }
यस्या दशरथो राजा वसन् जगदपालयत् ॥26॥
सोळा िैलाि ल्वस्िारे नगरी दशरथाल्च िी ।
असे राज्य करे जेथ नाि साथकक िी असे ॥26॥
िां परु ीं स ििािेजा राजा दशरथो ििान् ।
शशास शल्ििाल्ित्रो नित्राणीय चद्रं िा ॥27॥
151
वाल्मिकीरािायण िराठी श्याि कुलकणी

त्या परु ीस ििािेज राजा दशरथ ििान् ।


करी शासन िो जैसा चन्द्र नित्रा निाल्िल ॥28॥
िां सत्यनािा दृढिोरणागकलां ।गिृ ल्ै वकल्चत्रैरुप्शोल्ििां ल्शवाम् ।
परु ीियोध्यां नसृ िस्रसक
ं ु लां शशास यै शक्रसिो ििीपल्ि: ॥28॥
नाव आपले साथक करी जी द्वारे जील्च अल्िदृढ ।
जनसिस्र गिृ ी ऐसी परु ी दशरथ इद्रं ापरी चालवी ॥28॥
इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्िेषष्ठस्सगक:॥

152
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 7
। दशरथ राजा व त्याचे अिात्य याचां े वणणन ।
िस्यािात्या गणु ैरासल्न्नक्ष्वाकोस्िु ििात्िन:।
िन्त्रज्ञाश्चेङ्ल्गिज्ञाश्च ल्नत्यं ल्प्रयल्ििे रिा: ॥1॥
ििात्िा इक्ष्वाकंू चे गणु सपं न्न अिात्यिी।
िज्ञ इल्ं गि जाणीि करण्या राजल्ििासिी ॥1॥
अष्टौ बिवू वु ीरस्य िस्यािात्या यशल्स्वन: ।
शचु श्चानरुु क्ताश्च राजकृत्येषु ल्नत्यश: ॥2॥
153
वाल्मिकीरािायण िराठी श्याि कुलकणी

यशस्वी वीर राजाचे अिात्य आठ राििी ।


ल्ििास्िव दि राजाच्या राज्ञ किकव्य दििी ॥2॥
ध्रल्ु ष्टजकयन्िो ल्वजयल्स्सद्धाथो ह्यथकसाधक:।
अशोको िन्त्रपालश्च सिु न्त्रश्चाष्टिोSिवत् ॥3॥
अथकसाधक ल्सद्धाथक धल्ृ ष्ट ल्सद्धाथक ,िन्त्रपाल ।
सिु न्त्र,अशोक,ल्वजय नािे अष्टप्रधान िे ॥3॥
ऋल्त्वजौ द्वावल्िििौ िस्याSSस्िािल्ृ षसत्तिौ ।
वल्सष्ठ वािदेवश्च िल्न्त्रणश्च िथापरे ॥4॥
154
वाल्मिकीरािायण िराठी श्याि कुलकणी

िख्ु य ऋल्त्वज िे दोन असिी ऋल्षसत्ति ।


वल्सष्ठ ल्न वािदेव आणखी िल्न्त्र राििी ॥4॥
सयु ज्ञोSप्यथ जाबाल्ल: काश्यपोSथ गौिि: ।
िाकक ण्िेयस्िु दीघाकयस्ु िथा कात्यायनो ल्द्वज: ॥5॥
एिैब्रकह्मल्षकल्िल्नकत्यिल्ृ त्वजस्िस्य पौवकका: ।
ल्वद्याल्वनीिा ह्रीिन्ि: कुशला ल्नयिेल्न्द्रया: ॥6॥
सयु ज्ञ आल्ण जाबाल्ल काश्यप गौिििी िसे ।
िाकां िेय ल्ि दीघाकयु कात्यायन ल्द्वज त्याििी ॥5॥
155
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिागि पौवककाश ं ी यां कररिी ऋल्त्वज ल्नत्यिी ।


ल्वद्याल्वनय संपन्न ल्नयिेल्न्द्रय कुशलिी॥6॥
श्रीिन्िश्च ििात्िानश्शास्त्रज्ञा दृढल्वक्रिा
कील्िकिन्ि: प्रल्णल्ििा: यथावचनकाररण: ॥7॥
िेज ििायश:प्राप्ता:ल्स्ििपवू ाकल्ििाषणा:
क्रोधात्कािाथकििे ोवाक न ब्रयू रनिृ ं वच: ॥8॥
धनवान जाणिी शास्त्रे िसेच दृढल्नश्चयी ।
एकाग्रल्चत्त िेजस्वी वागिी बोलिी जसे ॥7॥
156
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििाशील कीिीिन्ि ल्स्ििपवू कक बोलिी


क्रोधे वा काल्ि िेिनु े असत्य नच बोलिी॥8॥
िेषािल्वल्दिं ल्कंल्चत्स्वेषु नाल्स्ि परे षु वा ।
ल्क्रयिाणं कृिं वाल्प चारे णाल्प ल्चकील्षकिम् ॥9॥

पररल्चिासं वे ल्कंवा अपरील्चि जनासं वे ।
िेर नेिल्ु न घिलेले जाणिी घिणार जे ॥9॥
कुशला व्यविारे षु सौह्रुदषे ु परील्ििा: ।
157
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्राप्तकालं िु िे दण्िं धारयेयस्ु सिु ेष्यल्प ॥10॥


कुशल व्यविाराि ल्ित्र पारखिाि जे ।
आवश्यक असे िेव्िां दण्ििी पत्रु ासं िी ॥10॥
कोशसग्रं िणॆ यक्त
ु ा बलस्य च पररग्रिे ।
अल्ििं चाल्प परुु षं न ल्वल्िस्ं यरु दषू कम् ॥11॥
वाढल्वल्ि राज्यकोशा सेनेवरर ल्नयत्रं ण ।
दषू णे देल्ि त्यानं ािी अकारण न दल्ं िि ॥11॥
वीराश्च ल्नयिोत्सािा राजशास्त्रिनल्ु ष्ठिा:।
158
वाल्मिकीरािायण िराठी श्याि कुलकणी

शचु ीनां रल्ििारश्च ल्नत्यं ल्वषयवाल्सनाम् ॥12॥


जाणल्ि धोरण राज्याचे आदशक उत्सािी सदा ।
रल्ििाल्ि सदाचारी नागररक राज्यािले ॥12॥
ब्रह्म ित्रिल्िसं िं स्िे कोशं सिपरू यन् ।
सिु ीक्ष्ण्दण्िास्सप्रं ेक्ष्य परुु षस्य बलाबलम् ॥13॥
राज्यकोश वाढविी न देिा उपद्रव जनां ।
देिी कठोर ल्शिािी बलाबल पािुनी ॥13॥
शचु ीनािेकबद्ध
ु ीनां सवेषां सम्प्रजानिाम् ।
159
वाल्मिकीरािायण िराठी श्याि कुलकणी

नासीत्परु े वा राष्रे वा िषृ ावादी नर: क्वल्चत् ॥14॥


शद्ध
ु चाररत्र्ये िे राष्र रल्ििी करूल्न ििैक्यिी ।
असत्यवादी न कोणी राज्याि वा नगराि वा ॥14॥
कल्श्चन्न दष्टु ्स्ित्रासीत्परदाररिो नर: ।
प्रशान्िं सवकिवे ासीद्राष्रंपरु वरं च ित् ॥15॥
दष्टु कोल्ण नसे िैसा परनारीसवे रि ।
सवकत्र असे शान्िी राष्राि नगराििी ॥15॥
सवु ासस्सवु ेषाश्च िे च सवक सश
ु ील्लन: ।
160
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्ििाथां च नरे न्द्रश्च जाग्रिो नयचिषु ा ॥16॥


असिी सवु श े धारी िल्ं त्र चाररत्र्यवानिी ।
ल्नत्य लि असे त्याचं े नरे शाच्या ल्ििाकिे ॥16॥
गरु ोगकणु गिृ ीिाश्च प्रख्यािाश्च पराक्रिे ।
ल्वदेशेष्वल्प ल्वज्ञािास्सवकिो बल्ु द्धल्नश्चयात् ॥17॥
गणु ग्रिण ज्येष्ठाचं े ,प्रख्याि पराक्रिी ।
स्वदेशी परदेशीिी बल्ु द्धयोगे प्रल्सद्ध िे ॥17॥

161
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्ििो गणु वन्िश्च न चासन् गणु वल्जकिा: ।


सल्न्धल्वग्रि ित्त्वज्ञा:प्रकृत्या सम्प्रदाल्न्विा:॥18॥
गणु ानं ी सवक सपं न्न गणु रल्िि न कोल्णिी ।
यद्ध
ु काल ल्न शान्िीचे उपजि ज्ञान त्यां असे ॥18॥
िन्त्रसंवरणे शक्ताश्श्लक्ष्णास्सक्ष्ू िासु बल्ु द्धषु ।
नील्िशास्त्रल्वशेषज्ञास्स्ििं ल्प्रयवाल्दन: ॥19॥
गप्तु िा राल्खिी योवय प्रसगं ी सक्ष्ू ि बल्ु द्ध िे ।
नील्िशास्त्र िया ज्ञाि ल्प्रयिाषण बोलिी ॥19॥
162
वाल्मिकीरािायण िराठी श्याि कुलकणी

ईदृशैस्िैरिात्यैस्िु राजा दशरथोSनय:।


उपपन्नौ गणु ोपेिैरन्वशासद्वसन्ु धराम् ॥20॥
अश्या िल्न्त्रगणाद्वारे जे यक्त
ु गणु सचं ये ।
दशरथ राजा ल्नष्पाप पल्ृ र्थवचे राज्य चालवी ॥20॥
अवेििाणश्चारे ण प्रजा धिेण रंजयन् ।
प्रजानां पालनं कुवकन्नधिाकन्पररवजकयन् ॥21॥
ल्वश्रिु ल्स्त्रषु लोके षु वदान्यस्सत्यसगं र: ।
स ित्र परुु षव्याघ्रश्शशास पल्ृ थवील्ििाम् ॥21॥
163
वाल्मिकीरािायण िराठी श्याि कुलकणी

िेराच्ं या सक्ष्ू ि दृष्टीने प्रजा रिण िोिसे ।


प्रजेचे पालन िैसे राज्ये धिाकनसु ारण ॥
सत्यशील परुु षव्याघ्र सत्यशील ल्न शरू िी ।
प्रल्सद्ध ल्िन्िी लोकाि दशरथ पल्ृ थवीपिी ॥21॥
नाध्यगच्छल्द्वल्शष्टं वा िमु यं वा शत्रिु ात्िन:।
ल्ित्रयान्निसािन्ि: प्रिापििकण्टक:
स शशास जवद्राजा ल्दयं देवपल्ियकथा ॥23॥
राजास असिी ल्ित्र आज्ञेि िांिलीकल्ि
164
वाल्मिकीरािायण िराठी श्याि कुलकणी

शत्रु ल्नदाकलन शौयाकने करी शत्रु नसे िया ।


राज्य चालल्व िो जैसा स्वगी इन्द्र करीिसे ॥23॥
िैिकल्न्त्रल्ििकन्त्रल्ििे ल्नयक्त
ु वकत्तृ ोSनरु क्तै: कुशलैस्सिथै: ।
स पाल्थकवो दील्प्तिवाप यक्त ु स्िेजोियैगोल्िररवोल्दिोsकक :॥24॥
स्वल्ििास्िव ल्नयक्तु के ले सिथक िन्त्री कुशल असे ।
त्याच्ं या सममयासवे राज्य करर सयू ाकपरर कील्िकिान ल्दसे ॥24॥
इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे सप्तिस्सर्ग: ॥

165
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 8
|राजा दशरथ पत्रु प्राप्तीसाठी अश्चिेध यज्ञाचा ल्वचार िल्न्त्रगणापां ढु े िाडां तो|
िस्य त्वेवं प्रिावस्य धिकज्ञस्य ििात्िन: ।
सिु ाथां िप्यिानस्य नासीद्वशं करस्सिु : ॥1॥
अश्या प्रिावी धिकज्ञ िश्या ििाप्रिापी राजाला ।
वंश वाढण्या उपाय करर पण िोि नसेिी सिु त्याला ॥1॥
ल्चन्ियानस्य िस्यैवं बल्ु द्धरासीन्ििात्िन: ।
सिु ाथां ियिेधेन ल्किथां न यजाम्यिम् ॥2॥
166
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वचार कररिा या गोष्टीवर बल्ु द्धिान त्या राजाने ।


सचु ले ऐसे पत्रु प्राल्प्तस्िव अश्विेध यज्ञा करणे ॥2॥
स ल्नल्श्चिां िल्िं कृत्वा यष्टव्यल्िल्ि बल्ु द्धिान् ।
िल्न्त्रल्िस्सि धिाकत्िा सवैरेव कृिात्िल्ि: ॥3॥
ििोSब्रवील्ददं राजा सिु न्त्रं िल्न्त्रसत्तिम् ॥
शीघ्रिानय िे सवाकन्गरू ु न्स्िान् सपरु ोल्ििान् ॥4॥
ल्वचार करुनी या यज्ञाचा बल्ु द्धिान सद्गल्ु ण राजा ।
ल्वश्वासाल्िल िन्त्रीगणांना सवाक बोलल्व िो काजा ॥3॥
167
वाल्मिकीरािायण िराठी श्याि कुलकणी

िन्त्र्याचं ा जो प्रिख
ु सिु न्त्रा त्यासी आज्ञा अशी करी ।
परु ोल्िि िसे गरुु वर सारे शीघ्र ियाना पाचारी ॥4॥
ित्स्सिु न्त्रस्त्वररिं गत्वा त्वररिल्वक्रि: ।
सिानयत्स िान् सवाकन् सिस्िान्वेदपारगान् ॥5॥
सयु ज्ञं वािदेवं च जाबाल्लिथ काश्यपम् ।
परु ोल्ििं वल्सष्ठं च ये चान्ये ल्द्वजसत्तिा: ॥6॥
सिु न्त्र फारच ित्पर त्यावर वेगे जाउल्न सवाांना ।
सन्िानाने करी ल्निन्त्रण असल्ि वेदपारंगि त्यांना ॥5॥
168
वाल्मिकीरािायण िराठी श्याि कुलकणी

सयु ज्ञ िैसे वािदेव जाबाल्ल आल्ण काश्यप यानं ा ।


िसे परु ोल्िि वल्सष्ठ आणखी ब्रह्मज्ञल्ि ित्त्वज्ञांना ॥6॥
िान्पजू ल्यत्वा धिाकत्िा राजा दशरथस्िदा ।
इदं धिाकथसक ल्ििं श्लक्ष्णवं चन्िब्रवीत् ॥7॥
राजा दशरथ जो धिाकत्िा करी पजू ना सवाांच्या ।
धिकयक्त
ु आल्ण अथकपणू क उच्चारी आपमु या वचनाला ॥7॥
िि लालप्यिानस्य पत्रु ाथकन्नाल्स्ि वै सख
ु म् ।
िदथक ियिेधेन यक्ष्याििील्ि िल्ििकि ॥8॥
169
वाल्मिकीरािायण िराठी श्याि कुलकणी

पत्रु प्राप्त न झामयाने सौख्य ना िज लाििे ।


अश्विेध ियासाठी करावा िल्न वाटिे ॥8॥
िदिं यष्टुल्िच्छाल्ि शास्त्रदृष्टेन किकणा ।
कथं प्राप्स्याम्यिं कािं बल्ु द्धरत्रल्वचायकिाम् ॥9॥
त्यास्िव शास्त्रयक्त
ु पद्धल्िने यज्ञ कराया िन घेिे ।
ल्वचार यावर सागं ा आपला पणू क कराया िेििू े ॥9॥
ििस्साल्ध्वल्ि िद्वाकं ब्राह्मणा: प्रल्िपजू यन् ।
वल्सष्ठप्रिख
ु ास्सवे पाल्थकवस्य िख ु ाच्च्यिु म् ॥10॥
170
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वचार उत्ति आिे आपल ु ा सवक परु ोल्िि जन म्िणिी ।


वल्सष्ठांसवे सवक प्रिख
ु जन नपृ वचना सम्िल्ि देिी ॥10॥
ऊचश्चु परिप्रीिास्सवे दशरथं वच: ।
सिं ारास्सल्म्म्रयिािं े िरु गश्च ल्विच्ु यिाम् ॥11॥
अल्िशय आनंल्दि िे ऐकुल्न म्िणिी दशरथ राजाला ।
जिवल्ु न अश्विेधसािग्री त्वररि सोिणे अश्वाला ॥11॥
सवकथा प्राप्स्यसे पत्रु ानल्िप्रेिाश्च
ं पाल्थकव ।
यस्य िे धाल्िककी बल्ु द्धररयं पत्रु ाथकिागिा ॥12॥
171
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वचार आपमु या िनी योवय की पत्रु लाि व्िावा आपणा ।


ल्नल्श्चि िोईल पत्रु लाि जैसी इच्छा आपमु या िना ॥12॥
िि: प्रीिोsिवद्राजा श्रत्ु वा िल्द्वजिाल्षिम् ।
अिात्याश्च
ं ब्रवीद्राजा िषकपयाककुलेिणं ॥13॥
िेव्िां संिष्टु िो राजा ऐकुनी ल्द्वजिाषणा ।
िषकिररि नेत्राने वदे िल्ं त्रगणासं िो ॥13॥
सम्िारास्सल्न्भ्रयन्िां िे गरुु णां वचनाल्दि ।
सिथाकल्धल्ष्ठिश्चास्ववस्सोपाध्यायो ल्विच्ु चिाम् ॥14॥
172
वाल्मिकीरािायण िराठी श्याि कुलकणी

परु ोल्ििानं ी साल्ं गिलेमया सािल्ग्रस जिवा सगळ्या ।


अश्वल्ि यज्ञास्िव सोिावा बलवानानी रल्ियला ॥14॥
सरय्याश्चोत्तरे िीरे यज्ञिल्ू िल्वकधीयिाम् ।
शान्ियश्चाल्िवधकन्िां यथाकमपं यथाल्वल्ध ॥15॥
उत्तर िीरी सरयच्ू या ल्वल्धवत् यज्ञििू ी रचा ।
शाल्न्ि करुल्न स्थानी त्या ल्वनाल्वघ्नच पिू िक ा ॥15॥
शक्य प्राप्तिु यं यज्ञस्सवेणाल्प ििील्ििा ।
नापराधो िवेत्कष्टो यद्यल्स्िन्क्रिसु त्तिे ॥16॥
173
वाल्मिकीरािायण िराठी श्याि कुलकणी

न ल्वघ्न येिा घिला पररपणू चक यज्ञ िा ।


फळ उत्ति लािेल नपृ ास नच सश ं य ॥16॥
ल्छद्रं ल्ि िगृ यन्िेsत्र ल्वद्वासं ो ब्रह्मरािसा: ।
ल्नििस्य च यज्ञस्य सद्य: किाक ल्वनश्यल्ि ॥17॥
दोष त्याल्िल काढाया ब्रह्मरािस िज्ञ िे ।
यज्ञपल्ू िक न झामयास कत्याकचा नाश िोिसे ॥17॥
िद्यथा ल्वल्धपवू ां िे क्रिरु े ष सिाप्यिे ।
िथा ल्वधानं ल्क्रयिां सिथाक: करणेल्ष्वि ॥18॥
174
वाल्मिकीरािायण िराठी श्याि कुलकणी

करिोच यज्ञ जो िी व्िावा पणू क म्िणनू िा ।


व्यवस्था कल्श व्िावी िे िज्ञ सारे िम्ु िी पिा ॥18॥
िथेल्ि चाब्रवु न् सवे िल्न्त्रण:प्रत्यपजू यन् ।
पाल्थकवेन्द्रस्य िद्वाक्यं यथाज्ञप्तं ल्नशम्य िे ॥19॥
राजा दशरथ बोले जे ऐकुनी सवक िल्न्त्रिी ।
िसेच िोइल ऐसे नम्रिावेच बोलिी ॥19॥
िथा ल्द्वजास्िे धिकज्ञा वधकयन्िो नपृ ोत्तिम् ।
अनज्ञु ािास्ििस्सवे पनु जकवियु कथागिम् ॥20॥
175
वाल्मिकीरािायण िराठी श्याि कुलकणी

वन्दनु ी दशरथा जािी सोिुनी स्थान ब्राह्मण ।


ियारीस्िव धिकज्ञ ब्राह्मणा िेथ सोिुनी ॥20॥
ल्वसजकल्यत्वा िाल्न्वप्रान्सल्चवाल्नदिब्रवीत् ।
ल्त्वल्विरुल्प्दष्टोSयम् यथावत्क्रिरु ाप्यिाम् ॥21॥
जािा ब्राह्मण िे राजा िंत्र्यांना बोलवल्ू नया ।
सागं े करण्या िज्ञाच्ं या सिाय्ये ग्रल्न्थ जे असे ॥21॥
इत्यक्ु त्वा नपृ शादल
कू स्सल्चवान्सिपु ल्स्थिान् ।
ल्वसजकल्यत्वा स्वं वैश्ि प्रल्ववेश ििायल्ु ि: ॥22॥
176
वाल्मिकीरािायण िराठी श्याि कुलकणी

असे बोलल्ु नया राजा िन्त्र्यानं ा जे उपल्स्थि ।


सोिुनी िो प्रवेशीि अन्ि:परु ाि आपमु या॥22॥
ििस्स गत्वा िा: पत्नीनरे न्द्रो ह्रदयल्प्रया:
उवाच दीिां ल्वशि यिेSिं सिु कारणात् ॥23॥
आि जाउनी ह्रदयल्प्रय सांगिसे आपमु या पल्त्नजना ।
अश्विेध पत्रु ास्िव करर िी िम्ु िील्ि करा धिाकचरणा ॥23॥
िासां िेनाल्िकान्िेन वचनेन सवु चकसाम् ।
िख
ु पद्मान्यशोिन्ि पद्मानीव ल्ििात्यये ॥24॥
177
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रसन्न ऐकुनी शब्दा वदने अल्िसन्ु दर ।


ल्शल्शरान्िी जशी पद्मे जणु उत्फुमल शोििी ॥24॥

इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे अष्टिस्सर्ग: ॥

178
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 9
|सनत्कुिार राजेन्द्र यानां ी साल्ां गतिी कथा|
एित्रुत्वा रिस्सिू ो राजानल्िदिब्रवीत् ।
ऋल्त्वल्विरुपल्दष्टोSयं परु ावत्तृ ो िया श्रिु : ॥1॥
रथचालक राजाचा एकान्िी वदला असा ।
समला ब्राह्मणे ल्दधला त्यानेिी ऐकला असे ॥1॥
सनत्कुिारो िगवान्पवू ां कल्थिवान्कथाम् ।
ऋषीणां सल्न्नधौ राजन् िव पत्रु ागिं प्रल्ि ॥2॥
179
वाल्मिकीरािायण िराठी श्याि कुलकणी

सनत्कुिार राजेन्द्र यानं ी साल्ं गिली कथा ।


पत्रु ांच्या जन्िाल्वषयी ऋषीना आपमया गिृ ी ॥2॥
काश्यपस्यिु पत्रु ोSल्स्ि ल्विण्िक इल्ि श्रिु : ।
ऋष्यशगंृ इल्ि ख्यािस्िस्य पत्रु ो िल्वष्यल्ि ॥3॥
ऋल्ष काश्यप पत्रु ाला ल्विण्िक प्रल्सद्ध जो
जन्ि देिी िया िोि ऋष्यशगंृ सपु त्रु जो ॥3॥
स वने ल्नत्यसवं द्ध
ृ ो िल्ु नवकनचरस्स्दा ।
नान्यं जानाल्ि ल्वप्रेन्द्रो ल्नत्यं ल्पत्रनवु िकनात् ॥4॥
180
वाल्मिकीरािायण िराठी श्याि कुलकणी

िो वनाि ल्पत्यासगं े एकटा राल्िमयािळ


ु े।
ल्पत्याल्वण कोल्णिी त्यास पररल्चि ना असे ॥4॥
द्वैल्वधं ब्रह्मचयकस्य िल्वष्यल्ि ििात्िन:।
लोके षु प्रल्थिं राजल्न्वप्रैश्च कल्थिं सदा ॥5॥
िानल्सक शारीरीक ब्रह्मचयाकस पाळुनी ।
प्रल्सद्ध ल्िन्िी लोकी राजन् वदल्ि िे िनु ी ॥5॥
िस्यैवं विकिानस्य कालस्सिल्िविकि ।
अल्वनं शश्रु षू िाणस्य ल्पिरं च यशल्स्विम् ॥6॥
181
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्वनदेव पजु नू ीया ल्पत्यासिवेि रािुनी ।


अश्या प्रकारे कांठे ि ब्रह्मचयाकि काळ िो ॥6॥
एिल्स्िन्नेव काले िु रोिपाद प्रिापवान् ।
अङ्गेषु प्रल्ििो राजा िल्वष्यल्ि ििाबल: ॥7॥
याच कालावधीि रोिपाद प्रिापवान ।
ििाशरू असा राजा अङ्गदेशाि िोइल ॥7॥
िस्य व्यल्िक्रिाद्राज्ञो िल्वष्यल्ि सदु ारुणा ।
अनावल्ृ ष्टस्सघु ोरा वै सवकििू ियाविा ॥8॥
182
वाल्मिकीरािायण िराठी श्याि कुलकणी

अयोवय विकने त्याच्या अनावल्ृ ष्ट ियावि ।


राज्याि िोइ सवकत्र सवक प्राण्यां अल्नष्टिी ॥8॥
अनावष्टृ ्यां िु वत्तृ ायां राजा द:ु खसिल्न्वि: ।
ब्राह्मणान्श्रिु वद्ध
ृ ाश्च
ं सिानीया प्रवक्ष्यल्ि ॥9॥
दष्ु काळे दधु कर ऐश्या द:ु खी राजा आवािुनी ।
ब्राह्मणां ज्ञाल्न वद्ध
ृ ानं ा उपायास ल्वचाररल ॥9॥
िवन्िश्श्रिु धिाकणो लोकचाररत्रवेल्दन:।
सिाल्दशन्िु ल्नयिं प्रायल्श्चत्तं यथा िवेत् ॥10॥
183
वाल्मिकीरािायण िराठी श्याि कुलकणी

जाणिा आपण सवक रिाटी जगिी कशी ।


सांगा काय के मयाने प्रायल्श्चत्त यावर घिे ॥10॥
यक्ष्यल्न्ि िे ििीपालं ब्राह्मणा वेदपारगा: ।
ल्विण्िकसिु ं राजन्सवोपायैररिानय ॥11॥
वेदपारंगि शास्त्री िे सांगिील नपृ ा असे ।
बोलवा ऋष्यशगंृ ाला ल्विाण्िक पत्रु जो ॥11॥
आनय्य च ििीपाल ऋष्यशगंृ ससु त्कृिम् ।
प्रयच्छ कन्या शान्िा वै ल्वल्धना ससु िाल्िि: ॥12॥
184
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋष्यशगंृ ास आणनू ियाचा आदर करी ।


आपल
ु ी कन्यका शान्िा राजा, त्या अल्पक आदरे ॥12॥
िेषां िु वचनं श्रत्ु वा राजा ल्चन्िां प्रपत्स्यिे ।
के नोपायेि वै शक्य इिानेिंु स वीयकवान् ॥13॥
ऐकुनी त्याच्ं या वचना ल्वचारे नपृ बोलला ।
उपाये कोणत्या शक्य ऋष्यशंगृ ास आणणे ॥13॥
ििो राजा ल्वल्नल्श्चत्य सि िल्न्त्रल्िरात्िवान् ।
परु ोल्ििििात्यांश्च िि: प्रेष्यल्ि सत्कृिान् ॥14॥
185
वाल्मिकीरािायण िराठी श्याि कुलकणी

नपृ िल्न्त्रगणासगं े ल्वचारास करोल्नया ।


परु ोल्िि अिात्यांना या कायाकस्िव पाठवी ॥14॥
िे िु राज्ञो वचश्शत्ृ वा व्यल्ििा ल्वनिानना: ।
न गच्छे ि ऋषेिींिा अननु ेष्यल्न्ि िं नपृ म् ॥15॥
नपृ वचना ऐकून जाणनु ी ऋल्षच्या बला ।
घाबरूनी म्िणिी िे “ििस्व नच शक्य िे “ ॥15॥
वक्ष्यल्न्ि ल्चन्िल्यत्वा िे िस्योपायाश्च
ं िाििान् ।
आनेष्यािो वयं ल्वप्रं न च दोषो िल्वष्यल्ि ॥16॥
186
वाल्मिकीरािायण िराठी श्याि कुलकणी

परर त्यावर करूनीया ल्वचार वदिी असे ।


आणु आम्िी ऋषीवयाक दोष आम्िावरी नको ॥16।
(जर काल्ि घिे िेथे अयोवय घटना िरी )
एविङ्गाल्धपेनैव गल्णकाल्ि: ऋषेस्सिु : ।
आनीिोSवषकयद्देवश्शान्िा चास्िै प्रदीयिे ॥17॥
दरबारािील राजाच्या गल्णका वापरूल्नया
आणनु ी ऋष्यश्रगंु ास शान्िा त्यास वरीिसे ॥17॥
ऋष्यश्रंगु स्िु जािािा पत्रु ांस्िव ल्वधास्यल्ि ।
187
वाल्मिकीरािायण िराठी श्याि कुलकणी

सनत्कुिारकल्थििेिावदव्् यािुिं िया ॥17॥


ऋष्यशङृ ् गल्ि जािाि पत्रु िोण्यास कारण ।
सनत्कुिार वदे ऐसे वदलो आपणास िी ॥18॥
दशरथस्सिु न्त्रं अथ हृष्टो प्रत्यिाषि ।
यथष्यकशंगृ स्त्व्वानीिो ल्वस्िरे ण त्वयोच्यिाम् ॥19॥
सिं ष्टु दशरथ िेव्िां सिु न्त्रा सागं ण्या वदे ।
ल्वस्िारे ऋष्यशगंृ ाचे रोिपादास िेटणे ॥19॥
इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे नविस्सर्ग: ॥
188
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 10
।ऋष्यशङृ ् ग शान्ताल्ववाह ।
सिु न्त्रश्चोल्दिो राज्ञा प्रोवाचेदं वचस्िदा ।
यथश्यक श्रङु ् वस्त्वानीिो येनोपायेन िल्न्त्रल्ि: ॥1॥
नपृ ाज्ञेनसु ार सागं े सिु न्त्र इिरे जना ।
ऋष्यशन्ृ ग कसा आला दरबारी रोिपादच्या ॥1॥
रोिपादिवु ाचेदं ििािात्य: परु ोल्िि: ।
उपायो ल्नरुपायोSयिस्िाल्िरल्िल्चल्न्िि: ॥2॥
189
वाल्मिकीरािायण िराठी श्याि कुलकणी

िन्त्र्यासं ि रोिपादा बोलला िे परु ोल्िि ।


आम्िी ल्वचार के ला आिे यावर ल्नल्श्चि ॥2॥
ऋष्यश्रगंु ो वनचरस्िपस्स्वाध्ययने रि: ।
अनल्िज्ञस्स नारीणां ल्वषयाणां सख ु स्य च ॥3॥
ऋष्यशङृ ् ग वनी रािे िप स्वाध्याल्य िवन िो ।
पाल्िलील्ि नसे नारी ल्वषयसखु ना जाणिो ॥3॥
इल्न्द्रयाथेरल्िििैनकरल्चिप्रिाल्थल्ि:।
परु िानायल्यष्याि: ल्िप्रं चाध्यवसीयिाम् ।।4॥
190
वाल्मिकीरािायण िराठी श्याि कुलकणी

इल्न्द्रयसख
ु ाशी त्याला करुल्न पररल्चि ।
आणण्या नगरािध्ये शक्य िे करणे असे ॥4॥
गल्णकास्ित्र गच्छन्िु रूपवत्यस्स्वलक ं ृ िा ।
प्रलोभ्य ल्वल्वधोपायैरानेष्य्न्िीि सत्कृिा: ॥5॥
रूपवान गल्णकाना सजनु ी पाठवमयास ियाप्रिी ।
श्रगंु ारे िल
ु वल्ु न त्यास आणिील नगराप्रिी ॥5॥
श्रत्ु वा िथेल्ि राजा च प्रत्यवु ाच परु ोल्ििम् ।
परु ोल्ििो िल्न्त्रणश्च िथा चकृश्च िे िदा ॥6॥
191
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऐकुनी नपृ ते िान्य करर सागां े परु ोल्हता।ां


परु ोल्िि ल्न िन्त्रीिी िसे करल्ि सवकथा ॥6॥
वारिख्ु यास्िु ित्रुत्वा वनं प्रल्वल्वशिु कित् ।
आश्रिस्याल्वदरू े Sल्स्िन्यत्नं कुवकल्न्ि दशकने ॥7॥
गल्णका िख्ु य ऐकून आज्ञा प्रल्वशल्ि वनी ।
आश्रिापासनू ी दरू रािुनीया न्यिाळिी ॥7॥
ऋषे: पत्रु स्य धीरस्य ल्नत्यिाश्रिवाल्सन: ।
ल्पि:ु स ल्निसंिष्टु ो नाल्िचक्राि चाश्रिात् ॥8॥
192
वाल्मिकीरािायण िराठी श्याि कुलकणी

पत्रु ास ऋल्षच्या ज्ञानी आश्रिी ल्नत्य जो वसे ।


ल्पत्यावररल प्रेिाने िो बािेरर न येिसे ॥8॥
न िेन जन्िप्रिल्ृ ि द्रष्टपवू ां िपल्स्वना ।
स्त्री वा पिु ान्वा यच्चान्यत्सत्त्वं नगरराष्रजम् ॥9॥
जन्िापासनु त्याने ना पाल्िले नगरािले ।
ल्पत्यावाचल्ु न कोणी स्त्री ,परुु षां वा प्राल्णिी िसे ॥9॥
िि: कदाल्चत्तं देशिाजगाि यदृच्छया ।
ल्विाण्िकसिु स्ित्र िाश्चापश्यद्वराङ्गना ॥10॥
193
वाल्मिकीरािायण िराठी श्याि कुलकणी

िरी एकदा गल्णका िोल्ि स्थाल्न यदृच्छया ।


ल्विाण्िक सिु येऊन पाल्ि संदु र त्या ल्स्त्रया ॥10॥
िाल्श्चत्रवेषा: प्रिदा गायन्त्यो िधरु स्वरम् ।
ऋल्षपत्रु िपु ागम्यसवाां वचनिब्रवु न् ॥11॥
ल्वल्चत्र वेषधारी त्या गािाना िधरु स्वरे ।
जाऊन ऋल्षपत्रु ासी बोलिी वचनास या ॥11॥
कस्त्वं ल्कं विकसे ब्रह्मज्ञािल्ु िच्छाििे वयम् ।
एकस्त्वं ल्वजने दरू वने चरल्स शसं न: ॥12॥
194
वाल्मिकीरािायण िराठी श्याि कुलकणी

अससी कोण िू येथे करसी काय एकटा ।


अरण्याि अश्या दरू करसी संचार का असा ॥12॥
अदृष्टरूपास्िास्िेन काम्यरूपा वने ल्स्त्रय: ।
िादाकत्तस्य िल्िजाकिा आख्यािंु ल्पिरं स्वकम् ॥13॥
ल्स्त्रया िोिकरूपी त्या पवू ी वल्न न पाल्िमया ।
सागं ावे वाटले स्नेिे आपमयाल्वषयी ियां ॥13॥
ल्पिा ल्विाण्िकोSस्िाकं िस्यािं सिु औरस: ।
ऋष्यशङृ ् ग इल्ि ख्यािं नाि किक च िे िल्ु व ॥14॥
195
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्विाण्िक ल्पिा िाझे त्याचं ा औरस पत्रु िी ।


ऋष्यशङृ ् ग असे नाव िपाने जल्ग ख्याि िी ॥14॥
इिाश्रिपदोSस्िाकं सिीपे शिु दशकनम् ।
कररष्ये वोSत्र पजू ां वै सवेषां ल्वल्धपवू ककं ॥15॥
िि आश्रि आिे िो सिीपशिु दशकना ।
म्िणनू आपणा सवाां पल्ू जिो िी यथाल्वधी ॥15॥
ऋल्षपत्रु वच: श्रत्ु वा सवाकसां िल्िरास वै ।
िदाश्रिपदं द्रष्टु ं जवि:ु सवाकस्ििोSङ्गना: ॥16॥
196
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऐकून ऋल्षपत्रु ाचे बोल त्या सवक अङ्गना ।


पिाण्या इल्च्छिी आणी जािी त्याच्या बरोबरी ॥16॥
गिानां िु िि: पजू ािल्ृ षपत्रु श्चकार ि ।
इदिघ्यकल्िदं पाद्यल्िदं िल
ू ं फलं च न: ॥17॥
िेथे गेमयावर “िे अघ्यक, पाद्य िे फलिल
ू िी
स्वीकारावी “म्िणे त्याना ऐसे िो पजू ना करी ॥17॥
प्रल्िगह्य
ृ िु िां पजू ां सवाक एव सित्ु सक
ु ा: ।
ऋषेिीिाश्च शीघ्रं िु गिनाय िल्िं दध:ु ॥18॥
197
वाल्मिकीरािायण िराठी श्याि कुलकणी

स्वीकारुनी ती पजू ा त्या ल्स्त्रया िनी उत्सक


ु ।
ल्वभाण्डकभये सवण जाण्या सत्वर इल्च्छती ॥18॥
अस्िाकिल्प िख्ु याल्न फलानीिाल्न िे ल्द्वज ।
गिृ ाण ल्वप्र िद्रं िे िियस्व च िा ल्चरम् ॥19॥
म्हणती आिच्यापाशी फळे उत्ति िे ल्द्वज ।
घेऊनी अल्वलम्बे िी िि कमयाण कारक ॥19॥
ििस्िास्िं सिाल्लङ्वय सवाक िषकसिल्न्विा:।
िोदकान्प्रददस्ु िस्िै ििांश्च ल्वल्वधान् शिु ान् ॥20॥
198
वाल्मिकीरािायण िराठी श्याि कुलकणी

िग त्यास आल्लगं नू ी िषाकने सवक त्या ल्स्त्रया ।


अल्पकिी िोदकासंगे पदाथक खाण्यास उत्ति ॥20॥
िाल्न चास्वाद्य िेजस्वी फलानील्ि स्ि िन्यिे ।
अनास्वाल्दिपवू ाकल्ण वने ल्नत्यल्नवाल्सनाम् ॥21॥
फळे िी िल्ििा वाटे कधी चाल्खली ना अशी
वनवासी राििा ल्नत्य ऋषीपत्रु ास वाटले ॥21॥
आपच्ृ छय च िदा ल्वप्रं व्रिचयाक ल्नवेद्य च ।
गच्छल्न्ि स्िापदेशात्ता िीिास्िस्य ल्पि:ु ल्स्त्रय: ॥22॥
199
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्वचारुल्नया त्याला व्रिाचे ल्नल्ित्त सांगनु ी ।


स्वस्थानी आपमु या जािी ियाने ल्पत्याच्या त्याच्या ॥22॥
गिासु िासु सवाकसु काश्यपस्यात्िजो ल्द्वज:।
अस्वस्थःरुदयश्चासीद् द:ु खाच्च पररविकिे ॥23॥
त्याच्ं या सवाांच्या जाण्याने पत्रु काश्यप िो ल्द्वज ।
अस्वस्थ जरा िोई द:ु खािल्ि बिु े िदा ॥23॥
ििोSपरे द्यस्ु िं देशिाजगाि स वीयकवान् ।
200
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्विाण्िकसिु : श्रीिान्िनसा ल्चन्ियन्ििु ु:॥24॥


ल्चन्िनी त्या गल्णकांच्या ल्विाण्िक पत्रु िानसी।
दसु ऱ्या ल्दल्निी िेथे येिसे वीयकवान िो॥24॥
िनोज्ञा यत्र िा दृष्टा वारिख्ु या: स्वलक ं ृ िा: ।
द्रष्ट्वैव व ििो ल्वप्रिायान्िं हृष्टिानसा: ॥25॥
दृष्टीस पिे त्याच्या गल्णका त्या अलक
ं ृ िा ।
पाििी त्यास येिाना िोिी फार आनल्ं दिा ॥25॥
उपसत्ृ यि: सवाकस्िास्त्िचू रु रदं वच: ।
201
वाल्मिकीरािायण िराठी श्याि कुलकणी

एह्याश्रिपदं सौम्य अस्िाकल्िल्ि चाब्रवु न् ॥26॥


जाऊल्न जवळी त्याच्या सवक त्या बोलिी वचा ।
आश्रिी आिच्ु या सौम्या येई िू आिच्ु यासवे ॥26॥
ल्चत्राण्यत्र बिूल्न स्यिु ल
कू ाल्न च फलाल्न च ।
ित्राप्येष ल्वशेषेण ल्वल्धल्िक िल्विा ध्रवु ि् ॥27॥
येथे असल्ि फलिल ू े जरी पष्ु कळ त्यािुनी ।
आिच्या आश्रिी सवक अल्त उत्ति यािुनी॥27॥
श्रत्ु वा िु वचनं िासां सवाकसां हृदयंगिम् ।
202
वाल्मिकीरािायण िराठी श्याि कुलकणी

गिनाय िल्िच
ं क्रे िं च ल्नन्यस्ु िथा ल्स्त्रय:॥28॥
ऐकुनी वचना त्यांच्या सवाांच्या हृदयंगि ।
त्यािा जावे असे वाटे नेल्ि त्या आपमयासवे ॥28॥
ित्र चानीयिाने िु ल्वप्रे िल्स्िन्ििात्िल्न ।
ववषे सिसा देवो जगत्प्रमिादयंस्िथा ॥29॥
ििात्िा ल्वप्र त्या स्थानी येिा पजकन्य िोिसे ॥
त्यािळ
ु े सवक आनदं ी जगी सवकत्र िोिसे ॥29॥
वषेणैवागिं ल्वप्रं िापसं स नराल्धप: ।
203
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रत्यद्गु म्य िल्ु नं प्राि ल्शरसा च ििीं गि: ॥30॥


ल्वप्रआगिने वषाक िोिा ये नपृ त्या स्थली ।
जाउनी िल्ु नवयाांना साष्टागं निना करी ॥30॥
अघ्यां च प्रददौ िस्िै न्यायि: ससु िाल्िि: ।
वब्रे प्रसादं ल्वप्रेन्द्रात्िा ल्वप्रं िन्यरु ाल्वशेत् ॥31॥
स्वस्थल्चत्त करी त्याचे पजू न अघ्यक देउनी ।
कृपा व्िावी असे प्राथी िागणे िैसे करी ॥31॥
अन्ि:परु ं प्रवेश्यास्िै कन्यां दत्वा यथाल्वधी ।
204
वाल्मिकीरािायण िराठी श्याि कुलकणी

शान्िां शान्िेन िनसा राजा िषकिवाप स: ॥32॥


अन्िःपरु ाि आणनू ी कन्या शान्िा यथाल्वधी ।
अपकनु ी शान्ि ल्चत्ताने राजा िषे िसा िनी ॥33 ॥
एवं स न्यवसत्तत्र सवककािै: सपु ल्ू जि: ।:
ऋष्यश्रंगु ो ििािेजा: शानया सि िायकया ॥33॥
ऐसा पणू क करी सवक ऋष्यशगंृ ििाऋल्ष ।
िायाक शान्िेसवे रािी इच्छा साध्य करोल्नया ॥33॥
इत्याथे श्रीिद्रािायणे वाल्मिकीय आल्दकाव्ये बाल काण्डे दशि: सर्ग: ।
205
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 11
राजा दशरथ ऋष्यशगांृ ास घेऊन येतो।

िपू एव ल्ि राजेन्द्र शणृ ु िे वचनं ल्ििम् ।


यथा स देवप्रवर: कथयािास बल्ु द्धिान् ॥1॥
राजाल्धराज ऐकावे कल्थिी सनत्कुिार जे।
पन्ु िा िी सांगिो िे ल्ििकारक िाषण ॥1॥
इक्ष्वाकूणां कुले जािो िल्वष्यल्ि सधु ाल्िकक:।
206
वाल्मिकीरािायण िराठी श्याि कुलकणी

नाम्ना दशरथो राजा श्रीिान्सत्यप्रल्िश्रव: ॥2॥


इक्ष्वाकंू च्या कुळी राजा जो िोईल सधु ाल्िकक ।
दशरथ असेल नाि श्रीिान सत्यप्रल्िष्ठ जो ॥2॥
अङ्गराजेन सख्यं च िस्य राज्ञो िल्वष्यल्ि ।
कन्या चास्य ििािागा शानो नाि िल्वष्यल्ि ॥3॥
अङ्गराजासवे सख्य करील नपृ दशरथ ।
ज्याची कन्या ििािागा शान्िा नािे असेल जी ॥3॥
पत्रु स्त्वङ्गस्य राज्ञस्िु रोिपाद इल्ि ध्रवु : ।
207
वाल्मिकीरािायण िराठी श्याि कुलकणी

िं स राजा दशरथो गल्िष्यल्ि ििायशा: ॥4॥


रोिपाद असे पत्रु अगं राजास ल्नल्श्चि ।
राजा दशरथ जाईल त्याच्याकिे प्रल्सद्ध जो ॥4॥
अनप्त्योSल्स्ि धिाकत्िच्ं छान्िाििाक िि ऋिम्ु ।
आिरे ि त्वयाज्ञप्तं संिानाथां कुलस्य च ॥5॥
अपत्यावीण िी आिे शान्िेचा पल्ि आपमया ।
अनज्ञु ेने करी िाझा यज्ञ सिं ान प्राल्प्तला ॥5॥
श्रत्ु वा राज्ञोSथ िद्वाक्यं िनसा च ल्वल्चन्त्य च ।
208
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रदास्यिे पत्रु वन्िं शान्िाििाकरिात्िवान् ॥6॥


राजाचे वच ऐकून ल्वचार करुनी िनी ।
शान्िेच्या पत्रु वान् ित्याक पाठवेल ियासवे ॥6॥
प्रल्िगह्य
ृ च िं ल्वप्रं स राजा ल्वगिज्वर:।
आिररष्यल्ि िं यज्ञं प्रहृष्टेनान्िरात्िना ॥7॥
िनी ल्नल्श्चन्ि िोवोनी ल्वप्रा घेउल्न जाइल ।
आल्ण सन्िष्टु ल्चत्ताने यज्ञ पणू क करील िो ॥7॥
िं च राजा दशरथो यशस्काि: कृिांजल्ल: ।
209
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋष्यशगंृ ं ल्द्वजश्रेष्ठं वरल्यष्यल्ि धिकवत् ॥8॥


राजा दशरथ धिकज्ञ ल्वनवी िाि जोिुनी ।
ऋष्यशगंृ ास अध्वयकू िोण्यास यज्ञास्िव ॥8॥
यज्ञाथां प्रसवाथां च स्वगाकथां च नरे श्वर:।
लििे च स िं कािं ल्द्वजिख्ु याल्द्वशांपल्ि: ॥9॥
सिं ान स्वगकप्राप्तीच्या इच्छे ने िो नराल्धप ।
पार िो यज्ञ पािेल ल्द्वजश्रेष्ठास घेउनी ॥9॥
स त्वं नरशादल
कू सिानय ससु त्कृिम् ।
210
वाल्मिकीरािायण िराठी श्याि कुलकणी

स्वयिेव ििाराज गत्वा सबलवािन: ॥12॥


आण नरशादल कू ास घेऊल्न सैन्य वािने ।
जाउनी िू स्वि: राजा,सन्िान करुनी िया ॥12॥
सिु न्त्रस्य वच: श्रत्ु वा िष्टॄ ो दशरथोSिवत् ।
अनिु ान्य वल्सष्ठं च सिू वाक्यं ल्नशाम्य च ॥13॥
सिु न्त्रवच ऐकूनी आनल्ं दि दशरथ ।
सिू वाक्य वल्सष्ठाच्ं या कानावर घालनु ी ॥13॥
सान्ि:परु : सिािात्य: प्रययौ यत्र स ल्द्वज:।
211
वाल्मिकीरािायण िराठी श्याि कुलकणी

वनाल्न सररिश्चैव व्यल्िक्रि शनै: शनै: ॥14॥


त्याच्ं या संिल्िने घेई अन्ि:परु अिात्य यां।
िळूिळू त्यासं गं े ओलािं ी सररिा वने ॥14॥
अल्िचक्राि िं देशं यत्र वै िल्ु नपङु ् गव: ।
आसाद्य िं ल्द्वजश्रेष्ठं रोिपादसिीपिम् ॥15॥
जाउनीया िया देशी जेथे िल्ु नवयक राििी ।
रोिपादासवे िेथ जािसे त्या ऋषींकिे ॥15॥
ऋल्षपत्रु ददशाकथो दीप्यिानल्िवानलम् ।
212
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििो राजा यथािान्यं पजू ां चक्रे ल्वशेषि: ॥16॥


अवनीसि िेजस्वी ऋल्षपत्रु ल्दसे िया ।
पजू ा त्याल्च यथासागं राजा िेव्िां करीिसे ॥16॥
सल्खत्वात्तस्य वै राज्ञ:प्रिुष्टे नान्िरात्िना ।
रोिपादेन चाख्याििल्ृ षपत्रु ाय धीििे ॥17॥
रोिपादासवे सख्य असिा हृष्ट अिं री ।
अङ्गराज जसे सागं े ऋल्षपत्रु ा िसे िजे ॥17॥
सख्यं संबन्धकं चैव िदा िं प्रत्यपजू यन्त्।
213
वाल्मिकीरािायण िराठी श्याि कुलकणी

एवं ससु त्कृिस्िेन सिोल्षत्वा नरषकि: ॥18॥


सख्यसंबंध कळिा प्रल्िसन्िान करी ऋल्ष ।
घेऊन िानसन्िान राििो नपृ िेथिी ॥18॥
सप्ताष्ट्ल्दवसान्राजा राजानल्िदिब्रवीत् ।
शान्िा िव सिु ा राजन्सि ित्राक ल्वशांपिे ॥19॥
जािा ल्दवस सािाठ रोिपादास वदे नपृ ।
राजन् िव सिु ा शान्िा ित्याक घेऊन येउ दे ॥19॥
िदीयंनगरं यािु कायां ल्ि ििद्यत्तु िम् ।
214
वाल्मिकीरािायण िराठी श्याि कुलकणी

िथेल्ि राजा सश्रं त्ु य गिनं िस्य धीिि: ॥20॥


असे िाझ्या नगरीि कायक उत्ति िे ििान् ।
त्यावरी सिं िी देई त्याच्ं या गिनास िो ॥20॥
उवाच वचनं ल्वप्रं गच्छ त्वं सि िायकया ।
ऋल्षपत्रु : प्रल्िश्रत्ु य िथेत्याि नपृ ं िदा ॥21॥
ब्राह्मणा वदे राजा सिायाक गिना करी ।
ऐकुनी िे ऋषीपत्रु ठीक आिे म्िणे नपृ ा ॥21॥
स नपृ ेणाभ्यनज्ञु ाि: प्रययौ सि िायकया ।
215
वाल्मिकीरािायण िराठी श्याि कुलकणी

िावन्योंजल्लं कृत्वा स्नेिात्सल्ं श्लष्य चोरसा ॥22॥


नपृ ाने सम्ििी देिा ल्नघे िायेस घेउनी ।
ल्नघिा िाि जोिून स्नेिे आल्लगं िी नपृ ॥22॥
ननन्दिदु श
क रथो रोिपादश्च वीयकवान् ।
िि: सहृु दिापच्ृ छय प्रल्स्थिो रघनु न्दन: ॥23॥
रोिपाद िसा राजा दशरथा िषक िोिसे ।
ल्नरोप सहृु दा देई ल्नघिा रघनु न्दन ॥23॥
पौरे षु प्रेषयािास दिू ान्वै शीघ्रगाल्िन: ।
216
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्क्रयिां नगरं सवां ल्िप्रिेव स्वलक


ं ृ िम् ॥24॥
दिू ां पाठवनु ी वेगे देई ल्नरोप पौरजनां ।
अलक
ं ृ ि करा नगरी सवक योवय कृिीिनु ी ॥24॥
धल्ू पिं ल्सक्तससं ष्टृ ं पिाकाल्िरलक ं ृ िम् ।
िि: प्रहृष्टा पौरास्िे श्रत्ु वा राजानिागिम् ॥25॥
सगु ल्न्धि करा धपू े पिाकाल्ं न सश
ु ोल्िि ।
नागररकल्ि आनन्ं दे करिी नपृ आगिे ॥25।
िथा चक्रुश्च ित्सवां राज्ञा यत्प्रेल्षिं िदा ।
217
वाल्मिकीरािायण िराठी श्याि कुलकणी

िि: स्वलक
ं ृ िं राजा नगरं प्रल्ववेश ि ॥26॥
करिी सवक िे पौर नपृ े सांल्गिमयापरी ।
िेव्िां स्वलक
ं ृ ि राजा नगराि प्रवेल्शला ॥26॥
शख
ं दन्ु दल्ु िल्नह्राकद:ै परु स्कृत्वा ल्द्वजषकिम् ।
िि: प्रिल्ु दिा: सवे दृष्ट्वा वै नागरा ल्द्वजम् ॥27॥
शख ं दन्ु दल्ु िच्या घोषे पढु े घेि ल्द्वजोत्तिा ।
सवक नागररकां िषक िोि पािुल्नया िया ॥27॥
प्रवेश्यिानं सत्कृत्य नरे न्द्रेणेन्द्रकिकणा ।
218
वाल्मिकीरािायण िराठी श्याि कुलकणी

यथा ल्दल्व सरु े न्द्रेण सिस्रािेण काश्यपम् ॥28॥


वािना घेउनी इन्द्र स्वगाकिध्ये प्रवेल्शिा ।
देवां िषक जसा झाला िैसा नगरवाल्सयां ॥28॥
अन्ि:परु ं प्रवेश्यैनं पजू ां कृत्वा च शास्त्रि: ।
कृिकृत्य िदात्िानं िेने िस्योपवािनात् ॥28॥
अन्ि:परु ाि नेऊनी सशास्त्र पजु नु ी िया ।
आणनु ी आपमयासगं े कृिकृत्य गिे नपृ ा ॥28॥
अन्ि:परु ाल्ण सवाकल्ण शान्िां दृष्ट्वा िथागिं ।
219
वाल्मिकीरािायण िराठी श्याि कुलकणी

सि ित्राक ल्वशालािी प्रीत्यानन्दिपु ागिन् ॥30॥


पािुनीया ल्वशालािी शान्िा ित्याकसवे सख
ु े।
अन्ि:परु ाि सवाांना आनदं अल्ि जािला ॥30॥
पज्ू यिाना िु िाल्ि: सा राज्ञा चैव ल्वशेषि: ।
उवास ित्र सल्ु खिा कंल्चत्कालं सिल्द्वजा ॥31॥
राण्या आल्ण िसा राजा सत्कार कररिी ल्िचा ।
ित्याकसि ल्िथे रािी सख
ु े काल्ि ल्दनािं के ॥31॥
इत्याथे श्रीराियणे वाल्मिकीय आल्दकाव्ये बालकाण्डे एकादश सर्ग: ॥11॥
220
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 12
|अश्विेधाचे आयोजन राजा दशरथ करतो|

िि: काले बिुल्िथे कल्स्िंल्श्चत्सिु नोिरे :।


वसन्िे सिनप्रु ाप्ते राज्ञो यष्टु ं िनोSिवत् ॥1॥
गेमयावर ल्दन बिू ये वसंि िनोिर ।
पत्रु कािेल्ष्टयज्ञाचा ल्वचार कररिो नपृ ॥1॥
िि: प्रणम्य ल्शरसा िं ल्वप्रं देववल्णकनम् ।
221
वाल्मिकीरािायण िराठी श्याि कुलकणी

यज्ञाय वरयािास सिं ानाथां कुलस्य च ॥2॥


वंदल्ू न िस्िके राजा ल्वप्रा त्या देविमु य जो ।
कुलास्िव सिं ानाथक याग िी करु इल्च्छिो ॥2॥
िथेल्ि च स राजानिवु ाच वसधु ाल्धपम् ।
संिारा: सल्ं भ्रयन्िां िे िरु गश्च ल्विच्ु यिाम् ॥3॥
कायाकस करर आरंि ल्वप्र राजास बोलिो ।
यज्ञसािल्ग्र आणल्ू न सोिावा यज्ञ अश्विी ॥3॥
ििो राजाब्रवीद्वाक्यं सिु न्त्रं िल्न्त्रसत्तिम् ।
222
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिु न्त्रावािय ल्िप्रिल्ृ त्वजो ब्रह्मवाल्दन: ॥4॥


सिु न्त्रास म्िणे राजा िन्त्र्यािील प्रिख
ु जो ।
ऋल्त्वजा वेदपाठी जे िया त्वररि बोलवा ॥4॥
सयु ज्ञं वािदेवं च जाबाल्लिथ काश्यपम् ।
परु ोल्ििं वल्सष्ठं च ये चान्ये ल्द्वजसत्तिा:॥5॥
सयु ज्ञ ल्न वािदेवा जाबाली अन् काश्यपा ।
परु ोल्िि वल्सष्ठानं ा िश्या सवक ल्द्वजोत्तिा ॥5॥
िि: सिु न्त्रस्त्वररिं गत्वा त्वररिल्वक्रि: ।
223
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिानयत्स िाल्न्वप्रान्सिस्िान्वेदपारगान् ॥6॥


िेव्िां सिु न्त्र उत्सािी िैसे शीघ्र करीिसे ।
वेदपारंगि सवाकना बोलावी ब्राह्मणां ल्िथे ॥6॥
िान्पजू ल्यत्वा धिाकत्िा राजा दशरथस्िदा ।
धिाकथकसल्ििं यक्त
ु ं श्लक्ष्णं वचनिब्रवीत् ॥7॥
करुल्नया पजू ा त्याचं ी राजा दशरथ बोलला ।
धिक अथक असे ज्याि असे िाषण िो करी ॥7॥
िि लालप्यिानस्य पत्रु ाथां नाल्स्ि वै सख
ु म्
224
वाल्मिकीरािायण िराठी श्याि कुलकणी

पत्रु ाथक ियिेधेन यक्ष्यािील्ि िल्ििकि ॥8॥


ल्नपल्ु त्रक म्िणनु ी िी िळिळे द:ु ख िोिसे
त्यासाठी अश्विेधाचे आयोजन करीिसे ॥8॥
िदिं यष्टुल्िच्छाल्ि शास्त्रदृष्टेन किकणा
ऋल्षपत्रु प्रिावेण कािान्प्राप्स्याल्ि चाप्यिम् ॥9॥
यज्ञ िा करणे इच्छा सशास्त्रल्वल्धपवू कक ।
ऋल्षपत्रु प्रिावाने कािना िि पणू क िो ॥9॥
िि:साल्ध्वल्ि िद्वाक्यं ब्राह्मणा प्रत्यपजू यन्
225
वाल्मिकीरािायण िराठी श्याि कुलकणी

वल्सष्ठप्रिख
ु ा: सवे पाल्थकवस्य िख
ु ाच्यिु म् ॥10॥
प्रशसं ा करिी सवक “योवय िानस आपल ु ा” ।
वल्सष्ठाच्ं या सवे सवक प्रिख
ु ब्राह्मणिी िसे ॥10॥
ऋष्यशगंृ परु ोगाश्च प्रत्यचू नु कपृ ल्िं िदा
सम्िारा: सल्ं भ्रयन्िां िे िरु गश्च ल्विच्ु यिाम् ॥11॥
ऋष्यश्रगंु सवे सवक ल्द्वज सागं ल्ि दशरथा ।
यज्ञसािल्ग्र आणनू ी सोिावा यज्ञअश्विी ॥11॥
सवकथा प्राप्स्यसे पत्रु ाश्च
ं िरु ोSल्ििल्वक्रिान् ।
226
वाल्मिकीरािायण िराठी श्याि कुलकणी

यस्य िे धाल्िककी बल्ु द्धररयं पत्रु ाथकिागिा ॥12॥


ल्वचार धाल्िकक बद्ध ु ीने कररसी पत्रु प्राल्प्तस ।
पराक्रिी पत्रु चार प्राप्त िोल्िल ल्नल्श्चि ॥12॥
िि: प्रीिोSिवद्राजा श्रत्ु वा िु ल्द्वजिाल्षिम् ।
अिात्यांश्चाब्रवीद्राजा िषेणेदं शिु ािरम् ॥13॥
ऐकोल्न ल्द्वजवाक्यां या प्रसन्न दशरथ नपृ ।
आल्ण िल्ं त्रगणां सवक शिु आज्ञा करी सख ु े ॥13॥
सम्िारा: सल्ं म्रयन्िा िे गरू
ु णां वचनाल्दि ।
227
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिथाकल्धल्ष्ठिश्चाश्व सोपाध्यायो ल्विच्ु यिाम् ॥14॥


गरू
ु आज्ञानसु ारे ण ियारी सवक िी करा ।
उपाध्यायासं ि सोिा अश्वास रिकासं वे ॥14॥
सरय्याश्चोत्तरे िीरे यज्ञिल्ु िल्वकधीयिाम् ।
शान्ियश्चाल्प विकन्िां यथाकमपं यथाल्वल्ध ॥15॥
उत्तर िीरे सरयच्ू या यज्ञिल्ू ि करा ल्स्थि ।
ल्वघ्नप्रशिनासाठी शाल्न्िकिक यथाल्वल्ध ॥15॥
शक्य: किकिु यं यज्ञ: सवेणाल्प ििील्ििा ।
228
वाल्मिकीरािायण िराठी श्याि कुलकणी

नापराधो िवेत्कष्टो यद्यल्स्िन्क्रिसु त्तिे ॥16॥


शक्य िा करणे यज्ञ नपृ ां सवक असे जरी ।
उत्कृष्ट यज्ञ ज्यािध्ये अपराध न कष्टिी ॥16॥
ल्छद्रं ल्ि िगृ यनेSत्र ल्वद्वासं ो ब्रह्मरािसा: ।
ल्वििस्य ल्ि यज्ञस्य सद्य: किाक ल्वनश्यल्ि ॥17॥
ब्रह्मरािस ल्वद्वान यज्ञाि दोष शोधिी ।
ल्वल्ध दोषास्पद िोिा किाक िो नाश पाविो. ॥17॥
िद्यथा ल्वल्धपवू ां िे क्रिरु े व सिाप्यिे ।
229
वाल्मिकीरािायण िराठी श्याि कुलकणी

िथा ल्वघानं ल्क्रयिां सिथाक: करणेल्ष्वि ॥18॥


उपाय त्यािळ ु े ऐसा करा की यज्ञ ज्यािळ ु े}
ल्वल्धपवू कक सपं न्न सिथक करण्या िम्ु िी ॥19॥
िथेि च िि: सवे िल्न्त्रण: प्रत्यपजू यन् ।
पाल्थकवेन्द्रस्य िद्वाकं यथाज्ञप्तिकुवकि ॥19॥
नपृ वचना प्रशसं नू िन्त्रीजन करिी त्वरे ।
आरंिल्ि कायाकचा जशी आज्ञा करी नपृ ॥19॥
ििो ल्द्वजास्िे धिकज्ञिस्िवु न्पाल्थकवषकिम् ।
230
वाल्मिकीरािायण िराठी श्याि कुलकणी

अनज्ञु ािास्िि: सवे पनु जकविय्ु थाकगिम् ॥20॥


सवक ब्राह्मण धिकज्ञ नपृ िीस प्रशंसल्ि ।
ल्नरोप घेउनी त्याचा जाल्ि स्वगल्ृ ि निं र ॥20॥
गिानां िेषु ल्वप्रेषु िल्न्त्रणस्िान्नराल्धप:।
ल्वसजकल्यत्वा स्वं वेश्ि प्रल्ववेश ििाद्यल्ु ि: ॥21॥
जािा ल्द्वज िन्त्र्यानं ा नपृ देि ल्नरोपिी ।
ििाद्यल्ु ि ििाराज जाल्ि अन्ि:परु ी स्वि: ॥21॥
इल्त श्रीिद्रािायणे वामिीकी आल्दकाव्ये बालकाण्डे िादश:सर्ग: ॥12॥
231
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 13
।अश्विेध यज्ञाची तयारी ।
पनु : प्राप्ते वसन्िे िु पणू :क संवत्सरोsिचत् ।
प्रसवाथां गिो यष्टु ं ियिेधेन वीयकवान् ॥1॥
एक वषाांिरी येिा वसन्ि ऋिु आणखी ।
दीिा अश्विेधाची घेण्यास्िव जािसे नपृ ॥1॥
अल्िवाद्य वल्सष्ठं च न्यायि: प्रल्िपज्ू य च ।
अब्रवीत्प्रल्श्रिं वाक्यं प्रसवाथां ल्द्वजोत्तिम् ॥2॥
232
वाल्मिकीरािायण िराठी श्याि कुलकणी

वल्सष्ठ ऋल्षना वन्दे त्याचं े करूल्न पजू न ।


पत्रु प्राप्त्यथक यज्ञाची इच्छा व्यक्त करीिसे ॥2॥
यज्ञो िे प्रीयिां ब्रह्मन्यथोक्तं िल्ु नपगंु व ।
यथा न ल्वघ्न: ल्क्रयिे यज्ञागं ेषु ल्वधीयिाम् ॥3॥
िल्ु नश्रेष्ठ िला वाटे ल्वल्धपवू क
क यज्ञ िा
करावा ल्क असा ल्वघ्न िल्ु ळ त्याि न येिसे ॥3॥
िवाल्त्स्नवध: सहृु न्िह्यम्गरुु श्च परिो ििान् ।
वोढव्यो िविा चैव िारो यज्ञस्य चोदि: ॥4॥
233
वाल्मिकीरािायण िराठी श्याि कुलकणी

गरुु आपण स्नेिीिी ल्ििैषील्ि िवान् िि ।


िार िा सवक यज्ञाचा आपणावरर टाकिो ॥4॥
िथेल्ि च स राजानिब्रवीद् ल्द्वजसत्ति:।
कररष्ये सवकिेवैििविा यत्सिल्पकिम् ॥5॥
वच योग्य तझु े ऐसे िल्ु न राजास बोलिी ।
अपेल्िि असे िम्ु िा सवक कायक करू आम्िी ॥5॥
ििोSब्रवीद् ल्द्वजान्वद्धृ ान्यज्ञकिकसु ल्नल्ष्ठिाम् ।
स्थापत्ये ल्नल्ष्ठिांश्चै वद्धॄ ान्परिधाल्िककान् ॥6॥
234
वाल्मिकीरािायण िराठी श्याि कुलकणी

किाकल्न्िकाल्न्शमपकरान्वधककीन्खनकानल्प ।
गणकांल्शल्मपनश्चैव िथैव नटनिककान् ॥7॥
िथा शचु ीन्शास्त्रल्वद: परुु षान्सबु िुश्रिु ान्।
यज्ञकिक सिीिन्िां िवन्िो राजशासनात् ॥8॥
त्यानिं र वल्सष्ठांनी तज्ञ यज्ञकिी ल्द्वजां ।
स्थापत्यकुशल ऐश्या वद्ध ृ ां परिधाल्िकका ॥6॥
ल्शमपकार ल्न ित्रं ज्ञां खल्णकां वधणकीसिी ।
गणका ल्शल्मप यांनाल्ि नट निकक यांसिी ॥7॥
235
वाल्मिकीरािायण िराठी श्याि कुलकणी

िसेच शास्त्रवेत्त्यानं ा परुु षासं बिुश्रिु ा ।


बोलावल्ु न सवाांना राजाज्ञा वदिी ियां ॥8॥
इष्टका बिुसािस्रा: शीघ्रिानीयिाल्िल्ि ।
औपकायाक: ल्क्रयन्िां च राज्ञां बिुगणु ाल्न्विा: ॥9॥
सिस्राल्ध ल्वटा आणा सत्वरे रािण्यास्िव ।
आिल्न्त्रि नपृ ां वास आनदं े करण्यास्िव ॥9॥
ब्राह्मणावसथाश्चैव किकव्या: शिश: शिु ा: ।
िक्ष्यान्नपानैबकिुल्ि: सिपु ेिा: सल्ु नल्ष्ठिा: ॥10॥
236
वाल्मिकीरािायण िराठी श्याि कुलकणी

ब्राह्मणासं रिायास घरे सन्ु दर बाधं नु ी ।


प्रबंधल्ि िसा व्िावा सवक सािल्ग्र िोजनी ॥10॥
िथा पौरजनास्याल्प किकव्या बिुल्वस्िरा:।
आवासा बिुिक्ष्या वै सवककािैरुपल्स्थि: ॥11॥
नगराल्िल लोकांना रािण्या अल्िल्वस्ििृ ।
आवास बाधं नु ी त्याि सािल्ग्र िोजनासि ॥11॥
िथा जानपदस्याल्प जनस्य बिुशोिनम् ।
दािव्यिन्नं ल्वल्धवत्सत्कृत्य न िु लीलया ॥12॥
237
वाल्मिकीरािायण िराठी श्याि कुलकणी

ग्रािस्थाल्ं ि व्यवस्था िी िशीचल्ि सशु ोल्िि ।


अन्नाल्द वस्िु द्या त्यानं ा योवय सन्िान राखनु ॥12॥
वाल्जवारणशालाश्च िथा शय्यागिृ ाल्ण च।
िटानािं िदावासा वैदल्े शकल्नवाल्सनाम् ।।13॥
योध्यासं अश्वशालािी शय्यागिृ ल्े ि त्यांसि ।
परदेशािनु ी येिी त्यानं ा योवय ल्नवासिी ॥13॥
आवासा बिुिक्ष्या वै सवककािै रुपल्स्ििा: ।
िथा पौरजनस्याल्प जनस्य बिु शोिनम् ॥14॥
238
वाल्मिकीरािायण िराठी श्याि कुलकणी

सपं न्न िैश्या ल्वपल


ु खाद्ये यक्त
ु ल्नवासिी
नगराल्िल लोकांना वसल्िस्थान उत्ति ॥14॥
न चावज्ञा प्रयोक्तव्या कािक्रोधवशादल्प।
यज्ञकिकसु येSव्यग्रा: परुु षा: ल्शल्मपनस्िथा ॥15॥
अवज्ञा व्िाल्व न कोणाची आवरा काि क्रोधिी ।
यज्ञकत्याांसवे सवक काराल्गर चिल्ू चिी ॥15॥।
िेषािल्प ल्वशेषेण पजू ा कायाक यथाक्रिम् ।
ये स्य:ु संपल्ू जिा: सवे वसल्ु ििोजनेन च ॥16॥
239
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रकारे योवय त्याचं ल्े ि कायाकनसु ार पजू न ।


िान त्यांचाल्ि राखावा व्यवस्था िोजनासवे ॥16॥
यथा सवां सल्ु वल्ििं न ल्कंल्चत्पररिीयिे ।
यथा िवन्ि: कुवकन्िु प्रील्ियक्त
ु े न चेिसा ॥17॥
सव्ु यवस्था अशी सवक कुणा न अपिाल्नि ।
प्रील्ियक्त
ु िने सवक सवक कािी करायचे ॥17॥
िि: सवे सिागम्य वल्सष्ठल्िदिब्रवु म् ।
यथेष्टं ित्सल्ु वल्ििं न ल्कंल्चत्पररिीयिे ॥18॥
240
वाल्मिकीरािायण िराठी श्याि कुलकणी

वल्सष्ठ सागं िी ऐसे सवक येउल्न बोलिी ।


योवय िेच करू आम्िी कुणा न अविाल्निा ॥18॥
यथोक्तं ित्कररष्यािो न ल्कंल्चत्पररिास्यिे ।
िि: सिु न्त्रिािूय वल्सष्ठो वाक्यिब्रवीत् ॥19॥
शकं ा नच िनी आणा योवय िैसेच िोइल ।
बोलावनू सिु न्त्राला वल्सष्ठ वच बोलिी ॥19॥
ल्नित्रं यस्व नपृ िीन्पल्ृ थव्यां ये च धाल्िकका:।
ब्राह्मणान्िल्त्रयान्वैश्यान्शद्रू ांश्चैव सिस्रश: ॥20॥
241
वाल्मिकीरािायण िराठी श्याि कुलकणी

पर्थृ वीवरी धाल्िकक जे नपृ त्यां सवाां बोलवा ।


ब्राह्मणां,िल्त्रयां वैश्यां शद्रू ांसल्ि सिस्रश: ॥20॥
सिानयस्व सत्कृत्य सवकदश े ेषु िानवान् ।
ल्िल्थलाल्धपल्िं शरू ं जनकं सत्यवाल्दनम् ॥21॥
सवक देशािनु ी ऐश्या सज्जनां सवक बोलवा ।
ल्िल्थलाल्धपिी शरू जनका सत्यवाल्द जो ॥21॥
ििानव ििािागं स्वयिेव ससु त्कृिम् ।
पवू ां संबल्न्धनं ज्ञात्वा िि: पवू ां ब्रवील्ि िे ॥22॥
242
वाल्मिकीरािायण िराठी श्याि कुलकणी

स्वि: जाउल्न त्या आणी सन्िान करूल्नया


नािेसम्बन्ध त्यासंगे िोणार िज िाल्िि ॥22॥
िथा काल्शपल्िं ल्स्नवधं सििं ल्प्रयवाल्दनं ।
सदव्र् त्तु ं देवसक
ं ाशं स्विेवानयस्व ि ॥23॥
िसेच काल्शराजास िेजल्स्व सदाचाररिी ।
सद्गणु ी देवासि िो स्नेि आम्िावरी धरी ॥23॥
िथा के कयराजानं वद्ध ृ ं परिधाल्िककं ।
श्वशरु ं राजल्संिस्य सपु त्रु ं िल्ििानय ॥24॥
243
वाल्मिकीरािायण िराठी श्याि कुलकणी

िसे के कयराजास परिधाल्िकक वद्ध ृ िो ।


श्वशरु नपृ ल्संिाचा आणा पत्रु ासवे िया ॥24॥
अगं ेश्वरं ििेश्वासं रोिपादं ससु त्कृिम् ।
वयस्यं राजल्सिं स्य सपत्रु ं िल्ििानय ॥25॥
अगं राज ििेश्वास सकु ृ िी रोिपाद िो ।
ल्ित्र िो राजषीचा पत्रु ासवे आणा त्याल्ि ॥25॥
िथा कोसलराजानं िानिु न्िं ससु त्कृिं ।
िागधाल्धपल्िं शरू ं सवकशास्त्रल्वशारदम् ॥26॥
244
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्राल्प्तज्ञं परिोदारं सत्कृिं परुु षषकिम् ।


िसे कोसलराजाला बल्ु द्धिान ससु ंस्कृि ।
िागधाल्धपिी शरू सवकशास्त्र ल्वशारद ॥26॥
सियज्ञ परिोदार परुु षोत्तिसत्कृत।ां
राज्ञ: शासनिादाय चोदयस्व नपृ षकिान् ॥27॥
राजाज्ञेप्रिाणे सवक नपृ ासं ी बोलवीिसे ॥27॥
प्राचीनाल्न्सन्धसु ौवीरान्सौराष्रेयान्श्च पाल्थकवान् ।
दाल्िणात्यान्नरे न्द्रांश्च सिस्िानानयस्व ि ॥28॥
245
वाल्मिकीरािायण िराठी श्याि कुलकणी

पवू क, दल्िण देशाचे ल्सन्धु सौराष्र सौवीर ।


नरे शां सवक देशांच्या सत्वरे येइ घेउनी ॥28॥
सल्न्ि ल्स्नवधाश्च
ं ये चान्ये राजान: पल्ृ थवीिले ।
िानानय यथा ल्िप्तं सानगु ान्सिबान्धवान् ॥29॥
एिान्दिू ैिकिािागैरानयस्व नपृ ाज्ञया ।।30॥
दशरथाशी सस्नेिे वागिी पल्ृ थवीिले ।
बान्धवां सेवकासगं े सत्वरे बोलवी नपृ ां ॥29॥
पाठवल्ू न नपृ ाज्ञेने दिू ांना अल्ियोवय जे ॥30॥
246
वाल्मिकीरािायण िराठी श्याि कुलकणी

वल्सष्ठवाक्यं ित्रुत्वा सिु न्त्रस्त्वररिं िदा ।


व्याल्दशत्परुु षांस्ित्र राज्ञािानयने शिु ान् ॥31॥
ऐकुनी वल्सष्ठाज्ञा िी सिु न्त्र करुनी त्वरा ।
पल्वत्र परुु षां सागं े आणायास नपृ ासं त्या ॥31॥
स्वयिेव ल्ि धिाकत्िा प्रयािो िल्ु नशासनात् ।
सिु न्त्रस्त्वररिो ित्ू वा सिानेिंु ििािल्ि: ॥32॥
िनु ींची पाळुनी आज्ञा स्वये जाि सिु न्त्रिी ।
त्वरे ने आणखी आणी अल्िथी प्रिख ु िोल्ि जे ॥32॥
247
वाल्मिकीरािायण िराठी श्याि कुलकणी

िे च किाकल्न्िका: सवे वल्सष्ठाय ििषकये ।


सव ल्नवेदयल्न्ि स्ि यज्ञे यदपु कल्मपिम् ॥33॥
ज्यासं आज्ञाल्पले िोिे वल्सष्ठाप्रल्ि सवक िे ।
येउनी सागं िी जे जे कल्थले िे सवक जािले ॥33॥
िि: प्रीिो ल्द्वजश्रेष्ठस्िान्सवाकन्िल्ु नरब्रवीत् ।
अवज्ञया न दािव्यं कस्यल्चमलीलयाल्प वा ॥34॥
त्यावरर िोउल्न सिं ष्टु िनु ी म्िणल्ि त्यासं िी ।
अनादरे अश्रद्धे वा कािी देउ नका कुणा ॥34॥
248
वाल्मिकीरािायण िराठी श्याि कुलकणी

अवज्ञया कृिं िन्याद्दािारं नात्र सश


ं य: ।
अवज्ञापवू क
क दाने दात्याचा नाश िोिसे ।
िि: कै ल्श्चदिोरात्रैिपु यािा ििील्िि: ॥35॥
बिूल्न रत्नान्यादाय राज्ञो दशरथस्य ि ।
ििो वल्सष्ठ: सप्रु ीिो राजानल्िदिब्रवीत् ॥36॥
ल्दवसानिं र कािी नपृ ोत्ति दशरथाकिे ।।35॥
येउनी िेट देिी त्या रत्नाचं ी जी अिमू यिी ।
िोउनी िल्ु न संिष्टु राजास म्िणिी असे ॥36॥
249
वाल्मिकीरािायण िराठी श्याि कुलकणी

उपपािा नरव्याघ्र राजानस्िव शासनात् ।


ियाल्प सत्कृिा: सवे यथािां राजसत्ति ॥37॥
आलेि सवक राजे िी आज्ञेने िव िे नपृ ा ॥
सत्कारही यथासागां त्याचां ा के िा असेच िी॥37॥
यल्ज्ञयं च कृिं सवां परुु षै: ससु िाल्ििै:।
ल्नयाकिु च िवान्यष्टु ं यज्ञायिनिल्न्िकात् ॥38॥
यज्ञसवकज्ञ परुु षानं ी ल्सद्धिा के ल्ल िी असे ।
िरी यज्ञ करण्यास जावे आपण त्यास्थळी ॥38॥
250
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवककािैरुपहृिैरुपेिं वै सिन्िि:।
द्रष्टुििकल्स राजेन्द्र िनसैव ल्वल्नल्िकिम् ॥39॥
यज्ञस्थल्ळ जाउल्नया िनयोगेच ल्नल्िकली ।
पदाथें इष्ट जी यक्त
ु यज्ञििू ी पहाल्स िू ॥39॥
िथा वल्सष्ठ वचनादृष्यशंगृ स्य चोियो:
ल्दवसे शिु नित्रे ल्नयाकिो जगिीपल्ि:॥40॥
वल्सष्ठ ल्न ऋष्यशगंृ यानं ी साल्ं गिले िसे ।
शभु नक्षल्त्र जाण्यास ल्नघे दशरथ भपू ती॥40॥
251
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििो वल्सष्ठप्रिखु ा: सवक एव ल्द्वजोत्ति ।


ऋष्यशङृ ् ग परु स्कृत्य यज्ञकिाकरंिस्िदा ॥41॥
िेव्िां वल्सष्ठ प्रिख
ु आल्ण सवक ल्द्वजोत्ति ।
ऋष्यशङृ ् ग वदे िैसा यज्ञारम्ि करील्ि िे ॥41॥
यज्ञवाटं गिा: सवे यथाशास्त्रं यथाल्वल्ध ।
श्रीिाश्च
ं सि पत्नीिी राजा दीिािपु ाल्वशि ॥42॥
यज्ञा करल्ि आरंि सत्रू शास्त्र नसु ार िे ।
पत्न्यांसि घे श्रीिान यज्ञ दीक्षेसही नपृ ॥42॥
252
वाल्मिकीरािायण िराठी श्याि कुलकणी

इत्यथे श्रीरािायणे आल्दकाव्ये बालकाण्डे त्रयोदश: सर्ग:।

253
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 14
|अश्विेधयज्ञल्वल्ध|
अथ सवं त्सरे पणू े िल्स्िन् प्राप्ते िरु ं गिे ।
सरय्याश्चोत्तर िीरे राज्ञो यज्ञोSभ्यविकि ॥1॥
िोिा वषक परु े एक येिा परि अश्विी ।
सरयू उत्तर िीरी यज्ञ राजा सरू
ु करी ॥1॥
ऋष्यशगंृ ं परु स्कृत्य किक चक्रुल्द्वकजषकिा:।
अश्विेधे ििायज्ञे राज्ञोSस्य सिु िात्िन: ॥2॥
254
वाल्मिकीरािायण िराठी श्याि कुलकणी

ॠष्यशगंृ जसे सागं े कररिी ब्राह्मणश्रेष्ठ िे।


कररिी अश्विेधास ििान नपृ योल्ज जो ॥2॥
किक कुवकल्न्ि ल्वल्धवद्याजका वेदपारगा ।
यथाल्वल्ध यथान्याय पररक्रािल्न शास्त्रि: ॥3॥
यथाल्वधी यथाज्ञाि जसे ऋल्त्वक िज्ञ िे ।
अनसु रुनी शास्त्रास यज्ञल्वल्ध आरंििी ॥3॥
प्रववयां शास्त्रि: कृत्वा िथैवोपसदं ल्द्वजा: ।
चक्रुश्च ल्वल्धवत्सवकिल्धकं किक शास्त्रि: ॥4॥
255
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रववयक ल्वल्ध शास्त्रोक्त िैसे उपसद इल्ष्टिी ।


ऐसे सवक ल्वधी योवय पद्धिीने करील्ि िे ॥4॥
अल्िपज्ू य िथा हृष्टा: सवे चक्रुयकथाल्वधी ।
प्राि:सनपवू ाकल्ण किाकल्ण िल्ु नपगंु वा: ॥5॥
प्रसन्न िोऊल्न िनु ी पजू ने ल्वल्धने िसे ।
प्रातःसवनल्वल्ध यथाल्वधी कररती तसे ॥5॥
टीप: सवन एक प्रकारचे अनष्ठु ान
ऐन्द्रश्च ल्वल्धवद्दिो राजा चाल्िषिु ोSनघ ।
िाध्यंल्दन च सवनं प्राविकि यथाक्रिम् ॥6॥
256
वाल्मिकीरािायण िराठी श्याि कुलकणी

आवािन करी इद्रं ा राजा सोिरसासवे ।


यथाक्रि असे िोई सवन िे िाध्याल्न्िचे ॥6॥
ििृ ीयसवनं चैव राज्ञोSस्य सिु िात्िन:।
चक्रुस्िे शास्त्रिो दृष्ट्वा िथा ब्राह्मणपगंु वा: ॥7॥
िसे सवन ल्िसरे िी राजाचे त्या प्रल्सद्ध जो ।
कररिी शास्त्राधारे कुशल ब्रह्मवन्ृ द िे ॥7॥
आव्ियाच ं ल्क्ररे ित्र शक्रादीन् ल्वबधु ोत्तिान् ।
ऋष्यश्रंगु ादयो िन्त्रै: ल्शिािरसिल्न्विै: ॥8॥
257
वाल्मिकीरािायण िराठी श्याि कुलकणी

बोलाविी ऋष्यशगंृ सवक ल्वद्वान ल्द्वजासं ि ।


इद्रं ासि सवक देवां िोण्या यल्ज्ञ उपल्स्थि ॥8॥
गील्िल्ििकधरु ै : ल्स्नवधैरक ि् न्त्राह्वानैयकथािकि: ।
िोिारो ददरु ावाह्य िल्विाकगान् ल्दवौकसाम् ॥9॥
उच्चारण सािवेद ित्रं ांचे िधरु स्वरे ।
करुल्नया यज्ञकिी िल्विाकगास अल्पकिी ॥9॥
न चािुििििू त्र स्खल्लिं वा न ल्कंचन ।
दृष्यिे ब्रह्मवत्सवां िेियक्त
ु ं ल्ि चल्क्ररे ॥10॥
258
वाल्मिकीरािायण िराठी श्याि कुलकणी

आिुल्ि न िोि व्यथक न चक ु े किक कोणिे ।


यथाल्वल्ध सवक कृत्ये ल्वल्ध शास्त्रोक्त िोिसे ॥10॥
न िेष्वि:सु श्रान्िो वा िल्ु धिो याल्प दृष्यिे ।
नाल्वद्वान् ब्राह्मणस्ित्र नाशिानचु रस्िथा ॥11॥
या सवक ल्वल्धकायाकि श्रान्ि वा िक्त
ु कोल्ण ना ।
अल्वद्वान ल्द्वज ना कोणी िसे अनचु रशिाल्वण ॥11॥
ब्राह्मणा िजंु िे ल्नत्यं नाथवन्िश्च िजंु िे।
िापसा िजंु िे चाल्प श्रिणाश्चैव िंजु िे ॥12॥
259
वाल्मिकीरािायण िराठी श्याि कुलकणी

उपल्स्थि ब्राह्मणां सगं े अनचु ारील्ि त्यासं वे ।


िापसी याल्त्रकां सवाक ल्िळे िोजन उत्ति ॥12॥
वद्ध
ृ ाश्च व्याल्धिाश्चैव ल्स्त्रयो बालास्िथैव च।
अल्नशं िजंु िानानां न िल्ृ प्तरुपलभ्यिे ॥13॥
वद्ध
ृ आल्ण व्याल्धग्रस्ि,ल्स्त्रया ल्न,बालकांसवे ।
सवाां उत्ति िे अन्न खािा िल्ृ प्त न िोिसे ॥13॥
दीयिां दीयिािन्नं वासाल्ं स ल्वल्वधाल्न च ।
इल्ि सचं ोल्दिास्ित्र िथा चक्रुरनेकश: ॥14॥
260
वाल्मिकीरािायण िराठी श्याि कुलकणी

अन्न आल्ण िशी वस्त्रे अनेकोत्ति द्यावीि ।


राजाज्ञा पाल्ळिी दिू सवाां वाटल्ि पष्ु कळ ॥14॥
अन्नकूटाश्च दृष्यन्िे बिवो पवकिोपिा: ।
ल्दवसे ल्दवसे ित्र ल्सद्धस्य ल्वल्धवत्तदा ॥15॥
अन्नाचे ल्दसिी ढीग पवकिासिान ल्िथे ।
प्रत्येक ल्दवशी ऐसे अन्नयज्ञल्ि चालिे ।
नानादेशादनप्रु ाप्ता: परुु षा: स्त्रीगणास्िथा ।
अन्नपानै: सल्ु वल्ििास्िल्स्िन्यज्ञे ििात्िन: ॥16॥
261
वाल्मिकीरािायण िराठी श्याि कुलकणी

येिी अनेक देशाचं े नर नारीगणासं वे ।


अन्नपान व्यवस्थेने प्रसन्न अल्ि सवक िे ॥16॥
अन्नं ल्ि ल्वल्धवत्स्वादु प्रशसं ल्न्ि ल्द्वजषकिा:।
अिो िप्तृ ा: स्ि िद्रं ि इल्ि शश्रु ाव राघव:॥17॥
अन्न उत्ति स्वाल्दष्ट प्रशंसा करल्ि ब्राह्मण ।
आशीवाकद िजु िे राजा सवक िप्तृ आिो आम्िी ॥17॥
स्वलक
ं ृ िाश्च परुु षा ब्राह्मणान्पयकवेषयन् ।
उपासिे च िानन्ये सिु ष्टृ िल्णकुण्िला: ॥18॥
262
वाल्मिकीरािायण िराठी श्याि कुलकणी

सजनु ीया अलक ं ारे नर अन्नप्रदानिी ।


िसेच त्याच्ं यासंगे, िल्णकुण्िल िल्ू षि ॥18॥
किाकन्िरे िदा ल्वप्रा: िेिवु ादान्बिूनल्प ।
प्रािु: स्ि याल्ह्मनो धीरा: परस्परल्जगीषया ॥19॥
िध्यिं राि यज्ञाच्या बल्ु द्धयक्त
ु करीि िे ।
वावपटु घालल्ु न वाद एकिेकासं ल्जक ं िी ॥19॥
ल्दवसे ल्दवसे ित्र सस्ं िरे कुशला ल्द्वजा: ।
सवककिाकल्ण चक्रुस्िे यथाशास्त्रं प्रचोल्दिा: ॥20॥
263
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्दन जािा असे कािी वल्सष्ठाज्ञेनसु ारिी ।


किाांची सवक यज्ञाच्या पल्ू िक िोइ यथाल्वधी ॥20॥
नाषिङ्गल्वदत्रासीत् नाव्रिो नाबिुश्रिु : ।
सदस्यास्िस्य वै राज्ञो नावादकुशला ल्द्वजा: ॥21॥
सवक ब्राह्मण राजाचे शास्त्रसंपन्न जाणिी
अङ्गे सवक वेदाचं ी,वादपल्ं िििी िसे ॥21॥
प्राप्ते यपू ोच्रये िल्स्िन् षि्बैमवा: खाल्दरास्िथा ।
िावन्िो ल्बमवसल्ििा: पल्णकनश्च िथापरे ॥22॥
264
वाल्मिकीरािायण िराठी श्याि कुलकणी

काररिा: सवक अवैिे शास्त्रज्ञैयकज्ञकोल्वदै:।


शोिाथां िस्य यज्ञस्य कांचनालंकृिािवन् ॥23॥
पशनंू ा बाधं ण्या स्ििं वि
ृ ाचं े वेगवेगळ्या ।
खल्दरा, ल्बमविी िैसे पल्णकना सवक िे सिा ॥22॥
एक श्लेष्िािकािनू दोन देवदारुिधील िे ।
रोविी दोन िािाच्या अिं रावर सवकिी ॥23॥
काररिा: सवक एवैिे शास्त्रज्ञैयकज्ञ्कोल्वदै: ।
शोिाथां िस्य यज्ञस्य कांचनालंकृिािवन् ॥24॥
265
वाल्मिकीरािायण िराठी श्याि कुलकणी

यपू िे सवक रोवीिी जाणिी शास्त्र यज्ञ जे ।


सवु णे अलक ं ररिी यज्ञशोिा वाढण्या ॥24॥
एकल्वशं ल्ि यपू ास्िे एकल्वशं त्यरत्नय: ।
वासोल्िरे कल्वशं ल्िरे कैकं सिलक ं ृ िा: ॥25॥
एकल्वस स्िंि उंच एकवीस रत्नाविृ ।
िमू यवान वस्त्रानं ी त्यां सवाां सजल्वले असे ॥25॥
ल्वन्यस्िा ल्वल्धवत्सवे ल्शल्मपल्ि: सक
ु ृ िा दृढा: ।
अष्टाश्रय सवक एव श्लक्ष्णरूपसिल्न्विा: ॥26॥
266
वाल्मिकीरािायण िराठी श्याि कुलकणी

अष्टकोनाकृिी स्ििं के ले किककाररजने ।


स्िम्ि िे रोल्वले सवक शास्त्रपद्धल्ि योजनु ी ॥26॥
आच्छाल्दिास्िे वासोल्ि: पष्ु पैगकन्धेश्च पल्ू जिा:।
सप्तषकयो दील्प्तिन्िो ल्वराजन्िे यथा ल्दल्व ॥27॥
िे आच्छाल्दि वस्त्रांनी पष्ु पे, गंधे सपु ल्ू जि ।
आकाशाल्िल सप्तषी ल्दिाखे चिकिी असे ॥27॥
इष्टकाश्च यथान्यायं काररिाश्च प्रिाणि: ।
ल्चिोSल्वनब्राकह्मणैस्ित्र कुशलै: ल्शमपकिकल्ण ॥28॥
267
वाल्मिकीरािायण िराठी श्याि कुलकणी

शास्त्राप्रिाणे के लेमया ल्वटा वापरुनी ल्द्वज ।


रल्चिी यज्ञवेदीस ल्शमपकिी कुशल जे ॥28॥
स ल्चत्यो राजल्सिं स्य सल्ं चि: कुशलैल्द्वकजै: ।
गरुिो रुक्िपिो वै ल्त्रगणु ोSष्टादशात्िक: ॥29॥
त्या यज्ञास्िव राजाच्या गरुिाकृल्ि वेल्द िी ।
रल्चिी ल्िप्पट िोठी अल्वन त्यावर ज्वाल्लि ॥29॥
ल्नयक्त
ु ास्ित्र पशवस्ित्तदल्ु द्दश्य दैविम्।
उरगा: पल्िणश्चैव यथाशास्त्रं प्रचोल्दिा: ॥30॥
268
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्राणी,सपक ल्न पिी िे अल्पकण्या देविाल्ं दकां ।


शास्त्राि कल्थले िैसे योजनु ी ठे वले िसे ॥30॥
शाल्ित्रे िु ियस्ित्र िथा जलचराश्च ये।
ऋल्षल्ि: सवकम्र्वैिल्न्नयक्त
ु ं शास्त्रिस्िदा ॥31॥
प्राण्यानं ा बल्ळ देण्याच्या वेळी िख्ु य ऋल्त्त्वक ।
अश्व आल्ण जलचरां वधस्ििं ास बाल्ं ध िो ॥31॥
पशनू ां ल्त्रशिं ित्र य़पू ेषु ल्नयिं िदा ।
अश्वरत्नोत्तिं िस्य राज्ञो दशरथस्य च ॥32॥
269
वाल्मिकीरािायण िराठी श्याि कुलकणी

पशू िीनशे , उत्ति अश्व अश्वशाळे ल्िल ।


राजा दशरथाच्या, यपू ाला बांधण्यास्िव ॥32॥

कौसमया िं ियं ित्र पररचयक सििं ि: ।


कृपाणैल्वकशशासैनं ल्त्रल्ि: परिया िदु ा ॥33॥
अश्वाची करुनी पजू ा आनदं े िग त्यावरी ।
िीन घाव कृपाणाचे कौसमया घाल्ल िारण्या ॥33॥
पिल्त्रणा िदा साधां सल्ु स्थिेन च चेिसा ।
270
वाल्मिकीरािायण िराठी श्याि कुलकणी

अवसद्रजनीिेकां कौसमया धिककाम्यया ॥34॥


किकव्यास्िव कौसमया िश्या आनंल्दि िनी ।
करी व्यल्िि िी रात्र अश्वाच्या सिवेि िी ॥34॥
िोिाध्वयकस्ु िथोद्गािा िस्िेन सियोजयन् ।
िल्िष्या पररवत्ृ या च वावािािपरां िथा ॥35॥
िोिा,अध्वय,कु उद्गािा,िल्िषी,आल्ण पररविृ ा
वावािा सवक िे िेथ ल्िजसगं ेल्ि राििी ॥35॥
पिल्त्रणस्िस्य वपािद्ध
ु त्ृ य ल्नयिेल्न्द्रय:।
271
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋल्त्वक् परिसपं न्न: श्रपयािास शास्त्रि: ॥36॥


िख्ु य ऋल्त्वक जो िज्ञ यज्ञकृत्याि काढुनी ।
अिं िाकगास अश्वाच्या ल्शजवी त्या यथाल्वधी ॥36॥
धिू गन्धं वपायास्िु ल्जघ्रल्ि स्ि नराल्धप: ।
यथाकालं यथान्यायं ल्नणकदु न् पापिात्िन:॥37॥
धम्रू ास ल्शजलेमयाच्या घेउनीया नराल्धप ।
योवय काली घेउनीया करी स्वपाप िालन ॥37॥
ियस्य याल्न चांगाल्न िाल्न सवाकल्ण ब्राह्मणा:।
272
वाल्मिकीरािायण िराठी श्याि कुलकणी

अवनौ प्राप्स्यल्न्ि ल्वल्धवत् सिस्िा: षोिशल्त्वकज:॥38॥


अश्वाच्या सवक देिाचे ल्वल्धवत् सोळा ऋल्त्वज ।
िन्त्रासि िवन कररिी अवनीि प्रथेपरी ॥38॥
प्लिशाखासु यज्ञानािन्येषां ल्क्रयिे िल्व: ।
अश्विेधस्य यज्ञस्य वैिसो िाग इष्यिे ॥39॥
अन्य यज्ञाि प्लिशाखा करण्या िवन योजिी ।
अश्विेधाि त्यासाठी इिदु िं ास योल्जिी ॥39॥
त्र्यिोSश्विेध: संख्याि: कमपसत्रू ेण ब्राह्मणै: ।
273
वाल्मिकीरािायण िराठी श्याि कुलकणी

चिष्टु ोिििस्िस्य प्रथिं पररकल्मपिम् ॥40॥


कमपसत्रू ाप्रिाणे िा िीन ल्दवसाि यज्ञ िी ।
पल्िमया ल्दवशी त्याच्या चिष्टु ोिास योल्जिी ॥40॥
उक्थं ल्द्विीयं सख्ं याििल्िरात्रं िथोत्तरम् ।।
काररकास्ित्र बिवो ल्वल्ििा: शास्त्रदशकनात् ॥41॥
दसु ऱ्या ल्दवशी उक्र्थय अल्िरात्र ल्िसऱ्या ल्दनी ।
शास्त्राि सांल्गिलेले बळी आल्णक अल्पकिी ॥41॥
ज्योल्िष्टोिायषु ी चैवल्म्िरात्रौ ल्वल्नल्िकिौ ।
274
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्िल्जिल्द्वश्वल्जच्चैविप्तोयाकिौ ििाक्रि:ु ॥42॥


ज्योल्िष्टोि आययु ाकग अल्िरात्र, अपोयाकि ।
अल्िल्जि ल्वधी सवक बळींसगं े सिल्पकिी ॥42॥
प्राचीं िोत्रे ददौ राजा ल्दशं स्वकुलवधकनम् ।
अध्वयकवे प्रिीचीं िु ब्रह्मणे दल्िणां ल्दशि ॥43॥
उद्गात्रे च ििोदींचीं दल्िणैषा ल्वल्नल्िकिा।
अश्विेधे ििायज्ञे स्वयिं ल्ु वल्ििे परु ा ॥44॥
देि पवू किाग िोत्यां साम्राज्य कमयाणास्िव ।
275
वाल्मिकीरािायण िराठी श्याि कुलकणी

अध्वयकनु ा पल्श्चि दे ब्रह्मम्यां दल्िण िाग दे ॥43॥


उद्गािे उदीची यांना दल्िणा योवय देिसे ।
अश्विेधाि ब्रह्मम्याने जसे पवू ल्क नयोल्जि ॥44॥
क्रिंु सिाप्य िु िदा न्यायि: परुु षषकि ।
ऋल्त्ववभ्यो ल्ि ददौ राजा धारां िां कुलवधकन:॥45॥
यज्ञािील ऋल्षवयाां पणू क पर्थृ वीच देिसे ।
के मयािळु े िये सवक राजा जो परुु षषकि ॥45॥
एवं दत्त्वा प्रहृष्टोSित्ू श्रीिाल्नक्ष्वाकुनन्दन: ।
276
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋल्त्वजस्त्वब्रवू न् सवे राजानं गिल्कल्मबषम् ॥46॥


देउनी सवक आनन्दे इक्ष्वाकुकुलनन्दन ।
बोलिी ऋल्त्वज सवक नपृ ास पापिक्त
ु जो ॥46॥
िवानेव ििीं कृत्स्नािेको रल्िििु रल्ि ।
न िम्ू या कायकिस्िाकं न ल्ि शक्ता: स्ि पालने ॥47॥
सवक िल्ु ि आम्िा राजन् रिण्याि नसे रुल्च ।
आम्िास काय िे कायक शक्य ना िल्ू ि पालन ॥47॥
रिा: स्वाध्यायकरणे वयं ल्नत्यं ल्ि िल्ू िप ।
277
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्नष्क्रयं ल्कंल्चदेवेि प्रयच्छिु िवाल्नल्ि ॥48॥


वेदाभ्यासी आम्िी िवन पल्ृ र्थवपाला सदैविी ।
आम्िास रुल्च ना त्याि देई अन्यल्च काल्ििी ॥48॥
िल्णरत्नं सवु णां वा गावौ यद्वा सिद्यु िम् ।
ित्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥49॥
िणी रत्न वा धेनु जे उपलब्ध सदा असे ।
द्यावे आम्िास पर्थृ वीचा नसे उपयोग काल्ििी ॥49॥
एविक्त
ु ो नरपल्िब्राकह्मणैवेदपारगै:।
278
वाल्मिकीरािायण िराठी श्याि कुलकणी

गवां शिसिस्राल्ण दश िेभ्यो ददौ नपृ : ॥50॥


असे म्िणिा ब्राह्मण त्यां नपृ िी धेनु देिसे ।
दशशि सिस्र त्यां वेदपारंगि असल्ि जे ॥50॥
दशकोटी: सवु णकस्य रजिस्य चिगु कणु म् ।
ऋल्त्वजश्च िि: सवे प्रदद:ु सल्ििा वसु ॥51॥
ऋष्यशगंृ ाय िनु ये वल्सष्ठाय च धीििे ।
दशकोटी सवु णाकची रुप्याची त्याल्च चौपट ।
परर ऋल्त्वज िे सवक धन जे सगळे असे ॥51॥
279
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्पकिी ऋष्याशगंृ ास वल्सष्ठां उदार िने ।


ििस्िे न्यायि: कृत्वा प्रल्विागं ल्द्वजोत्तिा: ॥52॥
सप्रु ीििनस: सवे प्रत्यचू िु ल्कु दिा िश
ृ म् ।
वाटुनी आपले द्रव्य सित्वे सवक यापरी ।
आनंल्दि िने सवक राजास बोलिी पन्ु िा ॥
िि: प्रसपककेभ्यस्िु ल्िरण्यं ससु िाल्िि: ॥53॥
जाबनू दं कोल्टसख्ं यं ब्राह्मणेभ्यो ददौ िदा
िोिे ब्राह्मण आलेले बघण्यास यज्ञ जेजे ।
280
वाल्मिकीरािायण िराठी श्याि कुलकणी

त्यानं ाल्ि दशरथ देत सवु णकिद्रु ा कोल्टिी ॥


दररद्राय ल्द्वजायाथ िस्िािरणित्तु िम् ॥54
कस्िैल्चद्याचिानाय ददौ राघवनदं न: ।
दररद्री ल्द्वज जो एक याचनेस करीिसे ।54
िया दशरथ देई अिमू य कंकण आपले ॥
िि: प्रीिेषु ल्वल्धवत् ल्द्वजेषु ल्द्वजवत्सल: ॥55॥
प्रणाििकरोत्तेषां िषकपयाककुलेिणम् ।
अश्या संिष्टु झालेमया ल्द्वजां वंदे दशरथ ।
281
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिं ष्टु िाव नेत्राि ल्द्वजवत्सल नपृ ाल्चया ॥


िस्याल्शषोSथ ल्वल्वधा ब्राह्मणै: सिदु ाहृिा: ॥56॥
उदारस्य नवृ ीरस्य धरण्यां पल्ििस्य च ।
नपृ शरू ा उदारा त्या पािुनी वदं िा ियां ।
उच्चारिी आशीवाकदा ल्वल्धवत् सवक िे ल्द्वज ॥
िि: प्रीििन: राजा प्राप्य यज्ञिनत्तु िम् ॥57॥
पापापिं स्वनकयनं दस्ु िरं पाल्थकवषकि:ै ।
पापनाशक यज्ञाने दष्ु करे स्वगकप्राल्प्त दे
282
वाल्मिकीरािायण िराठी श्याि कुलकणी

के मयाने उत्ति ऐश्या राजा सिं ष्टु िानसी ॥


ििोSब्रवीदृष्यशगंृ ं राजा दशरथस्िदा ॥58॥
कुलस्य वधकनं त्वं िु किकिु िकल्स सव्रु ि ।
त्यानिं र दशरथ राजा ऋष्यशगंृ ासिी म्िणे ।
वचनापरर आपमू या वंशवल्ृ द्ध घिॊ िि ॥
िथेल्ि च स राजानिवु ाच ल्द्वजसत्ति:।
िल्वष्यल्न्ि सिु ा राजश्च
ं त्वारस्िे कुलोद्विा: ॥59॥
ल्द्वजश्रेष्ठ बोले त्याला िसे िोइल ल्नल्श्चि ।
283
वाल्मिकीरािायण िराठी श्याि कुलकणी

चार पत्रु कुलासाठी राजन् िोिील िे िल


ु ा॥
स िस्य वाक्यं िधरु ं ल्नशम्य । प्रणम्य िस्िै प्रयिो नपृ ेन्द्र:।
जगाि िषां परिं ििात्िा। िं ऋष्यशगंृ ं पनु रप्यवु ाच ॥60॥
िे वाक्य त्याचे कानी िधरू । करी वदं न आनल्ं दि त्या नपृ ॥
अल्ि आनंल्दि िी ििात्म्या । पन्ु िा वदे ऋष्यशंगृ ास राजा ॥60॥

इल्त श्रीिद्रािायणे वामिीकीय बालकाण्डे चतुदगशस्सर्ग::॥14॥

284
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकान्ड सर्ग 15
।ब्रह्मदेवाकडे रावणाल्वषयी देवाचां ी तक्रार।

िेधावी िु ििो ध्यात्वा स ल्कंल्चल्ददित्तु रम् ।


लब्धसज्ञं स्ििस्िं िु वेदज्ञो नपृ िब्रवीत् ॥1॥
वेदज्ञाल्न बल्ु ििान् ध्यान करुल्नया तो।
ल्वचार करुनी थोिा राजास देइ उत्तर ॥1॥
इल्ष्टं िेSिं कररष्याल्ि पत्रु ीयां पत्रु कारणात् ।
285
वाल्मिकीरािायण िराठी श्याि कुलकणी

अथवकल्शरल्स प्रोक्तैिकन्त्रैल्स्सद्धां ल्वधानि: ॥2॥


पल्ु त्रयेल्ष्ट िी करे न पत्रु प्राल्प्तस्िव िझ्ु या ।
अथवकवेदोक्त िन्त्रे वेदाि जे उमलेल्खले ॥2॥
िि: प्राक्रिल्दल्ष्टं िां पत्रु ीयां पत्रु कारणात्।
जिु ाय चावनौ िेजस्वी िन्त्रदृष्टेन किकणा ॥3॥
पत्रु प्राप्तीस्िव त्याच्या आरम्िी पल्ु त्रयेल्ष्ट िो ।
पल्वत्र अल्वनि अपकनू ी िन्त्रासि योवय वस्िनु ा ॥3॥
ििो देवास्सगन्धवाकल्स्सद्धाश्च परिषकय: ।
286
वाल्मिकीरािायण िराठी श्याि कुलकणी

िागप्रल्िग्रिाथां वै सिवेिा यथाल्वल्ध ॥4॥


जििी सिपकणाल्िल स्वीकारण्यास्िव आपल ु ा।
देव,गन्धवक, ल्सद्धाचं ा िागिी जी प्रथा असे ॥4॥
िास्सिेत्य यथान्यायं िल्स्िन्सदल्स देविा: ।
अब्रवु न् लोककिाकरं ब्रह्माणं वचनं िित् ॥5॥
प्रथेनसु ार यज्ञाच्या देव जिलेले ल्िथे ।
सल्ृ ष्टकत्याक ब्रह्मदेवा सबं ोल्धल्ि सवक िे ॥5॥
िगवत्प्रसादेन रावणो नाि रािस: ।
287
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवाकन्नो बाधिे वीयाकच्छाल्सिंु िं न शक्निु : ॥6॥


आपमु या आशीवाकदे नािे रािस रावण
करी त्रस्ि आम्िा,आम्िी सिथक नच नाल्शण्या ॥6॥
त्वया िस्िै वरो दत्त: प्रीिेन िगवन् परु ा ।
िानयन्िश्च िं ल्नत्यं सवां िस्य ििाििे ॥7॥
प्रसन्न िोि िक्तीने वर आपण त्या ल्दला ।
ज्यािळु े िोि उन्ित्त छळ िो करर आिचु ा ॥7॥
उद्वेजयल्ि लोकान्स्त्रीनल्ु च्रिान्द्वेल्ष्ट दगु कल्ि: ।
288
वाल्मिकीरािायण िराठी श्याि कुलकणी

शक्रं ल्त्रदशराजानं प्रधषकल्यिल्ु िच्छल्ि ॥8॥


ल्िन्िी लोकाि सवाांचा करी छळ ल्न दष्टु िो ।
करुनी द्वेष देवेन्द्रा ल्जक
ं ण्याचा करी पण ॥8॥
ऋषीन्यिान्सगधं वाकनसरु ान्ब्राह्मणास्ं िथा ।
अल्िक्रािल्ि दधु कषो वरदानेन िोल्िि:॥9॥
वराने आपमु या त्याला अशक्य ल्जक ं णे असे ।
ऋषी,यि,ल्न गधं वाक,छळे देवा ल्न ब्राह्मणा ॥9॥
नैनं सयू क: प्रिपल्ि पाश्वे याल्ि न िारुि: ।
289
वाल्मिकीरािायण िराठी श्याि कुलकणी

चलोल्िकिाली िं दृष्ट्वा सिद्रु ोSल्प न कम्पिे ॥10॥


सयू क ना िापवी त्याला वायू न उिवू शके ।
सिद्रु प्रचिं िोिी पाििा स्िब्ध िोिसे ॥10॥
िन्ििन्नो ियं िस्िाद्रािसाद्घोरदशकनात् ।
वधाथक िस्य िगव्न्नपु ायं किकिु िकल्स ॥11॥
रािस स्वरुपे घोर ियाने कापिो आम्िी ।
करा आपणची त्याला उपाय वधण्यास्िव ॥11॥
एविक्त
ु स्सरु ै स्सवैल्श्चन्िल्यत्वा ििोSब्रवीत् ।
290
वाल्मिकीरािायण िराठी श्याि कुलकणी

िन्िाय ल्वल्दिस्िस्य वधोपायो दरु ात्िन: ॥12॥


ऐकुनी बोल सवाांचे ल्वचार करुनी वदे ।
दरु ात्म्यास वधायाचा उपाय िज सापिे ॥12॥
िेन गन्धवकयिाणां देवदानवरिसाम् ।
अवध्योSस्िील्ि वागक्त
ु ा िथेत्यक्त
ु ं च िन्िया ॥13॥
देव,दानव,गन्धवक,यि रािस कोल्णिी ।
न िारो त्याल्च िी इच्छा िसा िी वर िो ल्दला ॥13॥
नाकीिकयदवज्ञानािद्रिो िानषु ान् प्रल्ि।
291
वाल्मिकीरािायण िराठी श्याि कुलकणी

िस्िात्स िानषु ाद्वध्यो ित्ृ यनु ाकन्योSस्य ल्वद्यिे ॥14॥


न करी अिं िाकव िनजु ांचा त्याि रािस ।
म्िणनू वधण्या त्याला िनष्ु याल्वण अन्य ना॥14॥
एिच्रुत्वा ल्प्रयं वाक्यं ब्रह्मणा सिदु ाहृिम् ।
सवे ििषकयो देवा: प्रहृष्टास्िेSिवस्ं िदा ॥15॥
ऐकुनी ल्प्रय िे वाक्य उच्चारी ब्रह्मदेव जे ।
ििषी देव िे सवक आनन्दे िष्टु पाविी ॥15॥
एिल्स्िनंिरे ल्वष्णरुु पयािौ ििाद्यल्ु ि:।
292
वाल्मिकीरािायण िराठी श्याि कुलकणी

शख
ं चक्रगदापाल्ण: पीिवासा जगत्पल्ि: ॥16॥
प्रसंगोपात्त ल्िथे ल्वष्णु शंखचक्रगदाधर ।
पीि वस्त्राि िेजस्वी अविरे जगत्पिी ॥16॥
ब्रह्मणा च सिागम्य ित्र िस्यौ सिाल्िि:।
ििन्ब्रवु ान्सरु ास्सवे सिल्िष्टय सन्निा: ॥17॥
प्रसन्निने श्रील्वष्णु राििी ब्रह्मम्यासवे ।
निनु ी स्िल्ु िपाठे त्या िाननु ी देव बोलिी ॥17॥
त्वाल्न्नयोिाििे ल्वष्णो लोकानां ल्ििकाम्यया ।
293
वाल्मिकीरािायण िराठी श्याि कुलकणी

राज्ञो दशरथस्य त्वियोध्याल्धपिे: प्रिो ॥18॥


धिकज्ञस्य वदान्यस्य ििल्षकसििेजस: ।18
िस्य िायाकसु ल्िसषृ ु ह्रीश्रीकीत्यकपु िासु च ॥19॥
ल्वष्णो पत्रु त्विागच्छ कृत्वाSSत्िानं चिल्ु वकधम्।
प्राथकना कररिो िम्ु िां सवक लोकल्ििास्िव ।
राजा दशरथ धिकज्ञ, िेजस्वी ऋल्षसारखा ॥
उदार हृदयी राजा अयोध्यापल्ि िे प्रिो,
िायाक िीन िया नम्र,पल्वत्र सप्रु ल्सद्ध िशा।
294
वाल्मिकीरािायण िराठी श्याि कुलकणी

िोणाऱ्या चार पत्रु ाि त्याच्ं या िल्ु म्ि एक व्िा ॥19॥


ित्र त्वं िानषु ो ित्ू वा प्रवद्ध
ृ ं लोककंटकं ।
अवध्यं दैविैल्वकष्णो सिरे जल्ि रावणम् ॥20॥
देवां अवध्य उन्ित्त रावणा लोककंटका ।
िनष्ु य होऊनी ल्वष्णॊ वधा यि ु ात त्या तम्ु ही॥20॥
स ल्ि देवाश्च
ं गन्धवाकल्न्सद्धाश्च
ं िल्ु नसत्तिम् ।
रािसो रावणो िख ू ों वीयोत्सेकेन बाधिे ॥21॥
देव.गन्धवक,ल्सद्धांना िल्ु नजनासल्ि जो छळे ।
295
वाल्मिकीरािायण िराठी श्याि कुलकणी

आपमु या बळजोरीने िढू रािस रावणा ॥21॥


ऋषयश्च ििस्िेन गन्धवाकप्सरसस्िथा ।
क्रीिन्िो नन्दनवने क्रूरे ण ल्कल ल्िल्ं सिा: ॥22॥
त्राल्सले ऋल्ष गन्धवक अप्सराल्ि िये बळे ।
खेळिा नंदनवनीं क्रूराने िारले िया ॥22॥
वधाथक वयिायािास्िस्य वै िल्ु नल्िस्सि ।
ल्सद्धगन्धवकयिाश्च ििस्त्वां शरणं गिा:॥23॥
आम्िी ल्सद्ध ल्न गंधवक यििी िल्ु नंच्या सवे ।
296
वाल्मिकीरािायण िराठी श्याि कुलकणी

िारण्यास उपायाथक आलो सवक िम्ु िाप्रिी ॥23॥


त्वं गल्ि: परिा देवं सवेषां न: परन्िप: ।
वधाय देवशत्रणू ां नणृ ां लोके िन: कुरु ॥24॥
आधार आपण आम्िा सवकश्रेष्ठ्ल्ि आपण ।
जन्िा िानव योनीि देवशत्रसु िारण्या ॥24॥
एविक्त
ु स्िु देवेशो ल्वष्णल्ु स्त्रदशपगंु व:।
ल्पिाििपरु ोगास्ं िान्सवकलोकनिस्कृि: ॥25॥
अब्रवील्त्रदशान्सवाकन्सिेिान्धिकसल्ं ििान् ॥26॥
297
वाल्मिकीरािायण िराठी श्याि कुलकणी

वदं नीय जगा सवक देवानं ा पजू नीय जो ।


ब्रििदेवासवे आलेमया देविागणां ।।25॥
िागणे ऐकुनी त्याचं े बोले उद्देशनू ियां ॥26॥
ियं त्यजि िद्रं वो ल्ििाथक यल्ु ध रावणम् ।
सपत्रु पौत्रं सािात्यं सल्ित्रज्ञाल्िबांधवम् ॥27॥
ित्वा क्रूरं दरु ात्िानं देवषीणां ियाविम् ।
दशवषकसिस्राल्ण दशवषकशिाल्न च ।
वत्स्याल्ि िानषु े लोके पालयन्पल्ृ त्थवील्ििाम् ॥28॥
298
वाल्मिकीरािायण िराठी श्याि कुलकणी

रावणासगं े क्रूर यद्ध


ु िी करुनी िया ।
पत्रु पौत्र ल्न आिात्य िसे सज्ञाल्िबांधवां ।
वधनु ी सवाांसि त्या सवक देवां ियावि ।
शि सिस्रावल्ध वषे रािी िानवलोकी िी।
पालन करी िी पर्थृ वी सोिा भयल्ह देवहो॥28॥
एवं दत्वा वरं देवो देवानां ल्वष्णरु ात्िवान् ।
िानषु े ल्चन्ियािास जन्िल्ू िम्थात्िन: ॥29॥
सवकश्रेष्ठ असे देिी देवांना वर ल्वष्णु िे।
299
वाल्मिकीरािायण िराठी श्याि कुलकणी

कोठे िानवलोकाि जन्िावे ल्चन्ििी यावरी ॥29॥


िि: पद्मपलाशाि: कृत्वाSSत्िानं चिल्ु वकधम् ।
ल्पिरं रोचयािास िथा दशरथनपृ म् ॥30॥
चार रूपाि जन्िावे ल्पत्या दशरथाघरी ।
िनाि करर िो ऐसा ल्वचार पद्मपलाििी॥30॥
िदा देवल्षक गधं वाकस्सरुद्रास्साप्सरोगणा: ।
स्िल्ु िल्िल्दकव्यरूपाल्िस्िष्टु ुविु कधसु दू नम् ॥31॥
गन्धवाांसि िेव्िां रुद्र.देविा.अप्सरा िश्या ।
300
वाल्मिकीरािायण िराठी श्याि कुलकणी

गायने ल्दव्य गाती ते स्ततु ीस िधसु दू ना ॥31॥


ििि ु िं रावणिग्रु िेजसं । प्रवद्ध
ृ दपां ल्त्रदशेश्वरल्द्वषम् ॥
ल्वरावणं साधिु पल्स्वकण्टकं। िपल्स्वनािद्ध ु र िं ियाविम् ॥32॥
सिळ ू नाशा रावण उग्र िेजा ।जो ित्त शत्रु देवेश्वराचा ।
तपल्स्व साधांसू छळीतसे जो। असे ल्त्रभवु नात भयावह॥32॥
ििेव ित्वा सबलं सबान्धवं । ल्वरावणं रावणिग्र्यपौरुषम् ।
स्वलोकिागच्छ गिज्वरल्श्चरं । सरु े न्द्रगप्तु ं गिदोषकमिषि॥33॥
त्याच्या बांधवांसि िारुनी त्या । दष्टु ा िया अल्िशल्क्तिान ।
301
वाल्मिकीरािायण िराठी श्याि कुलकणी

यावे पनु श्च स्वगकलोकी इन्द्र जेथ ।िय दोष पापािनु िोय िक्त
ु ॥33॥

इत्याथे श्रीिद्रािायणे वाल्मिकीय आल्दकाव्ये बालकाण्डे पंचदशस्सर्ग: ।

302
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 16
।दशरथा घे हे पायसदान।
ििो नारायणो देवो ल्नयक्त ु स्सरु सत्तिै:।
जानन्नल्प सरु ानेवं श्लक्ष्णं वचनिब्रवीत् ॥1॥
िेव्िां ल्नयक्त
ु झालेमया देवाक
ं िुन ल्वष्णु त्यां ।
जरी ल्नष्णाि कायाकि आपमु या सवाां वदे ॥1॥
उपाय: को वधे िस्य रावणस्य दरु ात्िन:।
यििं िं सिास्थाय ल्निन्यािल्ृ षकण्टकं ॥2॥
303
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋषींच्या िाल्गक जो काटं ा रावणा दष्टु कोणिा ।


उपाय वधण्याचा त्या लागेल योजावा िला ॥2॥
एविक्तु ास्सरु ास्सवे प्रत्यचू ल्ु वकष्णिु व्ययम्।
िानषु ीं िनिु ास्थाय रावणं जल्ि सयं गु े ॥3॥
ल्वष्णु ऐसे ल्वचारीिा ित्काळ सवक सांगिी ।
येउनी िानवरूपी वधा यद्ध ु ाि रावणा ॥3॥
सल्ि िेपे िपस्िीव्रं दीघककालल्म्रन्दम् ।
येन िष्टु ोSिवदब्र् ह्मा लोककृमलोकपवू कज:॥4॥
304
वाल्मिकीरािायण िराठी श्याि कुलकणी

दीघककाल िपश्चयाक के मयाने िोि त्यावरी।


ब्रह्मा प्रसन्न िोऊनी त्याने िे लोकपवू कजा ॥4॥
सिं ष्टु : प्रददौ िस्िै रािसाय वरं प्रि:ु ।
नानाल्वधेभ्यो ििू ेभ्यो ियं नान्यत्र िानषु ात् ॥5॥
अयज्ञािा: परु ा िेन वरदाने ल्ि िानवा: ।

सिं ष्टु िोउनी त्याने रािसा ल्दधला वर ।


िनष्ु याल्वण ना कोणी िारण्या शकिो िल ु ा ॥5॥
305
वाल्मिकीरािायण िराठी श्याि कुलकणी

रावणल्ि िो सिं ष्टु ल्वसरे िाणसास िो ।


एवं ल्पिाििािस्िाद्वरं प्राप्य स दल्पकि: ।।6॥
उत्सादयल्ि लोकान्त्रीन् ल्स्त्रयश्चाप्यपकषकल्ि ।
िस्िात्तस्य वधो दृष्टो िानषु ेभ्य: पन्िकप ॥7॥
वर प्राप्त असा िोिा ब्रह्मापासल्ु न रावण ।
अल्िउन्ित्त िोऊनी त्रैलोक्या ल्िववी बले ॥
ल्स्त्रयानं ाल्ि छळी त्याला िनष्ु यच िारण्या शके ॥7॥
इत्येिद्वचनं श्रत्ु वा सरु ाणां ल्वष्णरु ात्िवान् ।
306
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्पिरं रोचयािास िदा दशरथं नपृ म् ॥8॥


बोल ऐकून देवांचे िनी ल्वष्णु स्वयंिू जे ।
ल्पिा म्िणल्ु न स्वीकािक नपृ दशरथ िो ियां ॥8॥
स चाप्यपत्रु ो नपृ ल्िस्िल्स्िन्काले ििाद्यल्ु ि: ।
अयजत्पल्ु त्रयाल्िष्टो पत्रु ेप्सरु ररसदू न: ॥9॥
नपृ दशरथ त्यावेळी पत्रु प्राप्तीस्िव करी ।
आरंि पत्रु यल्ष्टचा त्या पत्रु नसमयािळ
ु े ॥9॥
स कृत्वा ल्नश्चयं ल्वष्णरु ािन्त्र्य च ल्पिाििम् ।
307
वाल्मिकीरािायण िराठी श्याि कुलकणी

अन्िधाकनं गिो देवै: पज्ू यिानो ििल्षकल्ि: ॥10॥


ठरवनु ी असे ल्वष्णु सवाां घेउनी ल्नरोप ।
पाविसे अन्िधाकन असे पज्ू य ििल्षकना ॥10॥
िो वै यजिानस्य पावकािल ु प्रिम् ।
प्रादिु किू ं िििूिं ििावीयां ििाबलम् ॥11॥
प्रकटे यज्ञातनु ी त्या करी दशरथ जो असे
ििावीर अिुि जो ििाबल्लष्ठ िसाच जो ॥11॥
कृष्णं रक्तांबरधरं रक्तास्यं दन्ु दल्ु िस्वनम् ।
308
वाल्मिकीरािायण िराठी श्याि कुलकणी

ल्स्नवधियकििनजु श्िश्रप्रु वरिधू जक म् ॥12॥


वस्त्रे कृष्ण आल्ण रक्त ददंु िु ीसि त्या ध्वल्न ।
ल्सिं ापरर आयाळ श्िश्रु िीक्ष्ण असे िया ॥12॥
शिु लिणसपं न्नं ल्दव्यािरणिल्ू षिम् ।
शैलशंगृ सित्ु सेथं द्रूप्त्शादल
कू ल्वक्रिम् ॥13॥
यक्त
ु िो शिु ल्चन्िानं ी ल्दव्यालकं ार िल्ू षि ।
पवकिापरर उत्तगंु ल्दसे जणु नरशादलकु ॥13॥
ल्दवाकरसिाकारं दीप्तानलल्शखोपिम् ।
309
वाल्मिकीरािायण िराठी श्याि कुलकणी

िप्त जाबं नू दियीं राजिान्िपं ररल्च्छदाम् ॥14॥


ल्दव्यपायससम्पणू ाां पात्रीं पत्नील्िवं ल्प्रयाम् ।
प्रगह्य
ृ ल्वपल ु ां दोभ्याां स्वयं िायाियील्िव ॥15॥

सयू ाणसि तेजस्वी रूपे अल्ग्नल्शखा जण।ु


आवरणात रुप्याच्या सवु णणिय थाल्ळत॥14॥
हस्तातनु ी स्वत: दोन्ही ल्दव्य पायस पष्ु कळ।
िायारूपी पत्नीसि धरुनी प्रकट होतसे॥15॥
310
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिवेक्ष्याब्रवीद्वाक्यल्िदं दशरथं नपृ ं ।


प्राजापत्यं नरं ल्वल्द्ध िाल्ििाभ्यागिं नपृ :॥16॥
दशरथा पाहुनी बोिे, आज्ञा करर प्रजापल्त।
िजिा येथ येण्यास तसा झािो उपल्स्थत॥16॥
िि: परं िदा राजा प्रत्यवु ाच कृपांजल्ल: ।
िगवन् स्वागिं िेSस्िु ल्कििं करवाल्ण िे ॥17॥
यावरी जोिुनी िाि राजा वचन बोलला ।
असो स्वागि िगवान काय िी शकिो करू ॥17॥
311
वाल्मिकीरािायण िराठी श्याि कुलकणी

अथो पनु ररदं वाक्यं प्राजापत्यो नरोSब्रवीत् ।


राजन्नचकयिा देवानद्य प्राप्तल्िदं त्वया ॥18॥
प्रजापल्िकिुन आलेला ल्दव्य परुु ष िदा वदे ।
देविा पजू ने राजा िल
ु ा पायस प्राप्त िे ॥18॥
इदं िु नपृ शादल
कू ं पायसं देवल्नल्िकिं ।
प्रजाकरं गिृ ाण त्वं धन्यिारोवयवधकनम् ॥19॥
नपृ ल्सिं ा पायस िे देवानं ी ल्नल्िकले असे ।
वंशवल्ृ द्धस िे योवय धन्य आरोवयवधकक ॥19॥
312
वाल्मिकीरािायण िराठी श्याि कुलकणी

िायाकणां अनरू ु पाणािल्ििेल्ि प्रयच्छ वै: ।


िासंु त्वं प्राप्स्यसे पत्रु ान्यदथां यजसे नपृ ॥20॥
अनरू
ु प िझ्ु या िायाक त्यानां ा हे दे तु पायस ।
ज्यासाल्ठ यज्ञ िू के ला त्याना िोिील पत्रु िे ॥20॥
िथेल्ि नपृ ल्ि: प्रीिल्श्शरसा प्रल्िगह्य ृ िाम् ।
पात्रीं देवान्नसम्पणू ाां देवदत्तां ल्िरण्ियीं ॥21॥
आनदं े आदरे राजा स्वीकारी स्वणक पात्र िे ।
ज्याि पायस देवांनी के लेले िरले असे ॥21॥
313
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्िवाद्य च ििूिििुिं ल्प्रयदशकनम् ।


िद्रु ा परिया यक्त
ु श्च्काराल्िप्रदल्िणम् ॥22॥
ल्विोर िोि आनदं े राजा त्या श्रेष्ठ पगंु वा ।
पनु :पन्ु िा िया घाली प्रदल्िणा ल्न वल्ं दि ॥22॥
ििो दशरथ: प्राप्य पायसं देवल्नल्िकिं ।
बिवू परिप्रीि: प्राप्य ल्वत्तल्िवाधन: ॥23॥
ल्िळिा पायस राजा जे असे देवल्नल्िकि ।
अत्यानांल्दत हो जैसा ल्नधणना ल्िळता धन ॥23॥
314
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििस्िदिुिप्रख्यं ििू ं परि िास्वरम् ।


संविकल्यत्वा ित्किक ित्रैवान्िरधीयि ॥24॥
िदा परुु ष िेजस्वी किक करुनी आपले ।
देण्याचे पायस, पावे अिं धाकन ल्िथल्ू नया ॥24॥
िषकरल्श्िल्िरुद्योिं िस्यान्ि:परु िाबिौ ।
शारदस्याल्िरािस्य चन्द्रस्येव निोंSशल्ु ि: ॥25॥
आनदं िय ल्करणानं ी अन्ि:परु प्रकाशले ।
शरदाल्िल चद्रं ाने आकाश चिके जसे ॥25॥
315
वाल्मिकीरािायण िराठी श्याि कुलकणी

सोSन्ि:परु ं प्रल्वश्यैव कौसमयाल्िदिब्रवीत् ।


पायसं प्रल्िगह्णृ ीष्व पत्रु ीयं ल्त्वदनात्िन: ॥26॥
अन्ि:परु े प्रवेशनू कौसमयेस म्िणे नपृ ।
पायसा िल्ि िू पत्रु प्राल्प्तस्िव योवय िे ॥26॥
कौसमयायै नरपल्ि: पायसाधां ददौ िदा ।
अधाकदधां ददौ चाल्प सल्ु ित्रायै नराल्धप: ॥27॥
पायसाल्िल अधे िो राजा कौसमयेस देतसे ।
देइ अध्याणतनु ी अधाण सल्ु ित्रेस नराल्धप ॥27॥
316
वाल्मिकीरािायण िराठी श्याि कुलकणी

कै के य्यै चावल्शष्टाधां ददौ पत्रु ाथककारणात् ।


प्रददौ चावल्शष्टधां पायसस्याििृ ोपिम् ॥28॥
उरे त्याल्िल अधे िो कै के यीसल्ि देिसे ।
पत्रु प्राल्प्तस्िव ल्िला अििृ ोपि पायस ॥28॥
अनल्ु चन्त्य सल्ु ित्रायै पनु रे व ििीपल्ि:।
एविं ासां ददौ राजा िायाकणां पायसं पथृ क् ॥29॥
ल्वचार करुनी देई सल्ु ित्रेस पन्ु िा िदा ।
ऐश्या प्रकारे देई राण्यांना वेगवेगळे ॥29॥
317
वाल्मिकीरािायण िराठी श्याि कुलकणी

िास्त्वेित्पायसं प्राप्य नरे न्दस्योत्तिास्स्त्रय:।


सम्िानं िेल्नरे सवाक: प्रहृषोल्दिचेिस:॥30॥
ल्िळोनी पायस ऐसे िायाक त्या सवक उत्ति ।
आनल्ं दि िोल्ि वाटे सन्िान त्याचं ा िोिसे ॥30॥
ििस्िु िा: प्राश्य िदत्तु िोस्त्र्यो। ििीपिेरुत्तिपायसं पथृ क् ॥
िुिाशनाल्दत्यसिानिेजसो|Sल्चरे ण गिाकन्प्रल्िपेल्दरे िदा ॥31॥
ल्स्त्रया उत्ति प्राशनु ी । राजा पायस देइ िे ।
िेजल्स्व जणु सयू ाकवनी ।ित्काळ िोिी गिकविी ॥31॥
318
वाल्मिकीरािायण िराठी श्याि कुलकणी

ििस्िु राजा प्रसिीक्ष्य िा: ल्स्त्रय:


प्रसढू गिाक: प्रल्िलब्ध िानस:।
बिवू ह्रष्टल्स्त्रल्दवे यथा िरर:
सरु े ब्द्रल्सद्धल्षकगणाअल्िपल्ू जि:॥32॥
पािुल्न राजा ल्स्त्रयांस आपमु या ।
िनी जसे गिकविील्ि िोिा । िषे जसा ल्वष्णु पजू नाने ।
इन्द्र ल्सद्ध ऋल्ष गणाच्ं या ॥32॥
इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे षोडशस्सर्ग: ॥
319
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 17
।श्रील्वष्णु आज्ञाल्पती देवाां,गन्धवाां।
पत्रु त्वं िु गिे ल्वष्णोराज्ञस्िस्य सिु िात्िन:।
उवाच देविास्सवाांस्स्वयंििू कगवाल्नदम् ॥1॥
िोिा ल्नणकय ल्वष्णचंू ा दशरथा गल्ृ ि जन्िणे ।
पत्रु त्याचा म्िणल्ू नया देवां िग बोलिी ॥1॥
सत्यसन्धस्य वीरस्य सवेषान्नो ल्ििैल्षण: ।
ल्वष्णोस्सिायान्बल्लनस्सजृ ध्वं कािरूल्पण: ॥2॥
320
वाल्मिकीरािायण िराठी श्याि कुलकणी

दृढवचनी ल्ििैषी त्या सिाय्या शरू ल्वष्णच्ु या ।


ल्निाक बलवान वीरां नानारूपांस घेल्ि जे ॥2॥
िायाल्वदश्च शरू ाश्च ं वायवु ेगसिाजं ये ।
नयज्ञान्बल्ु द्धसपं न्नाल्न्वष्णिु मु यपराक्रिान् ॥3॥
जाणल्ि िायाल्वद्या जे शरू वायवु गे असे जयां ।
नील्िज्ञ,बल्ु द्धसपं न्न ल्वष्णपू रर पराक्रिी ॥3॥
असिं ायाकनपु ायज्ञान् ल्दव्यसिं ननाल्न्विान् ।
सवाकस्त्रगणु संपन्नानििृ प्राशनाल्नव ॥4॥
321
वाल्मिकीरािायण िराठी श्याि कुलकणी

जाणिी उपाय सवक ,ल्दव्य शरररा धारण ।


अििृ प्राल्श देवांच्या सि सवाकस्त्र जाणिी ॥4॥
अप्सरस्सु च िख्ु यासु गन्धवाकणां िनषू ु च ।
यिपन्नगकन्यासु ऋिल्वद्याधरीषु च ॥5॥
ल्कन्नरीणां च गात्रेषु वानरीणां िनषू ु च ।
सजृ ध्वं िरररूपेण पत्रु ास्ं िमु यपराक्रिान् ॥6॥
अप्सरा आल्ण गन्धवक याच्ं या शरीरापासनु ।
गंधवकल्स्त्रया यि नाग कन्या ल्न ल्कन्नरी ॥5॥
322
वाल्मिकीरािायण िराठी श्याि कुलकणी

गात्रापासनु त्याच्ं यािी वानरींपासनु ी िसे ।


करा उत्पन्न पत्रु ांना त्यांच्यासि पराक्रिी ॥6॥
पवू किवे िया सष्टृ ो जाम्बवािि
ृ पङु ् गव: ।
जम्ृ ििाणस्य सिसा िि वक्त्रादजायि ॥7॥
अस्वलािनु उत्पन्न जाम्बवान ऋिराज ।
जािं ई देिा िाझ्या िोई प्रकट िख
ु ािनू ॥7॥
िे िथोक्ता िगविा ित्प्रल्िशत्ृ य शासनम्।
जनयािासरु े वं िे पत्रु ान्वानररूल्पण: ॥8॥
323
वाल्मिकीरािायण िराठी श्याि कुलकणी

आज्ञा िी िगवानाचं ी करिी िान्य देविा।


आल्ण वानररूपाि पत्रु जन्िास घालिी ॥8॥
ऋषयश्च ििात्िानल्स्सद्धल्वद्याधरोरग: ।
चारणाश्च सिु ान्वीरान्ससजृ वु कनचाररण: ॥9॥
ििात्िा,ऋल्ष ल्न ल्सद्ध ििात्िा नाग चारण।
वानररूपी पत्रु ानं ा वनचरां देल्ि जन्ि िे ॥9॥
वानरे न्द्रं ििेन्द्रािल्िद्रो वाल्लनिल्ू जकिम् ।
सग्रु ीवं जनयािास िपनस्िपिां वर: ॥10॥
324
वाल्मिकीरािायण िराठी श्याि कुलकणी

देि देवेन्द वालीस जन्ि वानरराज जो ।


सग्रु ीवा जन्ि दे श्रेष्ठ िगवान सयू कदवे िो ॥10॥
बिृ स्पल्िस्त्वजनयत्तारं नाि ििािररन् ।
सवकवानरिख्ु यानां बल्ु द्धिन्ििनत्तु िम् ॥11॥
िार नाि ििाकाय वानरास बिृ स्पल्ि ।
जन्ि दे बल्ु द्धिान् श्रेष्ठ वानराल्िल िख्ु य ज्यां ॥11॥
धनदस्य सिु श्श्रीिान् वानरौ गन्धधिादन: ।
ल्वश्वकिाकत्वजनयन्नलं नाि ििाकल्पम् ॥12॥
325
वाल्मिकीरािायण िराठी श्याि कुलकणी

गन्धिादन िेजस्वी कुबेरा पत्रु वानर ।


ल्वश्वकम्याकस िो पत्रु नल वानर जो ििान् ॥12॥
पावकस्य सिु :श्रीिान् नीलोSल्वनसदृशप्रि: ।
िेजसा यशसा वीयाकदत्यररच्यि वानरान् ॥13॥
िेजस्वी अल्वनसि नील अवनीचा पत्रु जो असे ।
यश,िेज,बल,वीयक यािध्ये सवकश्रेष्ठ जो ॥13॥
रूपद्रल्वणसपं न्नावल्श्वनौ रूपसम्ििौ।
िैन्दं च ल्द्वल्वदं चैव जनयािासिस्ु सयम् ॥14॥
326
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्श्वल्नद्वय सपं न्न रूप आल्ण धनासवे ।


सौन्दयकपणू क ल्द्वल्वदा िैन्दा जन्िास घालिी ॥14॥
वरुणो जनयािास सषु णे ं वानरषकिम् ।
शरिं जनयािास पजकन्यस्िु ििाबलम् ॥15॥
सषु ेण वानरवीर जन्िे वरुणापासनु ी ।
बािुबली शरिास जन्ि पजकन्य देिसे ॥15॥
नारुिस्यात्िज्स्श्रीिान्िनिु ान्नाि वीयकिान् ।
वज्रसंिननोपेिो वैनिेयासिो जवे ॥16॥
327
वाल्मिकीरािायण िराठी श्याि कुलकणी

िरुिापासनू जन्िे वीर िनिु ान िारुिी ।


ल्िऱ्यासि वज्रदेिी वेगाि गरुिापरी ॥16॥
िे सष्टु ा बिुसिस्रा दशग्रीववधे रिा: ।
अप्रिेयबला वीरा ल्वक्रान्िा: कािरूल्पण: ॥17॥
सिस्रावल्ध जे वीर अिमु य शल्क्तशाल्ल जे ।
घेिी ल्वल्वधा रूपािं वधण्यास दशग्रीवा ॥17॥
िेरुिन्दरसक
ं ाशा वपष्ु ििं ौ ििाबला: ।
ऋिवानरगोपच्ु छा: ल्िप्रिेवाल्िजल्ज्ञरे ॥18॥
328
वाल्मिकीरािायण िराठी श्याि कुलकणी

िेरु िन्दारासि जे प्रचिं , बलवानिी ।


ॠि वानर गोपच्ु छ जन्िनु ी येल्ि िवू री ॥18॥
यस्य देवस्य यद्रूपं येषो यश्च पराक्रि: ।
अजयि सिस्िेन िस्य िस्य सिु : पथृ क् ॥19॥
देवांपासल्ु न उत्पन्न िोिी घेउनी रूप िे ।
पराक्रिील्ि िैसेच ज्याच्ं यापासनू जन्ििी ॥19॥
गोलागं ल्ू लषु चोत्पन्ना: के ल्चत्सम्ििल्वक्रिा: ।
ऋिीिु च िथा जािा वानरा ल्कन्नरीशु च ॥20॥
329
वाल्मिकीरािायण िराठी श्याि कुलकणी

पच्ु छयक्त
ु वानरींचे पत्रु ल्ि पच्ु छधारक ।
कािी अस्वलींपासनू ल्कन्नरीपासनू जन्ििी ॥20॥
देवा ििल्षकगन्धवाकस्िाक्ष्याक यिा यशल्स्वन: ।
नागा: ल्कम्परुु षाश्चैव ल्सद्धल्वद्याधरोरगा: ॥21॥
बिवो जनयािासहृु कष्टास्ित्र सिस्रश: ।
वानरान्सिु िाकायान्सवाकन्वै वनचाररण :॥22॥
अप्सरस्सु च िख्ु यासु िथा ल्वद्याधरीषु च ।
नागकन्यासु च िथा गन्धवीणां िनषू ु च ॥23॥
330
वाल्मिकीरािायण िराठी श्याि कुलकणी

देविा,ऋल्ष,गन्धवक, गरूि, उरग,यििी,।


ल्वद्याधर, ल्कम्परुु ष, ल्सद्ध आल्णक खपू िी ॥21॥
पािुनीया बलाढ्य िी सिस्रावधी वानरे ।
खेळिाना अरण्याि िोिी आनल्ं द सवकिी ॥22॥
अप्सरा िख्ु य, गन्धवक,नाग ल्वद्याधरी िश्या ।
त्याच्ं यापासनु जन्िाला आलेली असिाि िी ॥23॥
कािरूपबलोपेिां यथाकािं ल्वचाररण: ।
ल्सिशादल
कु सदृशा दपेण च बलेन च ॥24॥
331
वाल्मिकीरािायण िराठी श्याि कुलकणी

रूपे बदलू शकिी िनाप्रिाणे आपमया ।


शौयक आल्ण बलािध्ये ल्संि शादल
कू ासि ॥24॥
ल्शलाप्रिरणास्सवे सवे पादपयोल्धन:।
नखदष्ं रायधु ास्सवे सवे सवाकस्त्रकोल्वदा: ॥25॥
उचलनू ी ल्शळा लढिी ल्कंवा विृ ां उत्पाटुनी ।
नख,दाि अशा सवक अस्त्रां योजन जाणिी ॥25॥
ल्वचालयेयश्ु शैलेन्द्रान्िेदयेयल्ु स्स्थरान्द्रुिान् ।
िोियेयश्चु वेगेन सिद्रु ं सररिां पल्िम् ॥25॥
332
वाल्मिकीरािायण िराठी श्याि कुलकणी

नगां िलवू शकिी उपटू वि ृ ां िळ


ु ासं ि ।
नल्दस्वािी सिद्रु ास स्ववेगे िोि आणिी ॥25॥
दारयेय:ु ल्िल्िं पदभ्् यािाप्लवेयिु किाणकवम् ।
नि:स्थलम् ल्वशेयश्चु गह्णृ ीयरु ल्प िोयदान् ॥26॥
ििे िल्ू ि पदाघािे सागरापार झेपिी ।
आकाशाि प्रवेशनू िेघाना शकिी धरू ॥26॥
गह्णृ ीयरु ल्प िािगं ान्ििान्प्रव्रजिो वने ।
नदकिानाश्च नादेन पाियेयल्ु वकिगं िान् ॥27॥
333
वाल्मिकीरािायण िराठी श्याि कुलकणी

पकिू शकिी ित्त िल्त्तना िे वनभ्रिी ।


आरोळ्यांनी खगां सवक उित्या खाल्ल पाििी ॥27॥
ईदृशानां प्रसिू ाल्न िरीणां कािरूल्पणाम् ।
शिं शिसिस्राल्ण यथू पानां ििात्िनाम् ॥28॥
कोट्यावल्ध वानरां जी अनेक रूपां धारण ।
करू शकिी जे त्याचं े सेनापल्ििी जन्ििी ॥28॥
िे प्रधानेषु यथू ेषु िरीणां िररयथू पा:।
बिवु यु कथू पश्रेष्ठा वीराश्च
ं ाजनयन् िरीन् ॥29॥
334
वाल्मिकीरािायण िराठी श्याि कुलकणी

घिवल्ि सेनापल्ि िे वानरां िख्ु य त्यािमया ।


पढु िी त्याल्िल िोिी सवोत्ति नायकांिध्ये ॥29॥
अन्ये ऋिवि: प्रस्थानपु िस्थ:ु सिस्रश: ।
अन्ये नानाल्वधान्शैलान्िेल्जरे काननाल्न च ॥30॥
अस्वलासं ि पठारीिी सिस्रावल्ध राििी ।
आणखी दसु रे कािी अरण्ये आल्ण पवकिी ॥30॥
सयू कपत्रु च सग्रु ीवं शक्रपत्रु च वाल्लनम् ।
भ्रािरावपु पिस्थस्ु िे सवां एव िरीश्वरा: । 31॥
335
वाल्मिकीरािायण िराठी श्याि कुलकणी

नलनं ीलं िनिू न्ििन्याश्च


ं िररयथू पान् ।
नल,नील,िनिु ान इत्याल्द सवक नायक ।
राििी दो बधं संू वे वाली सग्रु ीव यासं वे ॥31॥
वाल्ल जो पत्रु इद्रं ाचा असे सयू ाकस सग्रु ीव ।
िे िाक्ष्यकबलसम्पन्नासवे यद्ध ु ल्वशारदा: ।
ल्वचरन्िोSदकयन्दपाकल्त्सिं व्याघ्रििोरगान् ॥32॥
गरुिापरर बलवान ल्वशारद यद्ध ु ाि िे ।
ल्संि,व्याघ्र,ल्न सपाांना बळे त्रासल्ु न टाकिी ॥32॥
336
वाल्मिकीरािायण िराठी श्याि कुलकणी

िाश्च
ं सवाकन्ििाबािुवाकली ल्वपल
ु ल्वक्रि: ।
जगु ोप िजु वीयेण ऋिगोपच्ु छवानरान् ॥33॥
ििाबािु अल्िशरू वाली सवाांस रल्ििो ।
वानरां,अस्वलां,सवां आल्ण गोपच्ु छासं िी ॥33॥
िैररयं पल्ृ थवी शरू ै स्सपवकिवनाणकवा ।
कीणाक ल्वल्वधसस्ं थानैनाकव्यजं नलिणै: ॥34॥
वेगवेगळ्या रूपाि अनेक गणु यक्त ु िे ।
व्याल्पिी पर्थृ वीवरिी वन,सिद्रु ल्न पवकिां ॥34॥
337
वाल्मिकीरािायण िराठी श्याि कुलकणी

िैिेघवन्ृ दाचलकूटकमपै:। ििाबलैवाकनरयथू पालै: ।


बिवू ििू ीिशरीररूपै ।स्सिाविृ ा रािसिायिेिो: ॥35॥
रािास करण्यास सिाय्य िल्ू ि।िरे सवक वानरनायकानं ी ।
िेघििं ळ आल्ण पवकिापं री ।जणु अविरिी ििाबली ॥35॥

इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे सप्तदशस्सर्ग: ॥

338
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 18
।दशरथा पत्रु जाहिे।
ल्नवकत्तृ े िु क्रिौ िल्स्िन्ियिेधे ििात्िन:।
प्रल्िगह्यृ सरु ा िागान्प्रल्िजवियु कथागिम् ॥1॥
कररिा पणू क यज्ञास अश्विेध ििानपृ े ।
िल्विाकग घेउनीया स्वस्थानी जाल्ि देव िे ॥1॥
सिाप्तदीिाल्नयि: पत्नीगणसिल्न्वि: ।
प्रल्ववेश परु ीं राजा सम्ित्ृ यबलवािन: ॥2॥
339
वाल्मिकीरािायण िराठी श्याि कुलकणी

करुनी पणू क उपचार राण्यासं ि आपमु या ।


पररचरांसि राजा प्रवेशे अयोध्यापरु ी ॥2॥
यथािक पल्ू जिास्िेन राज्ञा वै पल्ृ थवीश्वरा: ।
िल्ु दिा: प्रययदु श
े ान्प्रनम्य िल्ु नपङु ् गवम् ॥3॥
पर्थृ वीपल्ि सवक अन्य सत्कारा योवय पाविा ।
वन्दनु ी िल्ु नश्रेष्ठानं ा स्वदेशी जाल्ि िल्ु ष्टि ॥3॥
श्रीििां गच्छिां िेषां स्वपरु ाल्ण परु ािि: ।
बलाल्न राज्ञां शभ्रु ाल्ण प्रहृष्टाल्न चकाल्शरे ॥4॥
340
वाल्मिकीरािायण िराठी श्याि कुलकणी

श्रीिान सवक िे जािा स्वस्थाल्न अयोध्येिनु ी ।


सैन्ये शोििी त्यांची आनंल्दि प्रकाल्शि ॥4॥
गिेषु पल्ृ थवीशेषु राजा दशरथस्िदा ।
प्रल्ववेश परु ीं श्रीिान् परु स्कृत्य ल्द्वजोत्तिम् ॥5॥
जािा नपृ िे सवक आनंदे िो दशरथ ।
िल्ु नजनासं ि करी प्रवेश अयोध्यापरु ी ॥5॥
शान्िया प्रययौ साधकिष्ृ यशगंृ स्सपु ल्ू जि: ।
अन्वीयिानो राज्ञाSथ सानयु ात्रेण धीििा ॥6॥
341
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऋष्यशगंृ अयोध्येि सपु ल्ू जि दशरथे ।


स्वपत्नी शान्िा आल्ण रोिपादानजु ांसवे ॥6॥
एवं ल्वसज्ृ य िान्सवाकन्राजा सम्पणू किानस: ।
उवास सल्ु खिस्ित्र पत्रु ोत्पल्त्तं ल्वल्चन्ियन् ॥7॥
सवाां ल्नरोप देऊनी सिं ष्टु इच्छापल्ू िकने ।
ल्वचाराि सख
ु ी रािी िनाि पत्रु प्राल्प्तच्या ॥7॥
ििो यज्ञे सिाप्ते िु ऋिनू ां षट्सित्यय:ु ।
ििश्च द्वादशे िासे चैत्रे नाल्िके ल्िथौ ॥8॥
342
वाल्मिकीरािायण िराठी श्याि कुलकणी

नित्रेSल्दल्िदैवत्ये स्वोच्चसस्ं थेषु पचं सु ।


ग्रिेषु ककक टे लवने वाक्पिाल्वन्दनु ा सि ॥9॥
प्रोद्यिाने जगन्नाथं सवकलोकनिस्कृिम् ।
कौसमयाSजनयाद्रािं सवकलिणसयं िु म् ॥10॥
ल्वष्णोरधां ििािागं पत्रु िैक्ष्वाकुवधकनम् ।
झामयावर यज्ञ पणू क सपं ले ऋििु ी सिा ।
बाराव्या िाल्स चैत्राि नविी ल्िल्थ िी असे ॥8॥
पनु वकसु नित्र तशी अल्दल्ि देल्व ज्याल्दनी ।
343
वाल्मिकीरािायण िराठी श्याि कुलकणी

गरुु शक्र
ु शल्न रल्वश्चद्रं नित्रे पाचं स्वस्थळी ॥9॥
ककक ट लवनाि त्यावेळी चद्रं ासवे बिृ स्पल्ि ।
कौसमया जन्ि दे रािा सवकलिणयक्त ु त्या ॥10॥
ल्वष्णचू ा अश
ं जो पत्रु इक्ष्वाकुकुलवधकन ।
कौसमया शश ु िु े िेन पत्रु ेणाल्िििेजसा ॥11॥
यथा वरे ण देवानािल्दल्िवकज्रपाल्णना ।
कौसमया झळके िेजे िेजस्वी पत्रु ाच्या सवे ॥11॥
जैसेअल्दल्तिाइद्रां , देवांचा वर लािनु ी ।
344
वाल्मिकीरािायण िराठी श्याि कुलकणी

िरिो नाि कै के य्यां जज्ञे सत्यपराक्रि: ॥12॥


सािाल्द्वष्णोश्चििु ाकगस्सवैस्सिल्ु दिो गणु ै: ।
चिथु क अश
ं ल्वष्णचू ा गणु सपं न्न सवकिी ॥12॥
िरि आग्रल्ि सत्याचा कै के यी प्रसवे िया ।
अथ लक्ष्िणशत्रघ्ु नौ सल्ु ित्राSजनयत्सिु ौ ॥13॥
वीरौ सवाकस्त्रकुशलौ ल्वष्णोरधकसिल्न्विौ ।
सल्ु ित्रा प्रसवे दोन लक्ष्िण शत्रघ्ु न पत्रु िे ॥13॥
शस्त्रल्वशारद वीर ल्वष्णचू ा अश ं अधक जे ।
345
वाल्मिकीरािायण िराठी श्याि कुलकणी

पष्ु ये जािसु िरिो िीनलवने प्रसन्नधी: ॥14॥


सापे जािौ च सौल्ित्री कुलीरे Sभ्यल्ु दिे रवौ ।
िरि कुशाग्र जन्िे पष्ु याि िीन लवनाि॥14॥
आश्लेषाि ककक टा लवने सल्ु ित्राद्वय जन्ििी ।
राज्ञ: पत्रु ा ििात्िानश्चत्वारो जल्ज्ञरे पथृ क् ॥15॥
गणु वन्िोSनरू ु पाश्च रुच्या प्रोष्ठ्पदोपिा ।
चार पत्रु असे िोिी राजास त्या थोर जो ॥15॥
गणु वान् असिी पवू ाक उत्तरा िाद्रपदासि ।
346
वाल्मिकीरािायण िराठी श्याि कुलकणी

जग:ु कलं च गन्धवाक ननिृ श्च ु ाप्सरोगणा: ॥16॥


देवदन्ु दिु यो नेद:ु पष्ु पवल्ृ ष्टश्च खात्पित् ।
उत्सवश्च ििानासीदयोध्यायां जनाकुल: ॥17 ॥
गाल्ि िधरु गन्धवक अप्सरागण नाचिी ॥16॥
वाजल्ि दन्ु दल्ु ि देवांच्या पष्ु पवल्ृ ष्ट निािनु ी ।
अयोध्यावासी जििी पिाया उत्सवा अश्या ॥17॥
रर्थयाश्च जनसबं ाधा नटनिकक सक ं ु ला:।
गायनैश्च ल्वराल्वण्यो वादनैश्च िथाSपरै : ॥18॥
347
वाल्मिकीरािायण िराठी श्याि कुलकणी

राजिागाकवरी गदी जन, नट निककाल्ं चिी ।


गायने वादने त्यांच्या दिु दिु े राजिागकिी ॥18॥
प्रदेयाश्च
ं ददौ राजा सिू िागधवल्न्दनाम् ।
ब्राह्मणेभ्यो ददौ ल्वत्तम् गोधनाल्न सिस्रश: ॥19॥
देणवया योवय दे राजा पजू कां िाट चारणां ।
सिस्रावल्ध धेनू िैसे धनल्ि देि ब्राह्मणा॥ं 19॥
अिीत्येकादशािं िु नािकिक िथाSकरोत् ।
ज्येष्ठं रािं ििात्िानं िरिं कै कयीसिु म् ॥20॥
348
वाल्मिकीरािायण िराठी श्याि कुलकणी

सौल्िल्त्र लक्ष्िणल्िल्ि शत्रघ्ु निपरं िथा ।


वल्सष्ठ: परिप्रीत्ये नािाल्न कृिवान् िदा ॥21॥
गेमयावर ल्दन अकरा करिी नािकरण िे ।
वल्सष्ठ अल्ि प्रेिाने, कौसमयापत्रु ास राि िे ॥20॥
िरि कै कयी पत्रु ा सल्ु ित्रापत्रु लक्ष्िण,
शत्रघ्ु न ल्िचा दसु रा ऐशी सबं ोधने ियां ॥21॥
ब्राह्मणान्िोजयािास पौरान्जानपदानल्प।
अददादब्र् ाह्मणानां च रत्नौघिल्ििं बिु ॥22॥
349
वाल्मिकीरािायण िराठी श्याि कुलकणी

िेषां जन्िल्क्रयादील्न सवककिाकण्यकारयत् ।


ल्िष्टान्निोजन सवाां ब्राह्मणा पौर जनपदां ।
िशी अगल्णि रत्ने ब्राह्मणां दान िोिसे ॥22॥
सवक जन्िल्क्रया ल्वल्ध िैसे सवक सस्ं कार पणू किी ।
िेषां के िरु रव ज्येष्ठो रािो रल्िकर: ल्पि:ु ॥23॥
बिवू ियू ो ििू ानां स्वम्िरू रव सम्िि: ।
त्याि ध्वजासि ज्येष्ठ राि ल्प्रय बिू ल्पत्या ॥22॥
ब्रह्मम्यासिान िो िोई ल्प्रय सवकजनांसिी ॥
350
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवे वेदल्वदश्शरू ास्सवे लोकल्ििे रिा: ॥24॥


सवे ज्ञानोपसंपन्नास्सवे सिल्ु दिा गणु ै: ।
सवक वेदज्ञ िसे शरू लोकाचं े ल्िि पाििी ॥24॥
ज्ञानसपं न्न िे सवक गणु सपं न्निी िसे ।
िेषािल्प ििािेजा रािस्सत्यपराक्रि: ॥25॥
इष्टस्सवकस्य लोकस्य शशाकं इव ल्निकल: ।
त्याच्ं याि अल्ि िेजस्वी पराक्रल्ििी राि िो ॥25॥
ल्प्रय सवकजनां फार शशांकापरर ल्निकळ ।
351
वाल्मिकीरािायण िराठी श्याि कुलकणी

गजस्कन्देSश्वपष्ठृ े च रथवयाकसु सम्िि: ॥26॥


धनवु ेदे च ल्नरि: ल्पिश ृ श्रु षू णे रि: ।
गज,अश्वारोिणी िो िज्ञिी रथचालनी ॥26॥
धनवु ेदाि िैसाच,िािल्ृ पिृ सेवा रि ।
बामयात्प्रिल्ृ ि सल्ु स्नवधो लक्ष्िणो लल्क्ष्िवधकन: ॥27॥
रािस्य लोकरािस्य भ्रािज्ु येष्ठस्य ल्नत्यश: ।
बामयापासल्ु न स्नेि करी लक्ष्िण सद्गणु ी ॥27।
रािावरिी आपमु या ज्येष्ठ बंधसू वे सदा ।
352
वाल्मिकीरािायण िराठी श्याि कुलकणी

सवकल्प्रयकरस्िस्य रािस्याल्प शरीरि: ॥28॥


लक्ष्िणो लल्क्ष्िसंपन्नो बल्ि:प्राण इयापर: ।
िोिी ल्प्रय रािास आपमु या शरररािुनी ॥28॥
लक्ष्िण लल्क्ष्िसपं न्न रािाचा जणु जीव िो ।
न च िेन ल्वना ल्नद्रां लििे परुु षोत्ति ॥29॥
िष्टृ िन्निपु ानीिििाल्ि न ल्ि िं ल्वना ।
नसे येि िया रािा ल्नद्रा लक्ष्िणाल्वन॥29॥
घास स्वाल्दष्ट अन्नाचा नसे घेि ियाल्वण ।
353
वाल्मिकीरािायण िराठी श्याि कुलकणी

यदा ल्ि ियिारूढो िगृ यां याल्ि राघव: ॥30॥


िदैनं पष्ठृ िोSन्वेल्ि सधन:ु पररपालयन् ।
बसल्ू न अश्वावरिी जािा राि ल्शकाररस ॥31॥
धनष्ु यबाण घेऊनी दसु ऱ्या अश्वावरर लक्ष्िण ।
िरिस्याल्प शत्रघ्ु नो लक्ष्िणावरजो ल्ि स: ॥31॥
प्राणै: ल्प्रयिरो ल्नत्यं िस्य चासीिथा ल्प्रय: ।
िैसे िरि शत्रघ्ु न एकिेका अल्िल्प्रय ॥31॥
आपमया प्राणािून जपिाि परस्परां ।
354
वाल्मिकीरािायण िराठी श्याि कुलकणी

स चिल्ु िकििक ािागै: पत्रु ैदश


क रथ: ल्प्रयै: ॥32॥
बिवू परिप्रीिौ देवेररव ल्पिािि:।
पत्रु ासं ि अश्या चार दशरथा ल्प्रय फार िे ॥32॥
देवाचं ा जसा ब्रह्मा ,पत्रु ाचं ा ल्प्रय फार िो ।
िे यदा ज्ञानसंपन्नास्सवैस्सिल्ु दिा गणु ै: ॥33॥
ऱ्िीिन्ि: कील्िकिन्िश्च सवकज्ञा दीघकदशकन:।
िेषािेवं प्रिावानां सवेषां दीप्तिेजसाम् ॥34॥
ल्पिा दशरथो हृष्टो ब्रििा लोकाल्धपो यथा ।
355
वाल्मिकीरािायण िराठी श्याि कुलकणी

िे सवक ज्ञानसपं न्न सवकगणु सपं न्निी ॥34॥


कील्िकिान,िसे नम्र दरू दशी िसेल्ि िे ।
िेजस्वी अशा पत्रु ाना िोई सिं ष्टु पािािा ॥34}}
ल्पिा दशरथ त्याचं ा ब्रह्मा लोकाल्धप जणू ।
िे चाल्प िनजु व्याघ्रा वैल्दकाध्ययने रिा: ॥35॥
ल्पिसृ श्रु षू णरिा धनवु ेदे च ल्नल्ष्ठिा:।
व्याघ्रची िानवी िेिी वेदाध्ययनाि िवनिी ॥35॥
रििी ल्पिसृ ेवेि धनवु ल्े दल्ि िज्ञ िे ।
356
वाल्मिकीरािायण िराठी श्याि कुलकणी

अथ राजा दशरथस्िेषां दारल्क्रयां प्रल्ि ॥36॥


ल्चन्ियािास धिाकत्िा सोपाध्यायस्सबान्धव: ।
आिा दशरथ राजा उपाध्यायां स्वबाधं वां ॥36॥
पत्रु ाच्ं या सवक ल्ववािाचा ल्वचार करण्या सागं ि ।
िस्य ल्चन्ियिानस्य िल्न्त्रिध्ये ििात्िन:॥37॥
अभ्यगच्नन्ििािेजा ल्वश्वाल्ित्रो ििािल्ु न: ।
ल्वचार िन्त्रीगणाि असिा नपृ ठे ल्वि ॥37॥
ल्वश्वाल्ित्र िल्ु नश्रेष्ठ ििािेज प्रवेशल्ि ।
357
वाल्मिकीरािायण िराठी श्याि कुलकणी

स राज्ञो दशकनाकाि
ं ी द्वाराध्यिानवु ाच ि ॥38॥
शीघ्रिाख्याि िां प्राप्तं कौल्शकं गाल्धनस्सिु म् ।
दशकनोत्सक ु राजाचे द्वारपालास बोलिी ॥38॥
त्वरे ल्नरोल्प राजाला ल्वश्वाल्ित्र येल्ि कौल्शक ।
िच्छृत्वा वचनं त्रासात्राज्ञो वेश्ि प्रल्दद्रुय:ु ॥39॥
सम्भ्रािनसस्सवे िेन वाक्येन चोल्दिा: ।
बोल िे ऐकिा सवक ियाने करुनी त्वरा ॥39॥
ििाल सोिुल्न बािेरी येिी ियकंल्पि िने ।
358
वाल्मिकीरािायण िराठी श्याि कुलकणी

िे गत्वा राजिवनं ल्वश्वाल्ित्रिल्ृ षं िदा ॥40॥


प्राप्तिावेदयािासनु कपृ ायैिाकवे िदा ।
पािुनी िल्ु नना सवक राजिवनी जाऊनी ॥40॥
ल्वश्वाल्ित्र ऋषी आले ऐसे दशरथा सागं िी ।
िेषां िद्वचनं श्रत्ु वा सपरु ोधास्सिाल्िि: ॥41॥
प्रत्यज्ु जगाि िं हृष्टो ब्रह्माणल्िव वासव: ।
ऐकुनीया िया बोला सिं ोषे जाइ दशरथ ॥41॥
स्वागिास जसा इद्रं ब्रह्मम्यास सपरु ोल्िि ।
359
वाल्मिकीरािायण िराठी श्याि कुलकणी

िं दृष्ट्वा ज्वल्लिं दीप्त्या िापसं सल्ं शिव्रिं ॥42॥


प्रहृष्टवदनो राजा ििोSघ्यकिपु िारयत् ।
पािुनी िपिेजस्वी ियां आनदं . आदरे ॥42॥
नपृ अपकल्ु नया अघ्यक िास्यिख
ु े त्यां वल्न्दिो ।
स राज्ञ: प्रल्िगह्य
ृ ाथां शास्त्रदृष्टेन किकणा ॥43॥
कुशलं चाव्ययं चैव पयकपच्ृ छन्नराल्धप: ।
शास्रानसु ार झालेला स्वीकारूल्न अघ्यक िे िनु ी ॥43॥
ल्वचारल्ि नराधीपा राज्याच्या कुशलाप्रिी ।
360
वाल्मिकीरािायण िराठी श्याि कुलकणी

परु े कोशे जनपदे बान्धवेषु सिु त्ॄ सु च ॥44॥


कुशलं कौल्शको राज्ञ: पयकपच्ृ छत्सधु ाल्िकक:।
ल्वचारल्ि प्रजा सौख्य ,गणु ाधीश िनु ी िसे॥44॥
कुटुंबीय ल्ित्रवगक अथककारणिी िसे ।
अल्प िे सन्निास्सवे सािन्िा ररषयो ल्जिा:॥45॥
दैवं च िानषु ं चाल्प किां िे साध्यनल्ु ष्ठिम् ।
असिी सािन्ि कह्याि शत्रनु ा ल्जक
ं ले असे ॥45॥
किकव्ये िानवी दैवी सम्पन्न कृि िी िशी ।
361
वाल्मिकीरािायण िराठी श्याि कुलकणी

वल्सष्ठं च सिागम्य कुशलं िल्ु नपङु ् गव: ॥46॥


ऋषींश्च िान्यथान्यायं ििािागानवु ाच ि ।
वल्सष्ठाप्रल्ि िे सवक िनु ींप्रल्ि जाऊनी ॥46॥
कै से कुशल सवाांचे ल्वचारल्ि प्रथा जशी ।
िे सवक हृष्टिनसस्िस्य राज्ञो ल्नवेशनम् ॥47॥
ल्वल्वश:ु पल्ू जिास्ित्र ल्नषेदश्चु यथािकि: ।
आनल्ं दि िे राजाच्या अन्िगकल्ृ ि जाल्ि बैसिी ॥47॥
िानाप्रिाणे आपमया सत्कारास ल्स्वकारुनी ।
362
वाल्मिकीरािायण िराठी श्याि कुलकणी

अथ हृष्टिना राजा ल्वश्वाल्ित्रं ििािल्ु नम् ॥48॥


उवाच परिोदारो हृष्ट्स्ििल्िपजू यन् ।
ल्वश्वाल्ित्राच्ं या येण्याने राजा सिं ष्टु िानसी ॥48॥
सत्कार करुनी योवय िष्टु त्यानं ा असे वदे ।
यथाsििृ स्य सम्प्राल्प्तयकथावषकिनदू के ।
यथा सदृशदारे षु पत्रु जन्िाsप्रजस्य च ॥49॥
प्रणष्टस्य यथालािो यथा िषो ििोदये ।
िदैवागिनं िन्ये स्वागिं िे ििािनु े ॥50॥
363
वाल्मिकीरािायण िराठी श्याि कुलकणी

सस्ु वागि िल्ु नवयक आगिने आनदं या ।


अििृ ापरर िे वषाक व्िावी दष्ु काळािध्ये ॥49॥
ल्नपल्ु त्रकास जो व्िावा पत्रु जन्िे योवय वयी ।
पनु लाकि िोिा धन िित्कायाकस जो करी ॥50॥
कं च िे परिं कािंकरोल्ि ल्किु िल्षकि: ॥51॥
पात्रििू ोsल्स िे ब्रह्मल्न्दष्ट्या प्राप्ताsल्स कौल्शक ।
अद्य िे सफलं जन्ि जील्विं च सजु ील्विम् ॥52॥
आपले कोणिे कायक करावे िल्ु नवयक िी ।
364
वाल्मिकीरािायण िराठी श्याि कुलकणी

आदशक आपण सवाां ल्वश्वासास सदु ल्ै व िी


आपमया आगिने झाले िाझे साथकक जीवन ॥52॥
पवू क राजल्षकशब्देन िपसा द्योल्ििप्रिा ।
ब्रह्मल्षकत्विनप्रु ाप्त: पज्ु योsल्स बिुधा िया ॥53॥
राजल्षक आपण िोिा करुनी िीव्र िपोबले ।
ब्रह्मल्षक पदा प्राप्त अल्िपज्ू य िला िम्ु िी ॥53॥
िदिुिल्िदब्रह्मन्पल्वत्रं परिं िि ।
शिु िेत्रगिश्चािं िव सन्दशकनात्प्रिो ॥54॥
365
वाल्मिकीरािायण िराठी श्याि कुलकणी

अिुि आगिनाने पाल्वत्र्य िज लािले ।


िीथकिेत्रास जाण्याचे जणू पण्ु य िला ल्िळे ॥54॥
ब्रल्ू ि यत् प्राल्थकिं िभ्ु यं कायकिागिनं प्रल्ि ।
इच्छाम्यनगु िृ ीिोsिं त्वदथकपररवद्धॄ ये ॥55॥
सागं ावे आपले इष्ट कायक ज्यासाल्ठ आपण ।
आलाि इथे करुनी धन्य ल्नल्श्चि िोइन ॥55॥
कायकस्य न ल्विशां च गन्ििु िकल्स कौल्शक ।
किाक चाििशेषेण दैविं ल्ि िवान्िि ॥56॥
366
वाल्मिकीरािायण िराठी श्याि कुलकणी

सागं ण्या नच सक
ं ोच िानावा िे ऋषी वरा ।
आपण दैवि िाझे, कायक करण्या उत्सक
ु ॥56॥
िि चायिनप्रु ाप्तो ििानभ्यदु यो ल्द्वज ।
िवागिनज: कृत्स्नो धिकश्चानत्तु िो िि ॥57॥
के वढे िावय िे िाझे आलाि आपण इथे ।
आपमया आगिनाने िित्व िि वाढले ॥57॥
इल्ि हृदयसख ु ं ल्नशम्य वाक्यं । श्रल्ु िसख
ु िात्िव्रिा ल्वनीििक्त
ु म् ॥
प्रल्थिगणु यशा गणु ैल्वकल्शष्ट: । परिऋल्ष: परिं जगाि िषकम् ॥58॥
367
वाल्मिकीरािायण िराठी श्याि कुलकणी

ऐकुल्न वचना नम्रपणे जे । उच्चाररि सख ु कारर िना जे ।


प्रल्सद्ध िल्ु नवर परि गणु ी जे । अनिु विी िे परिानंदा ॥58॥

इत्याथे श्रीिद्रािायणे वाल्मिकीय आल्दकाव्ये बालकाण्डे अष्टादशस्सर्ग: ।

368
वाल्मिकीरािायण िराठी श्याि कुलकणी

रािायण बालकाण्ड सर्ग 19


|ल्वश्वाल्ित्र यज्ञपल्ू तणस्तव िागल्त रािास।
िच्रुत्वा राजल्संिस्य वाक्यििुिल्वस्िरम् ।
हृष्टरोिा ििािेजा ल्वश्वाल्ित्रोsभ्यिाषि: ॥1॥
ऐकुनी राजल्सिं ाचे शब्द अिुि ल्वस्ििृ ।
रोिांल्चि ििािेज ल्वश्वाल्ित्र बोलिी िया ॥1॥
सदृशं राजशादल कू ं िवै ििुल्व नान्यथा ।
ििावश ं प्रसिू स्य वल्सष्ठव्यपदेल्शन: ॥2॥
369
वाल्मिकीरािायण िराठी श्याि कुलकणी

िे नपृ ा राजल्सिं ा िू ििावशं ाि जन्िनु ी ।


उपदेष्ट वल्सष्ठे िू बोल शोिल्ि िे िल
ु ा ॥2॥
यिु िे हृद्गिं वाक्यं िस्य कायकस्य ल्नल्श्चिम् ।
कुरुष्व राजशादल कू िव सत्यप्रल्िल्ष्ठि ॥3॥
िे राजल्संिा,कल्थिो कायक िाझ्या िनािले ।
ल्नणकया घेऊन पाळ सत्यवचनी दाखवी ॥3॥
व्रिे िे बिुशश्चीणे सिाप्त्यां रािसाल्विौ ।
िारीचश्च सबु ािुश्च वीयकवन्िौ सल्ु शल्ििौ ॥4॥
370
वाल्मिकीरािायण िराठी श्याि कुलकणी

सिासरुल्धरौघेण वेल्दं िािभ्यवषकिाम् ।


सिाल्प्त िि यज्ञाची जेव्िां जवळ येिसे ।
िारीच सबु ािू िे बलवान प्रल्शल्िि ॥4॥
यज्ञवेल्दवरी रक्त िासं वषाकव घालिी ।
अवधिू े ियाििू े िल्स्िल्न्नयिल्नश्चये ॥6॥
कृिश्रिो ल्नरुत्सािस्िस्िाद्देशादपाक्रिे ।
यज्ञ करण्याच्या िाझ्या ल्नश्चयी ल्वघ्न आणिी ||6||
सोिुनी यज्ञस्थाना ििोत्साि ल्नराश िी ।
371
वाल्मिकीरािायण िराठी श्याि कुलकणी

न च िे क्रोधित्ु स्रष्टु ं बल्ु द्धिकवल्ि पाल्थकव ।


िथाििू ा ल्ि सा चयाक न शापस्ित्र िच्ु यिे ॥8॥
करणे क्रोध यज्ञाि वज्यक िे िजलाअसे ।
त्यािळ
ु े शाप देण्याला ियानं ा न सिथक िी ॥8॥
स्वपत्रु ं राजशादल
कू ं रािं सत्यपराक्रिम् ।
काकपिधरं वीरं ज्येष्ठं िे दाििु िकल्स ॥9॥
यासाल्ठ राजशादल कू ा ज्येष्ठ पत्रु ा पराक्रिी ।
सत्यवचनी जो राि िाझ्या स्वाल्धन त्या करी ॥9॥
372
वाल्मिकीरािायण िराठी श्याि कुलकणी

शक्तो ह्येष िया गप्तु ो ल्दव्येन स्वेन िेजसा ॥9॥


रािसा ये ल्वकिाकरस्िेषािल्प ल्वनाश्यिे ।
ल्दव्य शक्ती िेज िाझे रल्ििा त्या करील िो ।
ल्वघ्नकारी रािसां त्या िारुनी यज्ञरिण ॥9॥
श्रेयश्चाल्स्ि प्रदास्याल्ि बिुरूपं न संशय: ॥10॥
त्रयाणािल्प लोकानां येन ख्याल्िं गल्िष्यल्ि।
कमयाणास्िव िी त्याच्या ल्वल्ध आल्ण ल्क्रया अश्या ।
करीन प्रदान ज्याने कील्िक ल्त्रिवु नी िया ॥10॥
373
वाल्मिकीरािायण िराठी श्याि कुलकणी

न च िौ राििासाद्य शक्तौ स्वािंु कथचं न ।


न च िौ राघवादन्यो िन्ििु त्ु सििे पिु ान् ॥11॥
नच रािापढु े त्याचं ा ल्टकाव परर अन्य ना ।
कुल्ण िारू शके त्याना रािाल्वण दसु रा नर ॥11॥
वीयोल्त्सक्तौ ल्ि िौ पापौ कालपाशवशं गिौ ।
रािस्य राजशादल कू न पयाकप्तौ ििात्िन: ॥12॥
पापी गल्वकष्ठ िे दोघे अल्िशरू जरी िया।ं
िरणे राििस्िेल्च त्याचं े ल्वल्धल्लल्खि िे ॥12॥
374
वाल्मिकीरािायण िराठी श्याि कुलकणी

न च पत्रु कृिं स्नेिं किकिु िकल्स पाल्थकव ।


अिं िे प्रल्िजानाल्ि ििौ िौ ल्वल्द्ध रािसौ ॥13॥
पत्रु प्रेिे नको िोऊ अन्ध िी िजु सागं िो ।
िेमयािच जिा दोन्िी प्रल्िज्ञेवर सागं िो ॥13॥
अिं वेल्द्म ििात्िानं रािं सत्यपराक्रिं ।
वल्सष्ठोsल्प ििािेजा ये चेिे िपल्स ल्स्थिा: ॥14॥
वल्सष्ठासं ि ििािेज िाझ्यासि सवक जाणिी ।
रािचद्रं ास जो श्रेष्ठ ििा सत्यपराक्रिी ॥14॥।
375
वाल्मिकीरािायण िराठी श्याि कुलकणी

यल्द िे धिकलािं च यशश्र परिं िल्ु व ।


ल्स्थरल्िच्छल्स राजेन्द्र रािं िे दाििु िकल्स ॥15॥
जीवनाि िल ु ा धिक ,यश िैसे िवे जर ।
पाठवी िाल्झयासगं े िोण्या पण्ु यशील िू ॥15॥
यद्यभ्यनज्ञु ां काकुत्स्थ ददिं िव िल्न्त्रण: ।
वल्सष्ठिख
ु ा: सवे ििो रािं ल्वसजकय ॥16॥
वल्सष्ठासं ि सवाांना ल्वचारी आल्ण िे िसा ।
समला िजु देिील िर पाठव राघवा ॥16॥
376
वाल्मिकीरािायण िराठी श्याि कुलकणी

अल्िप्रेििससं क्तिात्िजं दाििु िकल्स ।


दशरात्रं ल्ि यज्ञस्य रािं राजीव लोचनम् ॥17॥
यज्ञपल्ू िकस्िव िाझ्या रािा राजीवलोचना ।
पाठवी िाल्झयासगं े लागिी ल्दन िे दिा ॥18॥
नात्येल्ि कालो यज्ञस्य यथाsयं िि राघव ।
िथा कुरुध्वं िद्रं िे िा च शोके िन: कृथा: ॥19॥
करुनी ऐसे िाझ्या यज्ञाचा काल ना िरी ।
िझु े कमयाण िोईल द:ु ख ना कर िू िनी ॥19॥
377
वाल्मिकीरािायण िराठी श्याि कुलकणी

इत्येविक्ु त्वा धिाकत्िा धिाकथकसल्ििं वच:।


ल्वरराि ििािेजा ल्वश्वाल्ित्रो ििािल्ि: ॥20॥
सिं ाषण असे धिक अथाकस धरुनी कृि ।
ल्वश्वाल्ित्र ििािेज ल्वचारी स्वस्थ पाििी ॥20॥
स िल्न्नशम्य राजेन्द्रो ल्वश्वाल्ित्रवच: शिु म्।
शोके न िििाल्वष्टश्चचाल च सिु ोि च ।
लब्धसज्ञं स्िथोत्थाय व्यपीदि ियाल्न्वि: ॥21॥
शिु िाषण ऐकून त्यांचे राजा दशरथ ।
378
वाल्मिकीरािायण िराठी श्याि कुलकणी

शोकाने कंल्पि िोि िोइ िल्ू च्छक ि ित्िल्ण ।


िानावर पन्ु िा येिा िक
ू िो रािसिये ॥21॥
इल्ि सहृदयिनोल्वदारणं िल्ु नवचनं िदिीव शश्रु वु ान् ।
नरपल्िरिवन्ििान्ििात्िा व्यल्थििना: प्रचचाल वासनात् ॥22॥
ऐसे हृदय िनाला ल्वदीणक । करर जे िनु ींचे ऐकुल्न िाषण ॥
द:ु ल्ख िनाने नरपल्ि दशरथ । पििो स्थानावरुल्न िल्ू च्छक ि ।
इल्त वाल्मिकीय रािायणे बालकाण्डे एकोनल्वश
ं ल्त सर्ग: ।

379
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 20
।नका नेऊ रािा प्राथणतो ल्वश्वाल्ित्रा दशरथ।
ित्च्रुत्वा राजशादल कू ो ल्वश्वाल्ित्रस्य िाल्षिम् ।
ििु ूिकल्िव ल्न:संज्ञ: सज्ञं ावाल्नदिब्रवीत् ॥1॥
ऐकुनी ल्वश्वाल्ित्र बोलले िे नराल्धप ।
िण ल्न:श्चेष्ट िोऊन िोिा सावध बोलिो ॥1॥
ऊनषोिश वषोsिे रािो राजीवलोचन:।
न यद्ध
ु योवयिािस्य पश्याल्ि सि रािसै: ॥2॥
380
वाल्मिकीरािायण िराठी श्याि कुलकणी

सोळा वषाकचाल्ि नािी राि राजीवलोचन ।


यद्ध
ु ास रािसांसंगे योवय ना िज िो ल्दसे ॥2॥
इयििौल्िणी सेना यस्वािं पल्िरीश्वर: ।
अनया सल्ििो गत्वा योद्धाsिं िैल्नकशाचरै : ॥3॥
एक अिौल्िणी सैन्य घेउनीया िी स्वि: ।
येउनी त्याच्ं या सि िी लढिो रािसासं वे ॥3॥
इिे शरू ाश्च ल्वक्रान्िा ित्ृ वा िेsस्त्रल्वशारदा:।
योवया रिोगणैयोद्धंु न राि नेििु िकल्स ॥4॥
381
वाल्मिकीरािायण िराठी श्याि कुलकणी
िे शरू सैल्नक िाझे असिी शस्त्रल्वशारद ।
िे योवय लढण्यासाल्ठ िरर रािा न िागणे ॥4॥
अििेव धनष्ु याल्णगोप्ता सिरिधू ैल्न ।
यावत्प्राणान्धररष्याल्ि िावद्योत्से ल्नशाचरै : ॥5॥
िी स्वि: धनष्ु यासि येऊनी यज्ञ रल्ििो ।
शरीरी असेिो प्राण लढीन रािसांसवे ॥5॥
ल्नल्वकघ्ना व्रिचयाक सा िल्वष्यल्ि सरु ल्ििा ।
अिं ित्र गल्िष्याल्ि न रािं नेििु िकल्स ॥6॥

382
वाल्मिकीरािायण िराठी श्याि कुलकणी

आपला यज्ञ ल्नल्वकघ्न सरु ल्िि िोईल


म्िणनू येि असे िी रािा नच िागणे
बालो ह्यकृिल्वद्यश्च न च वेल्त्त बलाबलम्॥।6॥
न चास्त्रबलसयं क्त
ु ो न च यद्ध
ु ल्वशारद: ॥7॥
न चासौ रिसांयोवय: कूटयद्ध ु ा ल्ि रािसा: ।
नसे अस्त्रबले यक्त
ु नच यद्ध ु ल्वशारद
नसे िो योवय रिाया कूटयद्ध ु ाि रािसा॥7॥
ल्वप्रयक्त
ु ो ल्ि रािेण ििु ूिकिल्प नोत्सिे ॥8॥
383
वाल्मिकीरािायण िराठी श्याि कुलकणी

जील्विंु नपृ शादल


कू न रािं नेििु िकल्स ।
रािाल्वण िणिी एक शक्य ना िज रािणे॥8॥
दसु रा प्राण िो िाझा न त्या आपण िागणे ।
यल्द वा राघवं ब्रह्मन्नेिल्ु िच्छल्स सव्रु िं ॥9॥
चिरु ं गसिायक्त
ु ं ियासि च िं नय ।
जर रािासच नेण्याची इच्छा आपणा असे ॥9॥
चिरु ं ग दलासगं े िाझ्यासि त्यास न्या ।

384
वाल्मिकीरािायण िराठी श्याि कुलकणी

षल्ष्ठवकषकसिस्राल्णजािस्य िि कौल्शक ॥10॥


कृच्रे णोत्पाल्दिश्चायं न रािं नेििु िकल्स ।
साठसिस्र वषाांनी िज िा पत्रु लािला ॥10॥
कष्टाने िज िा प्राप्त िरी त्यास न िागणे ।
कृच्रे णोत्पाल्दिश्चायं न रािं नेििु िकल्स ।
चिथु ाकणािात्िजानां ल्ि प्रील्ि: परल्िका िि ॥11॥
प्रयत्ने करुनी खपू िरी त्या नच िागणे ।
चार पत्रु ांिध्ये िाझ्या अल्िल्प्रय असे िि ॥11॥
385
वाल्मिकीरािायण िराठी श्याि कुलकणी

ज्येष्ठे धिकप्रधाने च न रािं नेििु िकल्स ।


ल्कं वीयाक रािसास्िे च कस्य पत्रु ाश्च के च िे ॥12॥
धिकप्रधान िा ज्येष्ठ िरी नच नेऊ िया ।
ल्किी रािस सािर्थयक कुणाचे पत्रु िोि िे ॥12॥
कथं प्रिाणा: के चैिान्रिल्न्ि िल्ु नपङु ् गव ।
कथं च प्रल्िकिकव्यं िेषां रािेण रििाम् ॥13॥
ल्कल्ि िव्य िया कोण रल्ििे िल्ु नपङु ् गवा ।
ियांच्या सि रािास कै से यद्ध
ु जिेल िे ॥13॥
386
वाल्मिकीरािायण िराठी श्याि कुलकणी

िािकै वाक बलैब्रकह्मन् िया वा कूटयोल्धनाम् ।


सवां िे शंस िगवन्कथं िेषां िया रणे ॥14॥
सैन्यासि बळे ज्यासं ी कपटयद्ध
ु ास जाणिी ।
कसे शक्य असे करणे प्रल्िकार ियासं वे ॥14॥
स्थािव्यं दष्टु िावानां वीयोल्त्सक्ता ल्ि राखसा: ।
िस्य िद्वचनं श्रत्ु वा ल्वश्वाल्ित्रोsअिाषि ॥15॥
असिी बलाने ित्त दष्टु िाव िनी ियां ।
ऐकुनीया िया बोला ल्वश्वाल्ित्र सांगिी िया ॥15॥
387
वाल्मिकीरािायण िराठी श्याि कुलकणी

पौलस्त्यवश ं प्रिवो रावणो नाि रािस:।


स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधिे िश
ृ म् ॥16॥
पौलस्त्यवश ं ािध्ये असे रािस रावण ।
वराने ित्त ब्र्ह्ह्मम्याच्या त्रैलोक्या छळिो ििा ॥16॥
ििाबलो ििावीयो रािसैबकिुल्िविृ : ।
श्रयू िे च ििाराज रावणो रािसाल्धप: ॥17॥
बलवान,शरू िी त्याला अनेक रािस िानिी ।
ऐक राजेश्वरा राजा िो असे रािसाल्धप ॥17॥
388
वाल्मिकीरािायण िराठी श्याि कुलकणी

सािाद्वैश्रवणभ्रािा पत्रु ो ल्वश्रवसो िनु े: ।


यदा न खलु यज्ञस्य ल्वघ्नकिाक ििाबल: ॥18॥
भ्रािा सािाि कुबेराचा ल्वश्रवस्िल्ु न पत्रु िो ।
जरर यज्ञाि प्रत्यि ल्वघ्न िो नच आणिो ॥18॥
िेन संवाल्दिौ िौ िु रािसौ च ििाबलौ ।
िारीचश्च सबु ािुश्च यज्ञल्वघ्नं कररष्यि: ॥19॥
सागं ण्यावरुनी त्याच्या ििाबली दोन रािस ।
िारीच,सबु ािू िे यज्ञी ल्वघ्ने आणिी ॥19॥
389
वाल्मिकीरािायण िराठी श्याि कुलकणी

इत्यक्त
ु ो िल्ु नना िेन राजोवाच िल्ु नं िदा ।
न ल्ि शक्तोsल्स्ि संग्रािे स्थािंु िस्य दरु ात्िन: ॥20॥
िल्ु ननी सागं िा ऐसे राजा म्िणिसे ियां ।
दष्टु ापं ढु े नसे शक्य िज यद्धु ास ठाकणे ॥20॥
स त्वं प्रसादं धिकज्ञ कुरुष्व िि पत्रु के ।
िि चैवामपिावयस्य दैविं ल्ि िवान् गरुु : ॥21॥
कृपा करा िे धिकज्ञ पत्रु ावर दया करा ।
िला िावयिीनास गरुु दैवि आपण ॥21॥
390
वाल्मिकीरािायण िराठी श्याि कुलकणी

देवदानवगधं वाक यिा: पिङ्गपन्नगा:।


न शक्ता रावणं सोढुं ल्कं पनु िाकनवा यल्ु ध ॥22॥
देव,दानव गधं वक यि पिी पन्नग ।
ििप्रि रावणासगं े िे कसे शक्य िानवा ॥22॥
स िु वीयकविां वीयकिादत्ते यल्ु ध रावण: ।
िेन चािं न शक्तोsल्स्ि सयं ोधंु िस्य वा बलै: ॥23॥
बलवान अशा सवाां ल्जकं े यद्ध
ु ाि रावण ।
िजलाल्ि न िे शक्य यद्ध
ु करणे त्यासवे ॥23॥
391
वाल्मिकीरािायण िराठी श्याि कुलकणी

सबलो वा िल्ु नश्रेष्ठ सल्ििो वा ििात्िजै: ।


कथिप्यिरप्रख्यं संग्रािानािकोल्वदम् ॥24॥
िज सैन्यासवे िाझ्या ल्कंवा पत्रु सिेि िी ।
अशक्य जे कसे शक्य पत्रु ास िि एकट्या ॥24॥
बालं िे िनयं ब्रह्मनैव दास्याल्ि पत्रु कम् ।
अथ कालोपिौ यद्ध ु ै सिु ो सन्ु दापसन्ु दयो:॥25॥
अमपवयी िि पत्रु ास पाठवू शकिो न िी ।
अश्या कराल यद्ध
ु ाि ल्जथे रािस दोन िे ॥25॥
392
वाल्मिकीरािायण िराठी श्याि कुलकणी

यज्ञल्वघ्नकरौ िौ िे नैव दास्याल्ि पत्रु कम् ।


िारीचश्च सबु ािुश्च वीयकवन्िौ सल्ु शल्ििौ ॥26॥
िज्ञ यद्ध
ु ी ििाशरू िारीच ल्न सबु ािू िे ।
यज्ञी ल्वघ्न आणणारे िेथ पत्रु ा न धाल्िन ॥26॥
ियोरन्यिरं योढुं यास्याल्ि ससह्रु द्रण: ।
अन्यथा त्वननु ेष्याल्ि िवन्िं सि बान्धव: ॥27॥
िी स्वता ल्ित्रगणसगां े यि
ु करण्यास जाइन।
परर रािा नका नेऊ प्राथणतो बाांधवाांसवे॥27॥
393
वाल्मिकीरािायण िराठी श्याि कुलकणी

इल्ि नरपल्िजमपनाद् ल्द्वजेन्द्रं कुल्शकसिु ं सिु िाल्न्ववेश िन्य:ु ।


सिु ुि इव िखेsल्वनराज्यल्सक्त: सििदज्ु ज्वल्लिो ििल्षकवल्ह्न: ॥28॥
नरपल्ि िाषण ऐसे ऐकुल्न। सिं ापे कुल्शकपत्रु ल्द्वजेन्द्र ।
अल्वनकुण्िे िवन कृि अवनी ।परर क्रोधरूप प्रज्वलीि वन्िी ॥28॥

इत्याथे श्रीिद्रािायणे वाल्मिकीय आल्दकाव्ये बालकाण्डे ल्वश


ं : सर्ग: ॥

394
वाल्मिकीरािायण िराठी श्याि कुलकणी

बालकाण्ड सर्ग 21
।वल्सष्ठाचां ा उपदेश व दशरथाचा रुकार ।
िच्रुत्वा वचनं िस्य स्नेिपयाककुलािरम् ।
सिन्य:ु कौल्शको वाक्यं प्रत्यवु ाच ििीपल्िम् ॥1॥
ऐकुनी वाक्य राजाचे अधकस्फुट स्नेिद:ु ल्खि ।
कृद्ध िल्ु न ल्वश्वाल्ित्र राजास बोलिी असे ॥1॥
पवू किथां प्रल्िश्रत्ु य प्रल्िज्ञां िािल्ु िच्छल्स ।
राघवाणां अयक्त ु ोsयं कुलस्यास्य ल्वपयकय: ॥2॥
395
वाल्मिकीरािायण िराठी श्याि कुलकणी

प्रल्िज्ञा करुनी िैसे करण्यासी ना दि िू ।


कुळा ल्वपररि िे किक रघक ु ु ला नच शोििे ॥2॥
यल्ददं िे ििं राजन् गल्िष्याल्ि यथागिं ।
ल्िर्थयाप्रल्िज्ञ: काकुत्स्थ सख
ु ी िव सहृु द्रुि: ॥3॥
िेच योवय िल ु ा वाटे पम्ु िा जािो आलो िसा ।
प्रल्िज्ञािगं करूनीया सख ु े सहृु दासं वे रिा ॥3॥
िस्य रोषपरीिस्य ल्वश्वाल्ित्रस्य धीिि: ।
चचाल वसधु ा कृत्स्ना देवानां च ियं िित् ॥4॥
396
वाल्मिकीरािायण िराठी श्याि कुलकणी

क्रोधे त्या ििािनु ींच्या धरणी कंप पावली ।


सवक देवल्ि िोिाि ियग्रस्ि ियािळ ु े ॥4॥
त्रस्िरूपं िु ल्वज्ञाय जगत्सवां ििािल्ु न: ।
नपृ ल्िं सव्रु िो धीरो वल्सष्ठो वाक्यिब्रवीत् ॥5॥
जग सवक त्रस्ि झालेले पािूल्नया ििािनु ी ।
सदाचरल्ण राजास वल्सष्ठ ऋल्ष बोलिी ॥5॥
इक्ष्वाकूणां कुले जाि: सािाद्धिक इवापर: ।
धल्ृ ििान सव्रु ि: श्रीिान्न धिां िाििु िकल्स ॥6॥
397
वाल्मिकीरािायण िराठी श्याि कुलकणी

इक्ष्वाकंू च्या कुळी जन्िे सािात् धिकच िू जसा ।


धैयकशाल्ल सदाचारी धिकत्याग न शोििो ॥6॥
ल्त्रषु लोके षु ल्वख्यािो धिाकत्िा इल्ि राघव ।
स्वधिां प्रल्िपद्यस्व नाधिां वोढुििकल्स ॥7॥
िीन्िी लोकाि ल्वख्याि धिकशाली म्िणनू िू ।
कर पालन धिाकचे अधिक न शोिे िजु ॥7॥
प्रल्िश्रत्ु य कररष्येल्ि उक्तं वाक्यिकुवकि: ।
इष्टापिू कवचो ियू ात्तस्िाद्रािं ल्वसजकय ॥8॥
398
वाल्मिकीरािायण िराठी श्याि कुलकणी

करिो म्िणनु ी जो न प्रल्िज्ञा करर पालन ।


िोिा ना ल्िळिो त्यास श्रीरािा पाठवी िदा ॥8॥
कृिास्त्रिकृिास्त्रं वा नैनं शिल्न्ि रािसा:: ।
गप्तु ं कुल्शकपत्रु ेण ज्वलनेनाििृ ं यथा ॥9॥
अवनीरल्िि अििृ ापरी रिण्यास ल्वश्वाल्ित्र ।
असिा िो जरर शस्त्रल्वल्िनिी रािस ना कािी कररि ॥9॥
एष ल्वग्रिवान्धिक एव वीयकविां वर: ।
एव ल्वद्याल्धको लोके िपसश्च परायणम् ॥10॥
399
वाल्मिकीरािायण िराठी श्याि कुलकणी

िल्ू िकिान धिक िो श्रेष्ठ वीयकवानाि िो असे ।


अल्धष्ठानल्ि ल्वद्येचे िप आश्रयस्थानिी ॥10॥
एषोsस्त्राल्न्वल्वधान्वेल्त्त त्रैलोक्ये स चराचरे ।
नैनिन्य: पिु ान्वेल्त्त न च वेत्स्यल्न्ि के वल ॥11॥
न देवा नषकय: न च रािसा: ।
गन्धवकयिप्रवरा: सल्कन्नरििोरगा: ॥12॥
जाणे ल्वल्वध अस्त्रे िा त्रैलोक्ये सवक चराचरे
शस्त्राचे यासारखे ज्ञान कोणत्यािी नसे नरा | ११ ||
400
वाल्मिकीरािायण िराठी श्याि कुलकणी

गन्धवाक रािसा,ल्कंवा देवा अथवा ल्कन्नरा


ऋल्ष व ििोरग या प्राप्त िे नच िोिसे || १२ ||
सवाकस्त्राल्ण कुशाश्वस्य पत्रु ा: परिधाल्िकका: ।
कौल्शकाय परु ा दत्ता यदा राज्यं प्रशासल्ि ॥13॥
अत्यिं धाल्िकक पत्रु कशाश्वाचे ियां असे |
अस्त्रज्ञान ल्दले त्यानी कौल्शका राज्य िो करी || १३||
िेsल्प पत्रु ा: कुशाश्वस्य प्रजापल्िसिु ासिु ा:।
नैकरूपा ििावीयाक दील्ििन्िो जयाविा: || १४||
401
वाल्मिकीरािायण िराठी श्याि कुलकणी

पत्रु िी कशाश्वाचे दिकन्यास जािले |


वीयकवान ल्वजयी रुपे वेगळी करल्ि धारण || ४||
जया च सप्रु िा चैव दिकन्ये सिु ध्यिे ।
िे सिु ेsस्त्राल्ण शस्त्राल्ण शिं परििास्वरम् ॥15॥
जया,सप्रु िा या दोन दिकन्याल्ि सन्ु दर |
शिं र िेजस्वी शस्त्रे त्याच्ं या पत्रु ासं लाििी ||१५||
पचं ाशि सिु ान्मलोके जया लब्धवरा वरान् ।

402
वाल्मिकीरािायण िराठी श्याि कुलकणी

वधायासरु सैन्यानािप्रिेयानरूल्पण: ॥16॥


सप्रु िा जनयच्चाल्प पत्रु ान् पंचाशिं पनु : ।
सिं ारान्नाि दघु कषाकन्दरु ाक्रिान्बलीयस: ॥17॥

असरु ांना वधायाला जयाला पत्रु पाचशे |


अल्िसन्ु दर रुपाने अल्िशरू िसेल्ि िे ||१६||
सप्रु िेसल्ि िसे पत्रु पाचशे आणखील्ि िे |
संिार करण्या श्रेष्ठ ल्जक
ं ण्या शक्य ना असे ||१७||
403
वाल्मिकीरािायण िराठी श्याि कुलकणी

िाल्न चास्त्राल्ण वेत्येष यथावत्कुल्शकात्िज:।


अपवू ाकणां च जनने शक्तौ िपू श्च धिकल्वत् ॥18॥
शस्त्रे िीच ल्शके योवय कालाि कुल्शकात्िज |
आणखी िी अशी शस्त्रे ल्निाकयास सिथक िो \\१८\\
िेनास्य िल्ु निख्ु यस्य धिकज्ञस्य ििात्िन: ।
न कींल्चदस्त्यल्वल्दििं िू ं िव्यं च राघव: ॥19॥
अश्या या िल्ु निख्ु याला धिकद्न ििात्िाल्ि जो
नसे अज्ञाि त्या ििू िे िल्वष्यल्ि राघवा || 1९||
404
वाल्मिकीरािायण िराठी श्याि कुलकणी

एव वीयो ििािेजा ल्वश्वाल्ित्रो ििायशा: ।


न रािगिने राजन्सश
ं यं गन्ििु िकल्स ॥20॥
ििािेजस्वी असा वीर ल्वश्वाल्ित्र ििायश |
त्यािळ
ु े सश
ं यी ना िो रािा पाठवण्याप्रिी ||२० ||
िेषां ल्नग्रिणे शक्त: स्वयं कुल्शकात्िज: ।
ित्र पत्रु ल्ििाथाकय त्वािपु ेत्याल्ियाचिे ॥21॥
रिणास्िव त्यांच्यािी ल्वश्वाल्ित्र असे स्वि: |
405
वाल्मिकीरािायण िराठी श्याि कुलकणी

त्यािळ
ु े ल्ििास्िव त्याच्ं या पाठवी िेच उत्ति ||२१||
इल्ि िल्ु नवचनात्प्रसन्नल्चत्तो रघवु षृ िश्च ििु ोद पाल्थकव:।
गिनल्िरुरोच राघवस्य प्रल्थियशा: कुल्शकात्िजाय बदु ध्् या ॥22॥
िल्ु नवचने या प्रसन्न िोउल्न | आनदं े रघवु शं श्रेष्ठ ल्चत्ती |
रुचनू रघनु न्दन गिन त्या |ल्वचार करर पाठवण्याल्वषयी || २२ ||

इत्याथे श्रीिद्रािायणे वामिीकीय आल्दकाव्ये बालकाण्डे एकल्वश


ं : सर्ग: ।

406
वाल्मिकीरािायण
श्री. श्याि कुलकणी यांचिराठी
ी ई साल्ित्यवरची नऊ पस्ु िकं. श्याि कुलकणी

यावं र टॅप ल्कंवा ल्क्लक करा. थोिं थाबं ा. िे उघिेल. वाचा.

407
वाल्मिकीरािायण िराठी श्याि कुलकणी

408
वाल्मिकीरािायण िराठी श्याि कुलकणी

409
वाल्मिकीरािायण िराठी श्याि कुलकणी

410
वाल्मिकीरािायण िराठी श्याि कुलकणी

िवकरच येत आहे.


श्री श्याि कुिकणी अनवु ाल्दत
िळ ू वाल्मिकी रािायण िराठी श्लोकिय दसु रा भाग

411

You might also like