Ejemplos Shabda Manjari Palabras Terminadas Consonantes - 2 Base

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 138

हलन्त पुंलिङ्ग प्रकरणम्

३१. चकारान्तः पुंलिङ्गः ‘जलमुच्’ शब्दः (Nuvem)


S D P

1 जलमुक् जलमुचौ जलमुचः


V हे जलमुक् हे जलमुचौ हे जलमुचः
2 जलमुचम् जलमुचौ जलमुचः
3 जलमुचा जलमुग्भ्याम् जलमुग्भिः
4 जलमुचे जलमुग्भ्याम् जलमुग्भ्यः
5 जलमुचः जलमुग्भ्याम् जलमुग्भ्यः
6 जलमुचः जलमुचोः जलमुचाम्
7 जलमुचि जलमुचोः जलमुक्षु

एवं पयोमुच्, सुवाच् प्रभृतयः

३२. जकारान्तः पुंलिङ्गः ‘वणिज् ’ शब्दः (Comerciante)

S D P

0
1 वणिक् वणिजौ वणिजः
V हे वणिक् हे वणिजौ हे वणिजः
2 वणिजम् वणिजौ वणिजः
3 वणिजा वणिग्भ्याम् वणिग्भिः
4 वणिजे वणिग्भ्याम् वणिग्भ्यः
5 वणिजः वणिग्भ्याम् वणिग्भ्यः
6 वणिजः वणिजोः वणिजाम्
7 वणिजि वणिजोः वणिक्षु

एवं भिषज्, हुतभुज्, ऋत्वज् प्रभृतयः

३३. जकारान्तः पुंलिङ्गः ‘राज्’ शब्दः (Rei)

S D P

1 राट् राजौ राजः


V हे राट् हे राजौ हे राजः

1
2 राजम् राजौ राजः
3 राजा राड्भ्याम् राड्भिः
4 राजे राड्भ्याम् राड्भ्यः
5 राजः राड्भ्याम् राड्भ्यः
6 राजः राजोः राजाम्
7 राजि राजोः राट्सु

एवं सम्राज्, परिव्राज्, विश्वसृज् प्रभृतयः

३४. तकारान्तः पुंलिङ्गः ‘मरुत्’ शब्दः (Vento)

S D P

1 मरुत् मरुतौ मरुतः


V हे मरुत् हे मरुतौ हे मरुतः
2 मरुतम् मरुतौ मरुतः
3 मरुता मरुद्भ्याम् मरुद्भिः
4 मरुते मरुद्भ्याम् मरुद्भ्यः
5 मरुतः मरुद्भ्याम् मरुद्भ्यः
2
6 मरुतः मरुतोः मरुताम्
7 मरुति मरुतोः मरुत्सु

एवं भूभृत्, इन्द्रजित्, विश्वजित्, सोमसुत् प्रभृतयः।


ददत्, दधत्, बिभ्यत्, प्रभृतयः।
जक्षत्, जाग्रत्, शासत्, चकासत्, दरिद्रत् प्रभृतयश्च एवमेव॥

३५. तकारान्तः पुंलिङ्गः ‘पचत्’ शब्दः (Cozinheiro)

S D P

1 पचन् पचन्तौ पचन्तः


V हे पचन् हे पचन्तौ हे पचन्तः
2 पचन्तम् पचन्तौ पचतः
3 पचता पचद्भ्याम् पचद्भिः
4 पचते पचद्भ्याम् पचद्भ्यः
5 पचतः पचद्भ्याम् पचद्भ्यः
6 पचतः पचतोः पचताम्
7 पचति पचतोः पचत्सु

3
एवं गच्छत्, गमिष्यत्, हरत्, हरिष्यत्, कु र्वत्,
करिष्यत्, कथयत्, कथयिष्यत् प्रभृतयः॥
३६. तकारान्तः पुंलिङ्गः ‘भगवत्’ शब्दः (Deus)

S D P

1 भगवान् भगवन्तौ भगवन्तः


हे
V हे भगवन् हे भगवन्तौ
भगवन्तः
2 भगवन्तम् भगवन्तौ भगवतः
भगवद्
3 भगवता भगवद्भ्याम्
भिः
भगवद्भ्
4 भगवते भगवद्भ्याम्
यः
भगवद्भ्
5 भगवतः भगवद्भ्याम्
यः
6 भगवतः भगवतोः भगवताम्
7 भगवति भगवतोः भगवत्सु

एवं धीमत्, बुद्धिमत्, धनवत्, कृ तवत्, यावत्, तावत्, कियत्, इयत् प्रभृतयः।
मघवत् शब्दोऽप्येवमेव॥
4
३७. तकारान्तः पुंलिङ्गः ‘महत्’ शब्दः (Grande)

S D P

1 महान् महान्तौ महान्तः


हे
V हे महान् हे महान्तौ
महान्तः
2 महान्तम् महान्तौ महतः
3 महता महद्भ्याम् महद्भिः
4 महते महद्भ्याम् महद्भ्यः
5 महतः महद्भ्याम् महद्भ्यः
6 महतः महतोः महताम्
7 महति महतोः महत्सु

एवं धीमत्, बुद्धिमत्, धनवत्, कृ तवत्, यावत्, तावत्, कियत्, इयत् प्रभृतयः।
मघवत् शब्दोऽप्येवमेव॥

३८. दकारान्तः पुंलिङ्गः ‘सुहृद्’ शब्दः (Amigo)

5
S D P

1 सुहृत् सुहृदौ सुहृदः


V हे सुहृत् हे सुहृदौ हे सुहृदः
2 सुहृदम् सुहृदौ सुहृदः
3 सुहृदा सुहृद्भ्याम् सुहृद्भिः
4 सुहृदे सुहृद्भ्याम् सुहृद्भ्यः
5 सुहृदः सुहृद्भ्याम् सुहृद्भ्यः
6 सुहृदः सुहृदोः सुहृदाम्
7 सुहृदि सुहृदोः सुहृत्सु

एवं दिविषद्, शास्त्रविद्, तमोनुद् प्रभृतयः॥

३९. नकारान्तः पुंलिङ्गः ‘राजन्’ शब्दः (Rei)

S D P

1 राजा राजानौ राजानः


V हे राजन् हे राजानौ हे राजानः

6
2 राजानम् राजानौ राज्ञः
3 राज्ञा राजभ्याम् राजभिः
4 राज्ञे राजभ्याम् राजभ्यः
5 राज्ञः राजभ्याम् राजभ्यः
6 राज्ञः राज्ञोः राज्ञाम्
7 राज्ञि / राजनि राज्ञोः राजसु

एवं मूर्धन्, तक्षन्, सुनामन्, महिमन्, पीवन्, अणिमन्, गरिमन्, लघिमन् प्रभृतयः॥

४०. नकारान्तः पुंलिङ्गः ‘आत्मन्’ शब्दः (Ser)

S D P

1 आत्मा आत्मानौ आत्मानः


V हे आत्मन् हे आत्मानौ हे आत्मानः
2 आत्मानम् आत्मानौ आत्मनः
3 आत्मना आत्मभ्याम् आत्मभिः
4 आत्मने आत्मभ्याम् आत्मभ्यः
5 आत्मनः आत्मभ्याम् आत्मभ्यः
7
6 आत्मनः आत्मनोः आत्मनाम्
7 आत्मनि आत्मनोः आत्मसु

एवं ब्रह्मन्, यज्वन्, सुपर्वन्, अध्वन् प्रभृतयः॥

४१. नकारान्तः पुंलिङ्गः ‘श्वन्’ शब्दः (Cachorro)

S D P

1 श्वा श्वानौ श्वानः


V हे श्वन् हे श्वानौ हे श्वानः
2 श्वानम् श्वानौ शुनः
3 शुना श्वभ्याम् श्वभिः
4 शुने श्वभ्याम् श्वभ्यः
5 शुनः श्वभ्याम् श्वभ्यः
6 शुनः शुनोः शुनाम्
7 शुनि शुनोः श्वसु

8
४२. नकारान्तः पुंलिङ्गः ‘युवन्’ शब्दः (Jovem)

S D P

1 युवा युवानौ युवानः


V हे युवन् हे युवानौ हे युवानः
2 युवानम् युवानौ यूनः
3 यूना युवभ्याम् युवभिः
4 यूने युवभ्याम् युवभ्यः
5 यूनः युवभ्याम् युवभ्यः
6 यूनः यूनोः यूनाम्
7 यूनि यूनोः युवसु

४३. नकारान्तः पुंलिङ्गः ‘मघवन्’ शब्दः (इन्द्रः)


9
S D P

1 मघवा मघवानौ मघवानः


V हे मघवन् हे मघवानौ हे मघवानः
2 मघवानम् मघवानौ मघोनः
3 मघोना मघवभ्याम् मघवभिः
4 मघोने मघवभ्याम् मघवभ्यः
5 मघोनः मघवभ्याम् मघवभ्यः
6 मघोनः मघोनोः मघोनाम्
7 मघोनि मघोनोः मघवसु

४४. नकारान्तः पुंलिङ्गः ‘पथिन्’ शब्दः (Caminho)

S D P

1 पन्थाः पन्थानौ पन्थानः

10
V हे पन्थाः हे पन्थानौ हे पन्थानः
2 पन्थानम् पन्थानौ पथः
3 पथा पथिभ्याम् पथिभिः
4 पथे पथिभ्याम् पथिभ्यः
5 पथः पथिभ्याम् पथिभ्यः
6 पथः पथोः पथाम्
7 पथि पथोः पथिषु

एवं मथिन् शब्दः॥

४५. नकारान्तः पुंलिङ्गः ‘करिन्’ शब्दः (Elefante)

S D P

1 करी करिणौ करिणः


V हे करिन् हे करिणौ हे करिणः
2 करिणम् करिणौ करिणः
3 करिणा करिभ्याम् करिभिः

11
4 करिणे करिभ्याम् करिभ्यः
5 करिणः करिभ्याम् करिभ्यः
6 करिणः करिणोः करिणाम्
7 करिणि करिणोः करिषु

एवं गुणिन्, धनिन्, शशिन् प्रभृतयः॥

४६. शकारान्तः पुंलिङ्गः ‘विश्’ शब्दः (Pessoa)

S D P

1 विट् विशौ विशः


V हे विट् हे विशौ हे विशः
2 विशम् विशौ विशः
3 विशा विड्भ्याम् विड्भिः
4 विशे विड्भ्याम् विड्भ्यः
5 विशः विड्भ्याम् विड्भ्यः
6 विशः विशोः विशाम्
12
7 विशि विशोः विट्सु

एवं गुणिन्, धनिन्, शशिन् प्रभृतयः॥

४७. शकारान्तः पुंलिङ्गः ‘तादृश्’ शब्दः (Tal como)

S D P

1 तादृक् तादृशौ तादृशः


V हे तादृक् हे तादृशौ हे तादृशः
2 तादृशम् तादृशौ तादृशः
3 तादृशा तादृग्भ्याम् तादृग्भिः
4 तादृशे तादृग्भ्याम् तादृग्भ्यः
5 तादृशः तादृग्भ्याम् तादृग्भ्यः
6 तादृशः तादृशोः तादृशाम्
7 तादृशि तादृशोः तादृक्षु

एवम् ईदृश्, मादृश्, त्वादृश्, अस्मादृश्, युष्मादृश्, भवादृश, तत्वदृश् प्रभृतयः॥

13
४८. षकारान्तः पुंलिङ्गः ‘द्विष्’ शब्दः (Inimigo)

S D P

1 द्विट् द्विषौ द्विषः


V हे द्विट् हे द्विषौ हे द्विषः
2 द्विषम् द्विषौ द्विषः
3 द्विषा द्विड्भ्याम् द्विड्भिः
4 द्विषे द्विड्भ्याम् द्विड्भ्यः
5 द्विषः द्विड्भ्याम् द्विड्भ्यः
6 द्विषः द्विषोः द्विषाम्
7 द्विषि द्विषोः द्विट्सु

एवं रत्नमुष्, सितत्विष् प्रभृतयः॥

४९. सकारान्तः पुंलिङ्गः ‘वेधस्’ शब्दः (ब्रह्मा)

S D P

1 वेधाः वेधसौ वेधसः


14
V हे वेधः हे वेधसौ हे वेधसः
2 वेधसम् वेधसौ वेधसः
3 वेधसा वेधोभ्याम् वेधोभिः
4 वेधसे वेधोभ्याम् वेधोभ्यः
5 वेधसः वेधोभ्याम् वेधोभ्यः
6 वेधसः वेधसोः वेधसाम्
7 वेधसि वेधसोः वेधःसु

एवं चन्द्रमस्, सुमनस्, परोघस् प्रभृतयः॥

५०. सकारान्तः पुंलिङ्गः ‘श्रेयस्’ शब्दः (Superior)

S D P

1 श्रेयान् श्रेयांसौ श्रेयांसः


V हे श्रेयन् हे श्रेयांसौ हे श्रेयांसः
2 श्रेयांसम् श्रेयांसौ श्रेयसः
3 श्रेयसा श्रेयोभ्याम् श्रेयोभिः
15
4 श्रेयसे श्रेयोभ्याम् श्रेयोभ्यः
5 श्रेयसः श्रेयोभ्याम् श्रेयोभ्यः
6 श्रेयसः श्रेयसोः श्रेयसाम्
7 श्रेयसि श्रेयसोः श्रेयःसु

एवं गरियस्, स्थवीयस् प्रभृतयः॥

५१. सकारान्तः पुंलिङ्गः ‘विद्वस्’ शब्दः (Erudito)

S D P

1 विद्वान् विद्वांसौ विद्वांसः


V हे विद्वन् हे विद्वांसौ हे विद्वांसः
2 विद्वांसम् विद्वांसौ विदुषः
3 विदुषा विद्वद्भ्याम् विद्वद्भिः
4 विदुषे विद्वद्भ्याम् विद्वद्भ्यः
5 विदुषः विद्वद्भ्याम् विद्वद्भ्यः
6 विदुषः विदुषोः विदुषाम्
16
7 विदुषि विदुषोः विद्वत्सु

एवम् ऊचिवस्, उपेयिवस्, सेदिवस्, तस्थिवस् प्रभृतयः॥

५२. सकारान्तः पुंलिङ्गः ‘पुंस्’ शब्दः (Homem)

S D P

1 पुमान् पुमांसौ पुमांसः


V हे पुमन् हे पुमांसौ हे पुमांसः
2 पुमांसम् पुमांसौ पुंसः
3 पुंसा पुम्भ्याम् पुम्भिः
4 पुंसे पुम्भ्याम् पुम्भ्यः
5 पुंसः पुम्भ्याम् पुम्भ्यः
6 पुंसः पुंसोः पुंसाम्
7 पुंसि पुंसोः पुंसु

17
५३. सकारान्तः पुंलिङ्गः ‘दोस्’ शब्दः (Braço)

S D P

1 दोः दोषौ दोषः


V हे दोः हे दोषौ हे दोषः
2 दोषम् दोषौ दोषः
3 दोषा दोर्भ्याम् दोर्भिः
4 दोषे दोर्भ्याम् दोर्भ्यः
5 दोषः दोर्भ्याम् दोर्भ्यः
6 दोषः दोषोः दोषाम्
7 दोषि दोषोः दोःषु

५४. सकारान्तः पुंलिङ्गः ‘लिह्’ शब्दः (Quem lambe)

S D P

18
1 लिट् लिहौ लिहः
V हे लिट् हे लिहौ हे लिहः
2 लिहम् लिहौ लिहः
3 लिहा लिड्भ्याम् लिड्भिः
4 लिहे लिड्भ्याम् लिड्भ्यः
5 लिहः लिड्भ्याम् लिड्भ्यः
6 लिहः लिहोः लिहाम्
7 लिहि लिहोः लिट्सु

एवं भूरुह्, महीरुह् प्रभृतयः॥

॥ इति हलन्त पुंलिङ्ग प्रकरणम्॥


अथ हलन्त स्रीलिङ्ग प्रकरणम्
हलन्तेषु के चन शब्दाः स्त्रियास् ईकारान्ता भवन्ति।
तेषां नदीशब्दवत् रूपाणि। ये शब्दा ईकारान्ता न भवन्ति ते तत्तदन्ताः
पुंलिङ्गशब्दा इव द्रष्टव्याः। तथा हि ---

५५. चकारान्तः स्त्रीलिङ्गः ‘वाच्’ शब्दः (Discurso)


पुंलिङ्ग ‘जलमुच्’ (३१) शब्दवत्
19
एवं त्वच्, रुच् प्रभृतयः॥

५६. जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः (Grinalda)


पुंलिङ्ग ‘वणिज्’ (३२) शब्दवत्

५७. जकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः (Rio)


पुंलिङ्ग ‘मरुत्’ (३४) शब्दवत्
एवम् हरित्, तटित् प्रभृतयः

५८. दकारान्तः स्त्रीलिङ्गः ‘शरत्’ शब्दः (Outono)


पुंलिङ्ग ‘सुहृद्’ (३८) शब्दवत्
एवं सम्पद्, आपद्, मृद् प्रभृतयः॥

५९. धकारान्तः स्त्रीलिङ्गः ‘क्षुध्’ शब्दः (Fome)

S D P

1 क्षुत् क्षुधौ क्षुधः


V हे क्षुत् हे क्षुधौ हे क्षुधः
2 क्षुधम् क्षुधौ क्षुधः
3 क्षुधा क्षुद्भ्याम् क्षुद्भिः
4 क्षुधे क्षुद्भ्याम् क्षुद्भ्यः
5 क्षुधः क्षुद्भ्याम् क्षुद्भ्यः

20
6 क्षुधः क्षुधोः क्षुधाम्
7 क्षुधि क्षुधोः क्षुत्सु

एवं युध्, समिध्, वीरुध् प्रभृतयः।


पुंलिङ्हेऽपि भवन्तः ‘मर्माविध्’ प्रभृतयोऽप्येवमेव ज्ञेयाः॥

६०. नकारान्तः स्त्रीलिङ्गः ‘सीमन्’ शब्दः (Limite)


पुंलिङ्ग ‘सुहृद्’ (३८) शब्दवत्
एवं सम्पद्, आपद्, मृद् प्रभृतयः॥

६१. पकारान्तः स्त्रीलिङ्गः ‘अप्’ शब्दः (Água)


(नित्यं बहुवचनान्तः - Sempre Plural)

S D P

1 - - आपः
V - - हे आपः
2 - - अपः
3 - - अद्भिः
4 - - अद्भ्यः
5 - - अद्भ्यः
6 - - अपाम्
21
7 - - अप्सु

६२. भकारान्तः स्त्रीलिङ्गः ‘ककु भ’ शब्दः (Direção)


S D P

1 ककु प् ककु भौ ककु भः


V हे ककु प् हे ककु भौ हे ककु भः
2 ककु भम् ककु भौ ककु भः
3 ककु भा ककु ब्भ्याम् ककु ब्भिः
4 ककु भे ककु ब्भ्याम् ककु ब्भ्यः
5 ककु भः ककु ब्भ्याम् ककु ब्भ्यः
6 ककु भः ककु भोः ककु भाम्
7 ककु भि ककु भोः ककु प्सु

६३. रेफान्तः स्त्रीलिङ्गः ‘गिर्’ शब्दः (Discurso)

22
S D P

1 गीः गिरौ गिरः


V हे गीः हे गिरौ हे गिरः
2 गिरम् गिरौ गिरः
3 गिरा गीर्भ्याम् गीर्भिः
4 गिरे गीर्भ्याम् गीर्भ्यः
5 गिरः गीर्भ्याम् गीर्भ्यः
6 गिरः गिरोः गिराम्
7 गिरि गिरोः गीर्षु

६४. वकारान्तः स्त्रीलिङ्गः ‘दिव्’ शब्दः (Paraíso)


S D P

1 द्यौः दिवौ दिवः


V हे द्यौः हे दिवौ हे दिवः

23
2 दिवम् दिवौ दिवः
3 दिवा द्युभ्यां द्युभिः
4 दिवे द्युभ्यां द्युभ्यः
5 दिवः द्युभ्यां द्युभ्यः
6 दिवः दिवोः दिवाम्
7 दिवि दिवोः द्युषु

६५. शकारान्तः स्त्रीलिङ्गः ‘निश्’ शब्दः (Noite)


पुंलिङ्ग ‘विश्’ (४६) शब्दवत्
एवं विपाश् प्रभृतयः॥

६६. शकारान्तः स्त्रीलिङ्गः ‘दिश्’ शब्दः (Direção)


पुंलिङ्ग ‘तादृश्’ (४७) शब्दवत्

24
६७. षकारान्तः स्त्रीलिङ्गः ‘प्रावृष्’ शब्दः (Estação de Chuva)
पुंलिङ्ग ‘द्विष्’ (४८) शब्दवत्
एवं त्विष् प्रभृतयः॥

६८. सकारान्तः स्त्रीलिङ्गः ‘भास्’ शब्दः (Luz)


S D P

1 भाः भासौ भासः


V हे भाः हे भासौ हे भासः
2 भासम् भासौ भासः
3 भासा भाभ्याम् भाभिः
4 भासे भाभ्याम् भाभ्यः
5 भासः भाभ्याम् भाभ्यः
6 भासः भासोः भासाम्
7 भासि भासोः भास्सु

25
६९. सकारान्तः स्त्रीलिङ्गः ‘आशिस्’ शब्दः (Bênção)
S D P

1 आशीः आशिषौ आशिषः


V हे आशीः हे आशिषौ हे आशिषः
2 आशिषम् आशिषौ आशिषः
3 आशिषा आशीर्भ्याम् आशीर्भिः
4 आशिषे आशीर्भ्याम् आशीर्भ्यः
5 आशिषः आशीर्भ्याम् आशीर्भ्यः
6 आशिषः आशिषोः आशिषाम्
7 आशिषि आशिषोः आशीष्षु

७०. हकारान्तः स्त्रीलिङ्गः ‘उपानह्’ शब्दः (Sapato)


26
S D P

1 उपानत् उपानहौ उपानहः


V हे उपानत् हे उपानहौ हे उपानहः
2 उपानहम् उपानहौ उपानहः
3 उपानहा उपानद्भ्याम् उपानद्भिः
4 उपानहे उपानद्भ्याम् उपानद्भ्यः
5 उपानहः उपानद्भ्याम् उपानद्भ्यः
6 उपानहः उपानहोः उपानहाम्
7 उपानहि उपानहोः उपानत्सु

॥ इति हलन्त स्रीलिङ्ग प्रकरणम्॥


अथ हलन्त नपुंसकलिङ्ग प्रकरणम्
७१. चकारान्तः नपुंसकलिङ्गः ‘सुवाच्’ शब्दः (Eloquente)
S D P

1 सुवाक् सुवाची सुवाञ्चि

27
V हे सुवाक् हे सुवाची हे सुवाञ्चि
2 सुवाञ्चम् सुवाची सुवाञ्चि

शेषं ‘जलमुच्’ शब्दवत्

७२. जकारान्तः नपुंसकलिङ्गः ‘असृज्’ शब्दः (Sangue)


S D P

1 असृक् असृजी असृञ्जि


V हे असृक् हे असृजी हे असृञ्जि
2 असृक् असृजी असृञ्जि
शेषं ‘वणिज्’ शब्दवत्

७३. तकारान्तः नपुंसकलिङ्गः ‘जगत्’ शब्दः (Mundo)

S D P

1 जगत् जगती जगन्ति


V हे जगत् हे जगती हे जगन्ति
2 जगत् जगती जगन्ति
3 जगता जगद्भ्याम् जगद्भिः

28
4 जगते जगद्भ्याम् जगद्भ्यः
5 जगतः जगद्भ्याम् जगद्भ्यः
6 जगतः जगतोः जगताम्
7 जगति जगतोः जगत्सु
शेषं ‘मरुत्’ शब्दवत्
एवं भास्वत्, गतवत्, सुन्वत्, तन्वत्, रुन्घत्, क्रीणत्, अदत्, बृहत्, पृषत् प्रभृतयः॥

७४. तकारान्तः नपुंसकलिङ्गः ‘ददत्’ शब्दः (Doação)


S D P

1 ददत् ददती ददन्ति / ददति


V हे ददत् हे ददती हे ददन्ति / हे ददति
2 ददतम् ददती ददन्ति / ददति
शेषं ‘मरुत्’ शब्दवत्
एवं जुह्वत्, शंसत्, जक्षत्, चकासत्, दरिद्रत्, जाग्रत् प्रभृतयः॥

७५. तकारान्तः नपुंसकलिङ्गः ‘तुदत्’ शब्दः (Doloroso)


S D P

1 तुदत् तुदन्ती / तुदती तुदन्ति


V हे तुदत् हे तुदन्ती / हे तुदती हे तुदन्ति
29
2 तुदत् तुदन्ती / तुदती तुदन्ति
शेषं ‘मरुत्’ शब्दवत्
एवं पृच्छत्, मुञ्चत्, यात्, भात्, करिष्यत् प्रभृतयः॥

७६. तकारान्तः नपुंसकलिङ्गः ‘पचत्’ शब्दः


(O que cozinha)
S D P

1 पचत् पचन्ती पचन्ति


V हे पचत् हे पचन्ती हे पचन्ति
2 पचत् पचन्ती पचन्ति
शेषं ‘मरुत्’ शब्दवत्
एवं भवत्, दीव्यत्, चोरयत्, चिकीर्षत्, पुत्रीयत् प्रभृतयः॥

७७. तकारान्तः नपुंसकलिङ्गः ‘महत्’ शब्दः (Grande)


S D P

1 महत् महती महान्ति


V हे महत् हे महती हे महान्ति
2 महत् महती महान्ति

शेषं पुंवत्

30
७८. दकारान्तः नपुंसकलिङ्गः ‘हृद्’ शब्दः (Coração)
S D P

1 हृत् हृदी हृन्दि


V हे हृत् हे हृदी हे हृन्दि
2 हृत् हृदी हृन्दि

शेषं ‘सुहृद्’ शब्दवत्

७९. नकारान्तः नपुंसकलिङ्गः ‘नामन्’ शब्दः (Nome)

S D P

1 नाम नाम्नी / नामनी नामानि

31
V हे नामन् / हे नाम हे नाम्नी / हे नामनी हे नामानि
2 नाम नाम्नी / नामनी नामानि
3 नाम्ना नामभ्याम् नामभिः
4 नाम्ने नामभ्याम् नामभ्यः
5 नाम्नः नामभ्याम् नामभ्यः
6 नाम्नः नाम्नोः नाम्नाम्
7 नाम्नि / नामनि नाम्नोः नामसु

एवं धामन्, व्यामन्, हेमन् प्रभृतयः॥

८०. नकारान्तः नपुंसकलिङ्गः ‘कर्मन्’ शब्दः (Ação)

S D P

1 कर्म कर्मणी कर्माणि


V हे कर्मन् / हे कर्म हे कर्मणी हे कर्माणि
2 कर्म कर्मणी कर्माणि
3 कर्मणा कर्मभ्याम् कर्मभिः

32
4 कर्मणे कर्मभ्याम् कर्मभ्यः
5 कर्मणः कर्मभ्याम् कर्मभ्यः
6 कर्मणः कर्मणोः कर्मणाम्
7 कर्मणि कर्मणोः कर्मसु

एवं शर्मन्, वर्मन्, वेश्मन्, सद्मन् प्रभृतयः॥

८१. नकारान्तः नपुंसकलिङ्गः ‘अहन्’ शब्दः (Dia)


S D P

1 अहः अह्नी/अहनी अहानि


V हे अहः हे अह्नी / हे अहनी हे अहानि
2 अहः अह्नी/अहनी अहानि
3 अह्ना अहोभ्याम् अहोभिः
4 अह्ने अहोभ्याम् अहोभ्यः
5 अह्नः अहोभ्याम् अहोभ्यः
6 अह्नः अह्नोः अह्नाम्
33
7 अह्नि/अहनि अह्नोः अहःसु

८२. नकारान्तः नपुंसकलिङ्गः ‘गुणिन्’ शब्दः (Virtuoso)


S D P

1 गुणि गुणिनी गुणीनि


V हे गुणिन् / हे गुणि हे गुणिनी हे गुणीनि
2 गुणि गुणिनी गुणीनि

शेषं ‘करिन्’ शब्दवत्


एवं कु शलिन्, वाग्मिन्, दण्डिन् प्रभृतयः॥

८३. रेफान्तः नपुंसकलिङ्गः ‘वार्’ शब्दः (Água)


S D P

1 वाः वारी वारि


V हे वाः हे वारी हे वारि
2 वाः वारी वारि

शेषं ‘गिर्’ शब्दवत्


34
८४. शकारान्तः नपुंसकलिङ्गः ‘तादृश्’ शब्दः (De aquele tipo)
S D P

1 तादृक् तादृशी तादृंशि


V हे तादृक् हे तादृशी हे तादृंशि
2 तादृक् तादृशी तादृंशि
शेषं पुंवत्
एवम् एतादृश्, ईदृश्, कीदृश् प्रभृतयः॥

८५. षकारान्तः नपुंसकलिङ्गः ‘सुत्विष्’ शब्दः (Muito lindo)


S D P

1 सुत्विट् सुत्विषी सुत्विंषि


V हे सुत्विट् हे सुत्विषी हे सुत्विंषि
2 सुत्विट् सुत्विषी सुत्विंषि
शेषं ‘त्विष्’ शब्दवत्
एवं रत्नमुष् प्रभृतयः॥

८६. सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः (Mente)


S D P

35
1 मनः मनसी मनांसि
V हे मनः हे मनसी हे मनांसि
2 मनः मनसी मनांसि
3 मनसा मनोभ्याम् मनोभिः
4 मनसे मनोभ्याम् मनोभ्यः
5 मनसः मनोभ्याम् मनोभ्यः
6 मनसः मनसोः मनसाम्
7 मनसि मनसोः मनस्सु

शेषं ‘वेधस्’ शब्दवत्। एवं तपस्, यशस्, रत्नमुष् प्रभृतयः। गरीयस्, श्रेयस् प्रभृतयः।
ईयसन्ता अपि क्लीबे एवमेव॥

८७. सकारान्तः नपुंसकलिङ्गः ‘हविस्’ शब्दः (Oferenda)


S D P

1 हविः हविषी हवींषि


V हे हविः हे हविषी हे हवींषि
2 हविः हविषी हवींषि

36
3 हविषा हविर्भ्याम् हविर्भिः
4 हविषे हविर्भ्याम् हविर्भ्यः
5 हविषः हविर्भ्याम् हविर्भ्यः
6 हविषः हविषोः हविषाम्
7 हविषि हविषोः हविष्षु

एवं सर्पिस्, ज्योतिस्, रोचिस् प्रभृतयः॥

८८. सकारान्तः नपुंसकलिङ्गः ‘वपुस्’ शब्दः (Corpo)


S D P

1 वपुः वपुषी वपूंषि


V हे वपुः हे वपुषी हे वपूंषि
2 वपुः वपुषी वपूंषि
3 वपुषा वपुर्भ्याम् वपुर्भिः
4 वपुषे वपुर्भ्याम् वपुर्भ्यः
5 वपुषः वपुर्भ्याम् वपुर्भ्यः

37
6 वपुषः वपुषोः वपुषाम्
7 वपुषि वपुषोः वपुष्षु

एवं आयुस्, चक्षुस्, धनुस् प्रभृतयः॥

८९. सकारान्तः नपुंसकलिङ्गः ‘तस्थिवस्’ शब्दः


(Aquele que tem permanecido)
S D P

1 तस्थिवत् तस्थुषी तस्थिवांसि


V हे तस्थिवत् हे तस्थुषी हे तस्थिवांसि
2 तस्थिवत् तस्थुषी तस्थिवांसि
शेषं विद्वस्, शब्दवत् । एवं ऊचिवस्, उपेयिवस् प्रभृतयः॥
९०. हकारान्तः नपुंसकलिङ्गः ‘अम्भोरुह्’ शब्दः (Lótus)
S D P

1 अम्भोरुट् अम्भोरुही अम्भोरुं हि


V हे अम्भोरुट् हे अम्भोरुही हे अम्भोरुं हि
2 अम्भोरुट् अम्भोरुही अम्भोरुं हि
शेषं लिह् शब्दवत्
॥ इति हलन्त नपुंसकलिङ्ग प्रकरणम्॥
38
॥ इति हलन्त प्रकरणम्॥
॥ इति साधारणशब्द विभागाः॥
अथ सर्वनामशब्द प्रकरणम्
९१. अकारान्तः पुंलिङ्गः ‘सर्व’ शब्दः (Todos)
S D P

1 सर्वः सर्वौ सर्वे


V हे सर्व हे सर्वौ हे सर्वे
2 सर्वम् सर्वौ सर्वान्
3 सर्वेण सर्वाभ्याम् सर्वैः
4 सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
5 सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
6 सर्वस्य सर्वयोः सर्वेषाम्
7 सर्वस्मिन् सर्वयोः सर्वेषु

एवं विश्व, डतर-डतमप्रत्ययान्त, एकतर, एकतम, अन्य, अन्यतर, इतर, त्व, नेम,
सम शब्दाः

९२. अकारान्तः स्त्रीलिङ्गः ‘सर्वा’ शब्दः (Todas)

39
S D P

1 सर्वा सर्वे सर्वाः


V हे सर्वे हे सर्वे हे सर्वाः
2 सर्वाम् सर्वे सर्वाः
3 सर्वया सर्वाभ्याम् सर्वाभिः
4 सर्वस्यै सर्वाभ्याम् सर्वाभ्यः
5 सर्वस्याः सर्वाभ्याम् सर्वाभ्यः
6 सर्वस्याः सर्वयोः सर्वासाम्
7 सर्वस्याम् सर्वयोः सर्वासु

एवं स्त्रीलिङ्गः ‘विश्वा’ प्रभृतयः॥

९३. अकारान्तः नपुंसकलिङ्गः ‘सर्व’ शब्दः (Todos)


S D P

1 सर्वम् सर्वे सर्वाणि


V हे सर्व हे सर्वे हे सर्वाणि

40
2 सर्वम् सर्वे सर्वाणि
3 सर्वेण सर्वाभ्याम् सर्वैः
4 सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
5 सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
6 सर्वस्य सर्वयोः सर्वेषाम्
7 सर्वस्मिन् सर्वयोः सर्वेषु

एवं विश्व, एकतर सम शब्दाः। इतरेषां तु एकतमत्, अन्यत्, अन्यतरत्, इतरत्,


इत्वेवं प्रथमैकवचने, द्वितीयैकवचने, सम्बुद्धौ (Vocativo Singular) च रूपाणि॥

९४. अकारान्तः पुंलिङ्गः ‘पूर्व’ शब्दः (“Do leste”)


S D P

1 पूर्वः पूर्वौ पूर्वे / पूर्वाः


V हे पूर्व हे पूर्वौ हे पूर्वाः
2 पूर्वम् पूर्वौ पूर्वान्
3 पूर्वेण पूर्वाभ्याम् पूर्वैः
4 पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः
5 पूर्वस्मात् / पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः
41
6 पूर्वस्य पूर्वयोः पूर्वेषाम्
7 पूर्वस्मिन् / पूर्वे पूर्वयोः पूर्वेषु

एवं षष्ठवर्गीय ‘पर’ प्रभृतयः

९५. अकारान्तः ‘पुर्वा’ शब्दः स्त्रीलिङ्गः सर्वा शब्दवत्।


एवं स्त्रीलिङ्गः ‘परा’ प्रभृतयः॥

९६. अकारान्तः नपुंसकलिङ्गः ‘पूर्व’ शब्दः (“Do leste”)


S D P

1 पूर्वम् पूर्वे पूर्वाणि


V हे पूर्व हे पूर्वे हे पूर्वाणि
2 पूर्वम् पूर्वे पूर्वाणि

शेषं पुंवत्।
एवं ‘पर’ प्रभृतयः॥

42
अकारान्तः ‘उभ’ शब्दः नित्यं द्विबचनान्तः (Ambos)

९७. पुंसि ९८. स्त्रियाम् ९९. क्लीबे


1 उभौ उभे उभे
V हे उभौ हे उभे हे उभे
2 उभौ उभे उभे
3 उभाभ्याम् उभाभ्याम् उभाभ्याम्
4 उभाभ्याम् उभाभ्याम् उभाभ्याम्
5 उभाभ्याम् उभाभ्याम् उभाभ्याम्
6 उभयोः उभयोः उभयोः
7 उभयोः उभयोः उभयोः

एवं षष्ठवर्गीय ‘पर’ प्रभृतयः

१००. आकारान्तः पुंलिङ्गः ‘उभय’ शब्दः (Ambos)


43
अस्य द्विवचनं नास्ति

S P

1 उभयः उभये
V हे उभयः हे उभये
2 उभयम् उभयान्
3 उभयेन उभयैः
4 उभयस्यै उभयेभ्यः
5 उभयस्मात् उभयेभ्यः
6 उभयस्य उभयेषाम्
7 उभयस्मिन् उभयेषु

एवं षष्ठवर्गीय ‘पर’ प्रभृतयः

१०१. ईकारान्तः स्त्रीलिङ्गः ‘उभयी’ शब्दः।


नदीशब्दवत्।
द्विवचनं तु नास्ति।

44
१०२. अकारान्तः नपुंसकलिङ्गः ‘उभय’ शब्दः।
प्रथमा-संबोधन-द्वितीयासु विभक्तिषु ‘वन’ शब्दवत्।
शेषं पुंवत्।
अस्यापि द्विवचनं नास्ति॥

१०३. दकारान्तः पुंलिङ्गः ‘तद्’ शब्दः (Ele, aquele, esse)


S D P

1 सः तौ ते
2 तम् तौ तान्
3 तेन ताभ्याम् तैः
4 तस्मै ताभ्याम् तेभ्यः
5 तस्मात् ताभ्याम् तेभ्यः

45
6 तस्य तयोः तेषाम्
7 तस्मिन् तयोः तेषु

एवं ‘त्यद्’ शब्दः

१०४. दकारान्तः स्त्रीलिङ्गः ‘तद्’ शब्दः (Ela, aquela, essa)


S D P

1 सा ते ताः
2 ताम् ते ताः
3 ताय ताभ्याम् ताभिः
4 तस्यै ताभ्याम् ताभ्यः
5 तस्याः ताभ्याम् ताभ्यः
6 तस्याः तयोः तासाम्
7 तस्याम् तयोः तासु

एवं ‘त्यद्’ शब्दः

46
१०५. दकारान्तः नपुंसकलिङ्गः ‘तद्’ शब्दः (Ele, aquilo, isso)
S D P

1 तत् ते तानि
2 तत् ते तानि
3 तेन ताभ्याम् तैः
4 तस्मै ताभ्याम् तेभ्यः
5 तस्मात् ताभ्याम् तेभ्यः
6 तस्य तयोः तेषाम्
7 तस्मिन् तयोः तेषु

एवं ‘त्यद्’ शब्दः

१०६. दकारान्तः पुंलिङ्गः ‘एतद्’ शब्दः (Este)


47
S D P

1 एषः एतौ एते


2 एतम् / एनम् एतौ / एनौ एतान् / एनान्
3 एतेन / एनेन एताभ्याम् एतैः
4 एतस्मै एताभ्याम् एतेभ्यः
5 एतस्मात् एताभ्याम् एतेभ्यः
6 एतस्य एतयोः / एनयोः एतेषाम्
7 एतस्मिन् एतयोः / एनयोः एतेषु

१०७. दकारान्तः स्त्रीलिङ्गः ‘एतद्’ शब्दः (Esta)


S D P

1 एषा एते एताः


2 एताम् / एनाम् एते / एने एताः / एनाः
3 एतया / एनया एताभ्याम् एताभिः
48
4 एतस्यै एताभ्याम् एताभ्यः
5 एतस्याः एताभ्याम् एताभ्यः
6 एतस्याः एतयोः / एनयोः एतासाम्
7 एतस्याम् एतयोः / एनयोः एतासु

१०८. दकारान्तः नपुंसकलिङ्गः ‘एतद्’ शब्दः (Isto)

S D P

1 एतत् एते एतानि


2 एतत् / एनत् एते / एने एतानि / एनानि
3 एतेन / एनेन एताभ्याम् एतैः
4 एतस्मै एताभ्याम् एतेभ्यः
5 एतस्मात् एताभ्याम् एतेभ्यः
6 एतस्य एतयोः / एनयोः एतेषाम्
49
7 एतस्मिन् एतयोः / एनयोः एतेषु

१०९. दकारान्तः पुंलिङ्गः ‘यद्’ शब्दः (Aquele)


S D P

1 यः यौ ये
2 यम् यौ यान्
3 येन याभ्याम् यैः
4 यस्मै याभ्याम् येभ्यः
5 यस्मात् याभ्याम् येभ्यः
6 यस्य ययोः येषाम्
7 यस्मिन् ययोः येषु

एवं यतरत्, यतमत् शब्दौ

50
११०. दकारान्तः स्त्रीलिङ्गः ‘यद्’ शब्दः (Aquela)
S D P

1 या ये याः
2 याम् ये याः
3 याय याभ्याम् याभिः
4 यस्यै याभ्याम् याभ्यः
5 यस्याः याभ्याम् याभ्यः
6 यस्याः ययोः यासाम्
7 यस्याम् ययोः यासु

एवं यतरत्, यतमत् शब्दौ

१११. दकारान्तः नपुंसकलिङ्गः ‘यद्’ शब्दः (Aquilo)


51
S D P

1 यत् ये यानि
2 यत् ये यानि
3 येन याभ्याम् यैः
4 यस्मै याभ्याम् येभ्यः
5 यस्मात् याभ्याम् येभ्यः
6 यस्य ययोः येषाम्
7 यस्मिन् ययोः येषु

एवं यतरत्, यतमत् शब्दौ

११२. दकारान्तः ‘युष्मद्’ शब्दः त्रिषु लिङ्गेषु समानरूपः (Tu)

S D P

1 त्वम् युवाम् यूयम्


2 त्वाम् / त्वा युवाम् / वाम् युष्मान् / वः

52
3 त्वया युवाभ्याम् युष्माभिः
4 तुभ्यम् / ते युवाभ्याम् / वाम् युष्मभ्यम् / वः
5 त्वत् युवाभ्याम् युष्मत्
6 तव / ते युवयोः / वाम् युष्माकम् / वः
7 त्वयि युवयोः युष्मासु

११३. दकारान्तः ‘अस्मद्’ शब्दः त्रिषु लिङ्गेषु समानरूपः (Yo)

S D P

1 अहम् आवाम् वयम्


2 माम् / मा आवाम् / नौ अस्मान् / नः
3 मया आवाभ्याम् अस्माभिः
4 मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / नः
5 मत् आवाभ्याम् अस्मत्
6 मम / मे आवयोः / नौ अस्माकम् / नः
53
7 मयि आवयोः अस्मासु

११४. मकारान्तः पुंलिङ्गः ‘किम्’ शब्दः (Quem?)


S D P

1 कः कौ के
2 कम् कौ कान्
3 के न काभ्याम् कैः
4 कस्मै काभ्याम् के भ्यः
5 कस्मात् काभ्याम् के भ्यः
6 कस्य कयोः के षाम्
7 कस्मिन् कयोः के षु

एवं कतर, कतम शब्दौ

54
११५. मकारान्तः स्त्रीलिङ्गः ‘किम्’ शब्दः (Quem?)
S D P

1 का के काः
2 काम् के काः
3 कया काभ्याम् काभिः
4 कस्यै काभ्याम् काभ्यः
5 कस्याः काभ्याम् काभ्यः
6 कस्याः कयोः कासाम्
7 कस्याम् कयोः कासु

एवं कतर, कतम शब्दौ

११६. मकारान्तः नपुंसकलिङ्गः ‘किम्’ शब्दः (Que?)


55
S D P

1 किम् के कानि
2 किम् के कानि
3 के न काभ्याम् कैः
4 कस्मै काभ्याम् के भ्यः
5 कस्मात् काभ्याम् के भ्यः
6 कस्य कयोः के षाम्
7 कस्मिन् कयोः के षु

एवं कतर, कतम शब्दौ

११७. मकारान्तः पुंलिङ्गः ‘इदम्’ शब्दः (Este)


S D P

1 अयम् इमौ इमे


2 इमम् / एनम् इमौ / एनौ इमान् / एनान्
3 अनेन / एनेन आभ्याम् एभिः

56
4 अस्मै आभ्याम् एभ्यः
5 अस्मात् आभ्याम् एभ्यः
6 अस्य अनयोः / एनयोः एषाम्
7 अस्मिन् अनयोः / एनयोः एषु

११८. मकारान्तः स्त्रीलिङ्गः ‘इदम्’ शब्दः (Esta)


S D P

1 इयम् इमे इमाः


इमाम् /
2 इमे / एने इमाः / एनाः
एनाम्
अनया /
3 आभ्याम् आभिः
एनया
4 अस्यै आभ्याम् आभ्यः
5 अस्याः आभ्याम् आभ्यः
57
अनयोः /
6 अस्याः आसाम्
एनयोः
अनयोः /
7 अस्याम् आसु
एनयोः

११९. मकारान्तः नपुंसकलिङ्गः ‘इदम्’ शब्दः (Isto)

S D P

1 इदम् इमे इमानि


इदम् / इमानि /
2 इमे / एने
एनत् एनानि
अनेन /
3 आभ्याम् एभिः
एनेन
4 अस्मै आभ्याम् एभ्यः
5 अस्मात् आभ्याम् एभ्यः
6 अस्य अनयोः / एषाम्
58
एनयोः
अनयोः /
7 अस्मिन् एषु
एनयोः

१२०. सकारान्तः पुंलिङ्गः ‘अदस्’ शब्दः (Este)


S D P

1 असौ अमू अमी


2 अमुम् अमू अमून्
3 अमुना अमूभ्याम् अमीभिः
4 अमुष्मै अमूभ्याम् अमीभ्यः
5 अमुष्मात् अमूभ्याम् अमीभ्यः
6 अमुष्य अमुयोः अमीषाम्
7 अमुष्मिन् अमुयोः अमीषु

59
१२१. सकारान्तः स्त्रीलिङ्गः ‘अदस्’ शब्दः (Esta)
S D P

1 असौ अमू अमूः


2 अमूम् अमू अमूः
3 अमुया अमूभ्याम् अमूभिः
4 अमुष्यै अमूभ्याम् अमूभ्यः
5 अमुष्याः अमूभ्याम् अमूभ्यः
6 अमुष्याः अमुयोः अमूषाम्
7 अमुष्याम् अमुयोः अमूषु

१२२. सकारान्तः नपुंसकलिङ्गः ‘अदस्’ शब्दः (Isto)


60
S D P

1 अदः अमू अमूनि


2 अदः अमू अमूनि
3 अमुना अमूभ्याम् अमीभिः
4 अमुष्मै अमूभ्याम् अमीभ्यः
5 अमुष्मात् अमूभ्याम् अमीभ्यः
6 अमुष्य अमुयोः अमीषाम्
7 अमुष्मिन् अमुयोः अमीषु

१२३. तकारान्तः पुंलिङ्गः ‘त्वत्’ शब्दः (Outro)


S D P

1 त्वत् त्वतौ त्वतः


शेषं पुंलिङ्ग ‘मरुत्’ शब्दवत्

61
तकारान्तः स्त्रीलिङ्गः ‘त्वत्’ शब्दः (Outro)
स्त्रीलिङ्ग ‘सरित्’ शब्दवत्

तकारान्तः नपुंसकलिङ्गः ‘त्वत्’ शब्दः (Outro)


‘जगत्’ शब्दवत्

१२४. तकारान्तः पुंलिङ्गः ‘भवत्’ शब्दः (O senhor)


S D P

1 भवान् भवन्तौ भवन्तः


शेषं ‘भगवत्’ शब्दवत्

१२५. तकारान्तः स्त्रीलिङ्गः ‘भवत्’ शब्दः (A senhora)


S D P

1 भवती भवत्यौ भवत्यः


शेषं ‘नदी’ शब्दवत्

तकारान्तः नपुंसकलिङ्गः ‘भवत्’ शब्दः (O senhor)


S D P

62
1 भवत् भवती भवन्ति
शेषं ‘जगत्’ शब्दवत्

॥ इति सर्वनामशब्द प्रकरणम्॥


अथ सङ्ख्याशब्द प्रकरणम्
अकारान्तः ‘एक’ शब्दः नित्यमेकवचनान्तः (Um/Uma)

१२६. पुंसि १२७. स्त्रियाम् १२८. क्लीबे


1 एकः एका एकम्
2 एकम् एकाम् एकम्
3 एके न एकया एके न
4 एकस्मै एकस्यै एकस्मै
5 एकस्मात् एकस्याः एकस्मात्
6 एकस्य एकस्याः एकस्य
7 एकस्मिन् एकस्याम् एकस्मिन्

सङ्ख्याव्यतिरिक्ते ष्वर्थेषु अस्य द्विवचन-बहुवचने अपि स्तः।


तदा अस्य ‘सर्व’ शब्दवत् रूपाणि॥
63
इकारान्तः ‘द्वि’ शब्दः नित्यं द्विचनान्तः (Dois/Duas)

१२९. पुंसि १३०. स्त्रियाम् १३१. क्लीबे


1 द्वौ द्वे द्वे
2 द्वौ द्वे द्वे
3 द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
4 द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
5 द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
6 द्वयोः द्वयोः द्वयोः
7 द्वयोः द्वयोः द्वयोः

इकारान्तः ‘त्रि’ शब्दः नित्यं बहुचनान्तः (Três)

१३२. पुंसि १३३. स्त्रियाम् १३४. क्लीबे


64
1 त्रयः तिस्रः त्रीणि
2 त्रीन् तिस्रः त्रीणि
3 त्रिभिः तिसृभिः त्रिभिः
4 त्रिभ्यः तिसृभ्यः त्रिभ्यः
5 त्रिभ्यः तिसृभ्यः त्रिभ्यः
6 त्रयाणाम् तिसृणाम् त्रयाणाम्
7 त्रिषु तिसृषु त्रिषु

रेफान्तः ‘चतुर्’ शब्दः नित्यं बहुचनान्तः (Quatro)

१३५. पुंसि १३६. स्त्रियाम् १३७. क्लीबे


1 चत्वारः चतस्रः चत्वारि
2 चतुरः चतस्रः चत्वारि
3 चतुर्भिः चतुसृभिः चतुर्भिः
65
4 चतुर्भ्यः चतुसृभ्यः चतुर्भ्यः
5 चतुर्भ्यः चतुसृभ्यः चतुर्भ्यः
6 चतुर्णाम् चतुसृणाम् चतुर्णाम्
7 चतुषु चतुसृषु चतुषु

पञ्चन् प्रभृतयः नवदशान् पर्यन्ताः शब्दाः त्रिषु लिङ्गेष समनरूपः बहुवचन


अप्येव सन्ति॥

१३८. पञ्चन् (नान्तः) १३९. षष् (षान्तः) १४०. सप्तन् (नान्तः)


1 पञ्च षट् सप्त
2 पञ्च षट् सप्त
3 पञ्चभिः षड्भिः सप्तभिः
4 पञ्चभ्यः षड्भ्यः सप्तभ्यः
5 पञ्चभ्यः षड्भ्यः सप्तभ्यः
6 पञ्चानाम् षण्णाम् सप्तानाम्

66
7 पञ्चसु षट्सु सप्तसु

१४१. नकारान्तः ‘अष्टन्’ शब्दः (Oito)


अस्य द्विविधं रूपम्

प्रथमं रूपम् (हृस्वान्तम्) द्वितीयं रूपम् (दीर्घान्तम्)


1 अष्ट अष्टौ
2 अष्ट अष्टौ
3 अष्टभिः अष्टाभिः
4 अष्टभ्यः अष्टाभ्यः
5 अष्टभ्यः अष्टाभ्यः
6 अष्टानाम् अष्टानाम्
7 अष्टसु अष्टासु

‘नवन्’ प्रभृतयः ‘नवदशन्’ पर्यन्ताः शब्दाः ‘सप्तन्’ शब्दवत्॥


67
१४२. इकारान्तः ‘कति’ शब्दः नित्यं बहुवचनान्तः (Quantos)

1 कति
2 कति
3 कतिभिः
4 कतिभ्यः
5 कतिभ्यः
6 कतीनाम्
7 कतिषु

॥ इति संख्याशब्दाः॥
अथ सङ्ख्येयशब्दाः
१४३. अकारान्तः पुंलिङ्गः ‘प्रथम’ शब्दः (Primeiro)
S D P

1 प्रथमः प्रथमौ प्रथमे-प्रथमाः


68
V हे प्रथम हे प्रथमौ हे प्रथमे / हे प्रथमाः
शेषं ‘राम’ शब्दवत्। एवं ‘चरम-अल्प-अर्ध-कतिपय-द्वय-द्वितय-त्रय-त्रितय-चतुष्टय’
प्रभृतयः॥

१४४. आकारान्तः स्त्रीलिङ्गः ‘प्रथमा’ शब्दः (Primeira)


S D P

1 प्रथमा प्रथमे प्रथमाः


इत्यादि ‘राम’ शब्दवत्। एवं ‘चरम’ आदयोऽपि॥

१४५. अकारान्तः नपुंसकलिङ्गः ‘प्रथम’ शब्दः (Primeiro)


S D P

1 प्रथमम् प्रथमे प्रथमानि


इत्यादि ‘वन’ शब्दवत्। ‘चरमम्’ इत्यादयोऽप्येनमेव॥

१४६. अकारान्तः पुंलिङ्गः ‘द्वितीय’ शब्दः (Segundo)

S D P

1 द्वितीयः द्वितीयौ द्वितीयाः


V हे द्वितीय हे द्वितीयौ हे द्वितीयाः
2 द्वितीयम् द्वितीयौ द्वितीयान्
3 द्वितीयेन द्वितीयाभ्याम् द्वितीयैः
69
4 द्वितीयस्मै/द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः
5 द्वितीयस्मात्/द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः
6 द्वितीयस्य द्वितीययोः द्वितीयानाम्
7 द्वितीये द्वितीययोः द्वितीयेषु

एवं ‘तृतीय’ शब्दः

१४७. आकारान्तः स्त्रीलिङ्गः ‘द्वितीया’ शब्दः (Segunda)

S D P

1 द्वितीयः द्वितीयौ द्वितीयाः


V हे द्वितीय हे द्वितीयौ हे द्वितीयाः
2 द्वितीयम् द्वितीयौ द्वितीयान्
3 द्वितीयेन द्वितीयाभ्याम् द्वितीयैः
4 द्वितीयस्यै/द्वितीयायै द्वितीयाभ्याम् द्वितीयेभ्यः
5 द्वितीयस्याः/द्वितीयायाः द्वितीयाभ्याम् द्वितीयेभ्यः
6 द्वितीयस्याः/द्वितीयायाः द्वितीययोः द्वितीयानाम्
70
7 द्वितीयस्याम्/द्वितीयायाम् द्वितीययोः द्वितीयेषु

एवं ‘तृतीया’ शब्दोऽपि

१४८. अकारान्तः नपुंसकलिङ्गः ‘द्वितीय’ शब्दः (Segundo)

S D P

1 द्वितीयम् द्वितीये द्वितीयानि


V हे द्वितीय हे द्वितीये हे द्वितीयानि
2 द्वितीयम् द्वितीये द्वितीयानि

शेषं पुंवत्। एवं तृतीय शब्दः॥

चतुर्थ-पञ्चमादयः शब्दाः सर्वेऽपि।


पुंसि राम शब्दवत्।
स्त्रियां नदी शब्दवत्।
क्लीबे वन शब्दवञ्च द्रष्टव्याः॥

71
अत्र कोटि पर्यन्ताः सङ्ख्याशब्दाः। तेभ्यो निष्पन्नाः पूरण-प्रत्ययान्ताः सङ्ख्येय
शब्दाश्च। लिङ्गत्रयेऽपि प्रदर्श्यन्ते।
सङ्ख्याशब्दाः (Cardinais) सङ्ख्येयशब्दाः (Ordinais)
Mas. Fem. Neu. Mas. Fem. Neu.

१ एकः एका एकम् प्रथमः प्रथमा प्रथमम्


२ द्वौ द्वे द्वे द्वितीय द्वितीये द्वितीयानि
३ त्रयः तिस्रः त्रीणि तृतीयः तृतीया तृतीयम्
चतुर्थः चतुर्थी चतुर्थम्
४ चत्वारः चतस्रः चत्वारि तुरीयः तुरीय तुरीयम्
तुर्यः तर्या तुर्यम्
५ पञ्च पञ्चमः पञ्चमी पञ्चमम्
६ षट् षष्ठः षष्ठी षष्ठम्
७ सप्त सप्तमः सप्तमी सप्तमम्
८ अष्ट, अष्टौ अष्टमः अष्टमी अष्टमम्
९ नव नवमः नवमी नवमम्
१० दश दशमः दशमी दशमम्

सङ्ख्येयशब्दाः (Ordinais)
सङ्ख्याशब्दाः (Cardinais)
पुंसि स्त्रियाम् क्लीबे

११ एकादश एकादशः एकादशी एकादशम्


72
१२ द्वादश द्वादशः द्वादशी द्वादशम्
१३ त्रयोदश त्रयोदशः त्रयोदशी त्रयोदशम्
१४ चतुर्दश चतुर्दशः चतुर्दशी चतुर्दशम्
१५ पञ्चदश पञ्चदशः पञ्चदशी पञ्चदशम्
१६ षोदश षोदशः षोदशी षोदशम्
१७ सप्तदश सप्तदशः सप्तदशी सप्तदशम्
१८ अष्टादश अष्टादशः अष्टादशी अष्टादशम्
नवदश नवदशः नवदशी नवदशम्
एकोनविंशः एकोनविंशः एकोनविंशी एकोनविंशम्
१९
एकान्नविंशतिः एकान्नविंशः एकान्नविंशी एकान्नविंशम्
ऊनविंशतिः ऊनविंशः ऊनविंशी ऊनविंशम्

सङ्ख्येयशब्दाः (Ordinais)
सङ्ख्याशब्दाः (Cardinais)
पुंसि स्त्रियाम् क्लीबे

विंशः विंशी विंशम्


२० विंशतिः
विंशतितमः विंशतितमी विंशतितमम्
२१ एकविंशतिः एकविंशः एकविंशी एकविंशम्
२२ द्वाविंशतिः द्वाविंशः द्वाविंशी द्वाविंशम्
२३ त्रयोविंशतिः त्रयोविंशः त्रयोविंशी त्रयोविंशम्
73
२४ चतुर्विंशतिः चतुर्विंशः चतुर्विंशी चतुर्विंशम्
२५ पञ्चविंशतिः पञ्चविंशः पञ्चविंशी पञ्चविंशम्
२६ षड्विंशतिः षड्विंशः षड्विंशी षड्विंशम्
२७ सप्तविंशतिः सप्तविंशः सप्तविंशी सप्तविंशम्
२८ अष्टाविंशतिः अष्टाविंशः अष्टाविंशी अष्टाविंशम्
२९ नवविंशतिः नवविंशः नवविंशी नवविंशम्
३० त्रिंशत् त्रिंशः त्रिंशी त्रिंशम्
३१ एकत्रिंशत् एकत्रिंशः एकत्रिंशी एकत्रिंशम्

सङ्ख्याशब्दाः सङ्ख्येयशब्दाः (Ordinais)


(Cardinais) पुंसि स्त्रियाम् क्लीबे

३२ द्वात्रिंशत् द्वात्रिंशः द्वात्रिंशी द्वात्रिंशम्


३३ त्रयस्त्रिंशत् त्रयस्त्रिंशः त्रयस्त्रिंशी त्रयस्त्रिंशम्
३४ चतुस्त्रिंशत् चतुस्त्रिंशः चतुस्त्रिंशी चतुस्त्रिंशम्
३५ पञ्चत्रिंशत् पञ्चत्रिंशः पञ्चत्रिंशी पञ्चत्रिंशम्
३६ षट्त्रिंशत् षट्त्रिंशः षट्त्रिंशी षट्त्रिंशम्
३७ सप्तत्रिंशत् सप्तत्रिंशः सप्तत्रिंशी सप्तत्रिंशम्
३८ अष्टात्रिंशत् अष्टात्रिंशः अष्टात्रिंशी अष्टात्रिंशम्
३९ नवत्रिंशत् नवत्रिंशः नवत्रिंशी नवत्रिंशम्
74
४० चत्वारिंशत् चत्वारिंश चत्वारिंशी चत्वारिंशम्
४१ एकचत्वारिंशत् एकचत्वारिंशः एकचत्वारिंशी एकचत्वारिंशम्
द्वाचत्वारिंशत् द्वाचत्वारिंशः द्वाचत्वारिंशी द्वाचत्वारिंशम्
४२
द्विचत्वारिंशत् द्विचत्वारिंशः द्विचत्वारिंशी द्विचत्वारिंशम्

सङ्ख्याशब्दाः सङ्ख्येयशब्दाः (Ordinais)


(Cardinais) पुंसि स्त्रियाम् क्लीबे

त्रयश्चत्वारिंशत् त्रयश्चत्वारिंशः त्रयश्चत्वारिंशी त्रयश्चत्वारिंशम्


४३
त्रिचत्वारिंशत् त्रिचत्वारिंशः त्रिचत्वारिंशी त्रिचत्वारिंशम्
४४ चतुश्चत्वारिंशत् चतुश्चत्वारिंशः चतुश्चत्वारिंशी चतुश्चत्वारिंशम्
४५ पञ्चचत्वारिंशत् पञ्चचत्वारिंशः पञ्चचत्वारिंशी पञ्चचत्वारिंशम्
४६ षट्चत्वारिंशत् षट्चत्वारिंशः षट्चत्वारिंशी षट्चत्वारिंशम्
४७ सप्तचत्वारिंशत् सप्तचत्वारिंशः सप्तचत्वारिंशी सप्तचत्वारिंशम्
अष्टचत्वारिंशत् अष्टचत्वारिंशः अष्टचत्वारिंशी अष्टचत्वारिंशम्
४८
अष्टाचत्वारिंशत् अष्टाचत्वारिंशः अष्टाचत्वारिंशी अष्टाचत्वारिंशम्
४९ नवचत्वारिंशत् नवचत्वारिंशः नवचत्वारिंशी नवचत्वारिंशम्
५० पञ्चाशत् पञ्चाशः पञ्चाशी पञ्चाशम्
५१ एकपञ्चाशत् एकपञ्चाशः एकपञ्चाशी एकपञ्चाशम्

75
द्वापञ्चाशत् द्वापञ्चाशः द्वापञ्चाशी द्वापञ्चाशम्
५२
द्विपञ्चाशत् द्विपञ्चाशः द्विपञ्चाशी द्विपञ्चाशम्

सङ्ख्याशब्दाः सङ्ख्येयशब्दाः (Ordinais)


(Cardinais) पुंसि स्त्रियाम् क्लीबे

त्रयःपञ्चाशत् त्रयःपञ्चाशः त्रयःपञ्चाशी त्रयःपञ्चाशम्


५३
त्रिपञ्चाशत् त्रिपञ्चाशः त्रिपञ्चाशी त्रिपञ्चाशम्
५४ चतुःपञ्चाशत् चतुःपञ्चाशः चतुःपञ्चाशी चतुःपञ्चाशम्
५५ पञ्चपञ्चाशत् पञ्चपञ्चाशः पञ्चपञ्चाशी पञ्चपञ्चाशम्
५६ षट्पञ्चाशत् षट्पञ्चाशः षट्पञ्चाशी षट्पञ्चाशम्
५७ सप्तपञ्चाशत् सप्तपञ्चाशः सप्तपञ्चाशी सप्तपञ्चाशम्
अष्टपञ्चाशत् अष्टपञ्चाशः अष्टपञ्चाशी अष्टपञ्चाशम्
५८
अष्टापञ्चाशत् अष्टापञ्चाशः अष्टापञ्चाशी अष्टापञ्चाशम्
५९ नवपञ्चाशत् नवपञ्चाशः नवपञ्चाशी नवपञ्चाशम्
६० षष्टिः षष्टितमः षष्टितमी षष्टितमम्
६१ एकषष्टिः एकषष्टः एकषष्टी एकषष्टम्
द्वाषष्टिः द्वाषष्टः द्वाषष्टी द्वाषष्टम्
६२
द्विषष्टिः द्विषष्टः द्विषष्टी द्विषष्टम्

76
सङ्ख्याशब्दाः सङ्ख्येयशब्दाः (Ordinais)
(Cardinais) पुंसि स्त्रियाम् क्लीबे

त्रयःषष्टिः त्रयःषष्टः त्रयःषष्टी त्रयःषष्टम्


६३
त्रिषष्टिः त्रिषष्टः त्रिषष्टी त्रिषष्टम्
६४ चतुःषष्टिः चतुःषष्टः चतुःषष्टी चतुःषष्टम्
६५ पञ्चषष्टिः पञ्चषष्टः पञ्चषष्टी पञ्चषष्टम्
६६ षट्षष्टिः षट्षष्टः षट्षष्टी षट्षष्टम्
६७ सप्तषष्टिः सप्तषष्टः सप्तषष्टी सप्तषष्टम्
अष्टषष्टिः अष्टषष्टः अष्टषष्टी अष्टषष्टम्
६८
अष्टाषष्टिः अष्टाषष्टः अष्टाषष्टी अष्टाषष्टम्
६९ नवषष्टिः नवषष्टः नवषष्टी नवषष्टम्
७० सप्ततिः सप्ततितमः सप्ततितमी सप्ततितमम्
७१ एकसप्ततिः एकसप्ततः एकसप्तती एकसप्ततम्
द्वासप्ततिः द्वासप्ततः द्वासप्तती द्वासप्ततम्
७२
द्विसप्ततिः द्विसप्ततः द्विसप्तती द्विसप्ततम्

सङ्ख्याशब्दाः सङ्ख्येयशब्दाः (Ordinais)


(Cardinais) पुंसि स्त्रियाम् क्लीबे

77
त्रयःसप्ततिः त्रयःसप्ततः त्रयःसप्तती त्रयःसप्ततम्
७३
त्रिसप्ततिः त्रिसप्ततः त्रिसप्तती त्रिसप्ततम्
७४ चतुःसप्ततिः चतुःसप्ततः चतुःसप्तती चतुःसप्ततम्
७५ पञ्चसप्ततिः पञ्चसप्ततः पञ्चसप्तती पञ्चसप्ततम्
७६ षट्सप्ततिः षट्सप्ततः षट्सप्तती षट्सप्ततम्
७७ सप्तसप्ततिः सप्तसप्ततः सप्तसप्तती सप्तसप्ततम्
अष्टसप्ततिः अष्टसप्ततः अष्टसप्तती अष्टसप्ततम्
७८
अष्टासप्ततिः अष्टासप्ततः अष्टासप्तती अष्टासप्ततम्
७९ नवसप्ततिः नवसप्ततः नवसप्तती नवसप्ततम्
८० अशीतिः अशीतितमः अशीतितमी अशीतितमम्
८१ एकाशीतिः एकाशीतः एकाशीती एकाशीतम
८२ द्व्यशीतिः द्व्यशीतः द्व्यशीती द्व्यशीतम्
८३ त्र्यशीतिः त्र्यशीतः त्र्यशीती त्र्यशीतम्

सङ्ख्याशब्दाः सङ्ख्येयशब्दाः (Ordinais)


(Cardinais) पुंसि स्त्रियाम् क्लीबे

८४ चतुरशीतिः चतुरशीतः चतुरशीती चतुरशीतम्


८५ पञ्चाशीतिः पञ्चाशीतः पञ्चाशीती पञ्चाशीतम्
८६ षडशीतिः षडशीतः षडशीती षडशीतम्
78
८७ सप्ताशीतिः सप्ताशीतः सप्ताशीती सप्ताशीतम्
८८ अष्टाशीतिः अष्टाशीतः अष्टाशीती अष्टाशीतम्
८९ नवाशीतिः नवाशीतः नवाशीती नवाशीतम्
९० नवतिः नवतितमः नवतितमी नवतितमम्
९१ एकनवतिः एकनवतः एकनवती एकनवतम्
द्वानवतिः द्वानवतः द्वानवती द्वानवतम्
९२
द्विनवतिः द्विनवतः द्विनवती द्विनवतम्
त्रयोनवतिः त्रयोनवतः त्रयोनवती त्रयोनवतम्
९३
त्रिनवतिः त्रिनवतः त्रिनवती त्रिनवतम्
९५ चतुर्नवतिः चतुर्नवतः चतुर्नवती चतुर्नवतम्

९५ पञ्चनवतिः पञ्चनवतः पञ्चनवती पञ्चनवतम्


९६ षण्णवतिः षण्णवतः षण्णवती षण्णवतम्
९७ सप्तनवतिः सप्तनवतः सप्तनवती सप्तनवतम्
अष्टनवतिः अष्टनवतः अष्टनवती अष्टनवतम्
९८
अष्टानवतिः अष्टानवतः अष्टानवती अष्टानवतम्
नवनवतः नवनवती नवनवतम्
९९ नवनवतिः
नवनवतितमः नवनवतितमी नवनवतितमम्
१०० शतम् शततमः शततमी शततमम्
79
१००० सहस्रम् सहस्रतमः सहस्रतमी सहस्रतमम्
१०००० अयुतम् अयुततमः अयुततमी अयुततमम्
१००००० लक्षम् - लक्षा लक्षतमः लक्षतमी लक्षतमम्
१०००००० प्रयुतम् प्रयुततमः प्रयुततमी प्रयुततमम्
१००००००० कोटिः कोटितमः कोटितमी कोटितमम्

॥ इति सङ्ख्या-सङ्ख्येयशब्दाः॥
॥ इति सङ्ख्याशब्द प्रकरणम् ॥
अथ विशेष प्रकरणम्
अजन्त पुंलिङ्ग प्रकरणम्
१४९. अकारान्तः पुंलिङ्गः ‘ऐक्ष्वाक’ शब्दः
(Descendente इक्ष्वाकु )
S D P

1 ऐक्ष्वाकः ऐक्ष्वाकौ इक्ष्वाकवः


V हे ऐक्ष्वाक हे ऐक्ष्वाकौ हे इक्ष्वाकवः
2 ऐक्ष्वाकं ऐक्ष्वाकौ इक्ष्वाकू न्
3 ऐक्ष्वाके ण ऐक्ष्वाकाभ्याम् इक्ष्वाकु भिः
4 ऐक्ष्वाकाय ऐक्ष्वाकाभ्याम् इक्ष्वाकु भ्यः
80
5 ऐक्ष्वाकात् ऐक्ष्वाकाभ्याम् इक्ष्वाकु भ्यः
6 ऐक्ष्वाकस्य ऐक्ष्वाकयोः इक्ष्वाकू णाम्
7 ऐक्ष्वाके ऐक्ष्वाकयोः इक्ष्वाकु षु

१५०. अकारान्तः पुंलिङ्गः ‘निर्जर’ शब्दः (Deus)

S D P

1 निर्जरः निर्जरौ/निर्जरसौ निर्जराः/निर्जरसः


V हे निर्जर हे निर्जरौ/हे निर्जरसौ हे निर्जराः/हे निर्जरसः
2 निर्जरम्/निर्जरसम् निर्जरौ/निर्जरसौ निर्जरान्/निर्जरसः
3 निर्जरेण/निर्जरसा निर्जराभ्याम् निर्जरैः
4 निर्जराय/निर्जरसे निर्जराभ्याम् निर्जरेभ्यः
5 निर्जरात्/निर्जरसः निर्जराभ्याम् निर्जरेभ्यः
6 निर्जरस्य/निर्जरसः निर्जरयोः/निर्जरसोः निर्जराणाम्/निर्जरसाम्
7 निर्जरे/निर्जरसि निर्जरयोः/निर्जरसोः निर्जरेषु

एवं अजर, विजर प्रभृतयः

81
१५१. अकारान्तः पुंलिङ्गः ‘पाद’ शब्दः (Pé)

S D P

1 पादः पादौ पादः


V हे पादः हे पादौ हे पादः
2 पादम् पादौ पदः
3 पदा पद्भ्याम् पद्भिः
4 पदे पद्भ्याम् पद्भ्यः
5 पदः पद्भ्याम् पद्भ्यः
6 पदः पदोः पदाम्
7 पदि पदोः पत्सु

१५२. अकारान्तः पुंलिङ्गः ‘दन्त’ शब्दः (Dente)

S D P

82
1 दत् दतौ दतः
V हे दत् हे दतौ हे दतः
2 दतम् दतौ दतः
3 दता दद्भ्याम् दद्भिः
4 दते दद्भ्याम् दद्भ्यः
5 दतः दद्भ्याम् दद्भ्यः
6 दतः दतोः दताम्
7 दति दतोः दत्सु

१५३. अकारान्तः पुंलिङ्गः ‘मास’ शब्दः (Mês)

S D P

1 माः मासौ मासः


V हे मासौ हे मासौ हे मासः
2 मासम् मासौ मासः

83
3 मासा माभ्याम् माद्भिः
4 मासे माद्भ्याम् माद्भ्यः
5 मासः माद्भ्याम् माद्भ्यः
6 मासः मासोः मासाम्
7 मासि मासोः माःसु

१५४. आकारान्तः पुंलिङ्गः ‘विश्वपा’ शब्दः


(Protetor de todos)

S D P

1 विश्वपाः विश्वपौ विश्वपाः


V हे विश्वपाः हे विश्वपौ हे विश्वपाः
2 विश्वपाम् विश्वपौ विश्वपः
3 विश्वपा विश्वपाभ्याम् विश्वपाभिः
4 विश्वपे विश्वपाभ्याम् विश्वपाभ्यः
5 विश्वपः विश्वपाभ्याम् विश्वपाभ्यः
84
6 विश्वपः विश्वपोः विश्वपाम्
7 विश्वपि विश्वपोः विश्वपासु

एवं सोमपा, शङ्घघ्मा प्रभृतयः॥

१५५. आकारान्तः पुंलिङ्गः ‘हाहा’ शब्दः


(Nome dum गन्धर्व)

S D P

1 हाहाः हाहौ हाहाः


V हे हाहाः हे हाहौ हे हाहाः
2 हाहाम् हाहौ हाहान्
3 हाहा हाहाभ्याम् हाहाभिः
4 हाहै हाहाभ्याम् हाहाभ्यः
5 हाहाः हाहाभ्याम् हाहाभ्यः
6 हाहाः हाहौः हाहाम्
7 हाहे हाहौः हाहासु

85
१५६. इकारान्तः पुंलिङ्गः ‘औडु लोमि’ शब्दः
(Descendente de उडु लोमन्)

S D P

1 औडु लोमिः औडु लोमी उडु लोमाः


V हे औडु लोमे हे औडु लोमी हे उडु लोमाः
2 औडु लोमिम् औडु लोमी उडु लोमान्
3 औडु लोमिना औडु लोमिभ्याम् उडु लोमैः
4 औडु लोमये औडु लोमिभ्याम् उडु लोमेभ्यः
5 औडु लोमेः औडु लोमिभ्याम् उडु लोमेभ्यः
6 औडु लोमेः औडु लोम्योः उडु लोमानाम्
7 औडु लोमौ औडु लोम्योः उडु लोमेषु

१५७. ईकारान्तः पुंलिङ्गः ‘सुधी’ शब्दः (Sábio)

S D P

86
1 सुधीः सुधियौ सुधियः
V हे सुधीः हे सुधियौ हे सुधियः
2 सुधियम् सुधियौ सुधियः
3 सुधिया सुधीभ्याम् सुधीभिः
4 सुधिये सुधीभ्याम् सुधीभ्यः
5 सुधियः सुधीभ्याम् सुधीभ्यः
6 सुधियः सुधियोः सुधियाम्
7 सुधियि सुधियोः सुधीषु

एवं शद्धधी, सुश्री प्रभृतयः।


के वलः ‘ नी ’ शब्दोऽप्येवम्।
किन्तु तस्य सप्तम्येकवचने ‘ नियाम् ’ इति रूम्॥

१५८. ईकारान्तः पुंलिङ्गः ‘सेनानी’ शब्दः (Comandante)

S D P

1 सेनानीः सेनान्यौ सेनान्यः


V हे सेनानीः हे सेनान्यौ हे सेनान्यः
2 सेनान्यम् सेनान्यौ सेनान्यः
87
3 सेनान्या सेनानीभ्याम् सेनानीभिः
4 सेनान्ये सेनानीभ्याम् सेनानीभ्यः
5 सेनान्यः सेनानीभ्याम् सेनानीभ्यः
6 सेनान्यः सेनान्योः सेनान्याम्
7 सेनान्याम् सेनान्योः सेनानीषु

एवं ग्रामणी प्रभृतयः।

१५९. ईकारान्तः पुंलिङ्गः ‘प्रधी’ शब्दः


(Aquele que pensa profundamente)

S D P

1 प्रधीः प्रध्यौ प्रध्यः


V हे प्रधीः हे प्रध्यौ हे प्रध्यः
2 प्रध्यम् प्रध्यौ प्रध्यः
3 प्रध्या प्रधीभ्याम् प्रधीभिः
4 प्रध्ये प्रधीभ्याम् प्रधीभ्यः

88
5 प्रध्यः प्रधीभ्याम् प्रधीभ्यः
6 प्रध्यः प्रध्योः प्रधीनाम्
7 प्रध्यि प्रध्योः प्रधीषु

१६०. ईकारान्तः पुंलिङ्गः ‘प्रधी’ शब्दः


(Muito inteligente)

S D P

1 प्रधीः प्रध्यौ प्रध्यः


V हे प्रधि हे प्रध्यौ हे प्रध्यः
2 प्रध्यम् प्रध्यौ प्रध्यः
3 प्रध्या प्रधीभ्याम् प्रधीभिः
4 प्रध्यै प्रधीभ्याम् प्रधीभ्यः
5 प्रध्याः प्रधीभ्याम् प्रधीभ्यः
6 प्रध्याः प्रध्योः प्रधीनाम्
7 प्रध्याम् प्रध्योः प्रधीषु

89
बहुश्रेयसी शब्दोऽप्येवमेव।
किन्तु तस्य प्रथमैकवचने बहुश्रेयसी इति विसर्गरहितं रूपम्॥

१६१. ईकारान्तः पुंलिङ्गः ‘वातप्रमी’ शब्दः


(Um antílope rápido)

S D P

1 वातप्रमीः वातप्रम्यौ वातप्रम्यः


V हे वातप्रमीः हे वातप्रम्यौ हे वातप्रम्यः
2 वातप्रमीम् वातप्रम्यौ वातप्रमीन्
3 वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः
4 वातप्रम्ये वातप्रमीभ्याम् वातप्रमीभ्यः
5 वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः
6 वातप्रम्यः वातप्रम्योः वातप्रमीम्याम्
7 वातप्रमी वातप्रम्योः वातप्रमीषु

१६२. उकारान्तः पुंलिङ्गः ‘क्रोष्टु ’ शब्दः (Chacal)

90
S D P

1 क्रोष्टा क्रोष्टारौ क्रोष्टारः


V हे क्रोष्टो हे क्रोष्टारौ हे क्रोष्टारः
2 क्रोष्टारम् क्रोष्टारौ क्रोष्टू न्
3 क्रोष्ट्रा / क्रोष्टु ना क्रोष्टु भ्याम् क्रोष्टु भिः
4 क्रोष्ट्रे / क्रोष्टवे क्रोष्टु भ्याम् क्रोष्टु भ्यः
5 क्रोष्टुः / क्रोष्टोः क्रोष्टु भ्याम् क्रोष्टु भ्यः
6 क्रोष्टुः / क्रोष्टोः क्रोष्ट्रोः / क्रोष्ट्वोः क्रोष्टू नाम्
7 क्रोष्टरि / क्रोष्टौ क्रोष्ट्रोः / क्रोष्ट्वोः क्रोष्टु षु

१६३. ऊकारान्तः पुंलिङ्गः ‘वर्षाभू’ शब्दः (Rã)

S D P

1 वर्षाभूः वर्षाभ्वौ वर्षाभ्वः


V हे वर्षाभूः हे वर्षाभ्वौ हे वर्षाभ्वः

91
2 वर्षाभ्वम् वर्षाभ्वौ वर्षाभ्वः
3 वर्षाभ्वा वर्षाभूभ्याम् वर्षाभूभिः
4 वर्षाभ्वे वर्षाभूभ्याम् वर्षाभूभ्यः
5 वर्षाभ्वः वर्षाभूभ्याम् वर्षाभूभ्यः
6 वर्षाभ्वः वर्षाभ्वोः वर्षाभ्वाम्
7 वर्षाभ्वि वर्षाभ्वोः वर्षाभूषु

एवं पुनर्भू, खलपू प्रभृतयः॥

१६४. ऊकारान्तः पुंलिङ्गः ‘स्वभू’ शब्दः (Viṣṇu)

S D P

1 स्वभूः स्वभुवौ स्वभुवः


V हे स्वभु हे स्वभुवौ हे स्वभुवः
2 स्वभुवम् स्वभुवौ स्वभुवः
3 स्वभुवा स्वभूभ्याम् स्वभूभिः
4 स्वभुवे स्वभूभ्याम् स्वभूभ्यः

92
5 स्वभुवः स्वभूभ्याम् स्वभूभ्यः
6 स्वभुवः स्वभुवोः स्वभूवाम्
7 स्वभुवि स्वभुवोः स्वभूषु

एवं स्वयंभू प्रभृतयः॥

१६५. ऊकारान्तः पुंलिङ्गः ‘हूहू’ शब्दः (Nome dum गन्धर्व)

S D P

1 हूहूः हूह्वौ हूह्वः


V हे हूहूः हे हूह्वौ हे हूह्वः
2 हूहूम् हूह्वौ हूहून्
3 हूह्वा हूहूभ्याम् हूहूभिः
4 हूह्वे हूहूभ्याम् हूहूभ्यः
5 हूह्वः हूहूभ्याम् हूहूभ्यः
6 हूह्वः हूह्वौ हूह्वाम्
7 हूह्वि हूह्वौ हूहूषु

93
॥ इति अजन्तपुंलिङ्ग विशेषशब्द प्रकरणम्॥
अजन्त स्त्रीलिङ्ग विशेषशब्द प्रकरणम्
१६६. आकारान्तः स्त्रीलिङ्गः ‘जरा’ शब्दः (Velhice)

S D P

1 जरा जरे/ जरसौ जराः/जरसः


V हे जरे हे जरे/हे जरसौ हे जराः/हे जरसः
2 जराम्/जरसम् जरे/जरसौ जराः/जरसः
3 जरया/जरसा जराभ्याम् जराभिः
4 जरायै/जरसे जराभ्याम् जराभ्यः
5 जरायाः/जरसः जराभ्याम् जराभ्यः
6 जरायाः/जरसः जरयोः/जरसोः जराणाम्/जरसाम्
7 जरायाम्/जरसि जरयोः/जरसोः जरासु

॥ इति अजन्तस्त्रीलिङ्ग विशेषशब्द प्रकरणम्॥


अजन्त नपुंसकलिङ्ग विशेषशब्द प्रकरणम्

94
१६७. अकारान्तः नपुंसकलिङ्गः ‘अजर’ शब्दः
(Não sujeito à velhice)

S D P

1 अजरम् अजरे/अजरसी अजराणि/अजरांसि


V हे अजर हे अजरे/हे अजरसी हे अजराणि/हे अजरांसि

2 अजरम् अजरे/अजरसी अजराणि/अजरांसि


शेषं निर्जरशब्दवत्॥

नपुंसके दीर्घाणां ह्वस्वविधानात् आकारादिदीर्घान्ताः शब्दाः न विद्यन्ते।


तथापि आकारान्तः विश्वपा शब्दः विश्वप इति रूपं लभते। तस्य वन
शब्दवत् रूपम्। एवं प्रधी-सुधी इत्यादयः प्रधी सुधी इत्येवं ह्वस्वान्ता
भवन्ति॥

॥ इति अजन्तनपुंसकलिङ्ग विशेषशब्द प्रकरणम्॥


हलन्त पुंलिङ्ग विशेषशब्द प्रकरणम्
१६८. चकारान्तः पुंलिङ्गः ‘प्राञ्च्’ शब्दः (Do leste)
S D P

1 प्राङ् प्राञ्चौ प्राञ्चः


V हे प्राङ् हे प्राञ्चौ हे प्राञ्चः
95
2 प्राञ्चम् प्राञ्चौ प्राचः
3 प्राचा प्राग्भ्याम् प्राग्भिः
4 प्राचे प्राग्भ्याम् प्राग्भ्यः
5 प्राचः प्राग्भ्याम् प्राग्भ्यः
6 प्राचः प्राचोः प्राचाम्
7 प्राचि प्राचोः प्राक्षु

एवं पराञ्च् अवाञ्च् प्रभृतयः॥

१६९. चकारान्तः पुंलिङ्गः ‘प्रत्यञ्च्’ शब्दः (Do oeste)


S D P

1 प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः


V हे प्रत्यङ् हे प्रत्यञ्चौ हे प्रत्यञ्चः
2 प्रत्यञ्चम् प्रत्यञ्चौ प्रतीचः
3 प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः
4 प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः

96
5 प्रतीचः प्रत्यग्भ्याम् प्रत्यग्भ्यः
6 प्रतीचः प्रतीचोः प्रतीचाम्
7 प्रतीचि प्रतीचोः प्रत्यक्षु

एवं न्यञ्च्, सम्यञ्च् प्रभृतयः॥

१६९. चकारान्तः पुंलिङ्गः ‘प्रत्यञ्च्’ शब्दः (Do oeste)


S D P

1 प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः


V हे प्रत्यङ् हे प्रत्यञ्चौ हे प्रत्यञ्चः
2 प्रत्यञ्चम् प्रत्यञ्चौ प्रतीचः
3 प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः
4 प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः
5 प्रतीचः प्रत्यग्भ्याम् प्रत्यग्भ्यः
6 प्रतीचः प्रतीचोः प्रतीचाम्

97
7 प्रतीचि प्रतीचोः प्रत्यक्षु

एवं न्यञ्च्, सम्यञ्च् प्रभृतयः॥

१७०. चकारान्तः पुंलिङ्गः ‘उदञ्च्’ शब्दः (Do norte)


S D P

1 उदङ् उदञ्चौ उदञ्चः


V हे उदङ् हे उदञ्चौ हे उदञ्चः
2 उदञ्चम् उदञ्चौ उदीचः
3 उदीचा उदग्भ्याम् उदग्भिः
4 उदीचे उदग्भ्याम् उदग्भ्यः
5 उदीचः उदग्भ्याम् उदग्भ्यः
6 उदीचः उदीचोः उदीचाम्
7 उदीचि उदीचोः उदक्षु

98
१७१. चकारान्तः पुंलिङ्गः ‘अन्वञ्च्’ शब्दः (Seguinte)
S D P

1 अन्वङ् अन्वञ्चौ अन्वञ्चः


V हे अन्वङ् हे अन्वञ्चौ हे अन्वञ्चः
2 अन्वञ्चम् अन्वञ्चौ अनूचः
3 अनूचा अन्वग्भ्याम् अन्वग्भिः
4 अनूचे अन्वग्भ्याम् अन्वग्भ्यः
5 अनूचः अन्वग्भ्याम् अन्वग्भ्यः
6 अनूचः अनूचोः अनूचाम्
7 अनूचि अनूचोः अन्वक्षु

१७२. चकारान्तः पुंलिङ्गः ‘तिर्यञ्च्’ शब्दः


(Indo horizontalmente)
S D P

99
1 तिर्यङ् तिर्यञ्चौ तिर्यञ्चः
V हे तिर्यङ् हे तिर्यञ्चौ हे तिर्यञ्चः
2 तिर्यञ्चम् तिर्यञ्चौ तिरश्चः
3 तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः
4 तिरश्चे तिर्यग्भ्याम् तिर्यग्भ्यः
5 तिरश्चः तिर्यग्भ्याम् तिर्यग्भ्यः
6 तिरश्चः तिरश्चोः तिरश्चाम्
7 तिरश्चि तिरश्चोः तिर्यक्षु

१७३. जकारान्तः पुंलिङ्गः ‘विभ्राज्’ शब्दः (Brilho)


S D P

1 विभ्राट् /विभ्राक् विभ्राजौ विभ्राजः


V हे विभ्राट् /हे विभ्राक् हे विभ्राजौ हे विभ्राजः

शेषं ‘राज्’ शब्दवत्॥


100
१७४. जकारान्तः पुंलिङ्गः ‘युज्’ शब्दः (Sábio)
S D P

1 युक् युजौ युजः


V हे युक् हे युजौ हे युजः
2 युजम् युजौ युजः
3 युजा युग्भ्याम् युग्भिः
4 युजे युग्भ्याम् युग्भ्यः
5 युजः युग्भ्याम् युग्भ्यः
6 युजः युजोः युजाम्
7 युजि युजोः युक्षु

101
१७५. जकारान्तः पुंलिङ्गः ‘युञ्ज्’ शब्दः (Unido com)
S D P

1 युङ् युञ्चौ युञ्जः


V हे युङ् हे युञ्चौ हे युञ्जः
2 युञ्जम् युञ्चौ युजः

शेषं ‘युज्’ शब्दवत्॥

१७६. जकारान्तः पुंलिङ्गः ‘विश्वराज्’ शब्दः (Rei Universal)

102
S D P

1 विश्वराट् विश्वराजौ विश्वराजः


V हे विश्वराट् हे विश्वराजौ हे विश्वराजः
2 विश्वराजम् विश्वराजौ विश्वराजः
3 विश्वराजा विश्वराड्भ्याम् विश्वराड्भिः
4 विश्वराजे विश्वराड्भ्याम् विश्वराड्भ्यः
5 विश्वराजः विश्वराड्भ्याम् विश्वराड्भ्यः
6 विश्वराजः विश्वराजोः विश्वराजाम्
7 विश्वराजि विश्वराजोः विश्वराट्सु

१७७. दकारान्तः पुंलिङ्गः ‘सुपाद्’ शब्दः


(Que tem bom pé)

S D P

1 सुपात् सुपादौ सुपादः


V हे सुपात् हे सुपादौ हे सुपादः
103
2 सुपादम् सुपादौ सुपादः
3 सुपदा सुपाद्भ्याम् सुपाद्भिः
4 सुपदे सुपाद्भ्याम् सुपाद्भ्यः
5 सुपदः सुपाद्भ्याम् सुपाद्भ्यः
6 सुपदः सुपदोः सुपदाम्
7 सुपदि सुपदोः सुपात्सु

एवं द्विपाद्, व्याघ्रपाद् प्रभृतयः॥

१७८. नकारान्तः पुंलिङ्गः ‘पूषन्’ शब्दः (सूर्यः)


S D P

1 पूषा पूषणौ पूषणः


V हे पूषन् हे पूषणौ हे पूषणः
2 पूषणम् पूषणौ पूष्णः

शेषं ‘राजन्’ शब्दवत्। एवम् अर्यमन् शब्दः॥

104
१७९. नकारान्तः पुंलिङ्गः ‘वृत्रहन्’ शब्दः (इन्द्रः)
S D P

1 वृत्रहा वृत्रहणौ वृत्रहणः


V हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः
2 वृत्रहणम् वृत्रहणौ वृत्रघ्नः
3 वृत्रघ्ना वृत्रहभ्याम् वृत्रहभिः
4 वृत्रघ्ने वृत्रहभ्याम् वृत्रहभ्यः
5 वृत्रघ्नः वृत्रहभ्याम् वृत्रहभ्यः
6 वृत्रघ्नः वृत्रघ्नोः वृत्रघ्नाम्
7 वृत्रघ्नि/वृत्रहणि वृत्रघ्नोः वृत्रहसु

एवं ब्रह्महन्, आत्महन् प्रभृतयः॥

105
१८०. नकारान्तः पुंलिङ्गः ‘दीर्घाहन्’ शब्दः (Verão)
S D P

1 दीर्घाहाः दीर्घाहाणौ दीर्घाहाणः


V हे दीर्घाहाः हे दीर्घाहाणौ हे दीर्घाहाणः
2 दीर्घाहाणम् दीर्घाहाणौ दीर्घाह्णः
3 दीर्घाह्णा दीर्घाहोभ्याम् दीर्घाहोभिः
4 दीर्घाह्णे दीर्घाहोभ्याम् दीर्घाहोभ्यः
5 दीर्घाह्णः दीर्घाहोभ्याम् दीर्घाहोभ्यः
6 दीर्घाह्णः दीर्घाह्णोः दीर्घाह्णाम्
7 दीर्घाह्णि/दीर्घाहणि दीर्घाह्णोः दीर्घाहस्सु

१८१. नकारान्तः पुंलिङ्गः ‘अर्वन्’ शब्दः (Cavalo)


106
S D P

1 अर्वा अर्वन्तौ अर्वन्तः

शेषं ‘भगवत्’ शब्दवत्॥

१८२. नकारान्तः पुंलिङ्गः ‘अनर्वन्’ शब्दः


(Que não tem cavalo)
‘आत्मन्’ शब्दवत्॥

१८३. नकारान्तः पुंलिङ्गः ‘ऋभुक्षिन्’ शब्दः (इन्द्रः)

S D P

1 ऋभुक्षाः ऋभुक्षाणौ ऋभुक्षाणः


V हे ऋभुक्षाः हे ऋभुक्षाणौ हे ऋभुक्षाणः
2 ऋभुक्षाणम् ऋभुक्षाणौ ऋभुक्षः
107
3 ऋभुक्षा ऋभुक्षिभ्याम् ऋभुक्षिभिः
4 ऋभुक्षे ऋभुक्षिभ्याम् ऋभुक्षिभ्यः
5 ऋभुक्षः ऋभुक्षिभ्याम् ऋभुक्षिभ्यः
6 ऋभुक्षः ऋभुक्षोः ऋभुक्षाम्
7 ऋभुक्षि ऋभुक्षोः ऋभुक्षिषु

१८४. सकारान्तः पुंलिङ्गः ‘उशनस्’ शब्दः (शुकाचार्यः)


S D P

1 उशना उशनसौ उशनसः


हे उशनन्
V हे उशनः हे उशनसौ हे उशनसः
हे उशन

शेषं ‘वेधस्’ शब्दनत्॥

१८५. सकारान्तः पुंलिङ्गः ‘अनेहस्’ शब्दः (Tempo)

108
S D P

1 अनेहा अनेहसौ अनेहसः

शेषं ‘वेधस्’ शब्दनत्॥

१८६. हकारान्तः पुंलिङ्गः ‘विश्ववाह्’ शब्दः


(Sustentador do Universo)

S D P

1 विश्ववाट् विश्ववाहौ विश्ववाहः


V हे विश्ववाट् हे विश्ववाहौ हे विश्ववाहः
2 विश्ववाहम् विश्ववाहौ विश्वौहः
3 विश्वौहा विश्ववाड्भ्याम् विश्ववाड्भिः
4 विश्वौहे विश्ववाड्भ्याम् विश्ववाड्भ्यः
5 विश्वौहः विश्ववाड्भ्याम् विश्ववाड्भ्यः
6 विश्वौहः विश्वौहोः विश्वौहाम्
7 विश्वौहि विश्वौहोः विश्ववाट्सु

एवं हव्यवाह्, भारवाह् प्रभृतयः


109
१८७. हकारान्तः पुंलिङ्गः ‘तुरासाह्’ शब्दः (इन्द्रः)

S D P

1 तुराषाट् तुरासाहौ तुरासाहः


V हे तुराषाट् हे तुरासाहौ हे तुरासाहः
2 तुरासाहम् तुरासाहौ तुरासाहः
3 तुरासाहा तुराषाड्भ्याम् तुराषाड्भिः
4 तुरासाहे तुराषाड्भ्याम् तुराषाड्भ्यः
5 तुरासाहः तुराषाड्भ्याम् तुराषाड्भ्यः
6 तुरासाहः तुरासाहोः तुरासाहाम्
7 तुरासाहि तुरासाहोः तुराषाट्सु

१८८. हकारान्तः पुंलिङ्गः ‘दुह्’ शब्दः (Lactante)

S D P

110
1 धुक् दुहौ दुहः
V हे धुक् हे दुहौ हे दुहः
2 दुहम् दुहौ दुहः
3 दुहा धुग्भ्याम् धुग्भिः
4 दुहे धुग्भ्याम् धुग्भ्यः
5 दुहः धुग्भ्याम् धुग्भ्यः
6 दुहः दुहोः दुहाम्
7 दुहि दुहोः धुक्षु

एवं ‘दह्’, ‘दिह्’ प्रभृतयः॥

१८९. हकारान्तः पुंलिङ्गः ‘द्रुह्’ शब्दः (Quem tem ódio)

S D P

1 ध्रुक् /ध्रुट् द्रुहौ द्रुहः


V हे ध्रुक् / हे ध्रुट् हे द्रुहौ हे द्रुहः
2 द्रुहम् द्रुहौ द्रुहः

111
3 द्रुहा ध्रुग्भ्याम् /ध्रुड्भ्याम् ध्रुग्भिः/ध्रुड्भिः
4 द्रुहे ध्रुग्भ्याम् /ध्रुड्भ्याम् ध्रुग्भ्यः/ध्रुड्भ्यः
5 द्रुहः ध्रुग्भ्याम् /ध्रुड्भ्याम् ध्रुग्भ्यः/ध्रुड्भ्यः
6 द्रुहः द्रुहोः द्रुहाम्
7 द्रुहि द्रुहोः ध्रुक्षु / ध्रुट्सु

एवं ‘मुह्’, ‘स्नुह्’, ‘स्मिह्’ शब्दाः॥

१९०. हकारान्तः पुंलिङ्गः ‘अनडु ह्’ शब्दः (Boi)

S D P

1 अनड्वान् अनड्वाहौ अनड्वाहः


V हे अनड्वान् हे अनड्वाहौ हे अनड्वाहः
2 अनड्वाहम् अनड्वाहौ अनडु हः
3 अनडु हा अनडु द्भ्याम् अनडु द्भिः
4 अनडु हे अनडु द्भ्याम् अनडु द्भ्यः
5 अनडु हः अनडु द्भ्याम् अनडु द्भ्यः

112
6 अनडु हः अनडु होः अनडु हाम्
7 अनडु हि अनडु होः अनडु त्सु

॥ इति हलन्तपुंलिङ्ग विशेषशब्दाः॥


हलन्त स्त्रीलिङ्ग विशेषशब्द प्रकरणम्

१९१. रेफान्तः स्त्रीलिङ्गः ‘द्वार्’ शब्दः (Porta)


S D P

1 द्वाः द्वारौ द्वारः


V हे द्वाः हे द्वारौ हे द्वारः
2 द्वारम् द्वारौ द्वारः
3 द्वारा द्वार्भ्याम् द्वार्भिः
4 द्वारे द्वार्भ्याम् द्वार्भ्यः
5 द्वारः द्वार्भ्याम् द्वार्भ्यः
6 द्वारः द्वारोः द्वाराम्
7 द्वारि द्वारोः द्वार्षु

113
१९२. सकारान्तः स्त्रीलिङ्गः ‘अर्चिस्’ शब्दः (Chama)
S D P

1 अर्चिः अर्चिषौ अर्चिषः


V हे अर्चिः हे अर्चिषौ हे अर्चिषः
2 अर्चिषम् अर्चिषौ अर्चिषः
3 अर्चिषा अर्चिर्भ्याम् अर्चिर्भिः
4 अर्चिषे अर्चिर्भ्याम् अर्चिर्भ्यः
5 अर्चिषः अर्चिर्भ्याम् अर्चिर्भ्यः
6 अर्चिषः अर्चिषोः अर्चिषाम्
7 अर्चिषि अर्चिषोः अर्चिःषु

१९३. षकारान्तः स्त्रीलिङ्गः ‘सजुष्’ शब्दः (Companheira)


S D P

114
1 सजुः सजुषौ सजुषः
V हे सजूः हे सजुषौ हे सजुषः
2 सजुषम् सजुषौ सजुषः
3 सजुषा सजूर्भ्याम् सजूर्भिः
4 सजुषे सजूर्भ्याम् सजूर्भ्यः
5 सजुषः सजूर्भ्याम् सजूर्भ्यः
6 सजुषः सजुषोः सजुषाम्
7 सजुषि सजुषोः सजूष्षु

१९४. षकारान्तः स्त्रीलिङ्गः ‘उष्णिह्’ शब्दः


(Tipo de métrica - धन्दस्)
S D P

1 उष्णिक् उष्णिहौ उष्णिहः


V हे उष्णिक् हे उष्णिहौ हे उष्णिहः

115
2 उष्णिहम् उष्णिहौ उष्णिहः
3 उष्णिहा उष्णिग्भ्याम् उष्णिग्भिः
4 उष्णिहे उष्णिग्भ्याम् उष्णिग्भ्यः
5 उष्णिहः उष्णिग्भ्याम् उष्णिग्भ्यः
6 उष्णिहः उष्णिहोः उष्णिहाम्
7 उष्णिहि उष्णिहोः उष्णिक्षु

॥ इति हलन्तस्त्रीलिङ्ग विशेषशब्द प्रकरणम्॥


हलन्त नपुंसकलिङ्ग विशेषशब्दाः

चकारान्तः नपुंसकलिङ्गः ‘प्राञ्च्’ शब्दः (गत्यर्थकः)

१९५. 1, V, 2, प्राक् प्राची प्राञ्चि


१९६. 1, V, 2, प्रत्यक् प्रतीची प्रत्यञ्चि
१९७. 1, V, 2, अन्वक् अनूची अन्वञ्चि
१९८. 1, V, 2, उदक् उदीची उदञ्चि
१९९. 1, V, 2, तिर्यक् तिरञ्ची तिर्यञ्चि
116
शेषं पुंनत्।
एवं चकारान्त नपुंसकलिङ्गः (गत्यर्थकः)

पूजार्थकस्य अञ्ञुघातोस्तु पूर्वस्मात् विशेषः

1, V, 2, प्राङ् प्राञ्ची प्राञ्चि


1, V, 2, प्रत्यङ् प्रत्यञ्ची प्रत्यञ्चि
1, V, 2, अन्वङ् अनञ्ची अन्वञ्चि
1, V, 2, उदङ् उदञ्ची उदञ्चि
1, V, 2, तिर्यङ् तिर्यञ्ची तिर्यञ्चि

शेषं पुंनत्।

117
हकारान्तः नपुंसकलिङ्गः ‘दुह्’ ‘द्रुह्’ ‘स्वनडु ह्’ शब्दाः

२००. 1, V, 2, धुक् दुही दुंहि


२०१. 1, V, 2, ध्रुक् /ध्रुट् द्रुंही द्रुंहि
२०२. 1, V, 2, स्वनडु त् स्वनडु ही स्वनड्वांहि

शेषं पुंनत्।

॥ इति हलन्त नपुंसकलिङ्ग विशेषशब्दाः॥


॥ इति सुवन्त प्रकरणम्॥
अथ तिङन्त प्रकरणम्
१. लट् - Presente (√भू – परस्मैपद)
S D P

118
3 भवति भवतः भवन्ति
2 भवसि भवथः भवथ
1 भवामि भवावः भवामः

२. लङ् - Passado Imperfeito (√भू – परस्मैपद)


S D P

3 अभवत् अभवताम् अभवन्


2 अभवः अभवतम् अभवत
1 अभवम् अभवाव अभवाम

३. लोट् - Imperativo (√भू – परस्मैपद)


S D P

भवतु/
3 भवताम् भवन्तु
भवतात्
2 भव/भवतात् भवतम् भवत
1 भवानि भवाव भवाम
119
४. विधिलिङ् - Potencial (√भू – परस्मैपद)
S D P

3 भवेत् भवेताम् भवेयुः


2 भवेः भवेतम् भवेत
1 भवेयम् भवेव भवेम

५. लुट् - Futuro 1 (√भू – परस्मैपद)


S D P

3 भविता भवितारौ भवितारः


2 भवितासि भवितास्थः भवितास्थ
1 भवितास्मि भवितास्वः भवितास्मः

६. लृट् - Futuro 2 (√भू – परस्मैपद)


S D P

3 भविष्यति भविष्यतः भविष्यन्ति


120
2 भविष्यसि भविष्यथः भविष्यथ
1 भविष्यामि भविष्यावः भविष्यामः

७. लृङ् - Condicional (√भू – परस्मैपद)


S D P

अभविष्यता
3 अभविष्यत् अभविष्यन्
म्
2 अभविष्यः अभविष्यतम् अभविष्यत
1 अभविष्यम् अभविष्याव अभविष्याम

८. लिट् - Passado Perfeito (√भू – परस्मैपद)


S D P

3 बभूव बभूवतुः बभूवुः


2 बभूविथ बभूवथुः बभूव
1 बभूव बभूविव बभूविम

121
९. लुङ् - Aoristo (√भू – परस्मैपद)
S D P

3 अभूत् अभूताम् अभूवन्


2 अभूः अभूतम् अभूत
1 अभूवम् अभूव अभूम

१०. आशीर्लिङ् - Beneditivo (√भू – परस्मैपद)


S D P

3 भूयात् भूयास्ताम् भूयासुः


2 भूयाः भूयास्तम् भूयास्त
1 भूयासम् भूयास्व भूयास्म

१. लट् - Presente (√वन्द् – आत्मनेपद)

122
S D P

3 वन्दते वन्देते वन्दन्ते


2 वन्दसे वन्देथे वन्दध्वे
1 वन्दे वन्दावहे वन्दामहे

२. लङ् - Passado Imperfeito (√वन्द् – आत्मनेपद)


S D P

3 अवन्दत अवन्देताम् अवन्दन्त


2 अवन्दथाः अवन्देथाम् अवन्दध्वम्
1 अवन्दे अवन्दावहि अवन्दामहि

३. लोट् - Imperativo (√वन्द् – आत्मनेपद)


S D P

3 वन्दताम् वन्देताम् वन्दन्ताम्


2 वन्दस्व वन्देथाम् वन्दध्वम्
1 वन्दै वन्दावहै वन्दामहै
123
४. विधिलिङ् - Potencial (√वन्द् – आत्मनेपद)
S D P

3 वन्देत वन्देयाताम् वन्देरन्


2 वन्देथाः वन्देयाथाम् वन्देध्वम्
1 वन्देय वन्देवहि वन्देमहि

५. लुट् - Futuro 1 (√वन्द् – आत्मनेपद)


S D P

3 वन्दिता वन्दितारौ वन्दितारः


वन्दितासा वन्दिताध्
2 वन्दितासे
थे वे
वन्दितास्व वन्दितास्म
1 वन्दिताहे
हे हे

६. लृट् - Futuro 2 (√वन्द् – आत्मनेपद)

124
S D P

3
वन्दिष्य वन्दिष्ये वन्दिष्यन्
ते ते ते

2
वन्दिष्य वन्दिष्ये वन्दिष्यध्
से थे वे
वन्दिष्याव वन्दिष्याम
1 वन्दिष्ये
हे हे

७. लृङ् - Condicional (√वन्द् – आत्मनेपद)


S D P

3
अवन्दिष्य अवन्दिष्ये अवन्दिष्य
त ताम् न्त

2
अवन्दिष्य अवन्दिष्ये अवन्दिष्य
थाः थाम् ध्वम्

1
अवन्दिष् अवन्दिष्याव अवन्दिष्या
ये हि महि

125
८. लिट् - Passado Perfeito (√वन्द् – आत्मनेपद)
S D P

3 ववन्दे ववन्दाते ववन्दिरे


2 ववन्दिषे ववन्दाथे ववन्दिध्वे
1 ववन्दे ववन्दिवहे ववन्दिमहे

९. लुङ् - Aoristo (√वन्द् – आत्मनेपद)


S D P

अवन्दिषाता
3 अवन्दिष्ट अवन्दिषत
म्

2
अवन्दिष् अवन्दिषाथा अवन्दिढ्व
ठाः म् म्
अवन्दिष्म
1 अवन्दिषि अवन्दिष्वहि
हि

१०. आशीर्लिङ् - Beneditivo (√वन्द् – आत्मनेपद)


126
S D P

वन्दिषीयास्
3 वन्दिषीष्ट वन्दिषीरन्
ताम्

2
वन्दिषीष् वन्दिषीयास् वन्दिषीध्व
ठाः थाम् म्
1 वन्दिषीय वन्दिषीवहि वन्दिषीमहि

१. लट् - Presente (√कृ – परस्मैपद)


S D P

3 करोति कुरुतः कुर्वन्ति


2 करोषि कुरुथः कुरुथ
1 करोमि कुर्वः कुर्मः

२. लङ् - Passado Imperfeito (√कृ – परस्मैपद)


S D P

3 अकरोत् अकुरुताम् अकुर्वन्


2 अकरोः अकुरुतम् अकुरुत

127
1 अकरवम् अकुर्व अकुर्म

३. लोट् - Imperativo (√कृ – परस्मैपद)


S D P

करोतु/
3 कुरुताम् कुर्वन्तु
कुरुतात्
2 कुरु/कुरुतात् कुरुतम् कुरुत
1 करवाणि करवाव करवाम

४. विधिलिङ् - Potencial (√कृ – परस्मैपद)


S D P

3 कुर्यात् कुर्याताम् कुर्युः


2 कुर्याः कुर्यातम् कुर्यात
1 कुर्याम् कुर्याव कुर्याम

128
५. लुट् - Futuro 1 (√कृ – परस्मैपद)
S D P

3 कर्ता कर्तारौ कर्तारः


2 कर्तासि कर्तास्थः कर्तास्थ
1 कर्तास्मि कर्तास्वः कर्तास्मः

६. लृट् - Futuro 2 (√कृ – परस्मैपद)


S D P

3 करिष्यति करिष्यतः करिष्यन्ति


2 करिष्यसि करिष्यथः करिष्यथ
1 करिष्यामि करिष्यावः करिष्यामः

७. लृङ् - Condicional (√कृ – परस्मैपद)


S D P

3 अकरिष्यत् अकरिष्यता अकरिष्यन्


129
म्
2 अकरिष्यः अकरिष्यतम् अकरिष्यत
1 अकरिष्यम् अकरिष्याव अकरिष्याम

८. लिट् - Passado Perfeito (√कृ – परस्मैपद)


S D P

3 चकार चक्रतुः चक्रुः


2 चकर्थ चक्रथुः चक्र
चकार/
1 चकृव चकृम
चकर

९. लुङ् - Aoristo (√कृ – परस्मैपद)


S D P

3 अकार्षीत् अकार्ष्टाम् अकार्षुः


2 अकार्षीः अकार्ष्टम् अकार्ष्ट

130
1 अकार्षम् अकार्ष्व अकार्ष्म

१०. आशीर्लिङ् - Beneditivo (√कृ – परस्मैपद)


S D P

3 क्रियात् क्रियास्ताम् क्रियासुः


2 क्रियाः क्रियास्तम् क्रियास्त
1 क्रियासम् क्रियास्व क्रियास्म

१. लट् - Presente (√कृ – आत्मनेपद)


S D P

3 कुरुते कुर्वाते कुर्वते


2 कुरुषे कुर्वाथे कुरुध्वे
1 कुर्वे कुर्वहे कुर्महे

131
२. लङ् - Passado Imperfeito (√कृ – आत्मनेपद)
S D P

3 अकुरुत अकुर्वाताम् अकुर्वत


2 अकुरुथाः अकुर्वाथाम् अकुरुध्वम्
1 अकुर्वि अकुर्वहि अकुर्महि

३. लोट् - Imperativo (√कृ – आत्मनेपद)


S D P

3 कुरुताम् कुर्वाताम् कुर्वताम्


2 कुरुष्व कुर्वाथाम् कुरुध्वम्
1 करवै करवावहै करवामहै

४. विधिलिङ् - Potencial (√कृ – आत्मनेपद)


S D P

3 कुर्वीत कुर्वीयाताम् कुर्वीरन्


2 कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम्
132
1 कुर्वीय कुर्वीवहि कुर्वीमहि

५. लुट् - Futuro 1 (√कृ – आत्मनेपद)


S D P

3 कर्ता कर्तारौ कर्तारः


2 कर्तासे कर्तासाथे कर्ताध्वे
कर्तास्म
1 कर्ताहे कर्तास्वहे
हे

६. लृट् - Futuro 2 (√कृ – आत्मनेपद)


S D P

3 करिष्यते करिष्येते करिष्यन्ते


2 करिष्यसे करिष्येथे करिष्यध्वे
करिष्याम
1 करिष्ये करिष्यावहे
हे

133
७. लृङ् - Condicional (√कृ – आत्मनेपद)
S D P

अकरिष्यता अकरिष्यन्
3 अकरिष्यत
म् त

2
अकरिष्य अकरिष्यथा अकरिष्यध्
थाः म् वम्
अकरिष्याव अकरिष्याम
1 अकरिष्ये
हि हि

८. लिट् - Passado Perfeito (√कृ – आत्मनेपद)


S D P

3 चक्रे चक्राते चक्रिरे


2 चकृषे चक्राथे चकृढ्वे
1 चक्रे चकृवहे चकृमहे

134
९. लुङ् - Aoristo (√कृ – आत्मनेपद)
S D P

3 अकृत अकृषाताम् अकृषत


2 अकृथाः अकृषाथाम् अकृढ्वम्
1 अकृषि अकृष्वहि अकृष्महि

१०. आशीर्लिङ् - Beneditivo (√कृ – आत्मनेपद)


S D P

3 कृषीष्ट कृषीयास्ताम् कृषीरन्


2 कृषीष्ठाः कृषीयास्ताम् कृषीढ्वम्
1 कृषीय कृषीवहि कृषीमहि

१. लट् - Presente (√अस् – परस्मैपद)


S D P

3 अस्ति स्तः सन्ति


135
2 असि स्थः स्थ
1 अस्मि स्वः स्मः

२. लङ् - Passado Imperfeito (√अस् – परस्मैपद)


S D P

3 आसीत् आस्ताम् आसन्


2 आसीः आस्तम् आस्त
1 आसम् आस्व आस्म

३. लोट् - Imperativo (√अस् – परस्मैपद)


S D P

3 अस्तु/स्तात् स्ताम् सन्तु


2 एधि/स्तात् स्तम् स्त
1 असानि असाव असाम

४. विधिलिङ् - Potencial (√अस् – परस्मैपद)

136
S D P

3 स्यात् स्याताम् स्युः


2 स्याः स्यातम् स्यात
1 स्याम् स्याव स्याम

॥ इति तिङन्तप्रकरणम्॥

137

You might also like