Narayana Sanskrit Class 6 QP

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

VI-SANSKRIT_SL SAMPLE PAPER PT 2

PROGRAMME: CBSE
CLASS – VI_SL SUBJECT – SANSKRIT Max marks 80.
क भागः
अपठितावबोधनम्
प्र. १ गद्यांशं पठित्वा प्रश्नान् उत्तरत | 10
वने एकः स हं ः ननव नत स्म। स हं ः गुहायां शयनं करोनत स्म। कोऽपप मूषकः तत्र
आगत्य स हं स्य शरीरे अधावत्। कुपपतः स हं ः मूषकं करे गृह्णानत। मूषकः
ननवेदयनत “मां मा मारय अहं ते हायता करष्यानम।” स हं ः
ह नवदत्”लघुमष
ू कः मम हायता कररयनत?”एकदा स हं ः जाले अपतत्। ः
उच्चः अगजजत।् तस्य गजजनं श्रुत्वा मूषकः आगच्छत्। ः जालं दन्चः अकतजयत्।
बन्धनमुक्तः स हं ोऽवदत्-“नमत्रं तु लघुः अपप वरम्।”
(अ) एकपदेन उत्तरत | 1x3=3
१. मूषकः जालं कचः अकतजयत्?
२. एकदा जाले कः अपतत्?
३. स हं स्य गजजनं श्रुत्वा कः आगच्छत्
(आ) पूर्व
ज ाक्येन उत्तरत | 2x3=6
१. स हं ः कुत्र शयनं करोनत स्म?
२. मूषकः पकं ननवेदयनत ?
३. स हं स्य शरीरे कः अधावत्?
(इ) उपयुक्त
ज -गद्यांशस्य उचितं शीषजकं सलखत | 1
ख भागः
रिनात्मककायजम्
प्र. २ मञ्जूषातः मुचितपदानन चित्वा कथां पूरयत- 1x8=8
मञ्जूषा – पपपास तः, उपायम्, स्वल्पम्, कायाणर्,
उपरर, न्ुष्टः ,पातुम,् इतस्ततः

NARAYANA GROUP OF SCHOOLS


VI-SANSKRIT_SL SAMPLE PAPER PT 2

एकदा एक काकः ___________ आ ीत् । ः जलं पातुम् ___________ अभ्रमत् |


परं कुत्रापप जलं न प्राप्नोत् । अन्े ः एक घटम् अपश्यत | घटे ___________
जलम् आ ीत्। अतः ः जलम् ___________ अ मथजः अभवत्। ः एकम्
___________ अचिन्यत् । ः पाषार्स्य खण्डानन घटे असिपत् । एवं क्रमेर्
घटस्य जलं ___________ आगच्छत्। काकः जलं पीत्वा ___________ अभवत्।
पररश्रमेर् एव ___________ स ध्यष्न् न तु मनोरथचः |
प्र. ३ ‘अहम्’ अथवा ‘त्वम्’ योजययत्वा ननम्न ंवादं पूरयत | 1x7=7
पप्रयंवदा - शकुन्ले! _________ पकं करोपष ?
शकुन्ला - पप्रयंवदे! _________ नृत्यानम, _________ पकं करोपष ?
पप्रयंवदा - शकुन्ले! _________गायानम। पकं _________ न गायस ?
शकुन्ला - पप्रयंवदे! _________ न गायानम। _________ तु नृत्यानम।
ग भागः
अनुप्रयुक्तव्याकरर्म्
प्र. ४ मञ्जूषायाः हायतया शब्द-धातुरूपचः ह ररक्तस्थानानन पूरयत | 1x11=11
मञ्जूषा – पुष्पष
े ,ु बासलकानाम्, मुन्ोः, बासलकाम्, मुननम्, पुष्पात्, मुननषु,
बासलकाभ्याम्, पुष्पःच , मुननभ्याम्, पुष्पम्
नवभयक्तः एकविन ठिविन बहुविन
षष्ठी बासलकायाः बासलकयोः
ठितीया बासलके बासलकाः
ितुथी बासलकायच बासलकाभ्यः
ठितीया पुष्पे पुष्पाणर्
प्तमी पुष्पे पुष्पयोः
पञ्चमी पुष्पाभ्याम् पुष्पभ्य
े ः
तृतीया पुष्पर्
े पुष्पाभ्याम्
षष्ठी मुनःे मुनीनाम्
ठितीया मुनी मुनीन्
पञ्चमी मुनःे मुननभ्यः
प्तमी मुनौ मुन्ोः

NARAYANA GROUP OF SCHOOLS


VI-SANSKRIT_SL SAMPLE PAPER PT 2

मञ्जूषा – गच्छष्न्, नयावः, गनमयामः, अनतष्ठताम्, स्थास्यनत, अगच्छत, नेयथः, 1x9=9


नतष्ठस , अनयम्
पुरुष/विन एकविन ठिविन बहुविन
प्रथम अनतष्ठत् अनतष्ठन्
मध्यम अगच्छः अगच्छतम्
उत्तम अनयाव अनयाम
प्रथम गच्छनत गच्छतः
मध्यम नतष्ठथः नतष्ठथ
उत्तम नयानम नयामः
प्रथम स्थास्यतः स्थास्यष्न्
मध्यम नेयस नेयथ
उत्तम गनमयानम गनमयावः
प्र. ५ कोष्ठकेषु प्रदत्तशब्देषु उचितपदप्रयोगेर् ररक्तस्थानानन पूरयत | 1x5=5
१. वृिाः ___________पपबष्न् | ( पवनं / पवनेन / पवनाय )
२. व्योमः नमत्रेर् __________ ह गच्छष्न् | (नमत्राय / नमत्रं / नमत्रेर् )
३. बालः ___________ नवद्यालयं गच्छनत | ( पिनेन / पिनाय / पिनं )
४. अहमपप ___________ खेलानम | (कन्दुकाय / कन्दुकेन / कन्दुकं )
५. __________ नमः | ( सशिकं / सशिकेन / सशिकाय )
घ भागः
पठितावबोधनम्
प्र. ६ गद्यांशं पठित्वा प्रश्नान् उत्तरत | 5
एषः मुद्रतटः। अत्र जनाः पयजटनाय आगच्छष्न्। केिन तरङ्च ः क्रीडष्न्। केिन
ि नौकाभभः जलनवहारं कुवजष्न् । तेषु केिन कन्दुकेन क्रीडष्न् । बासलकाः
बालकाः ि बालुकाभभः बालुकागृहं रियष्न् । मध्ये मध्ये तरङ्ाः बालुकागृहं
प्रवाहयष्न्। एषा क्रीडा प्रिलनत एव । मुद्रतटाः न केवलं पयजटनस्थानानन ।
अत्र मत्स्यजीनवनः अपप स्वजीनवकां िालयष्न् ।
(अ) एकपदेन उत्तरत | 1x2=2
१. जनाः काभभः जलनवहारं कुवजष्न् ?
२. बालकाः बालुकाभभः पकं रियष्न् ?

NARAYANA GROUP OF SCHOOLS


VI-SANSKRIT_SL SAMPLE PAPER PT 2

(आ) पूर्व
ज ाक्येन उत्तरत | 2x1=2
१. अत्र के स्वजीनवकां िालयष्न्
(इ) भापषककायजम् | 1x1=1
अधोसलखखते वाक्ये कतृपज दं चिनुत |
जनाः पयजटनाय आगच्छष्न् |
प्र. ७ पद्यांशं पठित्वा प्रश्नान् उत्तरत | 5
शाखादोला ीना नवहगाः।
तचः पकमपप कूजष्न् वृिाः ।।2।।
पपबष्न् पवनं जलं न्तम्।
ाधुजना इव वे वृिाः ॥3॥
स्पृशष्न् पादचः पातालं ि।
नभः सशरस्सु वहष्न् वृिाः ॥4॥
पयोदपजर्े स्वप्रनतनबम्बम्
कौतुकेन पश्यष्न् वृिाः ।।5।।
(अ) एकपदेन उत्तरत | 1x2=2
१. वृिाः कचः पातालं स्पृशष्न् ?
२.नवहगाः कुत्र आ ीनाः ?
(आ) पूर्व
ज ाक्येन उत्तरत | 2x1=2
१. कौतुकेन वृिाः पकं पश्यष्न् ?
(इ) भापषककायजम् | 1x1=1
अधोसलखखते वाक्ये नवशेषर्पदं चिनुत |
शाखादोला ीना नवहगाः |
प्र. ८ कथां पठित्वा प्रश्नान् उत्तरत | 5
एकस्मस्मन् वने शृगालः बकः ि ननव तः स्म। तयोः नमत्रता आ ीत् । एकदा प्रातः
शृगालः बकम् अवदत्- “नमत्र! श्वः त्वं मया ह भोजनं कुरु।” शृगालस्य
ननमन्त्रर्ेन बकः प्र न्नः अभवत्। अयिमे ठदने ः भोजनाय शृगालस्य ननवा म्
अगच्छत् । कुपटलस्वभावः शृगालः स्थाल्यां बकाय िीरोदनम् अयच्छत्। बकम्
अवदत् ि-“नमत्र! अस्मस्मन् पात्रे आवाम् अधुना हचव खादावः।”
(अ) एकपदेन उत्तरत | 1x2=2

NARAYANA GROUP OF SCHOOLS


VI-SANSKRIT_SL SAMPLE PAPER PT 2

१. श्रुगालस्य नमत्रं कः आ ीत् ?


२. कस्य ननमन्त्रर्ेन बकः प्र न्नः अभवत् ?
(आ) पूर्व
ज ाक्येन उत्तरत | 2x1=2
१. एकदा प्रातः शृगालः बकम् पकम् अवदत् ?
(इ) भापषककायजम् | 1x1=1
अधोदत्तस्य पदस्य नवलोमपदं कथांशात् चित्वा सलखत |
अप्र न्नः x ___________
प्र. ९ मञ्जूषायाः हायतया ररक्तस्थानानन पूरयत | 1x5=5
मञ्जूषा – नवक नत, खादनत, गजजष्न्, गायतः, पिष्न्
१. वानरः ___________ |
२. बासलके _____________ |
३. पुष्पम् ___________ |
४. बासलकाः ___________ |
५. स हं ाः ___________ |
प्र. १० कोष्ठकेषु प्रदत्तशब्देषु उचितपदप्रयोगेर् ररक्तस्थानानन पूरयत | 1x5=5
१. __________ गच्छथः | ( युवाम्, यूयम् )
२. __________ छात्रे स्वः | ( वयम्, आवाम् )
३. अहं __________ | ( सलखानम, सलखामः )
४. त्वं __________ | ( पिथः, पिस )
५. एषा _________ लेखनी | ( तव, त्वाम् )
प्र. ११ विनपररवतजनं कृत्वा उचितपदप्रयोगेर् ररक्तस्थानानन पूरयत | 1x5=5
१. अहं नृत्यानम | ( बहुविने ) आवां __________ | ( नृत्यावः, नृत्यामः )
२. तव गृहम् | ( ठिविने ) __________ गृहे | ( युवयोः, आवयोः )
३. युवां क्रीडथः | ( एकविने ) ________ क्रीडस | ( अहं, त्वं )
४. एतानन यानानन | ( ठिविने ) एते ________ | ( याने, यानाने )
५. पर्े स्तः | (( एकविने ) _______ अस्मस्त | (पर्जः , पर्जम् )

NARAYANA GROUP OF SCHOOLS

You might also like