Download as pdf or txt
Download as pdf or txt
You are on page 1of 22

Devīmāhātmyam (दॆ वीमाहात्म्यम्), also known as Durgāsaptaśatī

(दु र्ाा सप्तशती) Devīsūktam is an eulogy to the manifold


manifestations – through creation by Panchantattvas The five
great Elements - panch maha Bhootas. She is also referred to
as the fierce goddess Devī, Caṇḍī or Durgā दु र्ाा .
This hymn is recited every day in the Devī temples across
India, especially during the 9 days of Navaratri which
culminates in Dussehra (Burning of the evil – Effigy of Ravana )
and ultimately celebrating the 5 days of Diwali in which the
shining light - Lord Rama coming home to his kingdom after
14 years in exile.
These 9 days you can recite or listen to any of the below :
1.
https://sanskritdocuments.org/doc_devii/mahisha_mean.htm
l

2. Alternately – you can chant below -

This is from the 5th Chapter of Devīmāhātmyam दॆ वीमाहात्म्यम्

या दे वी सवाभूतेषु ववष्णुमायेवत शब्दिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu vishnu-māyeti sabditā,


namas thasyai namas thasyai namas thasyai namō
namah 14-16

Salutation again and again to the Devi


Who abides in all beings and is called Vishnumaya.

या दे वी सववभूतेषु चेतनेत्यभभधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
yā devi sarva-bhūtesu chētanēty-abhidhiyathe
namas thasyai namas thasyai namas thasyai namo namah
17-19

Salutation again and again to the Devi


Who abides in all beings as awareness.
या दे वी सववभूतेषु बुद्धिरूपेण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu buddhi-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 20-22
Salutation again and again to the Devi
Who abides in all beings in the form of intellect.
या दे वी सववभूतेषु भनद्रारूपेण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu nidrā-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 23-25
Salutation again and again to the Devi
Who abides in all beings in the form of sleep.
या दे वी सववभूतेषु क्षुधारूपे ण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu kshudhā-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 26-28
Salutation again and again to the Devi
Who abides in all beings in the form of hunger.

या दे वी सववभूतेषु छायारूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
yā devi sarva-bhūtesu chhāyā-rupena samsthithā
namas thasyai namas thasyai namas thasyai
namō namah 29-31
Salutation again and again to the Devi
Who abides in all beings in the form of shadow.

या दे वी सववभूतेषु शद्धिरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu sakti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 32-34
Salutation again and again to the Devi
Who abides in all beings in the form of vigour.

या दे वी सववभूतेषु तृष्णारूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu trishna-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 35-37
Salutation again and again to the Devi
Who abides in all beings in the form of craving.
या दे वी सववभूतेषु क्षाद्धिरूपेण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
yā devi sarva-bhūtesu kshanti-rupena samsthithā
namas thasyai namas thasyai namas thasyai
namō namah 38-40
Salutation again and again to the Devi
Who abides in all beings in the form of
forbearance.

या दे वी सववभूतेषु जाभतरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu jāti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 41-43
Salutation again and again to the Devi
Who abides in all beings in the form of class.

या दे वी सववभूतेषु लज्जारूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu lajjā-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 44-46
Salutation again and again to the Devi
Who abides in all beings in the form of shyness.
या दे वी सववभूतेषु शाद्धिरूपेण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva bhūtesu sānti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 47-49
Salutation again and again to the Devi
Who abides in all beings in the form of peace.

या दे वी सववभूतेषु श्रिारूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu sraddhā-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 50-52
Salutation again and again to the Devi
Who abides in all beings in the form of faith

या दे वी सववभूतेषु काद्धिरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu kānti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 53-55
Salutation again and again to the Devi
Who abides in all beings in the form of brilliance.
या दे वी सववभूतेषु लक्ष्मीरूपेण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu laksmi-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 56-58
Salutation again and again to the Devi
Who abides in all beings in the form of affluence.

या दे वी सववभूतेषु वृभिरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu vritti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 59-61
Salutation again and again to the Devi
Who abides in all beings in the form of thought-
movement.

या दे वी सववभूतेषु स्मृभतरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu smriti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 62-64
Salutation again and again to the Devi
Who abides in all beings in the form of memory.

या दे वी सववभूतेषु दयारूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu dayā-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 65-67
Salutation again and again to the Devi
Who abides in all beings in the form of
compassion.

या दे वी सववभूतेषु तुभिरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu tushti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 68-70
Salutation again and again to the Devi
Who abides in all beings in the form of
contentment.

या दे वी सववभूतेषु मातृरूपेण संद्धथिता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
yā devi sarva-bhūtesu matri-rupena samsthithā
namas thasyai namasthasyai namasthasyai namō
namah 71-73
Salutation again and again to the Devi
Who abides in all beings in the form of mother.
या दे वी सववभूतेषु भ्राद्धिरूपेण संद्धथिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

yā devi sarva-bhūtesu bhrānti-rupena samsthithā


namas thasyai namas thasyai namas thasyai
namō namah 74-76
Salutation again and again to the Devi
Who abides in all beings in the form of delusion.
(Truth and error are both obverse and reverse
forms of the goddess).

इद्धियाणामभधष्ठात्री भूतानां चाद्धिलेषु या ।


भूतेषु सततं तस्यै व्याद्धिदे व्यै नमो नमः ॥

indriyanam adhishtatree bhūtānām chākhulesu yā


bhūtesu satatam tasyai vyāptijai devyai namō
namah 77
Salutation again and again to the all-pervading
Devi
Who constantly presides over the senses of all
beings and (governs) all the
elements.

भचभतरूपेण या कृत्स्नमेतद् व्याप्य द्धथिता जगत् ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

Chiti-rūpena yā kritsnam etad-vyāpya sthitā jagat


namas thasyai namas thasyai namas thasyai
namō namah 78-80
Salutations again and again to Her
Who pervading the entire world abides in the form
of consciousness

sthuthā suraih pūrvam abheeshta-samsrayāt tathā


surendrena dinesu
sevitā,
karōthu sā nah subha-hetur isvari subhāni
bhadrāny-abhihantu
chāpadah 81
Invoked of yore by the devas for the sake of their
desired object,
And adored by the lord of the devas every day,
May she, the Ishvari, the source of all good,
Accomplish for us all auspicious things and put an
end to our calamities!
yā sampratam ca ud:dbhatadaitya-tāpitair
asmābhir isā ca surair
namasyate
yā ca smrtā tat-ksanam eva hanti nah sarva-āpado
bhakti vinamra-
mūrtibhih 82
And who is now again, reverenced by us, devas,
Tormented by arrogant asuras and
Who, called to mind by us obeisant with devotion,
Destroys, this very moment, all our calamities.
(from the Fifth Chapter called ‘Devi’s conversation with
the messenger’ of Devi
Mahatmya in Markandeya-purana during the period of
Savarni, the Manu).

Closing sloka
yadaksharam pari bhrastam mātrā hinancha
yadbhavet
purnam bhavatu tat sarvam tat prasādān
maheshwari
If there be any missing letter or meter, let this be
completed,
O Supreme Goddess (Maheswari), by Thy grace.
sarvasvarupe sarvaishe sarvashaktisamanvite,
bhaebhyas trahi no devi durge devi namo’stute
Oh Queen of all, You who exist in the form of all
and possess every might
Save us from error, Oh Devi Salutation be to You,
Devi Durga!
Om bhavatāpa pranāshinyai ānandaghana
murtaye
jnānabhakti pradāinyai mātastubhyam
namonamah.
Mother, I bow to Thee again and again, destroyer
of worldly sufferings,
embodiment of bliss, dispenser of wisdom and
devotion.
3rd Option

SiddhaKunjika Strotram is from


the Rudrayaamala Tantra - Gauri
Tantra
If time is a constraint, then these 9 days of
Navaratri you can do the below SiddhaKunjika
Stotram is from the Rudrayaamala
Tantra. It is a dialogue between Lord Shiva and
his consort Parvati.
The SiddhaKunjika Strotram is a short Strotram
that is equivalent to having chanted the whole
Durga Saptashati.
It does not require the other ritual mantras like
Kavacham, Argala, Keelakam, Rahasyakam,
Suktam, Dhyam, Nyasam or Vaarchanam.
It cuts through the negative mantras on the
chanter and giving siddhis.
It begins with the Navakshari Mantra (the 9
syllable mantra) of the goddess.

It then invokes the various forms of the Goddess


with their Beeja Mantra - single syllable seed
mantra. Kunjika literally means “something
overgrown or hidden by growth or
growing things.” Siddha means perfection. Stotram
is the song of perfection. Through our spiritual
growth and understanding we begin to see the
hidden meanings in the bija mantras ( Seed –
single syllabled sounds) in this hymn.
http://www.hindupedia.com/en/Sidha_Kunjika_Stot
ram

Siddha Kunjika Stotram

कुभिकास्तोत्रम् अिवा भसिकुभिकास्तोत्रम्


ōṃ asya śrīkuñjikāstōtramantrasya sadāśiva ṛṣiḥ,
anuṣṭup Chandaḥ,
śrītriguṇātmikā dēvatā, ōṃ aiṃ bījaṃ, ōṃ hrīṃ
śaktiḥ, ōṃ klīṃ kīlakam,
mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ ।
śiva uvācha
śṛṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam ।
yēna mantraprabhāvēṇa chaṇḍījāpaḥ śubhō
bhavēt ॥ 1 ॥
na kavachaṃ nārgalāstōtraṃ kīlakaṃ na
rahasyakam ।
na sūktaṃ nāpi dhyānaṃ cha na nyāsō na cha
vārchanam ॥ 2 ॥
kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṃ labhēt ।
ati guhyataraṃ dēvi dēvānāmapi durlabham ॥ 3 ॥
gōpanīyaṃ prayatnēna svayōniriva pārvati ।
māraṇaṃ mōhanaṃ vaśyaṃ
stambhanōchchāṭanādikam ।
pāṭhamātrēṇa saṃsiddhyēt
kuñjikāstōtramuttamam ॥ 4 ॥

atha mantraḥ ।
ōṃ aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē ।
ōṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya
jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē jvala
haṃ saṃ laṃ kṣaṃ phaṭ svāhā ॥ 5 ॥
iti mantraḥ ।
namastē rudrarūpiṇyai namastē madhumardini ।
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini ॥ 6

namastē śumbhahantryai cha
niśumbhāsuraghātini ।
jāgrataṃ hi mahādēvi japaṃ siddhaṃ kuruṣva mē
॥7॥
aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā ।
klīṅkārī kāmarūpiṇyai bījarūpē namō'stu tē ॥ 8 ॥
chāmuṇḍā chaṇḍaghātī cha yaikārī varadāyinī ।
vichchē chābhayadā nityaṃ namastē mantrarūpiṇi
॥9॥
dhāṃ dhīṃ dhūṃ dhūrjaṭēḥ patnī vāṃ vīṃ vūṃ
vāgadhīśvarī ।
krāṃ krīṃ krūṃ kālikā dēvi śāṃ śīṃ śūṃ mē
śubhaṃ kuru ॥ 10 ॥
huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ
jambhanādinī ।
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadrē bhavānyai tē
namō namaḥ ॥ 11 ॥
aṃ kaṃ chaṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ
aiṃ vīṃ haṃ kṣam ।
dhijāgraṃ dhijāgraṃ trōṭaya trōṭaya dīptaṃ kuru
kuru svāhā ॥ 12 ॥
pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ
khēcharī tathā ।
sāṃ sīṃ sūṃ saptaśatī dēvyā mantrasiddhiṃ
kuruṣva mē ॥ 13 ॥
kuñjikāyai namō namaḥ ।
idaṃ tu kuñjikāstōtraṃ mantrajāgartihētavē ।
abhaktē naiva dātavyaṃ gōpitaṃ rakṣa pārvati ॥
14 ॥
yastu kuñjikayā dēvi hīnāṃ saptaśatīṃ paṭhēt ।
na tasya jāyatē siddhiraraṇyē rōdanaṃ yathā ॥ 15

iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṃvādē
kuñjikāstōtraṃ sampūrṇam ।

Sanskrit
श्री र्णेशाय नमः ।
ॐ अस्य श्रीकुविकास्तोत्रमन्त्रस्य सदावशव ऋवषः , अनुष्टु प्
छन्दः ,
श्रीवत्रर्ुणाब्दिका दे वता, ॐ ऐं बीजं, ॐ ह्ीं शब्दतः , ॐ क्ीं
कीलकम्,
मम सवाा भीष्टवसद्ध्यर्थे जपे वववनयोर्ः ।

वशव उवाच ।
श‍ृणु दे वव प्रवक्ष्यावम कुविकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥

न कवचं नार्ालास्तोत्रं कीलकं न रहस्यकम् ।


न सूतं नावप ध्यानं च न न्यासो न च वाचानम् ॥ २॥

कुविकापाठमात्रेण दु र्ाा पाठफलं लभेत् ।


अवत र्ुह्यतरं दे वव दे वानामवप दु लाभम् ॥ ३॥

र्ोपनीयं प्रयत्नेन स्वयोवनररव पावावत ।


मारणं मोहनं वश्यं स्तम्भनोच्चाटनावदकम् ।
पाठमात्रेण संवसद्ध्येत् कुविकास्तोत्रमुत्तमम् ॥ ४॥
अि मन्त्रः ।
ॐ ऐं ह्ी ं क्ी ं चामुण्डायै भवच्चे ।

ॐ ग्ल ं हं क्ी ं जूं सः ज्वालय ज्वालय ज्वल


ज्वल प्रज्वल प्रज्वल
ऐं ह्ी ं क्ी ं चामुण्डायै भवच्चे ज्वल हं सं लं क्षं फट्
स्वाहा ॥ ५॥

इवत मंत्रः ।
var श्रूूँ श्रूूँ श्रूूँ शं फट् ऐं ह्ीं क्ीं ज्वल उज्ज्वल प्रज्वल
ह्ीं ह्ीं क्ीं स्रावय स्रावय शापं नाशय नाशय
श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
ॐ श्ीं हूँ क्ीं ग्ां जूं सः ज्वल उज्ज्वल मन्त्रं
प्रज्वल हं सं लं क्षं फट् स्वाहा ।

नमस्ते रुद्ररूवपण्यै नमस्ते मधुमवदा वन ।


नमः कैटभहाररण्यै नमस्ते मवहषावदा वन ॥ ६॥

नमस्ते शुम्भहन्त्र्यै च वनशुम्भासुरघावतवन ।


जाग्रतं वह महादे वव जपं वसद्धं कुरूष्व मे ॥ ७॥

ऐङ्कारी स‍ृवष्टरूपायै ह्ीङ्कारी प्रवतपावलका ।


क्ीङ्कारी कामरूवपण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥

चामुण्डा चण्डघाती च यैकारी वरदावयनी ।


ववच्चे चाभयदा वनत्यं नमस्ते मन्त्ररूवपवण ॥ ९॥

धां धीं धूं धूजाटेः पत्नी वां वीं वूं वार्धीश्वरी ।


क्ां क्ीं क्ूं कुविका दे वव शां शीं शूं मे शुभं कुरु ॥ १०॥

var कावलका दे वव
हं हं हङ्काररूवपण्यै जं जं जं जम्भनावदनी ।
var ज्ां ज्ीं ज्ूं भालनावदनी ।
भ्ां भ्ीं भ्ूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।


वधजाग्रम् वधजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥
var ॐ अं कं चं टं तं पं सां ववदु रां ववदु रां ववमदा य ववमदा य
ह्ीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
जम्भय जंभय दीपय दीपय मोचय मोचय
हं फट् ज्ां वौषट् ऐं ह््ीं क्ीं रिय रिय
सिय सिय र्ुिय र्ुिय बन्धय बन्धय
भ्ां भ्ीं भ्ूं भैरवी भद्रे सङ् कुच सङ् कुच
त्रोटय त्रोटय म्ीं स्वाहा ॥ १२॥

पां पीं पूं पावाती पूणाा खां खीं खूं खेचरी तर्था ।
म्ां म्ीं म्ूं मूलववस्तीणाा कुविकास्तोत्र हे तवे ।
सां सीं सूं सप्तशती दे व्या मंत्रवसब्दद्धं कुरूष्व मे ॥ १३॥

कुविकायै नमो नमः ।


इदं तु कुविकास्तोत्रं मन्त्रजार्वताहेतवे ।
अभते नैव दातव्यं र्ोवपतं रक्ष पावावत ॥ १४॥

यस्तु कुविकया दे वव हीनां सप्तशतीं पठे त् ।


न तस्य जायते वसब्दद्धररण्ये रोदनं यर्था ॥ १५॥
। इवत श्रीरुद्रयामले र्ौरीतन्त्रे वशवपावातीसंवादे
कुविकास्तोत्रं सम्पूणाम् ।
var
इवत श्री डामरतन्त्रे ईश्वरपावातीसंवादे कुविकास्तोत्रं सम्पूणाम् ।

Proofread by Ravin Bhalekar (Sanskrit


documents.org)

You might also like