Narasimhakavacham

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

śrīḥ

śrīmatē rāmānujāya namaḥ


śrīmatē nigamāntamahādēśikāya namaḥ

śrī prahlādēna kṛtaṃ

Á Á śrīnṛsiṃhakavacam Á Á
This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ

ām om
kid t c i
śrīmatē rāmānujāya namaḥ

er do mb
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrīnṛsiṃhakavacam Á Á
nṛsiṃhakavacaṃ vakṣyē prahlādēnōditaṃ purā Á
sarvarakṣākaraṃ puṇyaṃ sarvōpadravanāśanam Á Á 1 ÁÁ


sarva saṃpatkarañcaiva svargamōkṣa pradāyakam Á

i
dhyātvā nṛsiṃhaṃ dēvēśaṃ hēmasiṃhāsanasthitam Á Á 2 ÁÁ

b
su att ki
vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham Á
lakṣmyāliṅgitavāmāṅgaṃ vibhūtibhirupāśritam Á Á 3 ÁÁ
caturbhujaṃ kōmaḻāṅgaṃ svarṇakuṇḍalaśōbhitam Á
ap der

sarōja śōbhitōraskaṃ ratnakēyūramudritam Á Á 4 ÁÁ


i
taptakāñcanasaṅkāśaṃ pītanirmalavāsasam Á
indrādisuramaulistha sphuranmāṇikyadīptibhiḥ Á Á 5 ÁÁ
pr sun

virājitapadadvandvaṃ śaṅkhacakrādihētibhiḥ Á
garutmatā ca vinayāt stūyamānaṃ mudānvitam Á Á 6 ÁÁ
svahṛtkamalasaṃvāsaṃ kṛtvā tu kavacaṃ paṭhēt Á
nṛsiṃhō mē śiraḥ pātu lōkarakṣātmasaṃbhavaḥ Á Á 7 ÁÁ
nd

sarvagō’pi staṃbhavāsaḥ phālaṃ mē rakṣatu dhvanim Á


nṛsiṃhō mē dṛśau pātu sōmasūryāgnilōcanaḥ Á Á 8 ÁÁ
smṛtiṃ mē pātu nṛhariḥ munivaryastutipriyaḥ Á
nāsāṃ mē siṃhanāsastu mukhaṃ lakṣmīmukhapriyaḥ Á Á 9 ÁÁ
śrīnṛsiṃhakavacam

sarvavidyādhipaḥ pātu nṛsiṃhō rasanāṃ mama Á

ām om
vaktraṃ pātvinduvadanaḥ sadā prahlādavanditaḥ Á Á 10 ÁÁ

kid t c i
er do mb
nṛsiṃhaḥ pātu mē kaṇṭhaṃ skandhau bhūbharaṇāntakṛt Á
divyāstraśōbhitabhujaḥ nṛsiṃhaḥ pātu mē bhujau Á Á 11 ÁÁ
karau mē dēvavaradō nṛsiṃhaḥ pātu sarvataḥ Á


hṛdayaṃ yōgisādhyaśca nivāsaṃ pātu mē hariḥ Á Á 12 ÁÁ
madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ Á

b i
nābhiṃ mē pātu nṛhariḥ svanābhi brahmasaṃstutaḥ Á Á 13 ÁÁ
su att ki
brahmāṇḍakōṭayaḥ kaṭyāṃ yasyāsau pātu mē kaṭim Á
guhyaṃ mē pātu guhyānāṃ mantrāṇāṃ guhyarūpadhṛk Á Á 14 ÁÁ
ap der

ūrū manōbhavaḥ pātu jānunī nararūpadhṛt Á


jaṅghē pātu dharābhārahartā yō’sau nṛkēsarī Á Á 15 ÁÁ
i
surarājyapradaḥ pātu pādau mē nṛharīśvaraḥ Á
sahasraśīrṣāpuruṣaḥ pātu mē sarvaśastanum Á Á 16 ÁÁ
pr sun

mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō’gnitaḥ Á


mahāviṣṇurdakṣiṇē tu mahājvālastu nairṛtau Á Á 17 ÁÁ
paścimē pātu sarvēśō diśi mē sarvatōmukhaḥ Á
nṛsiṃhaḥ pātu vāyavyāṃ saumyāṃ bhūṣaṇavigrahaḥ Á Á 18 ÁÁ
nd

īśānyāṃ pātu bhadrō mē sarvamaṅgaḻadāyakaḥ Á


saṃsārabhayataḥ pātu mṛtyōrmṛtyurnṛkēsarī Á Á 19 ÁÁ
idaṃ nṛsiṃhakavacaṃ prahlādamukhamaṇḍitam Á
bhaktimān yaḥ paṭhēnnityaṃ sarvapāpaiḥ pramucyatē Á Á 20 ÁÁ
www.prapatti.com 2 Sunder Kidāmbi
śrīnṛsiṃhakavacam

putravān dhanavān lōkē dīrghāyurupajāyatē Á

ām om
kid t c i
yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ prāpnōtyasaṃśayam Á Á 21 ÁÁ

er do mb
sarvatra jayamāpnōti sarvatra vijayī bhavēt Á
bhūmyantarikṣadivyānāṃ grahāṇāṃ vinivāraṇam Á Á 22 ÁÁ
vṛścikōragasaṃbhūta viṣāpaharaṇaṃ param Á


brahmarākṣasayakṣāṇāṃ dūrōtsāraṇakāraṇam Á Á 23 ÁÁ

i
bhūrjē vā tāḻapātrē vā kavacaṃ likhitaṃ śubham Á

b
karamūlē dhṛtaṃ yēna sidhyēyuḥ karmasiddhayaḥ Á Á 24 ÁÁ
su att ki
dēvāsuramanuṣyēṣu svaṃ svamēva jayaṃ labhēt Á
ēkasandhyaṃ trisandhyaṃ vā yaḥ paṭhēnniyatō naraḥ Á Á 25 ÁÁ
ap der

sarvamaṅgaḻamāṅgaḻyaṃ bhuktiṃ muktiñca vindati Á


dvātriṃśatisahasrāṇi paṭhēt śuddhātmanāṃ nṛṇām Á Á 26 ÁÁ
i
kavacasyāsya mantrasya mantrasiddhiḥ prajāyatē Á
anēna mantrarājēna kṛtvā bhasmābhi mantraṇam Á Á 27 ÁÁ
pr sun

tilakaṃ vinyasēdyastu tasya grahabhayaṃ harēt Á


trivāraṃ japamānastu dattaṃ vāryabhimantrya ca Á Á 28 ÁÁ
prāśayēdyō narō mantraṃ nṛsiṃhadhyānamācaran Á
nd

tasya rōgāḥ praṇaśyanti yē ca syuḥ kukṣisaṃbhavāḥ Á Á 29 ÁÁ


kimatra bahunōktēna nṛsiṃhasadṛśō bhavēt Á
manasā cintitaṃ yattu sa taccāpnōtyasaṃśayam Á Á 30 ÁÁ
garjantaṃ garjayantaṃ nijabhujapaṭalaṃ
sphōṭayantaṃ haṭhantaṃ

www.prapatti.com 3 Sunder Kidāmbi


śrīnṛsiṃhakavacam

rūpyantaṃ tāpayantaṃ divi bhuvi ditijaṃ

ām om
kid t c i
kṣēpayantaṃ kṣipantam Á

er do mb
krandantaṃ rōṣayantaṃ diśi diśi satataṃ
saṃharantaṃ bharantaṃ
vīkṣantaṃ ghūrṇayantaṃ karanikaraśatai -
rdivyasiṃhaṃ namāmi Á Á 31 ÁÁ


ÁÁ iti śrīnṛsiṃhakavacam samāptam ÁÁ

b i
su att ki
ap der
i
pr sun
nd

www.prapatti.com 4 Sunder Kidāmbi

You might also like