Download as pdf or txt
Download as pdf or txt
You are on page 1of 15

1 2 3 4 5 6 7

प्रातिऩदिकम ्

एतद् (पुं.) एषः एतम् एतेन एतस्मै एतस्मात् एतस्य एतस्स्मन् सर्वनामरूऩााः
एतद् (स्त्री.) एषा एताम् / एनाम् एतया / एनया एतस्यै एतस्याः एतस्याः एतस्याम्
एतद् (नपुं) एतत् एतत् एतेन एतस्मै एतस्मात् एतस्य एतस्स्मन् एकर्चनम ्
तद् (पुं.) सः तम् तेन तस्मै तस्मात् तस्य तस्स्मन्
तद् (स्त्री.) सा ताम् तया तस्यै तस्याः तस्याः तस्याम्
तद् (नपुं) तत् तत् तेन तस्मै तस्मात् तस्य तस्स्मन्
इदम ् (पुं) अयम् इमम् / एनम् अनेन / एनेन अस्मै अस्मात् अस्य अस्स्मन्
इदम ् (स्त्री.) इयम् इमाम् / एनाम् अनया / एनया अस्यै अस्याः अस्याः अस्याम्
इदम ् (नपुं) इदम् इदम् अनेन अस्मै अस्मात् अस्य अस्स्मन्
किम ् (प)ुं कः कम् केन कस्मै कस्मात् कस्य कस्स्मन्
किम ् (स्त्री.) का काम् कया कस्यै कस्याः कस्याः कस्याम्
किम ् (नपुं.) ककम् ककम् केन कस्मै कस्मात् कस्य कस्स्मन्
सर्व (पुं.) सर्वः सर्वम् सर्ेण
व सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्स्मन्
सर्व (स्त्री.) सर्ाव सर्ावम् सर्वया सर्वस्यै सर्वस्याः सर्वस्याः सर्वस्याम्
सर्व (नपुं.) सर्वम् सर्वम् सर्ेण
व सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्स्मन्
अन्य (पुं.) अन्यः अन्यम् अन्येन अन्यस्मै अन्यस्मात् अन्यस्य अन्यस्स्मन्
अन्य (स्त्री.) अन्या अन्याम् अन्यया अन्यस्यै अन्यस्याः अन्यस्याः अन्यस्याम्
अन्य (नपुं) अन्यत् अन्यत् अन्येन अन्यस्मै अन्यस्मात् अन्यस्य अन्यस्स्मन्
अजन्ि - एि र्चन प्रातिऩदिकम ् 1 2 3 4 5 6 7

राम p. रामः रामं रामेण रामाय रामात् रामस्य रामे

पऱ n. फलं फलं फले न फलाय फलात् फलस्य फले

सेर्ा s. सेर्ा सेर्ां सेर्या सेर्ायै सेर्ायाः सेर्ायाः सेर्ायां

कलऱ p. कललः कललम् कललना कलये कले ः कले ः कलाै

भक्ति s. भलतः भलतम् भक्त्या भक्त्यै भतेः भतेः भताै

सखि p. सखा सखायं सख्या सख्ये सख्ययः सख्ययः सख्याै

ऩति p. पततः पततम् पत्या पत्ये पत्ययः पत्ययः पत्याै

अक्षऺ n. अक्षऺ अक्षऺ अक्षऺणा अक्षऺणे अक्षऺणः अक्षऺणः अक्षऺणण

गरु
ु p. गयरः गयरं गयरणा गयरर्े गयराेः गयराेः गयराै

धेनु s. धेनःय धेनयं धेन्र्ा धेनर्े धेनाेः धेनाेः धेनाै

मधु n. मधय मधय मधयना मधयने मधयनः मधयनः मधयतन

र्धू s. र्धः र्धं र्ध्र्ा र्ध्र्ै र्ध्र्ाः र्ध्र्ाः र्ध्र्ां

स्र्यंभू p. स्र्यंभः स्र्यंभयर्ं स्र्यंभयर्ा स्र्यंभयर्े स्र्यंभयर्ः स्र्यंभयर्ः स्र्यंभयकर्

िे र्ी s. देर्ी देर्ीम् देव्या देव्यै देव्याः देव्याः देव्यां

किव त p. कताव कतावरं कत्रा कत्रेव कत्ःव कत्ःव कतवरर

पऩि त p. कपता कपतरं कपत्रा कपत्रे कपत्ः कपत्ः कपतरर


स्र्स त s. स्र्सा स्र्सारं स्र्स्रा स्र्स्रे स्र्स्ः स्र्स्ः स्र्सरर

माि त s. माता मातरं मात्रा मात्रे मात्ः मात्ः मातरर

गो p. गाैः गाम् गर्ा गर्े गाेः गाेः गकर्

धी s. धीः धधयम् धधया धधये धधयः धधयः धधयय


हऱन्ि - एि र्चन प्रातिऩदिकम ् 1 2 3 4 5 6 7
ऋक्वर्ज ् p. ऋस्त्र्क् ऋस्त्र्जं ऋस्त्र्जा ऋस्त्र्जे ऋस्त्र्जः ऋस्त्र्जः ऋस्त्र्जज
सुरृद् p. स्हृद्-त् स्हृदं स्हृदा स्हृदे स्हृदः स्हृदः स्हृदद
मरुि ् p. मरत् मरतं मरता मरते मरतः मरतः मरतत
भगर्ि ् p. भगर्ान् भगर्न्तं भगर्ता भगर्ते भगर्तः भगर्तः भगर्तत
महि ् p. महान् महान्तं महता महते महतः महतः महतत
आवमन ् p. अात्मा अात्मानं अात्मना अात्मने अात्मनः अात्मनः अात्मतन
राजन ् p. राजा राजानं राज्ञा राज्ञे राजः राजः राजज
िे दहन ् p. देही देहहनं देहहना देहहने देहहनः देहहनः देहहतन
िादृश ् p. तादृक् तादृशं तादृशा तादृशे तादृशः तादृशः तादृशश
पर्द्र्स ् p. कर्द्वान् कर्द्वांसं कर्दयषा कर्दयषे कर्दयषः कर्दयषः कर्दयकष
ऩुंस ् p. पयमान् पयमांसं पयंसा पयंसे पयंसः पयंसः पयंक्षस
र्ाच ् s. र्ाक् र्ाचं र्ाचा र्ाचे र्ाचः र्ाचः र्ालच
सररि ् s. सररत् सररतं सररता सररते सररतः सररतः सररतत
गगर् s. गीः यगरं यगरा यगरे यगरः यगरः यगरर
स्रज ् s. स्रक् स्रजं स्रजा स्रजे स्रजः स्रजः स्रजज
दिश ् s. ददक् ददशं ददशा ददशे ददशः ददशः ददशश
आलशष ् s. अाशीः अाशशषं अाशशषा अाशशषे अाशशषः अाशशषः अाशशकष
अप्सरस ् s. अप्सराः अप्सरसं अप्सरसा अप्सरसे अप्सरसः अप्सरसः अप्सरक्षस
जगि ् n. जगत् जगत् जगता जगते जगतः जगतः जगतत
ब्रह्मन ् कमवन ् n. कमव कमव कमवणा कमवणे कमवणः कमवणः कमवणण
नामन ् n. नाम नाम नाम्ना नाम्ने नाम्नः नाम्नः नालम्न
चऺुष ् n. चऺ्ः चऺ्ः चऺ्षा चऺ्षे चऺ्षः चऺ्षः चऺ्कष
मनस ् n. मनः मनः मनसा मनसे मनसः मनसः मनक्षस
भर्ि ् p. भर्ान् भर्न्तं भर्ता भर्ते भर्तः भर्तः भर्तत
भर्ि ् s. भर्ती भर्तीम् भर्त्या भर्त्यै भर्त्याः भर्त्याः भर्त्यां
अस्मद् अहम् माम् मया मह्यं मत् मम / मे मयय
यष्ु मद् त्र्म् त्र्ां/त्र्ा त्र्या त्भ्यं /ते त्र्त् तर् / ते त्र्यय
सि ् p. सन् सन्तं सता सते सतः सतः सतत
सि ् n. सत् सत् सता सते सतः सतः सतत
1 2 3 4 5 6 7
प्रातिऩदिकभ ्

एतद् (पुं.) एते एतान् एतैः एतेभ्यैः एतेभ्यैः एतेषाम् एतेषु सर्वनाभरूऩााः
एतद् (स्त्री.) एताैः एताैः / एनाैः एताभ ैः एताभ्यैः एताभ्यैः एतासाम् एतासु
एतद् (नपुं) एतानन एतानन एतैः एतेभ्यैः एतेभ्यैः एतेषाम् एतेषु फहुर्चनभ ्
तद् (पुं.) ते तान् तैः तेभ्यैः तेभ्यैः तेषाम् तेषु
तद् (स्त्री.) ताैः ताैः ताभ ैः ताभ्यैः ताभ्यैः तासाम् तासु
तद् (नपुं) तानन तानन तैः तेभ्यैः तेभ्यैः तेषाम् तेषु
इदम ् (पुं) इमे इमान् / एनान् एभ ैः एभ्यैः एभ्यैः एषाम् एषु
इदम ् (स्त्री.) इमाैः इमाैः / एनाैः आाभ ैः आाभ्यैः आाभ्यैः आासाम् आासु
इदम ् (नपुं) इमानन इमानन एभ ैः एभ्यैः एभ्यैः एषाम् एषु
किम ् (प)ुं के कान् कैः केभ्यैः केभ्यैः केषाम् केषु
किम ् (स्त्री.) काैः काैः काभ ैः काभ्यैः काभ्यैः कासाम् कासु
किम ् (नपुं.) कानन कानन कैः केभ्यैः केभ्यैः केषाम् केषु
सर्व (पुं.) सर्ेे सर्ाेन् सर्ैःे सर्ेेभ्यैः सर्ेेभ्यैः सर्ेष
े ाम् सर्ेष
े ु
सर्व (स्त्री.) सर्ाेैः सर्ाेैः सर्ाेभ ैः सर्ाेभ्यैः सर्ाेभ्यैः सर्ाेसाम् सर्ाेसु
सर्व (नपुं.) सर्ाेणि सर्ाेणि सर्ैःे सर्ेेभ्यैः सर्ेेभ्यैः सर्ेष
े ाम् सर्ेष
े ु
अन्य (पुं.) आन्ये आन्यान् आन्यैः आन्येभ्यैः आन्येभ्यैः आन्येषाम् आन्येषु
अन्य (स्त्री.) आन्याैः आन्याैः आन्याभ ैः आन्याभ्यैः आन्याभ्यैः आन्यासाम् आन्यासु
अन्य (नपुं) आन्यानन आन्यानन आन्यैः आन्येभ्यैः आन्येभ्यैः आन्येषाम् आन्येषु
अजन्ि - बह र्चन प्रातिऩदिकभ ् 1 2 3 4 5 6 7

याभ p. रामाैः रामान् रामैः रामेभ्यैः रामेभ्यैः रामािाां रामेषु

पर n. फलानन फलानन फलैः फले भ्यैः फले भ्यैः फलानाां फले षु

सेर्ा s. सेर्ाैः सेर्ाैः सेर्ाभ ैः सेर्ाभ्यैः सेर्ाभ्यैः सेर्ानाां सेर्ासु

कलर p. कलयैः कलीन् कभलभ ैः कभलभ्यैः कभलभ्यैः कलीनाां कभलषु

बक्ति s. क्तयैः क्ततैः भक्तभ ैः भक्तभ्यैः भक्तभ्यैः क्ततनाां भक्तषु

सखि p. सखायैः सखघन् सखखभ ैः सखखभ्यैः सखखभ्यैः सखघनाां सखखषु

ऩति p. पतयैः पतघन् पनतभ ैः पनतभ्यैः पनतभ्यैः पतघनाां पनतषु

अक्षऺ n. आऺघणि आऺघणि आक्षऺभ ैः आक्षऺभ्यैः आक्षऺभ्यैः आऺघिाां आक्षऺषु

गरु
ु p. गुरर्ैः गुरून् गुरुभ ैः गुरुभ्यैः गुरुभ्यैः गुरूिाां गुरुषु

धेनु s. धेनर्ैः धेनैः धेनुभ ैः धेनुभ्यैः धेनुभ्यैः धेननाां धेनुषु

भधु n. मधनन मधनन मधुभ ैः मधुभ्यैः मधुभ्यैः मधनाां मधुषु

र्धू s. र्ध्र्ैः र्धैः र्धभ ैः र्धभ्यैः र्धभ्यैः र्धनाां र्धुषु

स्र्मंबू p. स्र्यां ुर्ैः स्र्यां ुर्ैः स्र्यां भ ैः स्र्यां भ्यैः स्र्यां भ्यैः स्र्यां ुर्ाां स्र्यां षु

िे र्ी s. देव्यैः देर्घैः देर्घभ ैः देर्घभ्यैः देर्घभ्यैः देर्घनाां देर्घषु

किव त p. कताेरैः कततेन् कततेभ ैः कततेभ्यैः कततेभ्यैः कततेिाां कततेषु

पऩि त p. पपतरैः पपततन् पपततभ ैः पपततभ्यैः पपततभ्यैः पपततिाां पपततषु


स्र्स त s. स्र्सारैः स्र्सतैः स्र्सतभ ैः स्र्सतभ्यैः स्र्सतभ्यैः स्र्सतिाां स्र्सतषु

भाि त s. मातरैः माततैः माततभ ैः माततभ्यैः माततभ्यैः माततिाां माततषु

गो p. गार्ैः गाैः गाेभ ैः गाेभ्यैः गाेभ्यैः गर्ाम् गाेषु

धी s. धधयैः धधयैः धघभ ैः धघभ्यैः धघभ्यैः धधयाां धघषु


हरन्ि - बह र्चन प्रातिऩदिकभ ् 1 2 3 4 5 6 7
ऋक्वर्ज ् p. ऋखवर्जैः ऋखवर्जैः ऋखवर्ग् ैः ऋखवर््भ्यैः ऋखवर््भ्यैः ऋखवर्जाां ऋखवर्ऺु
सरृ
ु द् p. सुहृदैः सुहृदैः सुहृद्भैः सुहृद्भ्यैः सुहृद्भ्यैः सुहृदाां सुहृवसु
भरुि ् p. मरुतैः मरुतैः मरुद्भैः मरुद्भ्यैः मरुद्भ्यैः मरुताां मरुवसु
बगर्ि ् p. गर्न्तैः गर्तैः गर्द्भैः गर्द्भ्यैः गर्द्भ्यैः गर्ताां गर्वसु
भहि ् p. महान्तैः महतैः महद्भैः महद्भ्यैः महद्भ्यैः महताां महवसु
आवभन ् p. आावमानैः आावमनैः आावमभ ैः आावमभ्यैः आावमभ्यैः आावमनाां आावमसु
याजन ् p. राजानैः राज्ञैः राजभ ैः राजभ्यैः राजभ्यैः राज्ञाां राजसु
िे दहन ् p. देहहनैः देहहनैः देहहभ ैः देहहभ्यैः देहहभ्यैः देहहनाां देहहषु
िादृश ् p. तादृशैः तादृशैः तादृग् ैः तादृ्भ्यैः तादृ्भ्यैः तादृशाां तादृऺु
पर्द्र्स ् p. पर्द्ाांसैः पर्दुषैः पर्द्द्भैः पर्द्द्भ्यैः पर्द्द्भ्यैः पर्दुषाां पर्द्वसु
ऩंस
ु ् p. पुमाांसैः पुांसैः पुांभ ैः पुांभ्यैः पुांभ्यैः पुांसाां पुांसु
र्ाच ् s. र्ाचैः र्ाचैः र्ाग् ैः र्ा्भ्यैः र्ा्भ्यैः र्ाचाां र्ाऺु
सरयि ् s. सररतैः सररतैः सररद्भैः सररद्भ्यैः सररद्भ्यैः सररताां सररवसु
गगय् s. गगरैः गगरैः गघभ ैःे गघभ्येैः गघभ्येैः गगराां गघषुे
स्रज ् s. स्रजैः स्रजैः स्रग् ैः स्र्भ्यैः स्र्भ्यैः स्रजाां स्रऺु
दिश ् s. ददशैः ददशैः ददग् ैः दद्भ्यैः दद्भ्यैः ददशाां ददऺु
आलशष ् s. आाशशषैः आाशशषैः आाशघभ ैःे आाशघभ्येैः आाशघभ्येैः आाशशषाां आाशघैःषु
अप्सयस ् s. आप्सरसैः आप्सरसैः आप्सराेभ ैः आप्सराेभ्यैः आप्सराेभ्यैः आप्सरसाां आप्सरैःसु
जगि ् n. जगखन्त जगखन्त जगद्भैः जगद्भ्यैः जगद्भ्यैः जगताां जगवसु
ब्रह्भन ् कभवन ् n. कमाेणि कमाेणि कमेभ ैः कमेभ्यैः कमेभ्यैः कमेिाां कमेसु
नाभन ् n. नामानन नामानन नामभ ैः नामभ्यैः नामभ्यैः नाम्ाां नामसु
चऺुष ् n. चऺपां ष चऺांपष चऺुभ ैःे चऺुभ्येैः चऺुभ्येैः चऺुषाां चऺुैःषु
भनस ् n. मनाांक्षस मनाांक्षस मनाेभ ैः मनाेभ्यैः मनाेभ्यैः मनसाां मनैःसु
बर्ि ् p. र्न्तैः र्तैः र्द्भैः र्द्भ्यैः र्द्भ्यैः र्ताां र्वसु
बर्ि ् s. र्वयैः र्तघैः र्तघभ ैः र्तघभ्यैः र्तघभ्यैः र्तघनाां र्तघषु

नः is alternative for 2, 4, 6th vibhakti अस्भद् र्यां आस्मान् आस्माभ ैः आस्मभ्यम् आस्मत् आस्माकम् आस्मासु

र्ः is alternative for 2, 4, 6th vibhakti मष्ु भद् ययां युष्मान् युष्माभ ैः युष्मभ्यम् युष्मत् युष्माकम् युष्मासु
सि ् p. सन्तैः सतैः सद्भैः सद्भ्यैः सद्भ्यैः सताां सवसु
सि ् n. सखन्त सखन्त सद्भैः सद्भ्यैः सद्भ्यैः सताां सवसु
1 2 3 4 5 6 7
प्रातिऩदिकम ्

एतद् (पुं.) एत ौ एत ौ एत भ् ां एत भ् ां एत भ् ां एत् ोः एत् ोः सर्वनामरूऩााः


एतद् (स्त्री.) एत एत / एन एत भ् ां एत भ् ां एत भ् ां एत् ोः / एन् ोः एत् ोः / एन् ोः
एतद् (नपुं) एत एत एत भ् ां एत भ् ां एत भ् ां एत् ोः एत् ोः द्विरचनम्
तद् (पुं.) तौ तौ त भ् ां त भ् ां त भ् ां त् ोः त् ोः
तद् (स्त्री.) त त त भ् ां त भ् ां त भ् ां त् ोः त् ोः
तद् (नपुं) त त त भ् ां त भ् ां त भ् ां त् ोः त् ोः
इदम ् (पुं) इम ौ इम ौ / एन ौ आ भ् ां आ भ् ां आ भ् ां आन् ोः / एन् ोः आन् ोः / एन् ोः
इदम ् (स्त्री.) इम इम / एन आ भ् ां आ भ् ां आ भ् ां आन् ोः / एन् ोः आन् ोः / एन् ोः
इदम ् (नपुं) इम इम आ भ् ां आ भ् ां आ भ् ां आन् ोः आन् ोः
किम ् (प)ुं कौ कौ क भ् ां क भ् ां क भ् ां क् ोः क् ोः
किम ् (स्त्री.) क क क भ् ां क भ् ां क भ् ां क् ोः क् ोः
किम ् (नपुं.) क क क भ् ां क भ् ां क भ् ां क् ोः क् ोः
सर्व (पुं.) सर ौ सर ौ सर भौ ् ां सर भौ ् ां सर भौ ् ां सरौ् ोः सरौ् ोः
सर्व (स्त्री.) सरौ सरौ सर भौ ् ां सर भौ ् ां सर भौ ् ां सरौ् ोः सरौ् ोः
सर्व (नपुं.) सरौ सरौ सर भौ ् ां सर भौ ् ां सर भौ ् ां सरौ् ोः सरौ् ोः
अन्य (पुं.) आन् ौ आन् ौ आन् भ् ां आन् भ् ां आन् भ् ां आन्् ोः आन्् ोः
अन्य (स्त्री.) आन् आन् आन् भ् ां आन् भ् ां आन् भ् ां आन्् ोः आन्् ोः
अन्य (नपुं) आन् आन् आन् भ् ां आन् भ् ां आन् भ् ां आन्् ोः आन्् ोः
अजन्ि - द्वर् र्चन प्रातिऩदिकम ् 1 2 3 4 5 6 7

राम p. रमौ रमौ र म भ् ां र म भ् ां र म भ् ां र म् ोः र म् ोः

पऱ n. फल फल फल भ् ां फल भ् ां फल भ् ां फल् ोः फल् ोः

सेर्ा s. सर सर सर भ् ां सर भ् ां सर भ् ां सर् ोः सर् ोः

कलऱ p. करी करी कवरभ् ां कवरभ् ां कवरभ् ां कव् ोः कव् ोः

भक्ति s. भक्ती भक्ती भक्तक्तभ् ां भक्तक्तभ् ां भक्तक्तभ् ां भक्त ोः भक्त ोः

सखि p. सख ् ौ सख ् ौ सखखभ् ां सखखभ् ां सखखभ् ां सख् ोः सख् ोः

ऩति p. पती पती पततभ् ां पततभ् ां पततभ् ां पत् ोः पत् ोः

अक्षऺ n. आक्षऺणी आक्षऺणी आक्षऺभ् ां आक्षऺभ् ां आक्षऺभ् ां आक्षऺण ोः आक्षऺण ोः

गरु
ु p. गुरू गुरू गुरुभ् ां गुरुभ् ां गुरुभ् ां गुर ोःौ गुर ोःौ

धेनु s. धनू धनू धनुभ् ां धनुभ् ां धनुभ् ां धनर ोः धनर ोः

मधु n. मधुनी मधुनी मधुभ् ां मधुभ् ां मधुभ् ां मधुन ोः मधुन ोः

र्धू s. रधर ौ रधर ौ रधूभ् ां रधूभ् ां रधूभ् ां रधर ोः रधर ोः

स्र्यंभू p. स्र्ांभुर ौ स्र्ांभुर ौ स्र्ांभूभ् ां स्र्ांभूभ् ां स्र्ांभूभ् ां स्र्ांभुर ोः स्र्ांभुर ोः

िे र्ी s. दव् ौ दव् ौ दरीभ् ां दरीभ् ां दरीभ् ां दव् ोः दव् ोः

किव त p. कत ौर ौ कत ौर ौ कतृौभ् ां कतृौभ् ां कतृौभ् ां कर् ोःौ कर् ोःौ

पऩि त p. वपतर ौ वपतर ौ वपतृभ् ां वपतृभ् ां वपतृभ् ां वपर् ोः वपर् ोः


स्र्स त s. स्रस र ौ स्रस र ौ स्रसृभ् ां स्रसृभ् ां स्रसृभ् ां स्रस ोः स्रस ोः

माि त s. म तर ौ म तर ौ म तृभ् ां म तृभ् ां म तृभ् ां म र् ोः म र् ोः

गो p. गरौ गरौ ग भ् ां ग भ् ां ग भ् ां गर ोः गर ोः

धी s. धध् ौ धध् ौ धीभ् ां धीभ् ां धीभ् ां धध् ोः धध् ोः


हऱन्ि – द्वर् र्चन प्रातिऩदिकम ् 1 2 3 4 5 6 7
ऋक्वर्ज ् p. ऋखतरज ौ ऋखतरज ौ ऋखतरग्भ् ां ऋखतरग्भ् ां ऋखतरग्भ् ां ऋखतरज ोः ऋखतरज ोः
सरृ
ु द् p. सुहृद ौ सुहृद ौ सुहृद्भ् ां सुहृद्भ् ां सुहृद्भ् ां सुहृद ोः सुहृद ोः
मरुि ् p. मरुत ौ मरुत ौ मरुद्भ् ां मरुद्भ् ां मरुद्भ् ां मरुत ोः मरुत ोः
भगर्ि ् p. भगरनत ौ भगरनत ौ भगरद्भ् ां भगरद्भ् ां भगरद्भ् ां भगरत ोः भगरत ोः
महि ् p. मह नत ौ मह नत ौ महद्भ् ां महद्भ् ां महद्भ् ां महत ोः महत ोः
आवमन ् p. आ तम न ौ आ तम न ौ आ तमभ् ां आ तमभ् ां आ तमभ् ां आ तमन ोः आ तमन ोः
राजन ् p. रजनौ रजनौ र जभ् ां र जभ् ां र जभ् ां र ज ोः र ज ोः
िे दहन ् p. दद्वहन ौ दद्वहन ौ दद्वहभ् ां दद्वहभ् ां दद्वहभ् ां दद्वहन ोः दद्वहन ोः
िादृश ् p. त दृश ौ त दृश ौ त दृग्भ् ां त दृग्भ् ां त दृग्भ् ां त दृश ोः त दृश ोः
पर्द्र्स ् p. वरि ांस ौ वरि ांस ौ वरिद्भ् ां वरिद्भ् ां वरिद्भ् ां वरदुष ोः वरदुष ोः
ऩंस
ु ् p. पुम ांस ौ पुम ांस ौ पुांभ् ां पुांभ् ां पुांभ् ां पुांस ोः पुांस ोः
र्ाच ् s. रचौ रचौ र ग्भ् ां र ग्भ् ां र ग्भ् ां र च ोः र च ोः
सररि ् s. सररत ौ सररत ौ सररद्भ् ां सररद्भ् ां सररद्भ् ां सररत ोः सररत ोः
गगर् s. गगर ौ गगर ौ गीभ् ौम् गीभ् ौम् गीभ् ौम् गगर ोः गगर ोः
स्रज ् s. सज ौ सज ौ सग्भ् ां सग्भ् ां सग्भ् ां सज ोः सज ोः
दिश ् s. ददश ौ ददश ौ ददग्भ् ां ददग्भ् ां ददग्भ् ां ददश ोः ददश ोः
आलशष ् s. आ शशष ौ आ शशष ौ आ शीभ् ौम् आ शीभ् ौम् आ शीभ् ौम् आ शशष ोः आ शशष ोः
अप्सरस ् s. आप्सरस ौ आप्सरस ौ आप्सर भ् ां आप्सर भ् ां आप्सर भ् ां आप्सरस ोः आप्सरस ोः
जगि ् n. जगती जगती जगद्भ् ां जगद्भ् ां जगद्भ् ां जगत ोः जगत ोः
ब्रह्मन ् कमवन ् n. कमौणी कमौणी कमौभ् ां कमौभ् ां कमौभ् ां कमौण ोः कमौण ोः
नामन ् n. न मनी न मनी न मभ् ां न मभ् ां न मभ् ां न म ोः न म ोः
चऺुष ् n. चऺुषी चऺुषी चऺुभ् म
ौ ् चऺुभ् म
ौ ् चऺुभ् म
ौ ् चऺुष ोः चऺुष ोः
मनस ् n. मनसी मनसी मन भ् ां मन भ् ां मन भ् ां मनस ोः मनस ोः
भर्ि ् p. भरनत ौ भरनत ौ भरद्भ् ां भरद्भ् ां भरद्भ् ां भरत ोः भरत ोः
भर्ि ् s. भरत् ौ भरत् ौ भरतीभ् ां भरतीभ् ां भरतीभ् ां भरत् ोः भरत् ोः

नौ is alternative for 2, 4, 6th vibhakti अस्मद् आ र म् आ र म् आ र भ् ां आ र भ् ां आ र भ् ां आ र् ोः आ र् ोः

र्ाम ् is alternative for 2, 4, 6th vibhakti यष्ु मद् ्ुर म् ्ुर म् ्ुर भ् ां ्ुर भ् ां ्ुर भ् ां ्ुर् ोः ्ुर् ोः
सि ् p. सत ौ सत ौ सत भ् ां सत भ् ां सत भ् ां सत् ोः सत् ोः
सि ् n. सत सत सत भ् ां सत भ् ां सत भ् ां सत् ोः सत् ोः

You might also like