Download as pdf or txt
Download as pdf or txt
You are on page 1of 40

अनलु ग्नक:-१

विषय:-५
काययकारिणी परिषद् - ११.०२.२०२२

स्नातकपाठ्यक्रमसंघटनम् (२०२२)
िावरियविक्षानीवतम् (२०२०)
आवित्य प्रित्तृ म्

वदल्लीविश्वविद्यालयः
स्नातकपाठ्यक्रमसघं टनम् (२०२२)
राष्ट्रियष्ट्िक्षानीष्ट्तम् (२०२०) आष्ट्ित्य प्रवत्त
ृ म्

ष्ट्िल्लीष्ट्वश्वष्ट्वद्यालयः
www.du.ac.in
अनुक्रम:
ष्ट्ववरण: पष्ृ ांक:
प्राक्कथनम् ४
प्रस्तािना ५
पारिभावषकसंकेताक्षिाणां सन्दभयसािणी ६
संकेताक्षिावण ७
परिभाषा: ७
उद्देश्यावन १३
स्नातकपाठ्यक्रमसंघटनस्य िैविष्ट्यावन १३
उपाधे: प्रकािाः तदथयम् अपेवक्षता:
१५
विश्वासमानाङ्का:
स्नातकपाठ्यक्रमसघं टनस्य सिं चना १६
वटप्पणी २३
वनदियनम-् १: अध्ययनाय विविधानि ु ासनपिाणां
२७
पाठ्यक्रमाणामादिय:
वनदियनम-् २: एकावधकप्रधानानि ु ासनपिाणां
३२
पाठ्यक्रमाणामादिय:
समापन-वटप्पणी ३८
प्रवतपवु ष्टप्रपत्रम् ३८
िावरियविक्षानीवतप्रकोष्ठसदस्याः ३९
अनिु ादसवमवत: ४०

3
प्राक्कथनम्
िावरियविक्षानीवतः २०२० सियसमािेविन्याः समानगणु सम्पन्नायाश्च विक्षाया: सियसाधािणगम्यत्िं यथा
स्यात्त्तदथयमपु यक्तु िाताििणप्रदानपिु स्सिं मानिस्य वनविलक्षमतायाः परिपोषणस्य अथ च चतिु स्रसामर्थययसम्पन्नजनानां
विकासस्य च आिश्यकतायाः समाह्वानमालक्ष्य पिु स्कृ ता ितयते । एिंविधविक्षायाम् आजीिनमवधगमव्यिस्था, ज्ञानस्य
नतू नावन क्षेत्रावण प्रवत प्रवतजागित्िम,् आवथयकविकासकारिणीनामौद्योवगकीनामािश्यकतानां सम्पत्ू ययथं कौिलसम्पादनम,्
के नवचद् िस्तसु ता प्रवतमानेन विषयाणां व्यापकबोधस्य प्रसािकं बहु-विषयकम् अध्ययनं, विक्षां प्रवत समग्रा
दृवष्टः,सांस्कृ वतकलोकाचािाणां नैवतकमल्ू यानां च दृढबन्धः, िैज्ञावनकस्य स्िभािस्य समस्या-समाधानपिायाः
प्रिृत्तेश्चोन्नयनम् - इत्येतेषां गणु ानां प्रसािाथयमिकािः स्यावदत्येतदथं यथायथमनवु िधानं भिेत् । उत्कृ ष्टवचन्तनकौिलस्य
उपयोगस्तदवभिृविश्च यथा प्रसिे त् तदथयवमयं नीवतः तावकय कवचन्तनस्य निाचािस्य िचनात्मकतायाश्च संिधयनकमयण्यवप
प्रत्तवचत्ता प्रितयते । िस्ततु इयं िावरियविक्षानीवतः प्राथवमकपाठिालात आिभ्य उच्चविक्षापययन्तं देिस्य विक्षाप्रणाल्यां
समल ू ं वकवचचत्परिितयनवििेषं साकािं द्रष्टु ं सन्निा अवस्त ।

वदल्लीविश्वविद्यालयः, िैक्षवणकसत्रात् २०२२-२३ इत्यस्मात् िावरियविक्षानीवतः इत्यस्याः वक्रयान्ियनेन


उच्चविक्षायां िावचितं परिितयनमाकािबिं कतंु पदक्षेपं विधत्ते । वदल्लीविश्वविद्यालये यत्र षट्लक्षतोपप्यवधकस्ं यानां
िात्राणां कृ ते पचचिततोपप्यवधकसं्यकाः पाठ्यक्रमाः संचाल्यन्ते, िावरियविक्षानीतेः वक्रयान्ियनं ननू ं वकवचचत् गभीिं
काययमवस्त । महाविद्यालयानां प्रधानाचायायन् विभागानामध्यक्षांश्च समेत्य विवभन्नैवहयतधािकै ः सह गहनविचाि-विमियपिू यकम,्
एकस्य साधािणस्नातकपाठ्यक्रमसघं टनस्य वनमायणं कृ तमवस्त प्राप्ाश्च ं विवभन्नान् पिामिायन् हृदयेन कृ त्िा एतद्यथासम्भिं
परिरकृ तमप्यवस्त ।

अहं "स्नातकपाठ्यक्रमसघं टनं २०२२" प्रस्तिु न् प्रसन्नतामनभु िावम । इदं सघं टनं िावरियविक्षानीतािायत्तमवस्त।
संघटनवमदं िात्रके वन्द्रतदृवष्टं पिु स्कृ त्य लब्धाकािमवस्त । इदमध्ययनस्य विषयाणां यथारुवच चयनस्य विकल्पान् प्रयच्िवत ।
इदं विषयाणां िचनात्मकसंयोजनप्रसािकान् िैक्षवणकमागायनातनोवत । नैकैः प्रिेिवनकासवबन्दवु भययतु वमदं समसत्रानगु णु ं
िैक्षवणकभािवनधायिणमध्येतणृ ां गवतमनसु त्ृ याध्ययनसौकयं च प्रितयते । िात्राणां कृ त उपलब्धानां पाठ्यक्रमविकल्पानां
सं्यािृिेः कािणादवधकानां विक्षकाणाम् आिश्यकतावप भविरयवत । इदं संघटनं िारिस्य संस्कृ तौ लोकाचािे च वनवहतां
बहु-विषयां समग्रां च विक्षां प्रदातक ु ामं सत् िावरियविक्षानीतेः भािनामप्यात्मवन समािेियवत । इदं निाचाििृवत्तक्षमताम्
अवभिधयवयतमु ् अनसु न्धाने, कौिलविकासे उच्चस्तिीयविचािकौिले च बलं किोवत ।

अहमस्य संघटनस्य विकासाथं विश्वविद्यालयस्य िावरियविक्षानीवतप्रकोष्ठेन प्रवहतानां हादायनां सत्प्रयासानां स्तवु तं


किोवम । अहं वहतधािकानां िैक्षवणकपिीक्षािािाया वदल्लीविश्वविद्यालयसगं णकके न्द्रस्य च योगदानमवप उििीकिोवम ।

योगेिष्ट्संहः
कुलपष्ट्तः
ष्ट्िल्लीष्ट्वश्वष्ट्वद्यालय:, ष्ट्िल्ली
०१.०५.२०२२

4
स्नातकपाठ्यचयाायाः रूपरेखा –२०२२
१. प्रस्तावना
स्नातकपाठ्यक्रमसंघटनस्य (२०२२) प्रस्तािना िावरियविक्षानीतौ (२०२०) वनवहतानामच्ु चविक्षाणामैवतहावसकं
परिप्रेक्ष्यं दाियवनकमाधािं समकावलकिास्तविकताश्च िे िाङ्कयवत । इयमच्ु चविक्षाया
आकािव्यिस्थाथयमागावममागयप्रसािपिु स्सिमेता आधािविलाः समक्रवमकाः कतंु प्रयतते ।
वदल्लीविश्वविद्यालयः विक्षणप्रविक्षणिोधकमयपिमच्ु चविक्षाया एकं देिविदेिविितु ं के न्द्रमवस्त । अयं विश्वविद्यालयः
िारिवनमायणपिकाणां स्ियोगदानानां प्रवक्रयायां विक्षायाः प्रत्येकं क्षेत्रे विििपययन्तस्य लक्ष्यस्य प्रावप्ययथा स्यात् तथा
कतयमु ेतदीयामन्िेषणवपपासां सदापरु णात् । अयमेकः के न्द्रीयविश्वविद्यालयः । अत एि कािणादनेनोच्चविक्षाया विस्तािस्य
माध्यमेन मानिसंसाधनविकासस्य वक्षवतजस्य विस्तािाय अग्रिवतयना प्रकािस्तम्भधारिणा भाव्यम् । अनेन विगतेषु
विविधिषेषु स्िकीयस्नातकपाठ्यक्रमे वनिन्तििती िचनात्मकः साथयकः च निाचािः कथङ्कािं प्रसृतः स्यावदत्येतदथं पयायप्ं
धनिमव्ययः कृ तो ितयते ।
एतादृिस्य सदृु ढं सवनिन्तिं च प्रिृत्तस्य प्रयासस्योदाहिणस्य प्रवतवबम्बः दिके भ्यः तत्रावप विविरय
विगताद्दिकद्वयात् प्रिृत्ते स्नातकपाठ्यचयायप्रारूपस्य क्रवमकसंिोधने स्पष्टम् द्रष्टु ं िक्यते । एतत्सि ं ोधनं निसहस्राब्द्याम्
उच्चविक्षायां िैवश्वकस्तिे समदु ीयमानावभः प्रिृवत्तवभः सह सामचजस्यमप्यास्माकं देिस्य यनू ां विकासेपस्य विविष्टतिं
महत्त्िमाकलय्य च प्रितयते । तेषास्माकं देिस्य यनू ां विकासाय ये निाचािोन्मि ु स्य व्यिहािोन्मि
ु स्य च विक्षणावधगमस्य
माध्यमेन कौिलविकासस्य प्रचवलतप्राथवमकतावभः ससु म्पन्नाः सवन्त ।
िावरियविक्षानीतौ (२०२०) िैिद्येन प्रोक्तं महदद्दु श्े यं लब्धस्िरूपं कतं,ु विश्वविद्यालयेन िावरियविक्षानीतेः
(२०२०) उद्देश्यानां तदन्तवनयवहतदियनानां चानरू ु पं स्िस्नातकपाठ्यक्रमसंघटनस्य पनु घयटनस्य परििोधनस्य च संभािनायाः
ज्ञानाथं प्रयासः कृ तः । अयं प्रयासोपस्माकं देिस्य यनू ां कल्पनां स्पृिवत । तां कल्पनां स्पृिवत या विश्वस्तिे पस्माकं
जनसांव्यकीयलाभस्य समकालीनिास्तविकताः प्रदिययवत ।
विश्वविद्यालयवनरपावदतस्यास्य व्यापकाभ्यासस्य परिणामः स्नातकपाठ्यक्रमसंघटनम् –२०२२ (स्ना.पा.सं.-
२०२२) अवस्त यन्न के िलं िाच्यवप तु भािनायामवप िावरियविक्षानीतेः (२०२०) हृद्भूतमात्मभतू ं िा तत्त्िमाविरकिोवत
पिवमदमेकं स्नातकस्तिीयं विक्षणावधगमसंघटनमवप कतयमु नस्कं प्रितयते येन यिु मनांस्यनसु ंधानं निाचािं विनेयतां
सामावजकविस्तािणमुद्यवमतां मानिज्ञानमेतादृिामन्येषामवप मानिीयज्ञानस्य मानिीयप्रयासानां च क्षेत्रावण प्रवत आकवषयतावन
स्यःु । इदं पाठ्यक्रमसंघटनं विश्वविद्यालयस्य तद्घटकमहाविद्यालयानां च यथाथयतः प्रतप्ं िैक्षवणकिाताििणमात्मसात्कृ त्िा
तथा किोवत ।
एतेन प्रवतवष्ठतसंस्थानेन विगतिताब्द्याम् उच्चविक्षायाम् उत्कृ ष्टतायाः अन्िेषणे न वकमवप िैवथल्यं िवतयतम् ।
स्नातकपाठ्यक्रमसंघटनम् (२०२२) इदं च विश्वविद्यालयस्य िताब्दीसमािोहस्यैवतहावसके पिसिे निसहस्राब्द्यामेतां
समृिपिम्पिामग्रे सािवयतंु वनयतमवस्त ।

5
पाररभाष्ट्िकसंकेताक्षराणां सन्िभासारणी
SR English सस्ं कृत
1. ‘AEC’ indicates Ability 'क्ष. सं. पा.' क्षमतासंिधयनपाठ्यक्रमम’् इत्येतं
Enhancement Course’ संकेतयवत ।
2. ‘B.A.’ indicates ‘Bachelor of 'क. स्ना.' 'कलास्नातकम’् इत्येतं सक ं े तयवत ।
Arts’
3. ‘B. Com.’ indicates ‘Bachelor of ‘िा. स्ना.’ ‘िावणज्यस्नातकम’् इत्येतं संकेतयवत ।
Commerce’
4. ‘B.Sc.’ indicates ‘Bachelor of 'वि. स्ना.' ' विज्ञानस्नातकम् ' इत्येतं संकेतयवत ।
Science’
5. ‘DSC’ indicates ‘Discipline 'अन.ु वि. म.ू ' 'अनिु ासन-विविष्ट-मलू म'् इत्येतं
Specific Core’ सकं े तयवत ।
6. ‘DSE’ indicates ‘Discipline 'अन.ु वि. ऐ. 'अनि ु ासन-विविष्ट-ऐवच्िकम'् इत्येतं
Specific Elective’ संकेतयवत ।
7. ‘GE’ indicates ‘Generic Elective’ 'सा. ऐ.' 'सामान्य-ऐवच्िकम'् इत्येतं संकेतयवत ।
8. ‘NHEQF indicates ‘National 'िा. उ. वि. यो. वि.'
Higher Education Qualification 'िारिीयोच्चविक्षायोग्यताविन्यास:' इत्येतं संकेतयवत।
Framework’
9. ‘SEC’ indicates ‘Skill 'कौ.सं. पा.' 'कौिलसंिधयनपाठ्यक्रमम'् इत्येतं
Enhancement Course’ संकेतयवत ।
10. ‘VAC’ indicates ‘Value Addition 'म.ू यो. पा.' 'मल्ू ययोजनपाठ्यक्रमम'् इत्येतं
Course’ सकं े तयवत ।

6
२. संकेताक्षराष्ट्ण
१. क्ष. सं. पा. क्षमतासंवर्ानपाठ्यक्रमम्

२. क. स्ना. कलास्नातकम्

३. वा. स्ना. वाष्ट्णज्यस्नातकम्

४. ष्ट्व. स्ना. ष्ट्वज्ञानस्नातकम्

५. अनु. ष्ट्व. मू. अनुिासन-ष्ट्वष्ट्िष्ट-मूलम्

६. अनु. ष्ट्व. ऐ. अनुिासन-ष्ट्वष्ट्िष्ट-ऐष्ट्छिकम्

७. सा. ऐ. सामान्य-ऐष्ट्छिकम्

८. रा. उ. ष्ट्ि. यो. ष्ट्व. रारिीयोछचष्ट्िक्षायोग्यताष्ट्वन्यास:

९. कौ.सं. पा. कौिलसवं र्ानपाठ्यक्रमम्

१०. मू. यो. पा. मूल्ययोजनपाठ्यक्रमम्

३. पररभािाः
१. िैक्षष्ट्णकोपलष्ट्धर्: िैक्षवणकोपलवब्धः कश्चनैकोंपिोपवस्त, येन पाठ्यकाययस्य मापनविधानं
भिवत । इयं प्रवतसप्ाहमािश्यकानामध्यापनहोिाणां सङ््यां वनणययवत । एका उपलवब्धः
प्रवतसप्ाहमेकहोिात्मके न विक्षणेन (व्या्यानेन अनव्ु या्यानेन िा) समाना अथिा घण्टाद्वयस्य
प्रायोवगककायेण/ क्षेत्रकायेण िा समाना भिवत ।
२. अध्ययनपाठ्यक्रमाः - अध्ययनपाठ्यक्रमा एकवस्मन् विषयवििेषेपध्ययनानसु िणं दिययवन्त ।
प्रत्येकमनिु ासनमध्ययनपाठ्यक्रमाणां िेणीत्रयं प्रस्तोरयवत । तच्रे णीत्रयमवस्त-
अनि ु ासनविविष्टमलू पाठ्यक्रमः अनि
ु ासनविविष्टैवच्िकपाठ्यक्रमः सामान्यैवच्िकपाठ्यक्रमश्च ।

7
अ). अनुिासनष्ट्वष्ट्िष्टमूलपाठ्यक्रमः - अनि ु ासनविविष्टमल ू पाठ्यक्रमोपध्ययनस्य सः
पाठ्यक्रमोपवस्त यश्िात्रेण / िात्रया स्िकीयाध्ययनकाययक्रमस्यावनिायायिश्यकतात्िेन
स्िीकतयव्यः । अनि ु ासनविविष्टमलू पाठ्यक्रमा एकस्यानि ु ासनवििेषस्य िात्रेण गृहीता:
म्ु यप्रवतष्ठापाठ्यक्रमाः भविरयवन्त । एतेषां पाठ्यक्रमाणां सिेरिप्यध्ययनसत्रेषु समवु चतिीत्या
िगीकिणं व्यिस्थाविधानं च करिरयते । िावरियविक्षानीतेः (२०२०) अनसु ािमत्र नैकेषां
विवनगयमनानां विकल्पा भविरयवन्त । पाठ्यक्रमसंिचनायां
विवनवदयष्टानामनि ु ासनविविष्टमल ू पाठ्यक्रमाणामनि ु ासनगताध्यापनस्य
मल ू पाठ्यक्रमत्िेनावभज्ञानं सम्बिविभागेन विधास्यते ।
एकलानि ु ासनविविष्टविज्ञोपाधेिजयनाथं तत्तवद्वषयाणां पाठ्यक्रमा म्ु या भविरयवन्त ।
उदाहिणाथयवमवतहासविषयककलास्नातकविज्ञोपाध्यथं िावणज्यविषयकस्नातकविज्ञोपाध्यथं,
भौवतकीविषयकविज्ञानस्नातकविज्ञोपाध्यथयमन्यविषयविषयकस्नातकविज्ञोपाध्यथं िा
यथाक्रमवमवतहास-िावणज्य-भौवतकीनां म्ु यपाठ्यक्रमत्िेनाध्ययनं भविरयवत ।
यद्यवप 'अध्ययनस्य बहुविषयकपाठ्यक्रमाणां क्षेत्रे (एकलविषयमवतरिच्य)
विज्ञोपावधविषयकाध्ययनस्यानसु िणाथं यथा जीिविज्ञानविषयकविज्ञानस्नातकविज्ञ-
समाजविज्ञान/मानविकीविषयकस्नातकविज्ञकाययक्रमाथयमेकावधकविषयाणां
मल ू प्रवतष्ठापाठ्यक्रमाः समाविष्टाः भविरयवन्त । उदाहिणाथं
जीिनविज्ञानविषयकविज्ञानस्नातकविज्ञकाययक्रमे िात्रः/ िात्रा विषयत्रयस्य िनस्पवतविज्ञान-
प्रावणिास्त्र-िसायनविज्ञानरूपस्य
प्रवतष्ठापाठ्यक्रमाणामध्ययनं करिरयवत । अनि ु ासनविविष्टमल ू पाठ्यक्रमः १ अनि ु ासनम् अ १
भवितमु हयवत । (यथा िनस्पवतविज्ञानस्य) । अनि ु ासनविविष्टमल ू पाठ्यक्रमः २ अनि ु ासनम् ब
२ भवितमु हयवत । (यथा प्रावणिास्त्रस्य) । अथ च अनि ु ासनविविष्टमल ू पाठ्यक्रमः ३
अनि ु ासनम् स १ भवितमु हयवत । (यथा िसायनविज्ञानस्य) । यद्यप्येतादृिविज्ञोपावधकाययक्रमस्य
चतथु ं िषं के िलमेकस्यानि ु ासनस्याध्ययनाय समवपयतं भविरयवत । अत एि च हेतोः
सप्माष्टमसत्रािययोिनि ु ासनविविष्टमलू पाठ्यक्रमा अ ब स इत्येिम्रपू ेपन्तभयविरयवन्त न
त्िेतवद्वषयत्रयसंयोजनाथयम् । कृ पया तावलकायां षष्ठ्याम् 'वनदियनम् १' इवतरूपेण प्रदत्तां
संिचनामिलोक्येमं विषयं वििदयन्तु ।

ब). अनुिासनष्ट्वष्ट्िष्टैष्ट्छिकपाठ्यक्रमाः - अनि ु ासनविविष्टैवच्िकपाठ्यक्रमाः


तवद्वषयकानिु ासनस्य (अध्ययनस्य एकलानि ु ासनकाययक्रमस्य) अथ िा तवद्वषयाणां
(अध्ययनस्य बहुविषयककाययक्रमाणां) यथािश्यकं प्रवतष्ठापाठ्यक्रमाणाम् एको वनकायो
भविरयवत यस्माच्िात्रः/ िात्रा स्िकीयाध्ययनाथं विषयाणां चयनं किोवत ।
अनि ु ासनविविष्टैवच्िकपाठ्यक्रमाणामेको वनकायो भविरयवत यस्मात् िात्रः/ िात्रा
स्यकीयाध्ययनपाठ्यक्रमं चेतंु िक्नोवत । सघं टने

8
विवनवदयष्टानामनि
ु ासनविविष्टैवच्िकपाठ्यक्रमाणामवभज्ञानं सम्बिविभागेन करिरयते
स्िकीयविभागे च पाठनीयिैकवल्पकपाठ्यक्रमत्िेन तेषामपु लवब्धः कािवयरयते । उदाहिणाथं
भौवतकीविषयकविज्ञानस्नातकविज्ञपाठ्यक्रममनसु िवद्भिनि ु ासनविविष्टैवच्िकपाठ्यक्रमा
भौवतकीविषयकानि ु ासनविविष्टैवच्िकपाठ्यक्रमवनकायाच्चेतव्याः ।
एिं
जीिविज्ञानविषयकविज्ञानस्नातकविज्ञपाठ्यक्रममनसु िवद्भिनि ु ासनविविष्टैवच्िकपाठ्यक्रमा
िनस्पवतविज्ञान-प्रावणिास्त्र-
िसायनविज्ञानानामनि ु ासनविविष्टैवच्िकपाठ्यक्रमवनकायाच्चेतव्याः, य एतेषामनि ु ासनानां
मलू विषयाः भिवन्त ।
यद्यवप 'अध्ययनस्य बहुविषयकपाठ्यक्रमाणां क्षेत्रे (एकलविषयमवतरिच्य)
विज्ञोपावधविषयकस्याध्ययनस्यानसु िणाथं यथा जीिविज्ञानविषयकविज्ञानस्नातकविज्ञ-
समाजविज्ञान/मानविकीविषयकस्नातकविज्ञकाययक्रमाथं कलास्नातकविज्ञसामावजकविज्ञाने/
मानविक्याम् एतादृिविज्ञोपावधकाययक्रमस्य चतथु े िषे सप्माष्टमसत्रािययोः िात्रः/ िात्रा
अनि ु ासनम् अ ब स इत्यस्मात् कमवप एकम् अनि ु ासनविविष्टैवच्िकं वचनयु ात् न तु
एतवद्वषयत्रयसंयोजनम् । कृ पया तावलकायां षष्ठ्याम् ‘वनदियनम् १’ इवतरूपेण प्रदत्तां
संिचनामिलोक्येमं विषयं वििदयन्तु ।

स) सामान्यैष्ट्छिकपाठ्यक्रमाः - सामान्यैवच्िकपाठ्यक्रमाः पाठ्यक्रमाणाम् एको वनकायो


भविरयवत यस्योद्देश्यं िात्रेभ्यः/ िात्राभ्यो बहुविषयकस्यान्तवियषयस्य िापध्ययनस्य
व्यिस्थाविधानमवस्त । सामान्यैवच्िकपाठ्यक्रमेषु विषमसमसत्राियसमहू रे िध्ययनस्य
विवभन्नैिनिु ासनैः (मल ू ानिु ासनेन प्रस्तावितान् सामान्यैवच्िकपाठ्यक्रमान् विहाय)
प्रस्तावितानां पाठ्यक्रमाणामेको वनकायः समाविष्टः यस्माच्िात्रः/ िात्रा एकं विषयं चेतमु हयवत।
सघं टने विवनवदयष्टानां सामान्यैवच्िकपाठ्यक्रमाणामवभज्ञानं सम्बिविभागेन करिरयते
स्िकीयविभागे च पाठनीयसामान्यैवच्िकपाठ्यक्रमत्िेन तेषामपु लवब्धः कािवयरयते ।
यवद कवश्चत् िात्रः/ कावचत् िात्रा स्िानि
ु ासनविविष्टपाठ्यक्रमेभ्यो
अवभन्नमनि ु ासनविविष्टैवच्िकपाठ्यक्रमस्य विकल्पं वचनोवत तवहय
एतादृिोपनि ु ासनविविष्टैवच्िकपाठ्यक्रमस्तस्मै िात्राय / तस्यै िात्रायै
सामान्यैवच्िकपाठ्यक्रमत्िेन गृहीतः स्िीकरिरयते ।

ि) क्षमतासंवर्ानपाठ्यक्रमः, कौिलसंवर्ानपाठ्यक्रमः मूल्ययोजनपाठ्यक्रमश्च –


इमे त्रयः पाठ्यक्रमाः सिैवियभागैः विषमसमसत्राियसमहू षे ु प्रस्तावितानां पाठ्यक्रमाणां
वनकायभतू ाः भविरयवन्त येभ्यश्िात्रः / िात्रा चेतमु हयवत । कवश्चत् िात्रः/ कावचत् िात्रा यः / या
गौणरूपेण िैक्षवणकपरियोजनाम/् उद्यवमतां िचवयतमु ीहते तेन / तया क्षमतासंिधयनपाठ्यक्रम-

9
कौिलसंिधयनपाठ्यक्रम-मल्ू ययोजनपाठ्यक्रमाणाम् अथ च उद्यवमतायाः/ विनेयतायाः/
परियोजनायाः / समदु ायस्य पाठ्यक्रमाणां समवु चतं सयं ोजनं चेतव्यम् । इमेपध्ययनयोजनायां
यथावनदेिं विविधासु सिं चनासु प्रस्तोरयन्ते ।

(i) क्षमतासिं धयनपाठ्यक्रमाः वकमप्येकं तत्त्िमाविताः पाठ्यक्रमाः सवन्त यत्तत्त्िमध्ययनस्य


विविधक्षेत्राणां मि ु ेन ज्ञानिृविमाकाियवत । ते भाषा-सावहत्य-पयायििणविज्ञान-
सततविकासरूपाः पाठ्यक्रमाः सवन्त ये सिेषामनि ु ासनानां कृ तेपवनिायायध्ययनावन
प्रितयन्ते ।
(ii) कौिलसंिधयनपाठ्यक्रमाः सिेषु विषयेषु कौिलमाविताः पाठ्यक्रमाः सवन्त ।
एतेषामद्दु श्े यं च िात्रेषु व्यािहारिकप्रविक्षणस्य दक्षतायाः कौिलस्य च सङ्क्रावन्तिवस्त
। कौिलिृविकाययक्रमास्तथासंिवचतकौिलपाठ्यक्रमाणां वनकायाच्चेतंु िक्याः ।
प्रत्येकमनि ु ासनं कौिलपाठ्यक्रमान् प्रस्तोतमु हयवत । तेषु के वचत्पाठ्यक्रमा:
स्िानि ु ासनच्िात्राणां कृ ते प्रस्तोतंु िक्यन्ते िेषाश्चान्येषामनि
ु ासनानां कृ ते प्रस्ततु ा:
सवन्त ।
(iii) मल्ू ययोजनपाठ्यक्रमाः विवभन्नानि ु ासनविभागैः प्रस्ताविता मल्ू यमाविताः पाठ्यक्रमाः
सवन्त । एतेषामद्दु श्े यं व्यवक्तत्िविकासः, नैवतकतायाः संस्कृ तेः सांविधावनकानां च
मल्ू यानां सङ्क्रावन्तः, समालोचात्मकवचन्तनस्य भाितीयज्ञानप्रणालीनां िैज्ञावनकप्रिृत्तेः
सिं ादकौिलानां मौवलकलेिनस्य प्रस्तवु तकौिलानां क्रीडा-िािीरिकविक्षायाः
सम्भयू कारितायाश्चावभिधयनवमत्यवस्त । ननू वममे गणु ाश्िात्राणां सियविधविकासाय
साहाय्यं विधास्यवन्त ।

३. प्रमुखमनुिासनम् -

अ. एकवस्मन्ननि ु ासनवििेषे (मल ू पाठ्यक्रमे) चतिु यषीयस्नातककाययक्रमं स्िीकृ तिान् िात्रः


अष्टमसत्राियसमाप्ौ म्ु यविषयेण सह समवु चतेन विज्ञोपावधना सम्मानवयरयते; यवद सः / सा
तवस्मन्ननिु ासने सम्पणू यस्य न्यनू ान्न्यनू ं प्रवतितं पचचािवन्मतं प्राप्नोवत । अथायत् तवस्मन्
अनि ु ासने षट्सप्त्यवधकै कितप्रत्ययेषु अष्टािीवतप्रत्ययान् अिाप्नोवत । सः/सा
अष्टसत्रािेरिनिु ासनविविष्टमल ू पाठ्यक्रमस्य
विि
ं वतपत्राणाम,् अनि ु ासनविविष्टैवच्िकपाठ्यक्रमस्य च द्वयोः पत्रयोिध्ययनं करिरयवत ।
उदाहिणाथं यवद कवश्चत् िात्रः/ कावचत् िात्रा िावणज्यस्नातकविज्ञोपावधं कुरुते सः / सा
िावणज्ये म्ु यतामिाप्मु ् विंितेः अनि ु ासनविविष्टमलू पाठ्यक्रमात् द्वाभ्यां च
अनि ु ासनविविष्टैवच्िकपाठ्यक्रमाभ्यां न्यनू ान्न्यनू म् अष्टािीवतविश्वासमानाङ्कान् प्राप्स्यवत।

10
ब. यवद कवश्चत् िात्रः/ कावचत् िात्रा एकावधकानि ु ासने मल ू पाठ्यक्रमरूपेण (उदाहिणाथं
कलास्नातकविज्ञसामावजकविज्ञाने/ मानविक्यां, विज्ञानस्नातकविज्ञजीिनविज्ञाने,
विज्ञानस्नातकविज्ञिािीरिकविज्ञाने, विज्ञानस्नातकविज्ञगवणतीयविज्ञाने, िावणज्यस्नातकविज्ञे
अथ चैतादृिेपन्यपाठ्यक्रमे) चतिु यषीयस्नातककाययक्रमं स्िीकिोवत
तर्ह्यसािष्टमसत्राियसमाप्ािेकवस्मन्ननि ु ासने म्ु यविषयेण सह समवु चतेन विज्ञोपावधना
सम्मानवयरयते, यद्यसौ तवस्मन्ननि ु ासने सम्पणू ेषु
षट्सप्त्यवधकै कितोपलवब्धरििीवतरुपलब्धीििाप्नोवत । सः/ सा तवस्मन् अनि ु ासने
प्राथवमकषष्ठसत्रािेषु षट् अनि ु ासनविविष्टमल ू पत्रावण न्यनू ान्न्यनू ं च त्रीवण
अनि ु ासनविविष्टैवच्िकपत्रावण पवठरयवत तथा च सप्माष्टमसत्रािययोः द्वाभ्याम्
अनि ु ासनविविष्टमल ू पत्राभ्यां षड्वभश्च अनि ु ासनविविष्टैवच्िकपत्रैः साकं लघि ु ोधप्रबन्धं
लेविरयवत । उदाहिणाथं कवश्चत् िात्रः / कावचत् िात्रा चतिु यषीयस्नातककाययक्रमे
कलास्नातकविज्ञसामावजकविज्ञाने/ मानविक्याम् अष्टमसत्राियसमाप्ौ इवतहासे म्ु यतापात्रं
भविरयवत यवद सः/ सा इवतहासे अष्टभ्यः अनि ु ासनविविष्टमल ू पत्रेभ्यो निभ्यश्च
अनि ु ासनविविष्टैवच्िकपत्रेभ्यः नान्न्यनू म् अिीवतप्रत्ययान् समवधगच्िवत अथ च
इवतहाससम्बिं लघि ु ोधप्रबन्धं िचवयरयवत ।

४. िैक्षष्ट्णकमानकानां न्यूनतमः स्वीकायाः स्तरः –

उपलब्धेः न्यनू तमः स्िीकाययः स्तिः िैक्षवणकमानकानां सः स्िीकाययः स्तिः अवस्त यः िात्रेण/
िात्रया िैक्षवणकप्रवतष्ठायाः योग्यतायाः िा पिु स्कािाथं पात्रतायै प्रदियनीयः । िात्रस्य / िात्रायाः
प्रदियनस्य मल्ू याङ्कनप्रवक्रयायाः परिणामं दियवयतमु ् उपयोगीवन मानाक्षिावण मानाङ्काश्च तावलका
१ इत्यत्र प्रदवियतम् ।

ताष्ट्लका १
मानाक्षराष्ट्ण मानाङ्काश्च
मानाक्षर: मानाङ्क:
O (अप्रवतहतगवतत्िम्) १०
A+ (उत्तमोत्तमम)् ९
A (अत्यत्तु मम)् ८
B+ (उत्तमम)् ७
B (साधािणादवधकम्) ६
C (साधािणम)् ५

11
P (उत्तीणयः) ४
F (अनत्तु ीणयः) ०
Ab (अनपु वस्थतः) ०

२. गौणमनि
ु ासनम् -

अ). उपरि ३ अ इत्यत्र उवल्लवितः/ उवल्लविता िात्रः/ िात्रा अष्टमसत्राियसमाप्ौ एकवस्मन्


अनि ु ासने गौणविषयत्िेन सम्मानवयरयते यवद असौ तस्य विषयस्य सप्सामान्यैवच्िकपत्रेभ्यः
न्यनू ान्न्यनू म् अष्टाविंिवतप्रत्ययान् अवधगच्िवत । उदाहिणाथं यवद कवश्चत् िात्रः/ कावचत् िात्रा
कलास्नातकविज्ञेवतहासं पठन् / पठन्ती द्वादिसामान्यैवच्िकपाठ्यक्रमेभ्यः िाजनीवतविज्ञानस्य
सप् सामान्यैवच्िकपत्रावण वचनोवत लघि ु ोधप्रबन्धं च वलिवत तवहय असौ अष्टमसत्राियसमाप्ौ
इवतहासे म्ु यविषयत्िेन िाजनीवतविज्ञाने च गौणविषयत्िेन सम्मानवयरयते।
ब). उपरि ३ ब इत्यत्र उवल्लवितः िात्रः/ उवल्लविता िात्रा अष्टमसत्राियसमाप्ौ गौणविषयत्िेन
सम्मानवयरयते यवद असौ तस्य अनि ु ासनस्य षड्भ्यः अनि ु ासनविविष्टमल ू पत्रेभ्यः एकस्मात्
च अनि ु ासनविविष्टैवच्िकात् अष्टाविंिवतप्रत्ययान् अवधगच्िवत । उदाहिणाथं
चतिु यषीयकलास्नातककाययक्रमे इवतहासे म्ु यविषयत्िेन सह सामावजकविज्ञाने/ मानविक्याम्
(इवतहासे न्यनू ान्न्यनू म् अिीवतविश्वासमानाङ्कान् अिाप्य) िात्रः/िात्रा अष्टमसत्राियसमाप्ौ
वहन्द्यां गौणविषयत्िेन सम्मानवयरयते यवद असौ वहन्द्याः षड्भ्यः अनि ु ासनविविष्टमल ू पत्रेभ्यः
एकस्मात् च अनि ु ासनविविष्टैवच्िकात् (षष्ठं सत्रािं याित्) अष्टाविंिवतविश्वासमानाङ्कान्
अवधगच्िवत ।
गौणताया इयं परिभाषा सामान्यैवच्िकात् स्िातन््यं भजते यत्कृ ते गौणविषयत्िेन स्िीकृ त्यै
अष्टाविंिवतविश्वासमानाङ्का: अपेवक्षताः सवन्त ।
एतदवतरिच्य यवद कवश्चत् िात्रः/ कावचत् िात्रा भौवतकी, िसायनविज्ञानं गवणतं चेवत त्रयाणां
विषयाणां स्थाने भौवतकी िसायनविज्ञानं चेत्यनयोः द्वयोः विषययोः विकल्पं वचनोवत तवहय
सम्बिपाठ्यक्रमे अिाप्प्रत्ययानसु ािे ण म्ु यविषयता गौणविषयता च वनधायिवयरयते । गौणताया
अिधािणा तदैि यदा म्ु यमनि ु ासनं भिेत् ।

12
४. उद्देश्याष्ट्न
स्नातकपाठ्यक्रमसंघटनम् (२०२२) विश्वविद्यालये उच्चविक्षाव्यिस्थायां वकमप्येकं व्यिवस्थतं
परिितयनं घटवयतमु ात्मानं िावरियविक्षानीत्या (२०२०) योजवयतंु चावभवप्रयते ।
िावरियविक्षानीतेिधोवलवितावन कावनवचदद्दु श्े यावन सवििेषमालक्ष्यैि स्नातकपाठ्यक्रमसघं टनं
संघवटतम् :
 िात्राणां तथाविधस्य सियिवतयनो विकासस्य सिं धयनं येन ते याथार्थयेन विश्वनागरिकाः भयू ासःु ।
 विक्षमाणा: विक्षणस्य स्िान् मागायन् काययक्रमाश्च ं चेतंु जीिने वनजा: प्रवतभा: अवभरुचीश्चावभलक्ष्य
स्िपथ: वनधायिवयतंु च यथा समथाय भिेयस्ु तथाविधायाः स्िैिगतेः प्रदानम् ।
 अध्ययनस्य विवभन्नानामनि ु ासनानां मध्ये प्रितयमानानां क्षवतकिाणामनक्र ु माणां विविधेषु
अवधगमक्षेत्रेषु मध्ये ितयमानानां जडवभत्तीनाचच विवनिािणम् ।
 ज्ञानस्यैकत्िमिण्डत्िचच वनश्चेतंु विक्षाया विविधानि ु ासनपित्िं समग्रत्िचच ।
 सजयनिीलताया: समीक्षात्मकस्य वचन्तनस्य च सिं धयनमथ च तकय णाप्रेरितवनणययविधानस्य
निाचािस्य च प्रोत्साहनम् ।
 नैवतकताया मानिीयानां संिैधावनकनाचच मल्ू यानां च संिधयनम् ।
 अध्ययनाध्यापनकमयणोबयहुभावषकताया भाषाया: िवक्तमत्त्िस्य च संिधयनम् ।
 सम्प्रेषणं सहयोग: सम्भयू कारित्िं प्रवतस्कन्दनं चेत्येिंविधानां जीिनकौिलानां सम्प्रदानम् ।
 उत्कृ ष्टविक्षाथं विकासाथं च तदविनाभावििस्तरू ु पेणोत्कृ ष्टस्यानसु न्धानस्य सिं धयनम् ।
 अनि ु ासनवििेषेरिध्ययनक्षेत्रवििेषेषु िा प्रासंवगक्या भाितीयज्ञानप्रणाल्या: समािेिनम् ।

५.स्नातकपाठ्यक्रमसंघटनस्य वैष्ट्िष्ट्याष्ट्न
िावरियविक्षानीतेिनपु दोक्तान्यद्दु श्े यावन स्नातकपाठ्यक्रमसघं टनस्य विविधाि
ं ेषु प्रवतवबवम्बतावन सवन्त-

 आिवम्भके षु िषेषु जीिनकौिलावन प्रदाय िात्राणां समग्रो विकास: परिपोषमानेरयते । एतेषु


जीिनकौिलपाठ्यक्रमेषु पयायििण-सततविकासाध्यनावन’, ‘सम्प्रेषणकौिलावन’, ‘नैवतकता
सस्ं कृ वतश्च’, ‘विज्ञानं समाजश्च’, ‘सगं णकसम्बिावन कौिलावन’, ‘सचू नाप्रौद्योवगकी अकं ना-
विश्ले वषकी च’, अन्यावन एिवं िधावन तल्ु यावन कौिलावन सवन्त यान्याधृत्य विवनवमयताः
पाठ्यक्रमाश्िात्रान् जीिनस्याह्वानावन सम्मि
ु ीकतंु िात्रानिश्यं कुिलतिान् कुियवन्त ।
 स्िकृ तेपवधगमस्य मागायनध्ययनकाययक्रमाणामनसु िणचच वनधायिवयतंु िात्रेभ्यः स्िैिगवतव्यिस्था
स्नातकपाठ्यक्रमसघं टने सदृु ढं वनवहता ितयते । सघं टनम् िात्रान/् िात्रा: स्िरुच्यनसु ािमेकं, द्वे

13
ततोपवधकतिावण िाध्ययनस्यपनि ु ासनावन स्िकीयेन म्ु यानि ु ासनत्िेनाङ्गीकतंमु न्यते ।
स्िवचतानि ु ासनसम्बिानामन्येषामवप पाठ्यक्रमाणामध्यययनं कतयवु मतिानि ु ासनाध्यनस्य क्षेत्रेषु
वनजाध्ययनं विविधीकतंु च विकल्प: िात्राय/िात्रायै प्रदीयते । उपयक्त
ु स्तिे िात्रेभ्यो नमनिीलतया
एि कौ.सं.पा. अध्ययनम् अथिा सकायायवधगमं अथिा विनेयताम् अथिा परियोजनाम् अथिा
अनसु न्धानम् अथिा सामदु ावयकविस्तािणमध्येतमु िसिा अप्यत्र प्रदत्ता भिवन्त ।
िात्राणामौपचारिकविक्षाया अिसानानन्तिं चतथु े िषे तेभ्य: िोधप्रबन्धस्य (प्रमि ु ं गौणं
उभयवमवितं िा विषयमावितस्य) लेिनं चेतमु थिा िैक्षवणकीं परियोजनामद्यु वमतां िा यथा यथा
तेषां रुवचिवस्त यथा यथा िा तेषां स्िभविरयविषयकं दृवष्टकोणमवस्त, अध्ययनविषयान् चेतंु
स्िैिगवतस्तेभ्यः प्रदीयते । प्रदत्तस्िैिगवतविषये विस्तिे ण सचू नामिाप्ंु तृतीयसारिण्यां दवियतं
स्नातकपाठ्यक्रमसंघटनमिलोक्यताम् ।
 भाितीयसमाजस्य नानात्िं िात्राणां पृष्ठभमू ीनां िैविध्यं चालक्ष्य स्नातककाययक्रमस्यानेकेषु स्तिे षु
तेषां आिश्यकता: समायोजवयतंु जीिने तेषां प्राथवमकता अिलम्ब्य तेषामध्ययनं वन:िेषतया
सम्पादवयतंु सौविध्यस्य प्रदानायानेकावन वनरक्रमणावन पनु ःप्रिेिस्य िा प्रािधानमप्यत्र प्रदत्तमवस्त।
विश्वास- मानाङ्कस्याजयनं तस्य विश्वास-मानांकानां िैक्षवणके कोिे(िै.को.) संचयः
विश्वविद्यालयानदु ानायोगेन विश्वविद्यालयेन च विवहतानाम् आदिायनाम् अनसु ािम् उपयक्त ु स्य
प्रमाणपत्रस्य/ पत्रोपाधे:/ उपाधे: सम्प्राप्ये अपेवक्षतं विश्वासमानाङ्कं समपु योक्तंु सा नमनिीलता
िात्रान् उपलम्भवयरयते, या िलु नमनिीलता तेभ्य: यािज्जीिम् अध्ययनाय तथा च
अध्ययनकाययक्रमस्य जवटलसंघटनात् पिम् अन्यवस्मन् िावरिये अन्तािावरिये िा
विश्वविद्यालये/संस्थाने िैक्षवणक्या: तत् प्रसृते उपलम्भाय च अिसि: प्रदास्यते ।
 स्ना.पा.स.ं नानानि
ु ासनावत्मकां विक्षाम् आत्मवन सममेलयत् । एतदथं वह अत्र म्ु यानि ु ासनत्िेन
वचतम् अनि ु ासनमवतरिच्य अन्यस्मात् अनि ु ासनात् न्यनू ात् न्यनू ं चत्िारि प्रश्नपत्रावण चेतमु ्
आिश्यकता अन्त:स्थावपता ितयते । िस्ततु : यवद कश्चन िात्र: एिम् इच्िवत, स:/ सा म्ु याद्
अनि ु ासनात् (एकम्ु यानि ु ासनात्मकं काययक्रमं लक्ष्यीकृ त्य प्रितयमानेभ्यः िात्रेभ्यः) अन्यवस्मन्
अनि ु ासनवििेषे अिाप्नयु ात,् स:/ सा तवस्मन् म्ु यात् इतिवस्मन् अनि ु ासनवििेषे न्यनू ात् न्यनू ं २८
विश्वासमानाङ्कान् अवजयत्िा एिं कतंु िक्नोवत ।
 सघं टनम् एतवि अध्ययनक्षेत्रेष/ु अनि ु ासनेषु कामवप जावतव्यिस्थाम् अवधगमस्य वभन्नयो: क्षेत्रयो:
मध्ये कामवप अभेद्यां वभवत्तं च नैि सधं ाियवत/ समथययवत । याित्पययन्तं कश्चन िात्र: कस्मैचन
अध्ययनपाठ्यक्रमाय पिू ायपेक्षा: पिू यवत, सः/ सा इमं पाठ्यक्रमम् अध्येतमु हयवत । िांविताय
परिणामाय पिते:/ िैक्षवणकस्य मागयस्य िात्रं वनदेष्टुम् अत्र अध्ययनस्य संघटकावन/ तन्त्रावण
अथयित्तया ननू ं वनधायिवयरयन्ते एि ।

14
 यवि अनि ु ासनं कयावप भाषया भाषाविज्ञानेन िा सम्बिं नैि ितयते, कस्यचन एतादृिस्यावप
(अनि ु ासनस्य) अध्ययने बहुभावषकतायाः प्रािधानं स्नातकपाठ्यक्रमसंघटनस्य अन्यतमं
महत्त्िपणू ं मानभतू ं वचह्नमवस्त । काययक्रमस्य प्रथमं वद्वतीयचच समसत्रे िात्रेभ्य: सवं िधानस्य
अष्टमसच्ू यां वनवहता: भाषा: अध्येतमु ् अिसि: प्रदत्त: । एिंकिणेन संघटनम् एतवि तादृिाय
समग्रविकासाय िात्रान् अनमु न्यते, यवस्मन् िलु विकासे मातृभाषामवप अवतरिच्य कस्याचचन
भाषायां नैपणु ीम् अजयवयतंु तेषां सामर्थययमवप अन्तभयतू ं भिवत ।
 ये वह विद्यावथयन: सप्माष्टमयो: समसत्रयो: म्ु ये/ गौणे विषये लघि ु ोधप्रबन्धं लेवितंु वचन्िवन्त,
तेभ्यः संघटनम् एतवि षष्ठसप्मयो: समसत्रयो: िोधप्रविधीन् आलक्ष्य
अनि ु ासनविविष्टपाठ्यक्रमेषु अन्यतमत्िेन अवनिायं कमवप काययक्रमं प्रािदधावत । इतो अग्रे
तृतीयात् षष्ठं याित् समसत्रं सकायायवधगमाय/ विनेयतायै/ परियोजनायै/ सामदु ावयकविस्तािणाय
प्रािधानं ज्ञानस्य/ गवतविधे: क्षेत्रावण कक्षाया: चतस्रभ्योपवप वभवत्तभ्यः पािम् अनसु न्धातंु प्रभतू म्
अिसिं िात्रेभ्य: प्रददावत । इदं वह प्रािधानम् उत्तििवतयवन अवप स्तिे सप्माष्टमयो: समसत्रयो:
िैक्षवणकीं परियोजनाम् उद्यवमतां िा अंगीकतंु िात्रेभ्य: के नवचत अग्रदतू त्िेन अवप कायं किोवत ।
एतादृिोपयम् उपक्रम: कौिलविकासे िोधाय दृढ़धािस्य संस्थापने च सहायो भविता । एिं वह असौ
कुिलिमिक्ते: निाचािस्य च विकासद्वािा समग्राय अवप िावरियविकासाय योगं दाता ।
 विश्वविद्यालयस्य अभ्यन्तिे विश्वविद्यालयेषु मध्ये च विद्यावथयनां संचिणिीलता, यवि संघटनेपवस्मन्
अन्तवनयवहतं, विविष्टस्य माहात्म्यस्य वकमवप तत्त्िं विद्यते । अनेन संचिणिीलत्िात्मना िैविष्ट्येन
कश्चन िात्र: विश्वविद्यालयस्य अभ्यन्तिे तथैि विश्वविद्यालयात् अन्यत् सस्ं थानं प्रवत इतो
विपिीतचच सचचरितंु क्षवमरयते । सोपयं वििेष: अत्र ितयमान: उच्चविक्षाया: विविष्टे सन्दभे
विक्षोपाजयनहेतो: कमवप िात्रं अवधकतमनमनिीलतायै अनमु न्यते । तथा च तं/ तां तज्जीिनलक्ष्यं
स्ियं तत्परिकवल्पतवदिा एि समपु लब्धंु क्षमयवत ।

६. उपार्े: प्रकाराः तिथाम् अपेष्ट्क्षता: ष्ट्वश्वासमानाङ्का:


अध्ययनगतस्य काययक्रमवििेषस्य सफलसम्पत्ू ययनन्तिम् िात्रै: अवजयतानाम् अपेवक्षतानां विक्षण-
परिणामानां महाविद्यालय: विश्वविद्यालय: िा इत्येिं विधेन समथेन/ अिाप्सामर्थयेन संस्थानेन
प्रमाणपत्रम,् पत्रोपावध: उपावध: िा प्रदीयते । एतावन औपचारिकावण मान्यताप्रदानावन एि भिवन्त
उपाधयो नाम । ते च उपाधयः सक्षमेण के नवचत् वनकायेन आयोवजतात् अवधगम-स्तिाणां पिीक्षणात्
मल्ू याङ्कनात् च अनन्तिमेि प्रदीयन्ते । पिीक्षणं मल्ू याङ्कनं च एतवि अपेवक्षतानाम् अवधगम-
परिणामानां िात्रै: कृ ता: उपलब्धी: वनणययवत1 । १

1
िा.उ.वि.यो.वि. २.१ प्रारूपम् अिलोकयन्तु ।

15
िात्रो य: समसं्याकस्य कस्यावप समसत्रस्य सम्पतू ौ वनगयच्िवत, सोपसौ प्रासंवगके ण प्रमाणपत्रेण/
पत्रोपावधना/ उपावधना आत्मानम् अलक ं तयमु ् अपेवक्षतान् विश्वासमानाङ्कान् (चतर्थु यां सािण्यां प्रोक्तान)्
अिश्यं प्राप्नयु ाद् एि । स्नातककाययक्रमस्य पचचमात् स्तिात् अष्टमं स्तिं याित् उपाधे: सज्ञं ा/ नाम
तदनरू ु पा: विश्वासमानाङ्काश्च अधस्तात् वद्वतीयस्यां सािण्यां िैिद्येन दवियता: ।

साररणी- २
उपार्े: प्रकाराः ष्ट्वश्वासमानाङ्कानाम् अपेक्षा: च
रा.उ.ष्ट्ि. उपार्े: संज्ञा/ नाम अपेष्ट्क्षता:
यो.ष्ट्व. ष्ट्वश्वासमानाङ्का:
अवधगमस्य / अनि ु ासनस्य क्षेत्रे वद्वतीयसमसत्रस्य सफलसम्पत्ू ययनन्तिं ४४
क्रम: ५ वनगयतेभ्य: ‘स्नातकप्रमाणपत्रम’् (काययक्रमस्य कालािवध: -
स्नातककाययक्रमस्य द्वे समसत्रे)
क्रम: ६ अवधगमस्य / अनि ु ासनस्य क्षेत्रे चतथु यसमसत्रस्य सफलसम्पत्ू ययनन्तिं ८८
वनगयतेभ्य: ‘स्नातक-पत्रोपाष्ट्र्:’ (काययक्रमस्य कालािवध: -
स्नातककाययक्रमस्य चत्िारि समसत्रे)
क्रम: ७ १३२
एकल-अनि ु ासनस्य म्ु यपाठ्यक्रमचयनकतयणत ां षष्ठसमसत्रस्य
सफलसम्पत्ू ययनन्तिं वनगयतेभ्य: ‘स्नातक-उपाष्ट्र्: (ससम्मान:)’
(काययक्रमस्य कालािवध: - षट् समसत्रम)्
क्रम: ७ एकावधकविषयाणां म्ु यपाठ्यक्रमचयनकतयणत ां षष्ठसमसत्रस्य १३२
सफलसम्पत्ू ययनन्तिं वनगयतेभ्य: ‘स्नातक-उपाष्ट्र्: (काययक्रमस्य
कालािवध: - षट् समसत्रम)्
क्रम: ७ ‘व्यावसाष्ट्यक: स्नातक:’ (काययक्रमस्य कालािवध: - षट् समसत्रम)् १३२
क्रम: ८ एकल-अनि ु ासनस्य म्ु यपाठ्यक्रमचयनकतयणत ां अष्टसमसत्रस्य १७६
सफलसम्पत्ू ययनन्तिं वनगयतेभ्य: ‘स्नातक-उपाष्ट्र्: (अनुसन्र्ानेन/
िैक्षष्ट्णक-पररयोजनाया:/ उद्यष्ट्मताया: सह ससम्मान:)’
(काययक्रमस्य कालािवध: - अष्ट समसत्रम)्
क्रम: ८ एकावधकविषयाणां म्ु यपाठ्यक्रमचयनकतयणत ां अष्टसमसत्रस्य १७६
सफलसम्पत्ू ययनन्तिं वनगयतेभ्य: यथोवचत: ‘स्नातक-उपाष्ट्र्:
(ससम्मान:) (काययक्रमस्य कालािवध: - अष्ट समसत्रम)्

16
७. स्नातकपाठ्यक्रमसङ्घटनस्य संरचना
साररणी – ३
स्नातकम् (अध्ययनक्षेत्रम/् अनुिासनम)् (प्रष्ट्तष्ा)
समसत्रम् मूलम् वैकष्ट्ल्प सामान्यै क्षमतासंव कौिलसवं र्ा सकायााष्ट्र् मूल्ययोजनपाठ्य सम्पूणाष्ट्वश्वास
(अनु.ष्ट्व.मू.पा.) कम् ष्ट्छिकम् र्ानपाठ्य नपाठ्यक्रमम् गमम/् क्रमम् (मू.यो.पा.) मानाङ्का:
(अनु.ष्ट्व. (सा.ऐ.) क्रमम् (कौ.स.ं पा.) ष्ट्वनेयता/
ऐ.पा.) (क्ष.स.ं .पा. पररयोजना/
) सामुिाष्ट्य
कष्ट्वस्तार
णम् (२)
अन.ु वि.म.ू पा -१(४) पाठ्यक्र
माणां क्षमतासंिधय
अन.ु वि.म.ू पा -२(४)
वनकायात् नपाठ्यक्र पाठ्यक्रमाणां
पाठ्यक्रमाणां
प्रथमम् अन्यतमं माणां वनकायात्
वनकायात् अन्यतमं २२
वचनोतु । वनकायात् अन्यतमं
अन.ु वि.म.ू पा -३(४) वचनोतु (२)
सामान्यम् अन्यतमं वचनोतु (२)
ऐवच्िकम् वचनोतु (२)
-१ (४)
ष्ट्ितीयम् अन.ु वि.म.ू पा -४(४) पाठ्यक्र क्षमतासिं धय पाठ्यक्रमाणां पाठ्यक्रमाणां २२

17
अन.ु वि.म.ू पा -५(४) माणां नपाठ्यक्र वनकायात् वनकायात् अन्यतमं
वनकायात् माणां अन्यतमं वचनोतु (२)
अन्यतमं वनकायात् वचनोतु (२)
वचनोतु अन्यतमं
अन.ु वि.म.ू पा -६(४) सामान्यम् वचनोतु (२)
ऐवच्िकम्
-२ (४)
प्रथमे ष्ट्ितीये च समसत्रयो: अपेष्ट्क्षतानां ४४ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक-प्रमाणपत्रेण
योग:= ४४
(अध्ययनस्य / अनुिासनस्य क्षेत्रे) अलंकरररयन्ते ।
अन.ु वि.म.ू पा -७(४) पाठ्यक्रमाणां कौिलसंिधयन
पाठ्यक्रमाणां
वनकायात् अन्यतमं
अन.ु वि.म.ू पा -८(४) वचनोतु, वनकायात्
अनु.ष्ट्व.ऐ.पा.- क्षमतासंिधयनपा अन्यतमं वचनोतु
ठ्यक्रमाणां अथिा
तृतीयम् १(४) पाठ्यक्रमाणां वनकायात्
वनकायात् सकायायवधगमम/् २२
अथिा अन्यतमं वचनोतु (२)
अन्यतमं वचनोतु विनेयता/परियो
अन.ु वि.म.ू पा -९(४) पाठ ् यक्रमाणा ं (२) जना/सामदु ावय
वनकायात् अन्यतमं
कं विस्तािणम्
वचनोतु, सामान्यम्
(स.प्र.प.सावि.)
ऐवच्िकम-् ३ (४)
(२)

18
अन.ु वि.म.ू पा - पाठ्यक्रमाणां कौिलसंिधयन
१०(४) वनकायात् अन्यतमं पाठ्यक्रमाणां
अन.ु वि.म.ू पा - वचनोतु, वनकायात्
११(४) अनु.ष्ट्व.ऐ.पा.– २ क्षमतासंिधयनपा अन्यतमं वचनोतु
(४) ठ्यक्रमाणां अथिा
चतुथाम् पाठ्यक्रमाणां वनकायात्
अथिा वनकायात् सकायायवधगमम/् २२
अन्यतमं वचनोतु (२)
विकल्परूपेण अन्यतमं वचनोतु विनेयता/परियो
अन.ु वि.म.ू पा -
पाठ्यक्रमाणां (२) जना/सामदु ावय
१२(४)
वनकायात् अन्यतमं कं विस्तािणम्
वचनोतु, सामान्यम् (स.प्र.प.सावि.)
ऐवच्िकम-् ४ (४) (२)
चतुथासमसत्रस्य सम्पूतौ अपेष्ट्क्षतानां ८८ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक-पत्रोपार्े:
योग:= ८८
(अध्ययनस्य / अनुिासनस्य क्षेत्रे) अलंकरररयन्ते ।
अन.ु वि.म.ू पा. -१३(४) पाठ्यक्रमाणां पाठ्यक्र एकं
अन.ु वि.म.ू पा. -१४(४) वनकायात् माणां कौिलसंिधयनपाठ्यक्र
अन्यतमं वनकायात् मं वचनोतु
अन.ु वि.म.ू पा -१५(४)
पञ्चमम् वचनोत,ु अन्यतमं अथिा
अनु.ष्ट्व.ऐ.पा. वचनोत,ु २२
सकायायवधगमम/् विनेय
–३ (४) सामान्यम् ता/परियोजना/सामदु ा
ऐवच्िकम् वयकं विस्तािणम्
-५ (४) (स.प्र.प.सावि.) (२)
19
अन.ु वि.म.ू पा -१६(४) पाठ्यक्रमाणां पाठ्यक्र एकं
अन.ु वि.म.ू पा -१७(४) वनकायात् माणां कौिलसंिधयनपाठ्यक्र
िष्म् अन्यतमं वनकायात् मं वचनोतु
अन.ु वि.म.ू पा -१८(४)
वचनोत,ु अन्यतमं अथिा
अनु.ष्ट्व.ऐ.पा. २२
वचनोत,ु सकायायवधगमम/् विनेय
– ४ (४) सामान्यम् ता/परियोजना/सामदु ा
ऐवच्िकम् वयकं विस्तािणम्
-६ (४) (स.प्र.प.सा.) (२)
िष्समसत्रस्य सम्पूतौ अपेष्ट्क्षतानां १३२ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक-उपार्े: योग:= १३२
(अध्ययनस्य / अनुिासनस्य क्षेत्रे) अलंकरररयन्ते ।
त्रीन् अन.ु वि.ऐ.पाठ्यक्रमान् प्रधाने लघि ु ोधप्रबन्ध:(६)
(३x४) वचनोतु अथिा गौणे
अथिा लघि ु ोधप्रबन्ध: (६)
द्वौ अन.ु वि.ऐ.पाठ्यक्रमे अथिा िैक्षवणकी २२
(२x४) एिचच एकं परियोजना/ उद्यवमता (६)
सप्तमम् अन.ु वि.म.ू पा. -१९(४) सामान्यम् ऐवच्िकं (४)
पाठ्यक्रमं वचनोतु
अथिा
एकं अन.ु वि.ऐ.पाठ्यक्रमं
एिचच द्वौ सा.ऐ. (४)
पाठ्यक्रमौ वचनोतु
20
अथिा
सिायन् त्रीन् सा.ऐ.
पाठ्यक्रमान् ७,८,९ (३x४)
(योग: = १२)

त्रीन् अन.ु वि.ऐ.पाठ्यक्रमान् प्रधाने लघि ु ोधप्रबन्ध:(६)


(३x४) वचनोतु अथिा गौणे
अथिा लघि ु ोधप्रबन्ध: (६)
द्वौ अन.ु वि.ऐ.पाठ्यक्रमौ अथिा िैक्षवणकी
(२x४) एिचच एकं परियोजना/ उद्यवमता (६)
सामान्यम् ऐवच्िकं (४)
पाठ्यक्रमं वचनोतु
अष्टमम् अन.ु वि.म.ू पा.-२०(४) अथिा २२
एकम् अन.ु वि.ऐ.पाठ्यक्रमं
एिचच द्वौ सा.ऐ. (४)
पाठ्यक्रमौ वचनोतु
अथिा
सिायन् त्रीन् सा.ऐ.
१०,११,१२(३x४) (योग:
= १२)

21
अष्टमसमसत्रस्य सम्पूतौ अपेष्ट्क्षतानां १७६ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक (अध्ययनस्य / सम्पूणायोगः=
अनुिासनस्य क्षेत्रे) (प्रबन्र्ेन / िैक्षष्ट्णकी पररयोजनायाः/ उद्यष्ट्मतायाः सह ससम्मान:) अथवा (अनुिासन-१(प्रर्ान) १७६
सष्ट्हतं अनि
ु ासन-२ (गौणम)् सष्ट्हतं िोर्सहससम्मान:) अलक ं रररयन्ते ।

* तृतीये चतथु े च समसत्रे द्वाभ्यां विश्वासमानाङ्काभ्यां प्रत्येकं समसत्रे एकं ‘कौिलसंिधयनपाठ्यक्रमम’् अथिा विकल्परूपेण
सकायायवधगमम/् विनेयताताम:् /परियोजनानाम:् /सामदु ावयकविस्तािणं चेतंु विकल्प: भविरयवत ।
** तृतीये चतथु े च समसत्रे एकं अन.ु वि.म.ू पाठ्यक्रमम् अथिा एकं सामान्यैवच्िकं (सा.ऐ.) चेतंु विकल्प: भविरयवत ।
*** पचचमे षष्ठे च समसत्रे द्वाभ्यां विश्वासमानाङ्काभ्यां प्रत्येकं समसत्रे एकं ‘कौ.सं.पा.’ अथिा विकल्परूपेण
सकायायवधगमम/् विनेयताम:् /परियोजनाम:् /सामदु ावयकविस्तािणं चेतंु विकल्प: भविरयवत ।
# सप्मे अष्टमे च समसत्रे त्रयः विकल्पा: भविरयवन्त-
१. प्रत्येकं चतवु ियश्वासमानाङ्कभाजां त्रयाणाम् अन.ु वि.म.ू पाठ्यक्रमाणां चयनम् अथिा
२. प्रत्येकं चतवु ियश्वासमानाङ्कभाजां द्वयोः अन.ु वि.म.ू पाठ्यक्रमयोः एकस्य च सा.ऐ. इत्यस्य चयनम् अथिा
३. प्रत्येकं चतवु ियश्वासमानाङ्कभाजां एकस्य अन.ु वि.म.ू पाठ्यक्रमयोः च चयनम् अथिा
४. चतवु ियश्वासमानाङ्कभाजां त्रयाणाम् सा.ऐ. पाठ्यक्रमाणां चयनम् ।
^ अन.ु वि.म.ू पाठ्यक्रमेषु अन्यतमः विषयः िोधप्रविवधः षष्ठसप्मसमसत्रयोः प्रस्तावितो विद्यते । यः िात्रः/िात्रा िा विविधानि
ु ासवनकाध्ययने वनितः / वनिता त्रीन् म्ु यविषयान्
विषयीकिोवत, तेन / तया िोधप्रविवधः विषयः षष्ठे समसत्रे एि चयनीयः स्यात् । यद्यसौ चतथु े िषे वत्रषु म्ु यविषयेषु अन्यतमं चेतवु मच्िवत । यवद कश्चन िात्रः िोधप्रविवधं
अन्यानि ु ासनाङ्गभतू म् इच्िवत तवहय सः/सा विषयमेनं तदैि स्िीकतंु िक्नोवत यदा तदनि ु ासनं तस्य/तस्याः गौणमनुिासनं स्यात् । उक्तप्रकािे णाधीतः अन्यानि
ु ासनाङ्गभतू ः
िोधप्रविवधविषयः सा.ऐ. पाठ्यक्रमत्िेन मस्ं यते ।

22
८. ष्ट्टप्पणी
१. प्रिेिस्तिीया अहयता – पचचमस्तिे प्रिेिाय सामान्योपलम्भकोवटः १२ स्तिस्य
सफलसमापनानन्तिमवधगतम् माध्यवमकविद्यालयत्यागप्रमाणपत्रमवस्त । स्नातकप्रथमिषे
प्रिेिाथं काययक्रमः तेभ्यश्िात्रेभ्यः सल ु भः ये प्रिेिस्य आिश्यकतां धाियवन्त, यत्र
प्रिेिवनयमनकाययक्रमे िवणयता: विक्षाया: माध्यवमकस्तिे वििेवषताः प्रावप्स्तिाः समाविष्टाः
सवन्त । स्नातकप्रमाणपत्रकाययक्रमे प्रिेिः प्रावथयनः स्नातककाययक्रमं ग्रहीतंु पिू वयतंु चौपवयकानां
प्रमाणानां मल्ू याङ्कनम् (िैवक्षकोपलवब्धसवहतं) अिलम्ब्य वस्थतः । यच्च
साक्ष्यप्रमाणमच्ु चविक्षायां प्रस्तावितेषु विश्वविद्यालयानदु ानायोगस्य
विविधप्रिेिवनकासप्रणालीपिकवनदेिेषु सवु नवदयष्टमवस्त ।
२. एकस्योपलवब्धपाठ्यक्रमस्य कृ ते कवत होिात्मकः कालो वनयतः स्यावदत्येतस्य
वनधायिणमेतद्गतव्या्यानस्यानव्ु या्यानस्य प्रायोवगककाययस्य च घटकस्य परिमाणेन भविरयवत।
३. प्रत्येकं िात्रः प्रथमवद्वतीयिषययोः क्रमेण “पयायििणविज्ञानं सन्धािणीयविकासश्च” इवत
पाठ्यक्रममिश्यं पवठरयवत । अस्य पाठ्यक्रमस्य द्वौ भागौ स्तः - प्रथमो भागो वद्वतीय भागश्च ।
िात्र एतौ भागौ यथाक्रमं प्रथमिषे ( प्रथम/वद्वतीयसत्रे) वद्वतीयिषे ( तृतीय/चतथु यसत्रे) च
पवठरयवत । प्रत्येकं भागस्य द्वौ विश्वासमानाङ्कौ स्तः । कौिलिृविपाठ्यक्रमाणां समिाये
भाषासम्बिाः पाठ्यक्रमा अवप समाविष्टाः सवन्त । अत्र
भाितसंविधानस्यष्टम्यामनसु च्ू यामङ्वकता भाषाः सवन्त । इयं सचू ी समये समये परिितयते ।
विश्वविद्यालयोपध्ययनाध्यापनकमयवण महाविद्यालयेभ्य (यत्र एतासां भाषाणा अभीष्टा
अध्यापका न सवन्त) एतदथयमके िश्यकसाहाय्यं प्रदास्यवत ।
४. प्रमाणपत्राणां संघटना : िात्रा: गड्डरिकाप्रिाहं वहत्िा स्िाहयतानां स्िोपलब्धीनां चानरू ु पं
स्िलक्ष्यं स्िप्रत्यािां चानक ु लय्य स्िीयं प्रमाणपत्रं स्ियमवप घटवयतमु हयवन्त ।
५. कवश्चच्िात्रो यवद कवस्मंवश्चदनिु ासने म्ु यपाठ्यक्रमरूपेण
वत्रिषीयस्नातकप्रमाणपत्रकाययक्रममवतयापयवत (उदाहिणाथयमाङ्गल्यां स्नातकप्रवतष्ठा,
िावणज्ये स्नातकप्रवतप्ठा, भौवतक्यां स्नातकप्रवतष्ठा, एिमन्ये तथाविधाः काययक्रमाः ), सः
तवस्मन्ननि ु ासने अपल्पतोपल्पं ८०वमतान् विश्वासमानाङ्कानिाप्स्यवत । िात्रस्तवस्मन्ननि ु ासने
प्रवतष्ठाप्रमाणपत्रं लप्स्यते यवद स षष्ठं समसत्रं पिू वयत्िैि वनगयच्िवत ।
६. कवश्चच्िात्रो यद्येकावधके पनि ु ासने म्ु यपाठ्यक्रमरूपेण
वत्रिषीयस्नातकप्रमाणपत्रकाययक्रममवतयापयवत (उदाहिणाथं सामावजकविज्ञाने मानविक्यां िा
स्नातकम्, जीिनविज्ञाने विज्ञानस्नातकम,् भौवतकविज्ञाने विज्ञानस्नातकम्, गवणतिास्त्रेषु
विज्ञानस्नातकम,् िावणज्याध्ययने स्नातकम,् एिवं िधेषु अपिे षु िा काययक्रमेष)ु , सः तवस्मन्
विविधानि ु ासवनकाध्ययनपाठ्यक्रम–क्षेत्रे स्नातकप्रमाणपत्रं लप्स्यते, यद्यसौ षष्ठं समसत्रं
पिू वयत्िैि वनगयच्िवत ।

23
७. यवद कवश्चतच्िात्रः िोधसहकृ तं वकवचचत् चातिु यवषयकं प्रवतष्ठाप्रमाणपत्रं पवठतवु मच्िवत ततः सः
विविष्टैवच्िकपाठ्यक्रमरूपेण षष्ठेपष्टमे िा समसत्रेषिोधप्रविवधपाठ्यक्रमिश्यमेि गृह्णीयात् ।
८. चातिु यवषयककाययक्रमे लघि ु ोधप्रबन्धः/िैवक्षकपरियोजना/उद्यवमता इत्यादयः सप्मे समसत्रे
प्रािभ्याष्टमे पवू तयमेरयवन्त । उपरितनेषु वत्रषु मध्ये गृहीतस्य विकल्पस्य कस्यवचदवप
सप्माष्टमसमसत्रयोिन्ते संसचू नं मल्ू यांकनं च यथाहं भवितािौ ।
९. लघि ु ोधप्रबन्धः म्ु यगौणानि ु ासनयोः अन्तिनि ु ासवनके उभयात्मके िा कतंु िक्यते ।
१०. षष्टवबन्दौ प्रवतपादनानगु णु ं यवद कवश्चत् िात्रः स्नातकपदव्यै चतथु े िषेपवप अविितं पठवत पनु ः
िा तत्र प्रवििवत तदा सः के िलं एकं वकवचचदनि ु ासनं वचनयु ात् यत् तेन गतषट्समसत्रे
मल ू पाठ्यतया पवठतं भिेत् । एतच्च कृ त्िा सः सप्ाष्टसमसत्रयोः चैतेभ्यः २–६– भ्यः
विश्वासमानांकम् अजययेत् । तत्र सः लघि ु ोधप्रबन्धः/ िैवक्षकपरियोजना/ उद्यवमता इत्यावदषु
कवचचदेकं िृणयु ात् ।
११. यवद कवश्चत् पचचमवबन्दौ वनवदयष्टः िात्रः समाने एिानि ु ासने सप्माष्टमयोः समसत्रयोः अध्येतंु
पनु ः प्रवििवत, तथा च निमवबन्दौ वनवदयष्टं लघि ु ोधप्रबन्धं िचयवत, पिन्तु वकवचचत्
गौणमनि ु ासनं नैि पवठतं तदा अष्टमसमसत्रस्य ससाफल्यपणू यतायां सत्यां तस्मै/तस्यै
“िोधसहकृ त-प्रवतष्ठा” इवत उपावधः प्रदास्यते ।
१२. षष्ठवबन्दौ संकेवतताय िात्राय अष्टमसमसत्रस्य ससाफल्यसम्पतू ौ तवस्मन् विविधानि ु ासवनके
अध्ययने प्रवतष्ठा-पदिी प्रदास्यते । उदाहिणाथं–सामवजकविज्ञानस्नातकप्रवतष्ठा,
सस्ं कृ तस्नातकप्रवतष्ठा, गवणतीयविज्ञानस्नातकप्रवतष्ठा, िावणज्याध्ययनस्नातकप्रवतष्ठा,
इत्यादयः । म्ु यगौणयोः सक ं े तनं क्रमेण उपरि III(३)(ब) अथ च III(५)(ब), इत्येतेषु वबन्दषु ु
सचू नानगु णु ं भविरयवत उदाहिणाथं, यवद कश्चनिात्रः समाजविज्ञान/मानविकी–स्नातकप्रवतष्ठा-
विषयं इवतहास-िाजनीवतविज्ञान–वहन्दी विषयान् कोिपाठ्यक्रमतया पठवत, इवतहासविषये च
यवद ८ अन.ु वि.म.ू -भ्यः ९ अन.ु वि.ऐ.श्च अल्पतोपल्पं ८० विश्वासमानाङ्कान् समजययवत,
इवतहाससम्बिे विषये च यवद लघि ु ोधप्रबन्धं समपययवत तदा अष्टमसमसत्रस्य सफलसम्पतू ौ
इवतहासे म्ु यत्िं अिाप्स्यवत । सोपयं िात्रः िाजनीवतिास्त्रे वहन्दीभाषायां िा गौणत्िमिाप्स्यवत
यवद सः ६ अन.ु वि.म.ू -भ्यः १ अन.ु वि.ऐ.–तश्च अल्पतोपल्पं २८ विश्वासमानाङ्कान् समजययवत

१३. उपरि पचचमवबन्दौ वनवदयष्टः स एिाध्येता के िलं तदनि ु ासने िोधसहकृ तस्नातकप्रवतष्ठाम्
अिाप्स्यवत यः चतथु यिषे सप्माष्टमसमसत्रयोः गौणम्ु यविषययोः अन्यतिवस्मन्
लघि ु ोधप्रबन्धं लेवितंु वचनोवत । यथा, भौवतकविज्ञाने स्नातकप्रवतष्ठाम् अधीयानः
कश्चनच्िात्रः भौवतकविज्ञाने सप्माष्टमसमसत्रसम्बिे च कवस्मंवश्चद् गौणविषये यवद
प्रबन्धमािचयवत तदैि सः भौवतकविज्ञाने िोधसहकृ तस्नातकप्रवतष्ठापदिीं लप्स्यते ।
गौणम्ु यविषयाः क्रमेण ३(३)(अ) तथा च ३(५)(ब) इत्येतेषु वबन्दषु ु िवणयतानां समयानां
परिपत्ू यायधािे ण वनश्चेरयन्ते ।

24
१४. कश्चनच्िात्रो यवद सप्माष्टमसमसत्रयोः लघि ु ोधप्रबन्धिचनं विहाय िैक्षवणकपरियोजनां
उद्यवमतां िा स्िीकिोवत तथा च सबं िेषु सा.ऐ., अन.ु वि.म.ू , कौ.स.ं पा. स.प्र.प.सावि. च
इत्यावदषु २८ विश्वासमानांकं समजययवत तदा असौ िैक्षवणकपरियोजनायां उद्यवमतायां िा
गौणप्रमाणपपत्रं लप्स्यते । स च प्रसङ्गानगु णु ं तन्म्ु येपनिु ासने गौण्यां िैक्षवणकपरियोजनायां
उद्यवमतायां िा िैक्षवणकपरियोजनासहकृ ता उद्यवमतासहकृ ता िा स्नातकप्रवतष्ठापदिी भवितंु
िक्नोवत । यद्यसौ आिश्यकावन २८ विश्वासमानाङ्कान् समजयवयतंु न प्रभिवत तदा सः तवस्मन्
म्ु येपनि
ु ासने िैक्षवणकपरियोजनासहकृ तां उद्यवमतासहकृ तां िा स्नातकप्रवतष्ठापदिीं प्राप्मु ्
अहयवत ।
१५. कश्चन िात्रो यवद चातिु यवषयकीं योजनां परिपालयवत तवहय अष्टमसमसत्रस्य परिपतू ायिमरु मै समवु चतं
प्रमाणपत्रं प्रदास्यते ।
१६. वनःसिणविकल्पाः - िात्रेण के नवचत् प्रवतसमसत्रं न्यन ू तमं १८ विश्वासमानाङ्का: अवधकतमं च
२६ विश्वासमानाङ्काः समजयनीयावन भविरयवन्त । तथावप, िात्रा मन््यन्ते यत्ते २२
विश्वासमानाङ्कानिश्यमजययेयःु । एषा व्यिस्था िात्राणां समसत्रिः िैक्षवणकभािस्य
लघक ू िणाय स्िगत्यनगु णु ं विक्षणाय च ितयते । सम-समसत्राणामन्ते यश्िात्रो वनःसतंु वनवश्चनोवत
अमनु ा स्नातकप्रमाणपत्रम-् स्नातकपत्रोपावध:-तदनि ु ासने स्नातकपदिी- इत्यादीनां
लब्धयेपवनिायय विश्वासामानाङ्कम् अिश्यं समजयनीया भविरयवत । (अधोवनवदयष्टायां
चतःु सं्याकसािण्यां विििणं प्रदत्तम)्
सारिणी-४
संख्या पिवीप्रिानप्रकारा: ष्ट्नःसरणष्ट्स्थष्ट्तः पिवीप्रिानाय
अवश्यसमजानीया
ष्ट्न
ष्ट्वश्वासमाना
ङ्काः
१ स्नातकप्रमाणपत्रम् तदनि ु ासने अध्ययनक्षेत्रे वद्वतीयसमसत्रस्य ४४
िा सफलपरिपत्ू ययनन्तिम्
२ स्नातकपत्रोपावध: तदनि ु ासने अध्ययनक्षेत्रे चतथु यसमसत्रस्य ८८
िा सफलपरिपत्ू ययनन्तिम्
३ तदनि ु ासने अध्ययनक्षेत्रे िा स्नातकप्रवतष्ठा षष्ठसमसत्रस्य १३२
(एकल–मल ू मनिु ासनपाठ्यक्रमस्य कृ ते) सफलपरिपत्ू ययनन्तिम्

25
४ विविधानि ु ासनपाठ्यक्रमे स्नातकप्रवतष्ठा षष्ठसमसत्रस्य १३२
(विविधानि ु ासवनकपाठ्यक्रमस्य कृ ते । ) सफलपरिपत्ू ययनन्तिम्
५ अनि ु ासने(एकलमल ू मनि
ु ासनपाठ्यक्रमा अष्टमसमसत्रस्य १७६
त्के ) िोध–िैवक्षकपरियोजना सफलपरिपत्ू ययनन्तिम्
उद्यवमतान्यतिसहकृ ता स्नातकप्रवतष्ठा
६ स्नातकप्रवतष्ठा अष्टमसमसत्रस्य १७६
(विविधानि ु ासवनकपाठ्यक्रमक्षेत्रस्य कृ ते) सफलपरिपत्ू ययनन्तिम्

१७. प्रत्येकं पाठ्यक्रमस्य िीषयकं, कूटसं्या, विश्वासमानाङ्कम,् पाठघटकावन, अनव्ु या्यानम्


प्रयोगकायं, तत्पाठ्यक्रमचयनाय पिू णीया आिश्यक्यः सचू नाः, तत्पाठ्यक्रमस्य
व्यिस्थापकमहाविद्यालयाः- एतत्सिं सव्ु या्यास्यन्ते (कृ पया सािणीसं्या ५ अिलोक्यताम)्
। पाठ्यक्रमं ग्रहीतमु नसा िात्रेण तस्य अिश्याहयताः प्रपिू णीयाः स्यःु ।

26
साररणी – ५
(सािण्यां प्रदत्तान्यदु ाहिणावन वदङ्मात्रावण । )

क्रम- पाठ्यक्रम ष्ट्वश्वासमाना पाठ्यक्रमघटकाष्ट्न


पाठ्यक्रमकूटम् पाठ्यक्रमस्य अहाताः
संख्या िीिाकम् ङ्कम् व्याख्यानम् अनुव्याख्यानम् प्रायोष्ट्गकम्
१. अ अन.ु वि.म.ू पा. ०१ ०४ ३ ० १ वकमवप न
२. ब अन.ु वि.म.ू पा. ०५ ०४ २ ० २ अन.ु वि.म.ू पा.०१ उत्तीणय:
३. स सा.ऐ.०१ ०४ ३ १ ० वकमवप न
४. द सा.ऐ.०३ ०४ ३ १ ० सा.ऐ. ०१ उत्तीणय:
५. प कौ.सं.पा.०१ ०२ १ ० १ वकमवप न

साररणी – ६
ष्ट्नििानम-् १ ष्ट्वष्ट्वर्ानुिासष्ट्नकपाठ्यक्रमाणाम् अध्ययनस्य स्ना.पा.सं प्रष्ट्तमानम्
समसत्रम् मूलम् ऐष्ट्छिकम् सामान्यम् क्षमतासंवर्ानपा कौिलसवं र्ा सकायााष्ट्र् मूल्ययोजनपा सम्पूणा:
(अन.ु ष्ट्व.मू.पा.) (अनु.ष्ट्व.ऐ. ऐष्ट्छिकम् ठ्यक्रम: न पाठ्यक्रम: गमम/् ठ्यक्रम: (२) ष्ट्वश्वासमानां
पा.) (सा.ऐ.) (क्ष.स.ं पा.) (कौ.स.ं पा.) ष्ट्वनेयता/ क:
पररयोजना
/सामुिाष्ट्य
कष्ट्वस्तार
णम् (२)
27
अनि
ु ासन अ १- (४) पाठ्यक्रमाणां
वनकायात् क्षमतासंिधयनपा
अनि ु ासन ब १- (४) पाठ्यक्रमाणां पाठ्यक्रमाणां
अन्यतमं ठ्यक्रमाणां
वनकायात् वनकायात्
प्रथमम् वचनोतु । वनकायात् २२
अन्यतमं अन्यतमं वचनोतु
अनि सामान्यम ् अन्यतम ं वचनोत ु
ु ासन स १- (४) वचनोतु (२) (२)
ऐवच्िकम-् १ (२)
(४)
अनि ु ासन अ २- (४) पाठ्यक्रमाणां
वनकायात् क्षमतासंिधयनपा
अनि ु ासन ब २- (४) पाठ्यक्रमाणां पाठ्यक्रमाणां
अन्यतमं ठ्यक्रमाणां
वनकायात् वनकायात्
वद्वतीयम् वचनोतु वनकायात् २२
अन्यतमं अन्यतमं वचनोतु
अनि सामान्यम ् अन्यतम ं वचनोत ु
ु ासन स २- (४) वचनोतु (२) (२)
ऐवच्िकम-् २ (२)
(४)
प्रथमे वद्वतीये च समसत्रयो: अपेवक्षतानां ४४ विश्वासमानाङ्कानाम् अजयनानन्तिं िात्रा: तेषां वनगयमे स्नातक-प्रमाणपत्रेण
योग:= ४४
(बहुविषयकाध्ययनस्य क्षेत्रे) अलक ं रिरयन्ते ।
अनि ु ासन अ ३- (४) पाठ्यक्रमाणां वनकायात् क्षमतासिं धयनपा कौिलसंिधयन
पाठ्यक्रमाणां वनकायात्
तृतीयम् अन्यतमं वचनोतु, अन.ु वि.ऐ. ठ्यक्रमाणां पाठ्यक्रमाणां २२
अन्यतमं वचनोतु (२)
अनि ु ासन ब ३- (४) अ/ब/स (४) वनकायात् वनकायात्

28
अथिा अन्यतमं वचनोतु अन्यतमं वचनोतु
पाठ्यक्रमाणां वनकायात् (२) अथिा
अन्यतमं वचनोतु, सामान्यम् सकायायवधगमम/्
ऐवच्िकम-् ३ (४) विनेयता/परियो
अनिु ासन स ३- (४)
जना/सामदु ावय
कविस्तािणम्
(स.प्र.प.सावि.)
(२)
कौिलसंिधयन
अनि ु ासन अ ४- (४) पाठ्यक्रमाणां
अनि ु ासन ब ४- (४) पाठ्यक्रमाणां वनकायात् वनकायात्
क्षमतासंिधयनपा अन्यतमं वचनोतु
अन्यतमं वचनोतु, अन.ु वि.ऐ.
अनि ु ासन स ४- (४) अ/ब/स (४) ठ्यक्रमाणां अथिा
पाठ्यक्रमाणां वनकायात्
चतथु यम् वनकायात् सकायायवधगमम/् २२
अथिा अन्यतमं वचनोतु (२)
अन्यतमं वचनोतु विनेयता/परियो
विकल्परूपेण सामान्यम्
(२) जना/सामदु ावय
ऐवच्िकम-् ४ (४)
कविस्तािणम्
(स.प्र.प.सावि.)
(२)
चतुथासमसत्रस्य सम्पूतौ अपेष्ट्क्षतानां ८८ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक-पत्रोपार्े: योग:= ८८
(बहुष्ट्वियकाध्ययनस्य क्षेत्रे) अलंकरररयन्ते ।

29
अनिु ासन अ ५- (४) पाठ्यक्रमाणां वनकायात् अन्यतमं पाठ्यक्रमाणां एकं कौ.स.ं पाठ्यक्रमं
अनि वचनोतु, अन.ु वि.म.ू पा. अ/ब/स – वनकायात् वचनोतु अथिा
ु ासन ब ५- (४)
(४) अन्यतमं सकायायवधगमम/् विनेयता
पचचमम् अन ि
ु ासन स ५- (४) वचनोतु /परियोजना/सामदु ावयक २२
सामान्यम् विस्तािणम्
ऐवच्िकम-् ५ (स.प्र.प.सावि.) (२)
(४)
अनि ु ासन अ ६- (४) पाठ्यक्रमाणां वनकायात् अन्यतमं पाठ्यक्रमाणां एकं कौ.सं.पाठ्यक्रमं
अनि ु ासन ब ६- (४) वचनोतु, अन.ु वि.म.ू पा. अ/ब/स – वनकायात् वचनोतु अथिा
(४) अन्यतमं सकायायवधगमम/् विनेयता
अनि ु ासन स ६- (४)
षष्ठम् वचनोतु /परियोजना/सामदु ावयक २२
सामान्यम् विस्तािणम्
ऐवच्िकम-् ६ (स.प्र.प.सावि.) (२)
(४)
िष्समसत्रस्य सम्पूतौ अपेष्ट्क्षतानां १३२ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक-उपार्े: योग:= १३२
(बहुष्ट्वियकाध्ययनस्य क्षेत्रे) अलंकरररयन्ते ।

30
त्रीन् अन.ु वि.ऐ.पाठ्यक्रमान् (३x४) वचनोतु प्रधाने
अथिा लघि ु ोधप्रबन्ध:(४+२)
द्वौ अन.ु वि.ऐ.पाठ्यक्रमौ (२x४) एिचच एकं अथिा गौणे
सा.ऐ. (४) पाठ्यक्रमं वचनोतु लघि ु ोधप्रबन्ध: (४+२)
अथिा अथिा िैक्षवणकी
सप्मम् अन.ु वि.म.ू पा.- (४) २२
एकं अन.ु वि.ऐ.पाठ्यक्रमं एिचच द्वे सा.ऐ. (४) परियोजना/ उद्यवमता
पाठ्यक्रमं वचनोतु (४+२)
अथिा
सिायन् त्रीन् सा.ऐ. ७,८,९
(योग: = १२)
त्रीन् अन.ु वि.ऐ.पाठ्यक्रमान् (३x४) वचनोतु प्रधाने
अथिा लघि ु ोधप्रबन्ध:(४+२)
द्वौ अन.ु वि.ऐ.पाठ्यक्रमौ (२x४) एिचच एकं अथिा गौणे
सा.ऐ. (४) पाठ्यक्रमं वचनोतु लघि ु ोधप्रबन्ध: (४+२)
अष्टमम् अन.ु वि.म.ू पा.- (४) अथिा अथिा िैक्षवणकी २२
एकं अन.ु वि.ऐ.पाठ्यक्रमं एिचच द्वे सा.ऐ. (४) परियोजना/ उद्यवमता
पाठ्यक्रमं वचनोतु (४+२)
अथिा
सिायन् त्रीन् सा.ऐ. १०,११,१२ (योग: = १२)
अष्टमसमसत्रस्य सम्पूतौ अपेष्ट्क्षतानां १७६ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक (बहुष्ट्वियकाध्ययनस्य योग:= १७६
क्षेत्रे) (िैक्षष्ट्णकी पररयोजनायाः/ उद्यष्ट्मतायाः सह ससम्मान:) अलंकरररयन्ते ।

31
@# इदं सघं टनं तृतीयायां तावलकायां प्रदत्ते सामान्यस्नातकपाठ्यक्रमसघं टने आधारितमवस्त । इदं वह सघं टनं तान् काययक्रमानालक्ष्य प्रासवं गकतामािहवत, यत्र
म्ु यपाठ्यक्रमत्िेन एकावधके भ्योपनि ु ासनेभ्यः प्राथम्यं प्रदीयते । जीिनविज्ञानेषु स्नातकवमवत भौवतकविज्ञानेषु स्नातकवमत्येिं विधावन अन्यावन िा
अध्ययनस्य विविधानि ु ासवनकावन क्षेत्रावण तथाविधत्िेन भवितमु हयवत ।

ष्ट्नििानम-् २ एकाष्ट्र्कमल ू ानि


ु ासष्ट्नकपाठ्यक्रमानाम् अध्ययनस्य स्ना.पा.स.ं प्रष्ट्तमानम्
समसत्रम् मूलम् (अनु.ष्ट्व.मू.पा.) ऐष्ट्छि सामा क्षमतासंव कौिलसवं र्ा सकायाा मूल्ययोजनपाठ्यक्रम: सम्पूणाा:
कम् न्यम् र्ानपाठ्य नपाठ्यक्रम: ष्ट्र्गम (२) ष्ट्वश्वासमानाङ्का:
(अनु. ऐष्ट्छि क्रम: (कौ.स.ं पा.) म/्
ष्ट्व.ऐ. कम् (क्ष.स.ं पा.) ष्ट्वनेय
पा.) (सा.ऐ.) ता/
पररयो
जना/
सामुिा
ष्ट्यकष्ट्व
स्तारण
म(् २)
प्रथमम् अन.ु वि.म.ू पा. - सामान्यै क्षमतासंिधय पाठ्यक्रमाणां पाठ्यक्रमाणां वनकायात् २२
१(अ/ब) वच्िक नपाठ्यक्र वनकायात् अन्यतमं वचनोतु (२)
अनि ु ासन अ१ भाषाणां माणां अन्यतमं

32
अनि
ु ासन ब१ वनकाया वनकायात् वचनोतु (२)
त् अन्यतमं
अन्यतमं वचनोतु (२)
वचनोतु
भाषा-
१*
सामान्य
म्
ऐवच्िक
म-् १
(४)
वद्वतीयम् अन.ु वि.म.ू पा. - सामान्यै क्षमतासिं धय पाठ्यक्रमाणां पाठ्यक्रमाणां वनकायात् २२
२(अ/ब) वच्िक नपाठ्यक्र वनकायात् अन्यतमं वचनोतु (२)
अनि ु ासन अ२ भाषाणां माणां अन्यतमं
वनकाया वनकायात् वचनोतु (२)
अनि
ु ासन ब२
त् अन्यतमं
अन्यतमं वचनोतु (२)
वचनोतु
भाषा-
२*
सामान्य

33
म्
ऐवच्िक
म-् २
(४)
प्रथमे ष्ट्ितीये च समसत्रयो: अपेष्ट्क्षतानां ४४ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: तेिां ष्ट्नगामे स्नातक-प्रमाणपत्रेण योग:= ४४
(बहुष्ट्वियकाध्ययनस्य क्षेत्रे) अलंकरररयन्ते ।
अन.ु वि.म.ू पा. - सामान्यैवच्िक क्षमतासंिधयनपा कौिलसंिधयन पाठ्यक्रमाणां वनकायात् अन्यतमं २२
३(अ/ब) भाषाणां ठ्यक्रमाणां पाठ्यक्रमाणां वचनोतु (२)
अनि ु ासन अ३ वनकायात् वनकायात् वनकायात्
अन्यतमं अन्यतमं वचनोतु अन्यतमं वचनोतु
अनि ु ासन ब३ वचनोतु भाषा- (२) अथिा
तृतीयम् ३* सामान्यम् सकायायवधगमम/्
ऐवच्िकम-् ३ विनेयता/परियो
(४) जना/सामदु ावय
कविस्तािणम्
(स.प्र.प.सावि.)
(२)
अन.ु वि.म.ू पा. - सामान्यैवच्िक क्षमतासंिधयनपा कौिलसंिधयन पाठ्यक्रमाणां वनकायात् अन्यतमं २२
४(अ/ब) भाषाणां ठ्यक्रमाणां पाठ्यक्रमाणां वचनोतु (२)
चतथु यम् वनकायात् वनकायात् वनकायात्
अनि ु ासन अ४
अन्यतमं अन्यतमं वचनोतु अन्यतमं वचनोतु

34
अनि
ु ासन ब४ वचनोतु भाषा- (२) अथिा
४* सामान्यम् सकायायवधगमम/्
ऐवच्िकम-् ४ विनेयता/परियो
(४) जना/सामदु ावय
कविस्तािणम्
(स.प्र.प.सावि.)
(२)
चतथ
ु ासमसत्रस्य सम्पतू ौ अपेष्ट्क्षतानां ८८ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: स्वेिां ष्ट्नगामे स्नातक-पत्रोपाष्ट्र्ना योग:= ८८
(बहुष्ट्वियकाध्ययनस्य क्षेत्रे) अलंकरररयन्ते ।
अन.ु वि.म.ू पा. - पाठ्यक्रमाणां पाठ्यक्रमाणां एकं
५(अ/ब) वनकायात् वनकायात् कौ.स.ं पाठ्यक्रमं
अनि ु ासन अ५ अन्यतमं अन्यतमं वचनोतु वचनोतु अथिा
अनि ु ासन ब५ वचनोतु, सामान्यम् सकायायवधगमम/् विने
पचचमम् २२
अन.ु वि.ऐ.पा.- ऐवच्िकम-् ५ यता/परियोजना/सा
१(अ/ब/स) (४) मदु ावयकविस्तािणम्
(४) (स.प्र.प.सावि.) (२)

अन.ु वि.म.ू पा. - पाठ्यक्रमाणां पाठ्यक्रमाणां एकं


षष्ठम् ६(अ/ब) वनकायात् वनकायात् कौ.सं.पाठ्यक्रमं २२
अनि ु ासन अ६ अन्यतमं अन्यतमं वचनोतु वचनोतु अथिा

35
अनि
ु ासन ब६ वचनोतु, सामान्यम् सकायायवधगमम/् विने
अन.ु वि.ऐ.पा.- ऐवच्िकम-् ६ यता/परियोजना/सा
२(अ/ब) (४) (४) मदु ावयकविस्तािणम्
(स.प्र.प.सावि.) (२)
िष्समसत्रस्य सम्पूतौ अपेष्ट्क्षतानां १३२ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: स्वेिां ष्ट्नगामे स्नातक-उपाष्ट्र्ना योग:= १३२
(बहुष्ट्वियकाध्ययनस्य क्षेत्रे) अलंकरररयन्ते ।
त्रीन् अन.ु वि.ऐ.पाठ्यक्रमान् प्रधाने लघिु ोधप्रबन्ध:
(३x४) वचनोतु अथिा
अथिा गौणे लघि ु ोधप्रबन्ध:
द्वौ अन.ु वि.ऐ.पाठ्यक्रमौ (२x४) अथिा
एिचच एकं सा.ऐ. (४) पाठ्यक्रमं िैक्षवणकी परियोजना/ उद्यवमता
वचनोतु
सप्मम् अन.ु वि.म.ू पा.- १३ (४) अथिा २२
एकं अन.ु वि.ऐ.पाठ्यक्रमम्
एिचच द्वौ सा.ऐ. (४) पाठ्यक्रमौ
वचनोतु
अथिा
सिायन् त्रीन् सा.ऐ. ७,८,९
(योग: = १२)

36
त्रीन् अन.ु वि.ऐ.पाठ्यक्रमान् प्रधाने लघिु ोधप्रबन्ध:
(३x४) वचनोतु अथिा
अथिा गौणे लघि ु ोधप्रबन्ध:
द्वौ अन.ु वि.ऐ.पाठ्यक्रमौ (२x४) अथिा
एिचच एकं सा.ऐ. (४) पाठ्यक्रमं िैक्षवणकी परियोजना/ उद्यवमता
वचनोतु (४+२)
अष्टमम् अन.ु वि.म.ू पा.- (४) २२
अथिा
एकं अन.ु वि.ऐ.पाठ्यक्रमं एिचच
द्वौ सा.ऐ. (४) पाठ्यक्रमौ वचनोतु
अथिा
सिायन् त्रीन् सा.ऐ. १०,११,१२
(योग: = १२)
अष्टमसमसत्रस्य सम्पतू ौ अपेष्ट्क्षतानां १७६ ष्ट्वश्वासमानाङ्कानाम् अजानानन्तरं िात्रा: स्वेिां ष्ट्नगामे स्नातकोपाष्ट्र्ना योग:= १७६
(बहुष्ट्वियकाध्ययनस्य क्षेत्रे) (िैक्षष्ट्णकी पररयोजनायाः/ उद्यष्ट्मतायाः सह ससम्मान:) अलक ं रररयन्ते ।

*प्रथमे, वद्वतीये, तृतीये चतथु े च समसत्रेषु प्रस्ताविता: भाषा: यथाक्रमं पृथक्पृथक्भाषयोः (ययोिन्यतिावनिाययत्िेन भाितीयैि भिेत्) पाठ्यक्रमान् संघटयेयःु । भाषाश्चेमाः
सामानैवच्िकरूपेण प्रस्तावितानां भाषाणां वनकायेषु चीयेिन् ।
अन.ु वि.म.ू पाठ्यक्रमात्(प्रथमात् षष्ठं याित)् अनिु ासन’अ’ अथिा ‘ब’ कृ ते मल ू पाठ्यक्रमा: भविरयवन्त ।
यवद एक: िात्र: अनि ु ासन’अ’ इत्येतं प्राधान्येन अध्येतमु ीहते तवहय तेन न्यनू ात् न्यनू ं ८० विश्वासमानाङ्का: अजयनीया: । यवद अन.ु वि.म.ू पाठ्यक्रमेभ्य: अन.ु वि.ऐ.
पाठ्यक्रमेभ्यश्च विश्वासमानाङ्कानां सम्पणू यय ोग: ८० विश्वासमानाङ्के भ्य: न्यनू ति: ितयते तवहय अनि ु ासन’अ’ विषये वलवितां लघि ु ोधप्रबन्धे अवजयता: विश्वासमानाङ्का:
आिश्यकीभतू ं ८० विश्वासमानाङ्कसम्पत्ू ययथं विचािगता भविरयवन्त ।

37
९. समापनष्ट्टप्पणी
स्नातकपाठ्यक्रमसंघटनस्य (२०२२)3 वसंहािलोकनं स्पष्टतया बहुविषयकं दृवष्टकोणं समक्षम् आनयवत,
पाठ्यक्रमस्य सिं चानायां नतू नान् प्रविधीन् परिपालयवत येन अध्येता/ िात्रः स्नातकस्तिे वनजाध्ययनम्
अग्रे नेतंु सम्यग्तया परिपिू वयतंु नाम्यं प्राप्नयु ात् । िात्राणां जीिनलक्ष्यसंदभे तेषाम् आिश्यकताम्
आकाङ्क्षाश्च पिु स्कृ त्य विक्षणावधगमाभ्यां सवन्धं विना गणु ात्मक-दृष्ट्या मात्रात्मकदृष्टया च
बहुविधवनकासविकल्पैस्साकं तेभ्यः उपावधप्रदानम् ।
विश्वविद्यालय: एतादृश्या: नम्रायाः सहैि कठोिायाः पाठ्यसंिचनायाः स्नातक स्तिे उपयोगे अथ च अभीष्ट
क्षेत्रे कौिलसिं धयनेन लाभग्रहणे च िात्रसमदु ायस्य आत्यवन्तकीं सहायताम् अपेक्षते । येन ते सपवद
िृवत्तप्राप्ौ, उद्यमिीलतायां, निोद्योगवनमायणे तल ु नीयकौिलै: निीनैः विचािै ः सह िैवश्वकनागरिकरूपेण
िैवश्वकापेक्षानरू ु पं समसामवयकं जीिनयापनं कुययःु । विश्वविद्यालय: विश्ववसवत यत् यिु ा िारिम् एकतः
यनू ाम् ऊजाययाः सम्यवग्नयोगेन कौिल्ययक्त ु स्य जनसंघस्य विकासे स्ना.पा. संघटनतः महल्लाभं
प्राप्स्यवत, अपितश्च जनसं्यादृष्ट्या लाभं स्िीकुियन् विश्वस्तिे कौिल्ययतु स्य काययबलस्य प्रसािणं
विधास्यवत ।

१०. प्रष्ट्तपुष्ट्ष्टप्रपत्रम्

## अवर्ेयतत्त्वम:् अवस्मन्ननिु ादकमयवण ननू ं बहिो दोषा आपवतता: स्य:ु । विद्वांस: पाठका यवद तान्
दोषानस्माकं दृवष्टसात् कुययस्ु तर्ह्यस्माकं उपकािाय महते भयू ात् । ते दोषास्तत्क्षणं संिोधवयरयन्ते ।
पाठका: स्िपिामिायन् ugcf.sanskrit@gmail.com अत्र प्रेवषतंु िक्निु वन्त ।

## प्रारूपेपवस्मन् यवद कश्चन अन्तवियिोधः सि


ं यो िा स्यात् तवहय आङ्ग्लभाषा-प्रारूपमेि प्रमाणरूपेण
ग्रार्ह्म् ।

3 अस्य स्नातकपाठ्यक्रमस्यसंघटनम् (२०२२) िावष्टयविक्षानीतौ (२०२०) आवितं ितयते । अत्र


स्नातकपाठ्यक्रमस्यसंघटने प्रयक्त
ु ा पारिभावषकिब्दािली िावरियविक्षानीतेः (२०२०) तस्मात् मल
ू प्रपत्रात् गृहीता
अवस्त यत्
https://www.education.gov.in/sites/upload_files/mhrd/files/NEP_Final_English_0.pdf इत्यत्र
उपलभ्यते ।

38
राष्ट्रियष्ट्िक्षानीष्ट्तप्रकोष्सिस्याः

1. प्रो. के . रत्नाबष्ट्लः, अष्ट्र्ष्ाता, िैक्षष्ट्णकगष्ट्तष्ट्वष्ट्र्ः पररयोजना च अध्यक्ष


2. प्रो. पक
ं जः अरोड़ा, ष्ट्िक्षाष्ट्वभागः सिस्य:
3. प्रो. ष्ट्नरञ्जनकुमार:, ष्ट्हन्िीष्ट्वभागः सिस्य:
4. प्रो. रष्ट्वटे कचन्िानी, आर्ुष्ट्नकभारतीयभािाष्ट्वभागः सिस्य:
5. प्रो. मनोजकुमारष्ट्संह:, नृष्ट्वज्ञानष्ट्वभागः सिस्य:
6. प्रो. रंजनकुमारः ष्ट्त्रपाठी, सस्ं कृतष्ट्वभागः सिस्य:
7. प्रो. रमा, प्राचायाा हंसराजमहाष्ट्वद्यालयः सिस्य:
8. प्रो. रष्ट्वन्रः गुप्ता, प्राचायाः पीजीडीएवी (सांध्य) महाष्ट्वद्यालयः सिस्य:
9. प्रो. पूनमवमाा, प्राचायाा िहीिसख
ु िेववाष्ट्णज्यअध्ययनमहाष्ट्वद्यालयः सिस्य:
10. डॉ. मुकेिमेहलावतः, उप-अष्ट्र्ष्ाता (िोर्) सिस्य:
11. िी. जयचन्िा, सयं ुक्त-कुलसष्ट्चवः (िैक्षष्ट्णक) सिस्य:
12. िीमती नीरूसचिेवः, सहायक-कुलसष्ट्चवः (िैक्षष्ट्णक) सिस्यसष्ट्चवः

39
अनुवािसष्ट्मष्ट्त:

1. प्रो. रञ्जनकुमार: ष्ट्त्रपाठी, सस्ं कृतष्ट्वभागः, सयं ुक्ताष्ट्र्ष्ाता महाष्ट्वद्यालयानाम् अध्यक्ष:


2. प्रो. ओमनाथ: ष्ट्बमली, सस्ं कृतष्ट्वभागः सिस्य:
3. प्रो. भारतेन्िुपाण्डेय:, संस्कृतष्ट्वभागः सिस्य:
4. प्रो. सत्यपालष्ट्संह:, संस्कृतष्ट्वभागः सिस्य:
5. डॉ. बलरामिुक्ल:, संस्कृतष्ट्वभागः सिस्य:
6. डॉ. र्नञ्जयकुमाराचाया:, सस्ं कृतष्ट्वभागः सिस्य:
7. डॉ. सुभािचन्र:, संस्कृतष्ट्वभागः सिस्य:
8. डॉ. राजीवरञ्जन:, संस्कृतष्ट्वभागः सिस्य:
9. डॉ. अवर्ेिप्रतापष्ट्संह:, संस्कृतष्ट्वभागः सिस्य:
10. डॉ. अष्ट्जतकुमार:, सस्ं कृतष्ट्वभागः सिस्य:

40

You might also like