Download as pdf or txt
Download as pdf or txt
You are on page 1of 16

वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
सम्माजजनी  झाडू पष्ु पम्  फूल
स्यतू ः  थैला घटी  घड़ी
मद्रु िका  ऄगं ठू ी दीपः  दीप
चषकः  द्रगलास कण्ठाहारः  हार
चमसः  चम्मच गन्धवद्रतजका  ऄगरबत्ती
स्थाद्रलका  थाली ज ा 
द्रसक्थवद्रतक मोमबत्ती
कंसः  कटोरी दन्तकूचजः  ब्रश
कूपी  बोतल दन्तफे नः  पेस्ट
द्वारम्  दरवाजा वातायनम्  द्रखड़की
शय्या  द्रबस्तर पादरक्षा  चप्पल
कम्बलम्  कम्बल कटः  दरी
कङ्कणम्  कंगन अच्छादकम्  चादर
समीकरः  प्रैस कतजरी  कैं ची
क्षरु पत्रम्  ब्लेड क्षालनचणू मज ्  धल
ु ाइ का चणू ज
अद्रलन्दः  बरामदा कण्डोलः  टोकरी
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 

रजजःु  रस्सी छुररका  छुरी


करदीपः  टाचज सद्रू चका  सइू
द्रवद्यत्ु कोषः  सैल कण्टकः  कांटा
चतरु ङ्गम्  शतरंज ऄङ्कपेद्रटका  दराज
यानपेद्रटका  ऄटैची कटाहः  कड़ाइ
द्रभद्रत्तघटी  दीवार घड़ी भश ु ण्ु डी  बन्दक ू
नखकतजरी  नेलकटर पत्तु लः  गडु ् डा
तणृ म्  घास पत्तु द्रलका  गडु ् डी
गल्ु मः  झाड़ी साद्रनका  शहनाइ
मद्गु रः  हथौड़ा शङ्खः  शख ं
कङ्कणम्  कंगन वाद्रतकूपी  द्रसलेण्डर
प्रैङ्खा  झलू ा चद्रु ल्लः  चल्ू हा
गवाक्षम्  गवाक्ष द्रसक्ाः  रे त
ध्वजः  झण्ड़ा नाणकम्  द्रसक्का
तन्त्री  तार अभषू णम्  अभषू ण
द्रवत्तम्  धन अद्रणः  कील
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
( वस्त्राणां नामाःन )
शाद्रटका  साड़ी चोलः  चोला
धौतवस्त्रम्  धौती राङ्कवम्  शाल
उद्रणजका  मफरल पादकोशः  जरु ाब
ईतरीयम्  दपु ट्टा ईरुकम्  पैंट
ऄधोरुकम्  द्रनक्कर स्वेदकम्  स्वाटर
प्रौञ्छः  तौद्रलया ऄन्तयजतु कम्  बद्रनयान
यतु कम्  कमीज करांशक ु म्  कुताज
ु म् 
पादांशक पाजामा द्रशरोवस्त्रम्  टोपी
हस्तकोशः  दस्ताना उणजम्  उन
ग्रैवेयकम्  कालर ईष्णीयम्  पगड़ी
वषाजतकः  बरसाती प्रावारकः  जैकेट
कद्रटबन्धः  कमरपट्टा औणजपट्टः  उनी वस्त्र
चंडातकः  लैंहगा कापाजसपट्टः  सतू ी कपड़ा
ु म् 
सक्षू मांशक मलमल क्षैमः  रे शमी
मदृ क
ु म्  मखमल तीररः  घघंु ट
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
(फलानां नामाद्रन)
िाक्षा  ऄगं रू अटतफलम्  नाशपती
कदलीफलम्  के ला बदरीफलम्  बेर
दाद्रडमम्  ऄनार ईवाजरुकम्  खरबजू ा
अमलकम्  अवं ला द्रबल्वम्  बेल
नारङ्गम्  सतं रा लीद्रचका  लीची
अम्रम्  अम ऄक्षोटम्  ऄखरोट
आक्षःु  गन्ना कलायः  मंगू फली
द्रतद्रन्त्रणी  आमली मातल ु ङ्गः  मोसम्मी
फलम्  फल पनसम्  कटहल
ऄञ्जीरम्  ऄजं ीर मधक ु कज टी  पपीता
बीजपरू म्  ऄमरूद कद्रपत्थम्  कैं थ
शष्ु किाक्षा  द्रकशद्रमश बीजम्  बीज
खजजरू म्  खजरू अरूकः  अलबु ख ु ारा
जम्बःु  जामनु द्रनचल ु ः  द्रचलगोजा
तारबजू म्  तरबजू ककः  काजू
मक ू ु लकः  द्रपस्ता पगू ीफलम्  सपु ारी
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
( खाद्यवस्तनू ां नामाद्रन )
ओदनम्  भात पयोद्रहमम्  अइसक्रीम
सपू ः  दाल कुण्डद्रलका  जलेबी
शाकम्  सब्जी चाकलेहम्  चाकलेट
हररतशाकम्  हरी सब्जी मधगु ोद्रलका  टॉफी
चणकः  चना रसगोलकम्  रसगल्ु ला
माषः  माष मोदकम्  लड्डू
राजमाशः  राजमाह हैमी  बफी
अढकी  ऄरहर अपणरोद्रटका  ब्रैड
तण्डुलाः  चावल लावद्रणकम्  नमकीन
गोधमू ः  गेंहू सद्रु पष्टकम्  द्रबस्कुट
गोधमू चणू जम्  अटा पपजटः  पापड़
द्रतलः  द्रतल ऄवलेहः  अचार
रोद्रटका  रोटी घतृ म्  घी
मसरू ः  मसर तैलम्  तेल
मद्गु ः  मंगू नवनीतम्  मक्खन
अद्रमक्षा  पनीर भद्रजजतम्  भद्रु जयॉ
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
( ऄङ्गानां नामाद्रन )
कपालः  खोपडी स्कन्धः  कन्धा
के शाः  बाल वक्षस्थलम्  छाती
ललाटः  माथा कूपजरः  कोहनी
भ्ःू  भौंहे मद्रणबन्धः  कलाइ
नेत्रम्  अँख हस्तः  हाथ
कनीद्रनका  अँख की पतु ली ऄङ्गष्ठु ः  ऄगं ठु ा
कपोलः  गाल ऄङ्गल ु ी  ऄङ्गल ु ी
कणजः  कान पष्ठृ म्  पीठ
नाद्रसका  नाक रृदयम्  रृदय
ओष्ठः  होंठ ईदरम्  पेट
दन्तः  दांत नाद्रभः  नाद्रभ
द्रजह्वा  जीभ जानःु  जानु
द्रचबक ु म्  ठोहडी पादः  पैर
मख ु म्  मँहु गल्ु फः  टखना
कण्ठः  गला पाद्रष्णजः  एड़ी
ग्रीवा  गदजन पादतलम्  पैर का द्रनचला भाग
सस्ं कृतभारतर, ःशमाप्रलचदमिीः
 व्यावशाररकी िब्दावलर 
( बन्धवु ाचकशब्दाः)
द्रपतामहः  दादा ऄग्रजः  बड़ा भाइ
द्रपतामही  दादी ऄग्रजा  बड़ी बहन
मातामहः  नाना द्रपतस्ृ वसा  बअ ु
मातामही  नानी मातस्ृ वसा  मासी
द्रपता  द्रपता ऄनजु ः  छोटा भाइ
माता  माता ऄनजु ा  छोटी बहन
भ्ाता  भाइ द्रमत्रम्  द्रमत्र
भद्रगनी  बहन सखी  सहेली
मातल ु ः  मामा सहोदरः  सगा
मातल ु ानी  मामी पद्रतः  पद्रत
भाद्रगनेयः  भान्जा पत्नी  पत्नी
भाद्रगनेया  भान्जी पत्रु ः  बेटा
द्रपतव्ृ यः  चाचा पत्रु ी  बेटी
द्रपतव्ृ या  चाची पौत्री  पोती
श्वशरु ः  ससरु प्रजावती  भाभी
श्वश्ःू  सास वरः  दल्ु हा
स्नषु ा  बहु वधःू  दल्ु हन
अवत्तु ः  जीजा देवरः  देवर
श्यालः  साला देवराज्ञी  देवरानी
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
( पद्रक्षणां नामाद्रन )
मयरू ः  मोर दावाजघाटः  कठफोड़ा
शक
ु ः  तोता द्रटरट्टभः  द्रटद्रटहरी
चटकः  द्रचद्रड़या चातकः  पपीहा
कुक्कुटः  मगु ाज गरुडः  गरुड
कुक्कुटी  मगु ी वकः  बगल
ु ा
काकः  कौवा हसं ः  हसं
द्रचल्लः  चील वद्रतजका  बतख
गध्रृ ः  द्रगद्ध ईल्लक
ू ः  ईल्लू
श्येनः  बाज शल्कमद्गःु  पैंगद्रवन
कपोतः  कबतू र राजहसं ः  राजहसं
तारावतः  घग्ु गी साररका  सारी
कोद्रकलः  कोयल चाषः  नीलकण्ठ
जतक
ु ः  चमगादड़ द्रतद्रतरः  तीतर
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
(जन्तनू ां नामाद्रन )
द्रसहं ः  शेर व्याघ्रः  बाघ
द्रचत्रकः  चीता उष्रः  उट
वक
ृ ः  भेद्रड़या ऄश्वः  घोड़ा
श्गृ ालः  गीदड़ ऄश्वतरः  खच्चर
भल्लक
ू ः  भालू गदजभः  गधा
गण्डकः  गैंड़ा गजः  हाथी
शक
ू रः  सऄ
ू र मद्रहषः  भैंसा
द्रचत्रोष्टः  द्रजराफ मद्रहषी  भैंस
वषृ भः  बैल ऄजः  बकरा
हररणः  द्रहरण ऄजा  बकरी
शशकः  खरगोश मेषः  भेडू
वानरः  बन्दर शनु कः  कुत्ता
द्रवडालः  द्रबल्ला लोमशः  लोमड़ी
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
( खाद्यवस्तनू ां नामाद्रन )
तक्रम्  लस्सी वन्ृ ताकम्  बैंगन
यवागःू  दद्रलया द्रभद्रण्डः  द्रभद्रण्ड
संयावः  हलअ ु अलक ु म्  अलू
पायसम्  खीर हरे णःु  मटर
कृशरः  द्रखचड़ी पालकः  पालक
परू रका  परू ी रक्ाङ्गम्  टमाटर
दद्रध  दही सषजपः  सरसों
तेमनम्  कढी गञ्ृ जनकम्  गाजर
ईपसेचनम्  चटनी मल ू कम्  मल ू ी
पक्वटः  पकौड़ा पलाण्डुः  प्याज
सद्रू त्रका  सेद्रवयां कुष्माण्डः  कद्दू
पष्ु पशाकम्  फूलगोभी जम्बीरम्  नीम्बू
पत्रशाकम्  पत्तागोभी ककज टी  खीरा
ऄलाबःु  घीया वास्तक ु म्  बथअ ु
कारवेलम्  करे ला सरू णः  जीमीकन्द
कोशातकी  तोरइ पटोलः  परवल
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 

द्रचद्रकत्सालयः  द्रचद्रकत्सालय समवस्त्रम्  वदी


द्रचद्रकत्सकः  द्रचद्रकत्सक कागदम्  कागज
औषधम्  दवाइ लेखनी  पैन
रोगी  रोगी द्रटप्पणीपद्रु स्तका  कापी
जवरः  जवर वाद्रटका  वाद्रटका
पीनसः  जक ु ाम अपणः  दक ु ान
ऄद्रतसारः  दस्त अपद्रणकः  दकु ानदार
वमनम्  ईल्टी मद्रन्दरम्  मद्रन्दर
द्रवद्यालयः  द्रवद्यालय प्रद्रतमा  मद्रू तज
कायाजलयः  कायाजलय ऄचजकः  पजु ारी
द्रशक्षकः  ऄध्यापक ईद्यानम्  बगीचा
पस्ु तकम्  पस्ु तक वनम्  जगं ल
गणकः  कै ल्क्यल ु ेटर वक्षृ ः  वक्ष ृ
कृष्णफलकम्  श्यामपट्टः मल ू म्  जड़
सधु ाखण्डः  चॉक शाखा  टहनी
सङ्गणकयन्त्रम्  कम्प्यटू र पल्लवः  कोंपल
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 

पनु ःपणू ी  ररद्रफल न्यायालयः  कचहरी


योद्रजनी  स्टेप्लर न्यायाधीशः  जज
मदृ मु िु ा  महु र अरक्षकः  पद्रु लस
भपू ट्टः  मानद्रचत्र अरक्षालयः  थाना
समपत्रम्  पोस्टकाडज सैद्रनकः  सैद्रनक
सद्रञ्चका  फाइल प्रहरी  चौकीदार
लेखनपीठम्  गत्ता स्थानकम्  स्टेशन
ऄङ्कनी  पैद्रन्सल द्रवपणी  बाजार
मशी  स्याही कान्दद्रवकः  हलवाइ
माद्रपका  स्के ल द्रमष्टान्नम्  द्रमठाइ
वणजलेखनी  स्कै चपैन पत्रालयः  डाकघर
माजजकः  रबड़ पत्रवाहकः  डाद्रकया
द्रनयाजसः  गोंद धनादेशः  मनीअडजर
ध्वद्रनमद्रु िका  कै सेट कोषागारः  बैंक
सान्िमद्रु िका  सी.डी. पस्ु तकालयः  पस्ु तकालय
पत्रभारः  पेपरवेट भाररकः  कुली
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 

दपजणः  शीशा ईपाधानम्  तद्रकया


कङ्कतम्  कंघी तल्पः  गद्दा
जवद्रनका  पदाज दरू दशजनम्  दरू दशजन
गोलदीपः  बल्लव ऄवकरकण्डोलः  कूडादान
व्यजनम्  पखं ा अकाशवाणी  रे द्रडयो
दण्डदीपः  ट्यबू लाआट दरू वाणी  फोन
द्रपञ्जः  द्रस्वच धनस्यतू ः  पसज
असन्दः  कुसी सख ु ासनम्  सोफा
ईत्पीद्रठका  मेज दवी  कड़छी
कपाद्रटका  ऄलमारी िोणी  बाल्टी
द्रनधाद्रनका  शैल्फ कुद्रञ्चका  चाबी
पष्ु पाधानम्  फूलदान तालः  ताला
दण्डः  डंडा द्रछिम्  छे द
ईखा  पतीली स्तम्भः  स्तम्भ
द्रनःश्ेणी  पौड़ी सोपानम्  सीड़ी
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
मेद्रथका  मैथी अिजकम्  ऄदरक
लशनु म्  लहसनु द्रसता  चीनी
धान्यकम्  धद्रनया कृष्णमररचम्  काली द्रमचज
जीरकम्  जीरा शकज रा  शक्कर
एला  छोटी आलायची द्रसंहलः  दालचीनी
लवंगम्  लौंग द्रहगं ःु  हींग
गडु ः  गडु नाररके लम्  नाररयल
चायचणू जम्  चायपती देवदारु  देवदार
शतपष्ु पा  सौंफ द्रशंशपा  शीशम
कलायः  मगू फ
ं ली ऄशोकः  ऄशोक वक्ष

मरीद्रचका  द्रमचज द्रनम्बः  नीम
ऄजमोदः  ऄजवायन वटः  बड़
लवणम्  नमक वंशः  बांस
हररिा  हल्दी एरण्डः  ऐरण्ड
वदतु संस्कृतम् श्रीः जयतु भारतम्

सस्ं कृतभारतर, ःशमाप्रलचदमिीः


 व्यावशाररकी िब्दावलर 
ऄद्रभज्ञाद्रपका  द्रसमकाडज चपजटी  द्रचप्स
द्रवद्यतु ् परू णी  चाजजर सत्रू खाद्यम्  नडू ल्स
चवजकम्  च्यआू गं म् स्मद्रृ तशलाका  पैंन ड्राआव
बाह्वधजयतु कम्  टीशटज द्रवसन्धायकम्  क्लच्
जानरुू कम्  कै प्री (बरमडू ा ) ऄद्रभप्लावकम्  फ्लश
ु म् 
वद्रनतांशक टाप शालाकम्  द्रग्रल्स
त्वरणी  कुररयर स्वदम्  ए. टी.एम मशीन
वक्ृपीठम्  डायसज स्वदपत्रम्  ए. टी.एम काडज
तरङ्गग्राद्रहणी  एररयल संसक्कम्  द्रजप्
घटीबन्धः  घडी का फीता द्रनयाद्रमका  कन्डैंसर
अबन्धः  चशमे की फ्रेम दृश्यम्  वीद्रडयो
सम्पटु ः  फोल्डर द्रनयामकम्  रे गल
ु ेटर
दृढस्तम्भः  पील्लर प्रध्वद्रनः  हानज
धाररणी  बीम द्रनयन्त्रकः  स्टेयररंग
कुट्टीमा  फ्लोररंग सदृश्यप्रस्तद्रु तः  पावर प्वाआटं प्रेजेंटेशन

You might also like