8 Sanskrit Question Bank

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 9

दिल्ली पब्ललक ब्िद्यालय:- गान्धीनगरम्

ब्िषय:- संस्कृ तम्

कक्षा-8

प्रश्नसङ्ग्रह:

(TERM-2)

Page | 1
1. ब्िभक्त:े् ््उब्ितै:्रूपै:्ररक्तस्ाानाब्न्पररयत्

1. अहं््____________्प्राक् ्आगब्मष्यब्त् (अध्यापक)

2. ________्नम:् (सरस्िती)

3. अलम््____________्् (ब्ििाि)

4. _________्पररत:्िायुमण्डलम््अब्स्त् (पृथ्िी)

5. ्____________्बब्ह:्छात्रा:्कोलाहलं्कु िवब्न्त् (कक्षा)

6. _________्मोिकं ्रोिते्् ् (मोहनम््/्मोहनाय)

7. अध्याब्पका्____________्पुस्तकं ्यच्छब्त् ् (सुले्खाम््/्सुले्खायै)

8. ््____________्पररत:्िृक्षा:्सब्न्त् ् (ब्िद्यालयम्/ब्िद्यालयस्य)

9. ्____________्फलाब्न्सब्न्त् (िृक्षे््/्िृक्षम्)

10. मरषक:््____________््बब्ह:्आगच्छत्् (ब्बलम््/्ब्बलात््)

२. अधोब्लब्खताब्न्िाकयाब्न्ब्निेशानुसारं ्पररितवयत्

िाकयाब्न लकार: उत्तराब्ि

१. काक:्ब्पपासया्पीब्डत:्अब्स्त् (लङ् ्लकार:)

२. त्िम््कु त्र्अगच््त्? (लृट््लकार:)्

३. जले््हंसा:्तरब्न्त् (लङ् ्लकार:)

४. कृ षका:्क्षे्त्राब्ि्अब्सञ्चन्् (लोट््लकार:)

५. त्िं्आपिात््फलाब्न्आनय् (ब्िब्धब्लङ् ्लकार:)

६. यरयम््भारतं्रक्षे्त् (लृट््लकार:)्

७. ियं्सिा्गुरुिाम््आज्ञापालनं्कु मव:् (ब्िब्धब्लङ् ्लकार:)

८. छात्रा:्पाठं ्स्मरे्यु:् (लृट््लकार:)्

९. बालका:्पुष्पाब्ि्ब्जघ्रब्न्त् (लोट््लकार:)

१०.त्िं्ब्िजयी्भब्िष्यब्स् (लोट््लकार:)

Page | 2
लोट््लकार-अभ्यास:
३. ब्निेशानुसारं््लकारस्य्रूपाब्ि््रियत्

क्रम: धातु: पुरुष: लकार एकििनम् ब्िििनम् बहुििनम्

१ पत् प्राम:्पुरुष: (लङ् ्लकार:)

२ पठ् मध्यम:्पुरुष: (लृट््लकार:)्


३ भर उत्तम:्पुरुष: (लङ् ्लकार:)

४ िा-यच्छ् प्राम:्पुरुष: (लोट््लकार:)


५ भ्रम् मध्यम:्पुरुष: (ब्िब्धब्लङ् ्
लकार:)
६ क्रीड् उत्तम:्पुरुष: (लृट््लकार:)्
७ गम्-गच्छ् प्राम:्पुरुष: (ब्िब्धब्लङ् ्
लकार:)
८ आ+गम् मध्यम:्पुरुष: (लृट््लकार:)्

९ गै उत्तम:्पुरुष: (लोट््लकार:)
१० िल् प्राम:्पुरुष: (लोट््लकार:)

४.ब्िशे्षि-ब्िशे्ष्यपिै:्ररक्तस्ाानाब्न्पररयत्

1. पब्ाका:््_________्छायायम््उपब्िशब्न्त् (शीतलायां्/्शीतलां)

2. ________्मब्हला:्अत्र्हसब्न्त् (िृद्धा:्/्िृद्ध्े् )

3. _______्छात्रा:्पुरस्कारं ्प्राप्नुिब्न्त् (्योग्यौ्/्योग्या:्)

4. एताब्न्फलाब्न्__________्सब्न्त् (मधुरा:्/्मधुराब्ि)

5. िृद्ध:्_________्अत्र्आगच्छब्त् (्पुरुष:्/्मब्हला्)

6. ता:््_________्कन्या:्सब्न्त् (ब्नपुिम््/्ब्नपुिा:्)

7. अयम््््_________्ब्िशाल:्अब्स्त् (िृक्ष:्/्िृक्षम्)

8. इयम््मनोहरा््_________्अब्स्त् (िारटका्/्िारटके् )

Page | 3
9. अब्स्मन््उद्याने््सुन्िराब्ि््_________््ब्िकसब्न्त् (्पुष्पम्््/्पुष्पाब्ि)

10 सा्बाब्लका्मधुरं््_________््गास्यब्त् (गीत:्/्गीतम्)

५.क्तितु्प्रत्ययस्य्पुब्ल्लङ्ग्गस्य्ब्त्रषु्ििने्ष्ु रूपाब्ि्रियत्

धातु: एकििनम् ब्िििनम् बहुििनम्

१ कृ ्(करना) कृ तिान् कृ तिन्तौ कृ तिन्त:


२ क्री(्खरीिना) क्रीतिान् ________ _________
३ (गम्)्जाना गतिान् ________ _________
४ गै(्गाना) गीतिान् ________ _________
५ ज्ञा(जानना) ज्ञातिान् ________ _________
६ त्यज्(छोडना) त्यक्तिान् ________ _________
७ िा(्िे्ना) ित्तिान् ________ _________
८ नम् नतिान् ________ _________
(्नमस्कार्करना)
९ नी(्ले््जाना) नीतिान् ________ _________
१० पा(पीना) पीतिान् ________ _________

६.क्तितु्प्रत्ययस्य्स्त्रीब्लङ्ग्गस्य्ब्त्रषु्ििने्ष्ु रूपाब्ि्रियत्

धातु: एकििनम् ब्िििनम् बहुििनम्


१ प्रच्छ् (परछना) पृष्टिती पृष्टित्यौ पृष्टित्य:
२ श्रु(्सुनना) श्रुतिती ________ _________
३ स्मृ(्याि्करन) स्मृतिती ________ _________
४ का्(्कहना) कब्ातिती ________ _________
५ क्रीड् (्खे्लना) क्रीब्डतिती ________ _________
६ खाि्(खाना) खादितिती ________ _________
७ िल्(्िलना) िब्लतिती ________ _________
८ ब्िन्त्(सोिना) ब्िब्न्ततिती ________ _________
९ धाि्(भागना) धाब्ितिती ________ _________
१० पठ् (पढना) परठतिती् ________ _________

Page | 4
७.स्ारलपिाब्न्आधृत्य्प्रश्नब्नमावि्ं कु रुत्

उत्तराब्ि

1. आिारात््कक्न्ब्सध्यब्त्?

2. ििने््का्िररद्रता्?

3. व्यिहारे्ि्जायन्ते््ब्मत्राब्ि्

4. उिारिररतानां्तु्िसुधैि्कु टुम्बकम््

5. तत्र्िे्ि:्सहायक:्अब्स्त्

6. कहोड:्िे्िानां्ब्शक्षक:्आसीत््

7. अष्टािक्रस्य्शरीरं्सामान्यम््अभित््

8. अष्टािक्र:्सभासिै:्सह्शास्त्राावम््अकरोत््

9. अष्टािक्र:्समन्िानद्यां्स्नातुं्गत:

10.सुजाताया:्मन्त्रश्रििे्न्रुब्ि:्न्आसीत््

८. अधोब्लब्खतानां्पिानां्पिपररियं्ब्लखत्

मरलशलि: ब्लङ्ग्गम् ब्िभब्क्त: ििनम्

1. रब्िम्

2. ब्पतु:

3. किीन्

4. ब्पत्रे्

5. किौ

6. जनस्य

7. िे्शे्षु

8. भरपतय:

9. मात्रे्

10. कब्िब्भ:

Page | 5
९. अधोब्लब्खतानां्पिानां्पिपररियं्ब्लखत्

मरलधातु: लकार: पुरुष: ििनम्

1. क्रीडत:

2. गास्यब्न्त

3. अखािाम

4. रक्षतु

5. गच्छे्त

6. नर्ततष्यत:

7. द्रक्ष्यब्न्त

8. अपृच््ताम्

9. पृच्छ

10. धािे्य:ु

१०. ्सन्न्ध्सब्न्धच्छे्ि्ं िा्कु रुत्

उत्तराब्ि

1. ब्हमालय:्सिोच्च:्पिवत:्अब्स्त्

2. भितां्सिेषां्सु्+्आगतम्््अब्स्त्

3. प्रब्त्+ एकम््कायं्कु रु्

4. नायक:्तत्र्नृत्यब्त्

5. सिैि्सत्यं्िि्

6. राधा्+्अब्प्गायब्त्

7. भािुक:्ब्लखब्त्

8. पयाविरिम््रक्ष्

Page | 6
११. उब्िते्न्अव्ययपिे्न्ररक्तस्ाानाब्न्पररयत्

मञ्जरषा सिविा,्अद्य,्याा,्इि,्तर्तह,्पुरा,्मन्ि,्सह,्इब्त,्शनै:

1. युब्धब्िर:्__________्सत्यम््एि्ििब्त्

2. __________्हषविधवन:्राजा्आसीत््

3. __________्िसन्तोत्सि:्अब्स्त्

4. पिन:्__________्िहब्त्

5. __________्राजा्ताा्प्रजा्

6. अहं्ब्पत्रा्__________्गच्छाब्म्

7. िीराट:्सिीन:्__________्क्रीडब्त्

8. ’कोलाहल:्न’्__________्ब्शक्षक:्ििब्त्

9. यदि्प्रामं्क्रमम््इच्छब्स्__________्पररश्रमं्कु रु्

10. िृद्ध:्__________्गच्छब्त्

१२ अपरठतं्गद्यांश्ं परठत्िा्प्रश्नानाम््उत्तराब्ि्ब्लखत्

श्रीरामिन्द्र:्महाराजस्य्िशरास्य्ज्ये्ि:्पुत्र:्आसीत्् ्तस्य्मातु:्नाम्कौशल्या्आसीत्् ्श्रीराम:्


अतीि् सुन्िर:् सुशील:,ितुर:,् परमिीर:,् ब्पतृभक्त:् ि् आसीत्् ् भरत:,् लक्ष्मि:,् शत्रुघ्न:् ि् तस्य्
त्रय:् भ्रातार:् आसन्् ् अल्प-अिस्ाायाम्् एि् महर्तष:् ब्िश्वाब्मत्र:् स्ियज्ञस्य् रक्षाां् सलक्ष्मिं् रामं्
िशराम््अयाित् ्श्रीराम:्यज्ञं्ब्िघ्नरब्हतं्कतुं्राक्षसान््हतिान््

 एकपिे्न्उत्तरत्

१ श्रीरामस्य्ब्पतु:्नाम्दकम््आसीत््?

२ श्रीरामस्य्मातु:्नाम्दकम््आसीत््?

 परिि
व ाकये्न्उत्तरत्

१ श्रीराम:्कीिृश:्आसीत््?

 यााब्निेश्ं उत्तरत्

१ ‘असुन्िर:’्अस्य्कक्ब्िलोमपिम््अत्र्प्रयुक्तम््?

२ ‘तस्य्मातु:्नाम्कौशल्या्आसीत्् ’्अब्स्मन््िाकये््तस्य्इब्त्सिवनामपिं्कस्मै्प्रयुक्तम््?

Page | 7
१३.ब्ित्रं िृष््िा पञ्च िाकयाब्न रियत
महानगरस्य,् यातायात:,् धुमे्न,् आरक्षक:,्
प्रिरब्षतं,् िाहनाब्न,् धरमं,् यातायातस्य,्
ब्नयन्त्रब्यतु,ं ् िाहनानाम्,् िातािरिम्,्
भिब्त,् महानगरे्षु,् समस्या् अतीि,् एक:,्
नर:्ब्ििदक्रयाने्न,्गच्छब्त,्अने्काब्न्

१.
२.
३.
४.
५.
ब्ित्रं िृष््िा पञ्च िाकयाब्न रियत
सिवत्र,्रे् लस्ाानकस्य,्जनसमरह:,्भारिाहका:,्

ब्िक्रे्तार:,्रे् लयानम्,्िहब्न्त,्के् िन,्ब्िक्रीिब्न्त,्

भारं ,्मब्हला,्बालक:,्उपने्त्र,ं ्आसब्न्िका,्

धारयब्न्त, गच्छब्न्त,्आसन्िे्,्उपब्िशब्त,्

भ्रमिाय,्कायावय,्प्रब्तक्षाम्,्कु िवब्न्त

१.
२.
३.
४.
५.

Page | 8
१४ aÉëÏwqÉÉuÉMüÉzÉå pÉëqÉhÉÉrÉ ÍqɧÉÇ mÉëÌiÉ ÍsÉÎZÉiÉå mɧÉå ËUYiÉxjÉÉlÉÉÌlÉ qÉgeÉÔwÉÉrÉÉ:
xÉWûÉrÉiÉrÉÉ mÉÔUÌrÉiuÉÉ mÉÑlÉ: ÍsÉZÉiÉ |

pÉuÉSÏrÉ:, iɧÉÉxiÉÑ, pÉuÉiÉ:, aÉëÏwqÉÉuÉMüÉzÉå, lÉqÉÉålÉqÉ:

79/´ÉÏMÑügeÉ xÉÉåxÉÉrÉÌOû
AWûqÉSÉoÉÉS,
ÌiÉÍjÉ:
ÌmÉërÉ ÍqÉ§É UqÉåzÉ: !
(1) --------------
A§É MÑüzÉsÉÇ (2)-------------- | ÍcÉUMüÉsÉÉiÉç (3)--------------- MÑüzÉsÉmɧÉqÉç lÉ mÉëÉmiÉqÉç |
AkÉÑlÉÉ lÉuÉÏlÉ: xÉqÉÉcÉÉUÉåÅÎxiÉ rÉiÉç AWÇû (4)------------- pÉëqÉhÉÉjÉïÇ qÉlÉÉsÉÏÇ aÉÍqÉwrÉÉÍqÉ |
pÉuÉÉlÉç AÌmÉ qÉrÉÉ xÉWû AÉaÉcNûiÉÑû | AÉuÉÉqÉç ÍqÉÍsÉiuÉÉ mÉëM×üÌiÉSzÉïlÉÇ MüËUwrÉÉuÉ: |
aÉ×Wå ûqÉÉiÉÉ-ÌmɧÉÉå: cÉUhÉrÉÉå: qÉqÉ mÉëhÉÉqÉÉ: |
(5)----------- ÍqɧÉqÉç
xÉÑUåzÉ

15. अधोब्लब्खतानां िाकयानां संस्कृ तभाषायां अनुिािं कु रुत

१. माता खाना पकाती है

२. हम सब संस्कृ त पढते् हैं

३. तुम सब कलम से् ब्लखो

४. हम सब बगीिे् में खे्ले्गें

५. तुम कया कर रहे् हो ?

६. हम सबको प्राावना करनी िाब्हए

७. मैं िहा गया ाा

८. मोहन का ब्िद्यालय िहा है

९. कक्षा में छात्र पढ रहे् हैं

१०. मैं ब्मत्र के् साा खे्ल रहा हूð

Page | 9

You might also like