जन्माेत्सव तथा मातृनवमी श्राद्ध

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 185

अथजन्मोत्सवकर्मपूजमववधधिः

कर्मपूजमववधधश्च–
जन्तिथथअमदयिकी ग्रमह्मिः–
िुगमद्यमवर्मवृद्धिश्च सप्तर्ीपमवमिीवििो ।
रवोरूदि थर्च्छछच्नि न ित्र तिथथिुग्र्ोति।
बृिर्नुिः–
र्ृिोजन्तन संक्रमनिम श्रमिोजन्ददनो िथम।
पश्पृश्िमश्पर्मनो चैव नस्नमिमदूष्णवमररणम।।
तिथथित्वोस्कमनदोवप–
खण्डनं नखरमोर्मणमर्ैथुनं गर्नं िथम ।
अमथर्र्ं कलहं हहंसमं वर्मवृिम वववजमिोि्।।
दीवपकमिमर््–
जन्ऺमकुजिमोवमम रो िस्ि जन्तिथथर्मवोि्।
अनुऺिमोग संिमप्तो ववघ्नस्िस्ि पदोपदो।।
सवमर्धििः–
र्ुरमर्मंसस वचम कुष्टं र्ैलोिंरजतनद्विर््।
सुठीचम्पकर्ुस्िोति सवममर्धिमो दर्िः स््ृिमिः।।
सप्तधमनिमतनिः–
िवगमोधुर्धमनिमतन तिलमिः कङ्गुस्िथैव च।
श्िमर्मकं चणकं चैव सप्तधमनिर्ुदमहृिर््।।
सप्तर्ृत्तिकमिः–
गजमश्वरथ्िमवल््ीकसङ्गर्मद् गमोकुलमि् ह्रदमि्।

1
रमजद्वमरिदोर्मच्च र्ृदर्मनीि तनसऺपोि्।।
पञ्चपल्लवमिः–
अश्वत्थमोदम्ु बरप्लऺम निग्रमोधश्चूि एव च।
पञ्चकं पल्लवमनमं स्िमत्सवमकर्मसु र्मोर्नर््।।
पञ्चरत्नमतनिः–
अर्मव सवमरत्नमनमं होर् सवमत्र िमोजिोि्।।
कनकं कुथलर्ं र्ुक्तम लमजमविमिः िबमलकर््।
एिमतन पञ्चरत्नमतन रत्नर्मस्त्र ववदमो ववदुिः।।
गृहस्थीलो गनुमपनोम तनत्िकर्मिः
सनधिम स्नमनं जपश्चैव दोविमनमं च पूजनर्् ।
वैश्वदोवं िथमऽऽतिथ्िं र्ट् कर्ममद्धण ददनो ददनो ।।
।। ब्रमह्म र्ुहूिम जमगरणर्् ।।
ब्रमह्मो र्ुहूिोम िम तनद्रम सम पुण्िऺिकमररणी ।
िमं करमोति हद्वजमो र्मोहमि् पमदकृछछो ᳙ण र्ुद्ध्यति ।।
।।करमवलमोकनर्् ।।
करमग्रो वसिो लक्ष्ीिः करर्धिो सरस्विी ।
करर्ूलो स्स्थिमो ब्रह्मम िर्मिो करदर्मनर्् ।।
।।र्ूथर् वनदनम ।।
सर्ुद्रवसनो दोवव पवमिस्िनर्च्ण्डिो ।
ववष्णुपथत्न नर्स्िुभ्िं पमदस्पर्म ऺर्स्व र्ो ।।
।।र्ङ्गल दर्मनर्् ।।
रमोचनं चनदनं होर्ं र्ृदङ्गं दपमणं र्द्धणर्् ।

2
गुरुर्यनं रववं पश्िोन्नर्स्िोि् िमिरो व हह ।।
।।र्मिम वपिम, गुरु एवं ईश्वर अथर्वमदन ।।
उत्थमि पश्चश्चर्ो िमर्ो रमतत्रवमसिः पररत्िजोि् ।
िऺमल्ि हस्िपमदमस्िमनिुपस्पृश्ि हररं स््रो ि् ।।
उत्थमि र्मिमवपिरम पूवमर्ोवमथर्वमदिोि् ।
अमचमिमश्च ििमो तनत्िर्थर्वमद्यमो ववजमनिम ।।
कर्मकमलो ऽवप सवमत्र स््रो द् ववष्णुं हववर्ुमजर्् ।
िोन स्िमि् कर्म सम्पूणं िस््ै सवं तनवोदिोि् ।।
।।िमििःस््रणीि श्मोक ।।
गणोर्स््रणिः
िमििःस््रमथर् गणनमथर्नमथबनधुं
ससनदूरपूरपररर्मोथर्िगण्डिुग्र्र्् ।
उद्दण्डववघ्नपररखण्डनचण्डदण्ड
र्मखण्डलमददसुरनमिकवृनदवनयर्् ।।
।।ववष्णुस््रणर्् ।।
िमििःस््रमथर् र्वर्ीतिर्हमतिमनमर्ं
नमरमिणं गरुडवमहनर्ब्जनमर्र्् ।
ग्रमहमथर्र्ूिवरवमरणर्ुथक्तहोिुं
चक्रमिुधं िरुणवमररजपत्रनोत्रर्् ।।
।।शर्वस््रणर्् ।।
िमििःस््रमथर् र्वर्ीतिहरं सुरोर्ं
गङ्गमधरं वृर्र्वमहनर्च्म्बकोर्र्् ।

3
खट्वमङ्गर्ूलवरदमर्िहस्िर्ीर्ं
संसमररमोगहरर्मर्धर्हद्विीिर्् ।।
।।दोवीस््रणर्् ।।
िमििःस््रमथर् र्रददनदुकरमोज्ज्वर्मं
सद्रत्नवन्करकुण्डलहमरर्ूर्मर्् ।
ददव्िमिुधमोर्जमिसुनीलसहस्रहस्िमं
रक्तमोत्पलमर्चरणमं र्विीं परो र्मर्् ।।
।।सूिमस््रणर्् ।।
िमििःस््रमथर् खलु ित्सवविुवम रोण्िं
रूपं हह र्ण्डलर्ृचमोऽथ िनुिमजूंवर् ।
समर्मतन िस्ि वकरणमिः िर्वमददहोिुं
ब्रह्ममहरमत््कर्लक्षिर्थचनत्िरूपर्् ।।
।।तत्रदोव सहहि नवग्रहधिमनर्् ।।
ब्रह्ममर्ुरमररस्त्रस्त्रपुरमनिकमरी र्मनुिःर्र्ी र्ूथर्सुिमो बुधश्च ।
गुरुश्च र्ुक्रिःर्तनरमहुकोिविः कुवमनिु सवोम र्र् सुिर्मिर्् ।।
।।ऋवर्स््रणर्् ।।
र्ृगुवमशर्ष्ठिः क्रिुरहङ्गरमश्च र्नुिः पुलस्त्ििः पुलहश्च गमिर्िः ।
रै भ्िमो र्रीथचश्च्यवनश्च दऺिः कुवमनिु सवोम र्र् सुिर्मिर्् ।।
सनत्कुर्मरिःसनकिः सननदनिःसनमिनमोऽप्िमसुररवपङ्गलम च ।
सप्त स्वरमिः सप्त रसमिलमतन कुवमनिु सवोम र्र् सुिर्मिर्् ।।
सप्तमणमवमिः सप्त कुलमचलमश्च सप्तर्मिमो द्वीपवनमतन सप्त ।

4
र्ूरमददकृत्वम र्ुवनमतन सप्त कुवमनिु सवोम र्र् सुिर्मिर्् ।।
।।िकृतिस््रणर्् ।।
पृथ्वी सगनधम सरसमस्िथमपिः स्पर्ीम च वमिुर्जवमथलिं च िोजिः ।
नर्िः सर्ब्दं र्हिम सहैव कुवमनिु सवोम र्र् सुिर्मिर्् ।।
इत्थं िर्मिो परर्ं पववत्रं पठो ि् स््रो द्वम श्रृणुिमच्च र्क्त्यम ।
दुिःस्वप्ननमर्च्नत्वह सुिर्मिं र्वोच्च तनत्िं र्गवत्िसमदमि् ।।
।।पुण्िश्मोकस््रणर्् ।।
पुण्िश्मोकमो नलमो रमजम पुण्िश्मोकमो जनमदमनिः ।
पुण्िश्मोकम च वैदोही पुण्िश्मोकमो िुधधधष्ठरिः ।।
अश्वत्थमर्म बथलव्िममसमो हनूर्मंश्च ववर्ीर्णिः ।
कृपिः परर्ुरमर्श्च सप्तैिो थचरजीववनिः ।।
सप्तैिमन् संस््रो तनत्िं र्मकमण्डो िर्मथमष्टर्र्् ।
जीवोद् वर्मर्िं समग्रर्पर्ृत्िुवववर्जमििः ।।
ककमोमटकस्ि नमगस्ि दर्िनत्िम नलस्ि च ।
ऋिुपणमस्ि रमजर्ोमिः कीिमनं कथलनमर्नर्् ।।
िह्लमदनमरदपरमसरपुण्डररक
व्िमसमम्बरीर्र्ुकर्मनकर्ीष््दमल्भ्िमन् ।
रुक्ममङ्गदमजुमनवससष्ठववर्ीर्णमदीन्
पुण्िमतनर्मन् परर्र्मगविमन् नर्मथर् ।।
धर्मोम वववधमति िुधधधष्ठरकीिमनोन
पमपं िणश्िति वृकमोदरकीिमनोन ।
र्त्रुववमनश्िति धनंजिकीिमनोन

5
र्मद्रीसुिम कथििमं न र्वच्नि रमोगमिः ।।
वमरणस्िमं र्ैरवमो दोविः संसमरर्िनमर्निः
अनोकजन्कृिं पमपं स््रणोन ववनश्िति ।।
वमरणस्िमं पूवमर्मगो व्िमसमो नमरमिणिः स्विर्् ।
िस्ि स््रणर्मत्रोण अज्ञमनी ज्ञमनवमन् र्वोि् ।।
वमरणस्िमं पश्चश्चर्ो र्मगो र्ीर्चण्डी र्हमसिी ।
िस्िमिः स््रणर्मत्रोण सवमदम ववजिी र्वोि् ।।
वमरणस्िमर्ुिरो र्मगो सुर्निुनममर् वै हद्वजिः ।
िस्ि स््रणर्मत्रोण तनधमनमो धनवमन् र्वोि् ।।
वमरणस्िम दसऺणो र्मगो कुक्कुटमो नमर् ब्रमह्मणिः ।
िस्ि स््रणर्मत्रोण दुिःस्वप्निः सुस्वप्नमो र्वोि् ।।
उर्म उर्म च वैदोहह रर्म गङ्गोति पञ्चकर्् ।
िमिरो व पठो थन्नत्िं समर्मग्िं वधमिो सदम ।।
समोर्नमथमो वैद्यनमथमो धनवनिरररथमस्त्रश्वनम ।
पञ्चैिमन् ििः स््रो थन्नत्िं व्िमधधस्िस्ि न जमििो ।।
कवपलम कमथलिमोऽननिमो वमसुवकस्िऺकस्िथम ।
पञ्चैिमन् स््रिमो तनत्िं ववर्बमधम न जमििो ।।
हरं हररं हररश्चनद्रं हनूर्निं हलमिुधर्् ।
पञ्चकर्् वै स््रो थन्नत्िं घमोरसंकटनमर्नर्् ।।
अमददत्िश्च उपोनद्रश्च चक्रपमद्धणर्महोश्वरिः ।
दण्डपमद्धण ििमपी स्िमि् ऺुिृड्मब धम न बमधिो ।।

6
वसुवमरुणसमोर्म च सरस्विी च समगरिः ।
पञ्चैिमन् संस््रो द् िस्िु िृर्म िस्ि न बमधिो ।।
सनत्कुर्मरदोववर्मर्ुकर्ीष््प्लवङ्गर्मिः ।
पञ्चैिमन् स््रिमो तनत्िं कमर्स्िस्ि न बमधिो ।।
रमर्लक्ष्णम सीिम च सुग्रीवमो हनुर्मन् कवपिः ।
पञ्चैिमन् स््रिमो तनत्िं र्हमबमधम िर्ुछििो ।।
ववश्वोर्ं र्मधवं ढु च्ण्डं दण्डपमद्धणं च र्ैरवर्् ।
वनदो कमर्ीं गुहमं गङ्गमं र्वमनीं र्द्धणकद्धणमकमर्् ।।
र्हवर्मर्मगवमन् व्िमसिः कृत्वोर्मं संहहिमं पुरम ।
श्मोकैश्चिुथर्मधमर्ममत््म पुत्रर्धिमपिछुकर्् ।।
र्मिमवपिृसहस्त्रमद्धण पुत्रदमरर्िमतन च ।
संसमरो ष्वनुर्ूिमतन िमच्नि िमस्िच्नि चमपरो ।।
हर्मस्थमनसहस्त्रमद्धण र्िस्थमनर्िमतन च ।
ददवसो ददवसो र्ूढर्मववर्च्नि न पच्ण्डिर्् ।।
ऊधवमबमहुववमरमम्िोर् न च कश्चश्चछृणमोति र्ो ।
धर्ममदथमश्च कमर्श्च स वकर्थं न सोव्ििो ।।
न जमिु कमर्मन्न र्िमन्न लमोर्मद् धर्ं त्िजोज्जीवविस्िमवप होिमोिः ।
धर्मोम तनत्ििः सुखदुिःखोत्वतनत्िो जीवमो तनत्िमो होिुरस्ि त्वतनत्ििः ।।
इर्मं र्मरिसमववत्रीं िमिरुत्थमि ििः पठो ि् ।
स र्मरिफलं िमप्ि परं ब्रह्ममधधगछछति ।।
समरमष्टो᳙ समोर्नमथं च श्रीर्ैलो र्धल्लकमजुमनर्् ।
उज्जयिनिमं र्हमकमलर्मोङ्कमरर्र्लो श्वरर्् ।।

7
कोदमरं हहर्वत्पृष्ठो डमवकनिमं र्ीर्र्ङ्करर्् ।
वमरणस्िमं च ववश्वोर्ं त्र्िम्बकं गमिर्ीिटो ।।
वैद्यनमथं थचिमर्ूर्म नमगोर्ं दमरुकमवनो ।
सोिुबनधो च रमर्ोर्ं घुश्र्ोर्ं च शर्वमलिो ।।
द्वमदर्ैिमतन नमर्मतन िमिरुत्थमि ििः पठो ि् ।
सवमपमपववतनर्ुमक्तिः सवमससद्धिफलमो र्वोि् ।।

स्नमनर्् गुरूदोविम अयनपूजन नवीनवस्त्र पररधमनर्् तनत्िकर्ंकृत्वम स्वच्स्िवमचनं


कुिममि्
।। अथ स्वच्स्िवमचनर्् ।।
हररिः ॐ नमोर्द्रमिःक्क्रिवमोिनिुहिश्विमोऽदब्धमसमोऽअपरीिमसऽउधिदिः।
दोवमनमोिथमसदथर्द्द्वधोृ ऽअसन्नप्िमिुवमोरसऺिमरमोददवोददवो ।।१।।
दोवमनमम्भद्द्रमसुर्तिऋमजूििमनदोवमनमरमतिरथर्नमोतनविमिमर्् ।
दोवमनमसक्ख्िर्ुपसोददर्मििनदोवमनऽअमिुिःितिरनिुजीवसो ।।२।।
िमनपूवमिमतनववदमहूर्होििनभगच्म््त्रर्ददतिनदऺर्स्त्रस्त्रधर्् ।
अर्यिमर्णंिरुणᳯसमोर्र्स्त्रश्वनमसरस्विीनिःसुर्गमर्िस्क्करि् ।।३।।
िन्नमोिमिमोर्िमोर्ुिमिुर्ोर्जनिन्न््मिमपृथथवीिच्त्पिमद्यम̏ ।िद्द् ग्रमवमणिः
समोर्सुिमोर्िमोर्ुवस्रदस्त्रश्वनमशृणुिस्नधष्ण्िमिुवर्् ।।४।।
िर्ीर्मनञ्जगिस्तस्त्थुर्स्पतिस्नधिश्चञ्जन्न्वर्वसोहूर्होििर्् ।
पूर्मनमोिथमग्िोदसमर्सद्द्वधोृ रसऺिमपमिुरदब्ब्धिःस्वस्तिो ।।५।।
स्वच्स्िनिःऽइनद्रमोिृिश्रवमिःस्वच्स्िनिःपूर्मववश्ववोदमिः ।
स्वच्स्तनस्तमक्खक्षिमोमऽअररष्टनोथर्िःस्वच्स्तनमोबृहस्पतिदमधमिु ।।६।।

8
पृर्दश्श्वमर्रुििःपृशिर्मिरिःर्ुर्ंर्यिमवमनमोहिदथोर्ुजग्ग्र्ििः ।
अच्ग्नर्जद्द्वमर्नविःसूरचऺसमोहिश्श्वोनमोदोवमऽअवसमगर्थन्नह।।७।।
र्द्रङ्कण्णोमथर्िः शृणुिमर्दोवमर्द्द्रम्पश्िोर्मऺथर्िमजत्रमिः ।
स्स्थरैरङ्गैस्तुष्टुवमसस्तनूथर्व्व्िमर्ोर्हहदोवहहिंर्यिदमिुिः ।।८।।
र्िथर्न्नुर्रदमोऽअच्निदोवमित्रमनश्श्चक्क्रमजरसनिनूनमर्् ।
पुत्रमसमोित्रवपिरमोर्वच्निर्मनमोर्द्ध्यमरीररर्िमिुग्गमनिमोिः ।।९।।
अददतिद्यममरददतिरनिररऺर्ददतिम््ममिमसवपिमसपुत्रिः ।
हिश्श्वोदोवमऽअददतििःपञ्चजनमऽअददतिज्जममिर्ददतिज्जमतनत्वर्् ।।१०।।
ॐद्यमर्मच्निरच्निरऺᳯर्मच्नि÷पृथथवीर्मच्निरमपर्मच्निरमोर्धिर्मच्नि÷।।
िनस्प्पििर्मच्निहिमवोदोवमर्मच्निब्ब्रमह्मर्मच्निसिमᳯर्मच्निर्मच्निरोवर्मच्निसमर्म
र्मच्निरोधध।।११।।
ििमोिििःसर्ीहसोििमोनमोऽअर्िङ्कुरु ।
र्न्निःकुरुप्िजमब्भ्िमोर्िन्निःपर्ुभ्ििः ।।१२।।
ित्पश्चमत्कर्मपमत्रं कुिममि्–
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनमम्म्िच्छछद्द्रोण
पववत्रोणसूर्यिमस्िरच्श्म््थर्।िस्ि िो पववत्रपूिस्ि ित्कमर्िः पुनोिछछकोिर््
।। इति पवित्रं क्षिपेि ्–

ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।।इतिर्न्त्रोण जलं दद्यमद् ।
ॐिवमोससिविमस््द्द्वोर्मो िविमरमिीददमवोनत्वमनिररऺमित्वम पृथथव्िै
त्वमर्ुधनिमाँल्लमोकमिः वपिृर्दनर्सस ।। इतिर्न्त्रोण िवमन् सऺपोि् ।
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर्् । ईश्वरीं सवमर्ूिमनमं
िमथर्हमोपह्विो शश्रिर्् ।। इतिर्न्त्रोण गनधं सऺपोि् ।

9
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि। अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी।। इतिर्न्त्रोणमऽऺिमन् सऺपोि् ।
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूपर्स्श्श्वनमव्व्िमिर्् ।
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिमलमोकम््ऽइर्मण।। इतिर्न्त्रोण पुष्पं सऺपोि् ।

ॐिद्दोवमदोवहोडनथर्ति र्न्त्रत्रिमत््कं कुष््मण्डसूक्तं पठन् दर्ैमरमलमोडिोि् –

ॐिद्दोवमदोवहोडननदोवमसश्च्चकृर्मििर््।
अच्ग्नम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
ॐिददददवमिददनक्तर्ोनमससचकृर्मििर््।
िमिुम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहसिः ।
ॐिददजमग्ग्रद्यददस्वप्प्नऽएनमससचकृर्मििर््।
सूर्यिमोमर्मिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।कुर्त्रिर्मदमि
कर्मपमत्रमोदकोन– ॐ अपववत्रिःपववत्रमो वम सवममवस्थमङ्गिमो ऽवप वम । ििः
स््रो ि् पुण्डरीकमऺं स बमह्मभ्िनिरिः र्ुथचिः।। ॐपुण्डरीकमऺिः पुनमिु
३ इति र्न्त्रोण द्रव्िमण्िमत््मनं च ससञ्चोि् । अथ र्ूिर्ुद्धििः – सर्मपदोविजनर्ूर् म
वववकरो ि्
अपसपमनिु िो र्ूिम िो र्ूिम
र्ूथर्संस्स्थिमिः ।
िो र्ूिम ववघ्नकिममरस्िो नश्िनिु
शर्वमज्ञिम ।।

10
अपक्रमर्निु र्ूिमतन वपर्मचमिः
सवमिमो ददर्र्् ।
सवोमर्मर्ववरमोधोन ब्रह्मकर्म
सर्मरर्ोि् ।।
ित्र सङ्कल्पिः – हररिः ॐित्सि् ॐित्सि् ॐित्सि् ॐववष्णुिः ॐववष्णुिः
ॐववष्णुिः अद्योह श्रीर्द्भगविमो र्हमपुरमण–पुरुर्स्ि ववष्णमोरमज्ञिम
िविमर्मनस्ि सकलजगििः सृधष्टकमररणमो ब्रह्मणमो हद्विीिो परमधोम
श्रीश्वोिवमरमहमकल्पो िह्लमदमधधपत्िो र्न म सप्तर्ो वैवस्विर्नवनिरो
सत्ित्रोिमद्वमपरमनिो ब मिमविमरो अष्टमववंर्तििर्ो कथलिुगो िस्ि िथर्चरणो
र्ूलमोमको जम्बूद्वीपो र्मरिवर्ोम र्रिखण्डो अमिममविोम गङ्गमदोव्िम उिरददग्र्मगो
हहर्मचलस्ि दसऺणपमश्वोम निपमलदोर्ो पमर्ुपिऺोत्रो पर्ुपिोगुमह्कमल्िमश्च
अर्ुकददग्र्मगो अर्ुक नगरो ⁄ग्रमर्ो वम इह पुण्िर्ुर् म र्धष्टसंवत्सरमणमं र्धिो
अर्ुकनमथि संवत्सरो श्रीसूिोम अर्ुकमिनो अर्ुकऋि म अर्ुकर्मसो
अर्ुकपऺो अर्ुकवमसरमच्नविमिमर्र्ुकतिथ म अर्ुकरमशर्स्स्थिो
श्रीसूि,ोम अर्ुकरमशर्स्स्थिो चनद्रर्सस, अर्ुकरमशर्स्स्थिो दोवगुर म अनिोर्ु
र्ोर्ोसु ग्रहोर्ु िथम–िथम रमशर्स्थमनस्स्थिोर्ु सत्सु एवं ग्रहगणववर्ोर्ोण
ववशर्ष्टमिमं र्ुर्पुण्ितिथ म अर्ुकगमोत्रिःअर्ुकिवरिःअर्ुकर्र्मम ऽहं
सकलपमपऺिपूवमकं श्रीपरर्ोश्वर–िीत्िथं र्र्मिुरमरमोग्िर्ैश्विमोमदि िमतप्तकमर्मो
अमजन्मोपमर्जमि पमपऺिद्वमरम जन्मोत्सव कर्मद्धण तनवमघ्नमो पररसर्मप्त्िथं
दीपिःकलर्िःगणोर्िः पूजनपूवमकर्ङ्गलमथर्धमनंपूण्िमह वमचनं गुरूनमरमिणं
दोवमयनिजमपति वपिृर्मिृ , नवग्रह पूजनपूवमक, र्मकमण्डो ििः, व्िमस, रमर्िः,

11
द्रमद्धण, कृपमचमिम, बथल,िह्लमद,हनुर्मन्, वबथर्र्णिः र्धष्टकमदोवी,स्वनऺत्रिमोग
करणलनर्ुहूिमपूजन कर्ममहं कररष्िो ।
अथमधमस्थमपनर््–

ॐऺीरचनदनदूवमम च दधधसवपम च िण्डु लम।


अमपद्रव्िकुर्मग्रमद्धण अष्टमङ्गमोह्धमउछििो।।
पूजनर््–

ॐगङ्गो च िर्ुनो चैव गमोदमवरी सरस्विी ।


नर्मदो ससनधु कमबोरी जलो च्स््न् सथन्नधधं कुरूिः।।
ॐसमर्मनिमर्घिममि र्मोडर्कलमत््नो चनद्रर्ण्डलमि नर्िः, ॐदर्कलमत््नो
अयनर्ण्डलमि नर्िः,ॐद्वमदर्कलमत््नो सूिमर्ण्डलमि नर्िः।।
ित्पश्चमि् सूिममर्घिं दद्यमि्

ॐएहहसूिमसहस्रमंर्मो िोजमोरमर्ो जगत्पिो।


अनुकम्पि र्मं र्क्त्यम गृहमणमर्घिं ददवमकरिः।।श्रीस"िमनमरमिणमि नर्िः।।

ॐिच्चऺुद्दोमवहहिम्पुरस्िमछुक्रर्ुच्चरि्। पश्िोर्र्रदिःर्िञ्जीवोर्
र्रदिः र्िश्रृणुिमर्र्रदिःर्िम्िब्ब्रवमर्र्रदिः र्िर्दीनमिः स्िमर्
र्रदिः र्िम्भूिश्चर्रदिः र्िमि्।।
k|folZrQuf]bfgd\ .
stf{ z'lr/f;g] pkljZofrDo uf+ a|f≈d0f~r ;Dk"Ho ç नर्मो
गमोभ्ििः श्रीर्िीभ्ििः समैरर्ोयिभ्ि एव च । नर्मो ब्रह्मसुिमभ्िश्च
वपवत्रमभ्िमो नर्मो नर्िः ।। ç इरमविी धोनुर्िी हह र्ूि 
सुिवससनी र्नवो दर्स्िम । व्व्िस्कभ्नम रमोदसी हिष्णवो िो

12
दमधथमप्पृथथवीर्थर्िमो र्िूखैिः स्वमहम ।। Olt dGq]0f uf+ lqM ;Dk"Ho
ç कृष्णोन रजसम ििमर्मनमो तनवोर्िन्नर्ृिं र्त्िमञ्च । हहरण्ििोन
सवविम रथोनम दोवमो िमति र्ुवनमतन पश्िन् ।।
Olt dGq]0f a|f≈d0f+
lqM ;Dk"ho]t\ . ttM s'zhn]g ufdEo'Io uf]k'R5+ u[lxTjf k"j{+
tk{loTjf kZrft\ :jlz/l; clelif~r]bg]g dGq]0fŕ ç र्नमो र्ो
िप्पमिि िमचं र्ो िप्पमिि िमणं र्ो िप्पमिि चऺुम्रर्ोम िप्पमिि श्रमोत्रं
र्ो िप्पमििमत््मनं र्ो िप्पमिि िजमं र्ो िप्पमिि पर्ून्ो िप्पमिि
गणमन् र्ो िप्पमिि गणम र्ो र्म हििृर्न् ।। ttM s'zltnhn;lxt+
uf]k'R5dfbfo हररिः ॐित्सि् ॐित्सि् ॐित्सि् ॐववष्णुिः ॐववष्णुिः
ॐववष्णुिः अद्योह श्रीर्द्भगविमो र्हमपुरमण–पुरुर्स्ि ववष्णमोरमज्ञिम
िविमर्मनस्ि सकलजगििः सृधष्टकमररणमो ब्रह्मणमो हद्विीिो परमधोम
श्रीश्वोिवमहमकल्पो िह्लमदमधधपत्िो र्न म सप्तर्ो वैवस्विर्नवनिरो
सत्ित्रोिमद्वमपरमनिो ब मिमविमरो अष्टमववंर्तििर्ो कथलिुगो िस्ि िथर्चरणो
र्ूलमोमको जम्बूद्वीपो र्मरिवर्ोम र्रिखण्डो अमिममविोम गङ्गमदोव्िम उिरददग्र्मगो
हहर्मचलस्ि दसऺणपमश्वोम निपमलदोर्ो पमर्ुपिऺोत्रो पर्ुपिोगुमह्कमल्िमश्च
अर्ुकददग्र्मगो अर्ुक नगरो ⁄ग्रमर्ो वम इह पुण्िर्ूर् म र्धष्टसंवत्सरमणमं र्धिो
अर्ुकनमथि संवत्सरो श्रीसूिोम अर्ुकमिनो अर्ुकऋि म अर्ुकर्मसो
अर्ुकपऺो अर्ुकवमसरमच्नविमिमर्र्ुकतिथ म अर्ुकरमशर्स्स्थिो श्रीसूिोम ,
अर्ुकरमशर्स्स्थिो चनद्रर्सस, अर्ुकरमशर्स्स्थिो दोवगुर म अनिोर्ु र्ोर्ोसु ग्रहोर्ु
िथम–िथम रमशर्स्थमनस्स्थिोर्ु सत्सु एवं ग्रहगणववर्ोर्ोण ववशर्ष्टमिमं
र्ुर्पुण्ितिथम अर्ुकगमोत्रिःअर्ुकिवरिः अर्ुकर्र्ममऽहं सकलपमपऺिपूवमकं
श्रीपरर्ोश्वर–िीत्िथं र्र्मिुरमरमोग्ि –र्ैश्विमोमदि िमतप्तकमर्मो अमजन्मोपमर्जमि
13
पमपऺिद्वमरम जन्मोत्सव कर्मद्धण तनवमघ्नमो पररसर्मप्त्िथं दीपिःकलर्िःगणोर्िः
पूजन–पूवमकर्ङ्गलमथर्धमनंपूण्िमह वमचनं गुरूनमरमिणं दोवमयनिजमपति
वपिृर्मिृ, नवग्रहपूजनपूवमक, र्मकमण्डो ििः,व्िमस,रमर्िः,द्रमद्धण, कृपमचमि,बथल,
िह्लमद, हनुर्मन्, वबर्ीर्णिः र्धष्टकमदोवी,स्वनऺत्रिमोग करणलनर्ुहूिमपूजन
कर्ममधधकमरससद्धिपूवमकं एित्स्थुलर्रीरस्ि ववर्ुि थं
िमजमपत्िमिमिीर्ूिमथर्र्मं गमं रुद्रदैवत्िमं िथन्नष्रिीर्ूिं र मप्िखण्डं
चनद्रदैविं िथमनमर् गमोत्रमि र्र्मणो ब्रमह्मणमि िुभ्िर्हं सम्िददो । (ॐस्वच्स्ि
इति ितिवचनर््)
अथ दीपपूजम–
ॐपृष्ठमोददवव पृष्ठमोऽअयनिःपृथथव्िमं पृष्ठमो ववश्वम ऽअमोर्धीरमवववोर्। वैश्वमनरिः
सहसम पृष्ठमो ऽअयनिः सनमो ददवम सररर्स्पमिु नक्तर््।। ॐ नर्मोस्त्वननिमि
सहस्रर्ूिमिोसहस्रपमदमसऺशर्रमोरुवमहवो। सहस्रनमिोपुरुर्मि र्मश्विो
सहस्रकमोहट िुगधमररणो नर्िः।।
िमथमनम–

ॐनर्िः कर्लनमर्मि नर्िःकर्लर्मथलनो ।


नर्स्िो कोर्वमननि वमसुदोव नर्मोऽस्िुिो।।
वमसनमि् वमसुदोवस्ि वमससिं र्ुवनत्रिर्् ।
सवमर्ूितनवमसमोसस वमसुदोव नर्मोऽस्िुिो।।
र्ुर्ं र्विु कल्िमणर्मरमोग्िं सुखसम्पदिः।
कर्मणिःसमसऺरूपस्त्वं दीपर्जिमोतिनमर्मोऽस्िुिो।।
कर्मसमसऺणोदीप नमरमिणमि नर्िः पन्त्रपुष्पमञ्जथलं सर्पमिमथर् नर्स्करमोथर्।।

14
अथ कलर्स्थमपनर््–

ॐर्ूरससर्ुथर्रच्स्िददतिरससहिश्र्वधमिमहिश्र्वस्िर्ुवनस्िधत्रीम
।।पृथथवीनृᳯहपृथथववम््महहᳯसी ।
धमनिस्थमपनर््–

ॐधमनिर्सस धधनुहहदोवमनिमणमि वमोदमनमित्वमव्व्िमनमित्वम ।


दीग्ग्घममर्नुप्िससतिर्मिुर्ोधमनदोवमोवसवविमहहरण्ण्िपमद्धणप्ितिगृब्भ्णम
त्वच्छछद्द्रोणपमद्धणनमचऺुर्ोत्वमर्हीनमम्पिमोसस।।
अमर्जघ्रोतिकलर्ंस्थमपिोि्–

ॐअमर्जग्घ्रकलर्म््ह्मवमहिर्च्नत्वनदव।।पुनरूज्जमम
तनविमस्वसमनसहस्रनधुक्षवमोरुधमरमपिस्विीपुनम््ममववर्िमद्द्रयि।।
इर्म््ो वरुणोति िीथममदद जलं िसऺपोि्–

ॐइर्म््ोिरुणश्रुधीहवर्द्द्यमचर्ृडि।।त्वमर्वस्िुरमचको।।
िम अमोर्धीररति सवममर्धीिः िसऺपोि्–

ॐिमऽअमोर्धीपूिममजमिमदोवोब्भ्िस्त्रस्त्रिुगम्पुरम।।र्नैनुबब्रूणमर्हᳯर्ि
नधमर्मतनसप्तच।।इर्म््ोिरुणश्रुधीहवर्द्द्यमचर्ृडि।।त्वमर्वस्िुरमचको।
हहरण्िगर्म इति पञ्चरत्नमतन–

ॐहहरण्ण्िगब्भमसर्विमिमग्ग्रोर्ूिस्िजमिपतिरो कऽअमसीि् ।।
सदमधमरपृथथवीनयमर्ुिोर्मङ्कस्म््ैदोवमिहववर्महिधोर्।।
फथलनीररति फलमतन–

ॐिमफथलतनर्यिममऽअफलमऽअपुष्ष्पमिमश्चपुच्ष्ष्पणीबृहस्पतिप्िसूिम
स्िमनमोर्ुञ्चनत्वᳯहस।।

15
िवमोसीति िवमन्–

ॐिवमोससिविमस््द्द्वोर्मो िविमरमिीददमवोनत्वमनिररऺमित्वम पृथथव्िै


त्वमर्ुधनिमाँल्लमोकमिः वपिृर्दनर्सस ।।
गनधद्वमरमथर्ति गनधर््–ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर्् ।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर्् ।।
कमण्डमत्कमण्डमददति दूवमम–ॐकमण्डमत्कमण्डमत्िरमोहनिीपरुर्परुर्स्प्परर।।

एवमनमो दूिोमप्ििनुसहस्रोणर्िोनच।। स्िमोनमपृथथवीति सप्तर्ृदिः–

स्िमोनमपृथथवव।नमोर्वमनृऺरमतनवोर्नी ।
िछछमनर्म््मसप्िथमअपनर्मोर्ुचदघर््।।
अश्वत्थोव इति पञ्चपल्लवैस्िन्ुखर्मछछमद्य–
अश्वत्थोवमोतनर्दनम्पण्णोमवमोिसतिष्कृिम।
गमोर्मजऽइच्त्कलमसथित्सनवथपूरुर्र््।।

बृहस्पिो इति वस्त्रिुग्र्ोन कलर्ं वोष्टिोि् –


ॐबृहस्प्पिोऽअतििदर्यिमोमऽअहममद्युर्हद्वर्मतिक्क्रिुर्ज्जनोर्ु।िद्दीदिछछवसऽऋि
प्िजमििदस्म््मसुद्द्रववणनधोहहथचत्रर््।।उपिमर्गृहीिमोससबृहस्प्पििोत्वैर्िोिमोतन
र्ब्ृमहस्प्पििोत्वम।।
अम्बो अच्म्बको इति अमम्रपल्लवैस्िन्ुखर्मछछमदनर््–

ॐअम्बोऽअच्म्बकोम्बमथलकोनर्मनितिकश्चन।ससस्त्िवकिःसुर्दद्रकम
ङ्कमम्पीलवमससनीर््।।

16
िििः ित्त्विमर्ीति वरुणर्मवमह् पूजिि्–
िवमिमथर्ब्ब्रह्मणमिनदर्मनस्िदमर्मस्िोिजर्मनमोहववस्ब्भम÷अहोडर्मनमोिरुणोहबमो
द्ध्युरुर्ᳯसर्मनऽअमिुप्िर्मोर्ी।। वरुणमि नर्िःअमसनर््, पमदिमोिःपमद्यर््,
हस्ििमोिःअर्घिमर््,र्ुखोअमचर्नीिर््,स्नमनीिर््,र्ुिमोदकर््,पञ्चमर्ृिर््,िज्ञमोपवीि
र््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््, धूपर््,दीपर््, नैवोद्यर््,अमचर्नीिर््,
िमम्बूलर््, दसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन् सर्पमिमथर् नर्स्करमोथर् ।।
ित्रैव सवोम सर्ुद्रम इति िीथममनिमवमहिोि्–
ॐसवोम सर्ुद्रमिः सररिस्िीथममतन जलदम नदमिः।
अमिमनिु र्र् र्मनत्िथं दुररिऺिकमरकमिः।।
िििः कलर्ं स्पृष्ट्वमथर्र्न्त्रिोि्–
ॐकलर्स्ि र्ुखो ववष्णुिः कण्ठो रुद्रिः सर्मशश्रििः।
र्ूलो त्वस्ि स्स्थिमो ब्रह्मम र्धिो र्मिृगणमिः स््ृिमिः।।
कुऺम िु समगरमिः सप्त सप्तद्वीपम वसुनधरम ।
ऋग्वोदमोऽथ िजुवोमदिः समर्वोदमोऽप्िथवमणिः।।
अंगैश्च सहहिम सवोम कलर्ं िु सर्मशश्रिमिः।।
िििः कलर्ं िमथमिोि्–
ॐदोवदमनवसंवमदो र्थ्िर्मनो र्हमोदधम ।
उत्पन्नमोऽसस िदम कुम्भ ववधृिमो ववष्णुनम स्विर््।।
त्विमोिो सवमिीथममतन दोवमिः सवोम त्वयि स्स्थिमिः।
त्वयि तिष्ठच्नि र्ूिमतन त्वयि िमणमिः ितिधष्ठिमिः।।
शर्विः स्विं त्वर्ोवमसस ववष्णुस्त्वं च िजमपतििः।
अमददत्िम वसवमो रुद्रम ववश्वोदोवमिः सपैिृकमिः।।

17
त्वयि तिष्ठच्नि सवोमऽवप िििः कमर्फलिदमिः।।
त्वत्िसमदमददर्ं िज्ञं किुमर्ीहो जलमोद्भव।
समथन्नधिं कुरु दोवोर् िसन्नमो र्व सवमदम।।
गणोर्पूजनर्् सङ्कल्पिः–ॐअद्योत्िमदद पूवमोमच्चमररि
कर्मद्धणतनववमघ्नपररसर्मप्त्िथमर्मदम गणोर्पूजनर्हं कररष्िो।।
गनधमऺिपूष्पंहस्िोगृहहत्वमवमहनर््–
गणमनमनत्वम गणपतिᳯहवमर्होच्प्ििमणमनत्वम च्प्ििपतिᳯहवमर्हो
तनधीनमनत्वमतनधधपतिᳯहवमर्होिसमोर्र्।।अमहर्जम तनगब्भमधर्म त्वर्जम
ससगब्भमधर्् ।।
ॐहो होरम्ब त्वर्ोह्ोहह अच्म्बकमिम्बकमत््ज।
ससद्धि बुद्धिपिो िऺ लक्षिलमर्यिििः वपििः।।
नमगस्ि नमगहमर त्वं गणरमज चिुर्ुमज।
र्ूवर्ििःस्वमिुधैददमव्िैिःपमर्मङ्कुर्परस्वधैिः।।
अमवमहिमथर् पूजमथं रऺमथं च र्र् क्रिमोिः।।
इहमगत्ि गृहमण त्वं पूजमं क्रिुं च रऺ र्मर््।।
ॐर्ूर्ूमविःस्विःगणपिो ससद्धिबुद्धिसहहिमि समिुधमि सवमहनमि
समङ्गसपररवमरमि इहअमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं
करमोथर् िमवत्र त्वं सुस्स्थरमो र्व सुिसन्नमो र्व वरदमो
र्व।।अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखो अमचर्नीिर््,स्नमनीिर््,र्ुिमोदकर््,
पञ्चमर्ृिर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवोद्यर््,अमचर्नीि
र््,िमम्बूलर््,दसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन् सर्पमिमथर् नर्स्करमोथर् ।। एथर्िः
सम्पूर्जि नमररकोलमददफलं सवस्त्रं पुरििःपमत्रो तनधमि स्िुतिं कुिममि् –

18
ॐरऺ रऺ गणमधिऺ रऺ त्रैलमोक्यरऺक ।
र्क्तमनमर्र्िं किमम त्रमिम र्व र्वमणमवमि् ।।
द्वैर्मिुर कृपमससनधमो र्मण्र्मिुरग्रज िर्मो ।
वरदस्त्वं वरं दोहह वमच्छछिं वमच्छछिमथमद ।।
अनोन फलदमनोन फलदमोऽस्िु सदम र्र् ।। इति तनवोदिि्
पुष्पमञ्जथलर््–

ॐववघ्नोश्वरमि वरदमि सुरवििमि लम्बमोदरमि सकलमि जगद्धििमि ।

नमगमननमि श्रुतििज्ञ ववर्ूवर्िमि गमरीसुिमि गणनमथ नर्मो


नर्स्िो।। वक्रिुण्ड र्हमकमि कमोहटसूिम सर् िर्।
तनववमघ्नं कुरु र्ो दोव सवमकमिोमर्ु सवमदम ।।
रऺमबनधनपूजनर्् –िवदूवममसर्मपचनदनगमोर्िदधधसहहिमं रऺमं िमम्रपमत्रो तनधमि पमत्रं
स्पृर्न् नमरमिणकवचं पठो ि्–
अथ नमरमिणकवचर््
रमजमोवमच
ििम गुप्तिः सहस्रमऺिः सवमहमन् ररपुसैतनकमन् ।
क्रीडथन्नव ववतनर्जमत्ि तत्रलमोक्यम बुर्ुजो शश्रिर्् ।।१।।
र्गवंस्िन्म्िमहह वर्म नमरमिणमत््कर्् ।
िथमऽऽििमयिनिः र्त्रून् िोन गुप्तमोऽजिन्ृधो।।२।।
श्रीर्ुक उवमच
वृििः पुरमोहहिस्त्वमष्टमो̭ र्होनद्रमिमनुपृछछिो ।
नमरमिणम्िं वर्ममह िददहैकर्नमिः श्रृणु ।।३।।
ववश्वरूप उवमच
धमिमहङ्िपमद्धणरमचम्ि सपववत्र उदङ्मुखिः ।
19
कृिस्वमङ्गकरनिमसमो र्न्त्रमभ्िमं वमग्िििः र्ुथचिः ।।४।।
नमरमिणर्िं वर्म सन्नह्ोद् र्ि अमगिो ।
पमदिमोजममनुनमोरूवमोमरुदरो हृद्यथमोरसस ।।५।।
र्ुखो शर्रस्िमनुपूव्िममदमोङ्कमरदीतन ववनिसोि् ।
ॐनर्मो नमरमिणमिोति ववपिमिर्थमवप वम ।।६।।
करनिमसं िििः कुिममद् द्वमदर्मऺरववद्यिम ।
िणवमददिकमरमनिर्ङ्गुल्िङ्गुष्ठपवमसु ।।७।।
निसोिदृ ि अमोङ्कमरं ववकमरर्नु र्ूधमतन ।
र्कमरं िु रुवमोर्मधिो णकमरं शर्खिम ददर्ोि् ।।८।।
वोकमरं नोत्रिमोिुमञ्ज्यमन्नकमरं सवमसस्नधर्ु ।
र्कमरर्स्त्रर्ुदद्दश्ि र्न्त्रर्ूतिमर्मवोद् बुधिः ।।९।।
सववसगं फडनिं िि् सवमददऺु ववतनददमर्ोि् ।
ॐ ववष्णवो नर् इति ।।१०।।
अमत््मनं परर्ं धिमिोद् धिोिं र्ट् र्थक्तथर्िुमिर्् ।
ववद्यमिोजस्िपमोर्ूतिमथर्र्ं र्न्त्रर्ुदमहरोि् ।।११।।
ॐहररववमदधिमन्र् सवमरऺमं निस्िमहङ्िपद्मिः पिगोनद्रपृष्ठो ।
दरमररचर्ममससगदोर्ुचमपपमर्मन् दधमनमोऽष्टगुणमोऽष्टबमहुिः ।।१२।।
जलो र्ु र्मं रऺिु र्त्स्िर्ूतिमिममदमोगणोभ्िमो वरुणस्ि पमर्मि् ।
स्थलो र्ु र्मिमवटु वमर्नमोऽव्िमि् तत्रववक्रर्िः खोऽविु ववश्वरूपिः।।१३।।
दुगोमष्वटव्िमर्जर्ुखमददर्ु िर्ुिः पमिमन्नृससंहमोऽसुरिूथपमररिः ।
ववर्ुञ्चिमो िस्ि र्हमट्टहमसं ददर्मो ववनोदनु िमपिंश्च गर्ममिः ।।१४।।
रऺत्वसम र्मधवतन िज्ञकल्पिः स्वदंष्ट̭िमोन्नीिधरमो वरमहिः ।
रमर्मोऽदद्रकूटो ष्वथ वविवमसो सलक्ष्णमोऽव्िमद् र्रिमग्रजमोऽस््मन् ।।१५।।
र्मर्ुग्रधर्ममदच्खलमि् िर्मदमन्नमरमिणिः पमिु नरश्च हमसमि् ।

20
दिस्त्विमोगमदथ िमोगनमथिः पमिमद् गुणोर्िः कवपलिः कर्मबनधमि् ।।१६।।
सनत्कुर्मरमोऽविु कमर्दोवमििर्ीर्मम र्मं पथथ दोवहोलनमि् ।
दोववर्मविमिः पुरुर्मचमनमनिरमि् कूर्मोम हररर्मं तनरिमदर्ोर्मि् ।।१७।।
धनवनिररर्मगवमन् पमत्वपथ्िमद् द्वनद्वमद् र्िमृर्र्मो तनर्जमिमत््म ।
िज्ञश्च लमोकमदविमज्जनमनिमद् बलमो गणमि् क्रमोधवर्मदहीनद्रिः ।।१८।।
द्वैपमिनमो र्गवमनिबमोधमद् बुिस्िु पमखण्डगणमि् िर्मदमि् ।
कच्ल्किः कलो िः कमलर्लमि् िपमिु धर्ममवनमिमोरुकृिमविमरिः ।।१९।।
र्मं कोर्वमो गदिम िमिरव्िमद् गमोववनद अमसङ्गवर्मिवोणुिः ।
नमरमिणिः िमह्ण उदमिर्थक्तर्मधिच्नदनो ववष्णुररीनद्रपमद्धणिः ।।२०।।
दोवमोऽपरमह्णो र्धुहमोग्रधनवम समिं तत्रधमर्मविु र्मधवमो र्मर्् ।
दमोर्ो हृर्ीकोर् उिमधमरमत्रो तनर्ीथ एकमोऽविु पद्मनमर्िः ।।२१।।
श्रीवत्सधमर्मपररमत्र ईर्िः ित्िूर् ईर्मोऽससधरमो जनमदमनिः ।
दमर्मोदरमोऽव्िमदनुसनधिं िर्मिो ववश्वोश्वरमो र्गवमन् कमलर्ूतिमिः ।।२२।।
चक्रं िुगमनिमनलतिग्र्नोथर् रर्ि् सर्निमद् र्गवत्ििुक्तर्् ।
दनदस्ग्ध दनदग्धिररसैनिर्मर्ु कऺं िथम वमिसखमो हुिमर्िः ।।२३।।
गदोऽर्तनस्पर्मनववस्फुथलङ्गो तनच्ष्पच्ण्ढ तनच्ष्पण्ढर्जिवििमसस ।
कूष््मण्डवैनमिकिऺरऺमोर्ूिग्रहमंश्चूणमि चूणमिमरीन् ।।२४।।
त्वं िमिुधमनिर्थिोिर्मिृवपर्मचवविग्रहघमोरृष्टीन् ।
दरोनद्र ववद्रमवि कृष्णपूररिमो र्ीर्स्वनमोऽरोहृमदिमतन कम्पिन् ।।२५।।
त्वं तिग्र्धमरमससवरमररसैनिर्ीर्ििुक्तमो र्र् द्धछस्नध द्धछस्नध ।
चऺूंवर् चर्मछछिचनद्र छमदि हद्वर्मर्घमोनमं हर पमपचऺुर्मर्् ।।२६।।
िन्नमो र्िं ग्रहोभ्िमोऽर्ूि् कोिुभ्िमो नृभ्ि एव च ।
सरीसृपोभ्िमो दंधष्ट̭भ्िमो र्ूिोभ्िमोऽहमोभ्ि एव वम ।।२७।।
सवममण्िोिमतन र्गवन्नमर्रूपमस्त्रकीिमनमि् ।
ििमनिु संऺिं सद्यमो िो निः श्रोि ििीपकमिः।।२८।।

21
गरुडमो र्गवमन् स्िमोत्रस्िमोर्श्छनदमोर्ििः िर्ुिः ।
रऺत्वर्ोर्कृछछो ̭भ्िमो ववष्वक्खसोनिः स्वनमर्थर्िः ।।२९।।
सवममपद्भ्मो हरोनममर्रूपिमनमिुधमतन निः ।
बुिीच्नद्रिर्निः िमणमन् पमनिु पमर्मदर्ूर्णमिः ।।३०।।
िथम हह र्गवमनोव वस्िुििः सदसच्च िि् ।
सत्िोनमनोन निः सवोम िमनिु नमर्र्ुपद्रवमिः ।।३१।।
िथैकमत्म्िमनुर्मवमनमं ववकल्परहहििः स्विर्् ।
र्ूर्णमिुधथलङ्गम्िम धिो र्क्तीिः स्वर्मििम ।।३२।।
िोनैव सत्िर्मनोन सवमज्ञमो र्गवमन् हररिः ।
पमिु सवैमिः स्वरूपैनमिः सदम सवमत्र सवमगिः ।।३३।।
ववददऺु ददऺूधवमर्धिः सर्निमदनिबमहहर्मगवमन् नमरससंहिः ।
िहमपिाँल्लमोकर्िं स्वनोन स्विोजसम ग्रस्िसर्स्ििोजमिः ।।३४।।
र्घवथन्नदर्म्िमिं वर्म नमरमिणमत््कर्् ।
ववजोष्िस्िमञ्जसम िोन दंशर्िमोऽसुरिूथपमन् ।।३५।।
एिद् धमरिर्मणस्िु िं िं पश्िति चऺुर्म ।
पदम वम संस्पृर्ोि् सद्यिः समधवसमि् स ववर्ुछििो ।।३६।।
न कुिश्चश्चद् र्िं िस्ि ववद्यमं धरििमो र्वोि् ।
रमजदस्िुग्रहमददभ्िमो व्िमघ्रमददभ्िश्च कहहमथचि् ।।३७।।
इर्मं ववद्यमं पुरम कश्चश्चि् कमशर्कमो धमरिन् हद्वजिः ।
िमोगधमरणिम स्वमङ्गं जहम स र्रुधनवतन ।।३८।।
िस्िमोपरर ववर्मनोन गनधवमपतिरोकदम ।
ििम थचत्ररथिः स्त्रीथर्वृमिमो ित्र हद्वजऺििः ।।३९।।
गगनमन्न्िपिि् सद्यिः सववर्मनमो ह्वमच्क्खर्रमिः ।
स वमलच्खल्िवचनमदस्थीनिमदमि ववच्स््ििः ।

22
िमस्ि िमचीसरस्वत्िमं स्नमत्वम धमर् स्वर्नवगमि् ।।४०।।
श्रीर्ुक उवमच
ि इदं श्रृणुिमि् कमलो िमो धमरिति चमृििः ।
िं नर्स्िच्नि र्ूिमतन र्ुछििो सवमिमो र्िमि् ।।४१।।
एिमं ववद्यमर्धधगिमो ववश्वरूपमछछिक्रिुिः ।
त्रैलमोक्यलक्ष्ीं बुर्ुजो ववतनर्जमत्ि र्ृधोऽसुरमन् ।।४२।।
हररिःॐित्सि् श्रीर्द्भमगविो र्हमपुरमणो पमरर्हंस्िमं संहहिमिमं र्ष्ठस्कनधो नमरमिणकवचं नमर्मष्टर्मो ऽधिमििः ।।

पूवोम रऺिु गमोववनद अमनोर्यिमं धरणीधरिः।


िमम्िमं रऺिु वमरमहमो नमरससंहस्िु नैऋमिो।।

वमरुण्िमं कोर्वमो रऺोि् वमिव्िमं र्धुसूदनिः ।


उिरो श्रीधरमो रऺोि् एोर्मनिमं िु गदमधरिः।।
उधवं गमोवधमनमो रऺोदधस्िमि् िु र्होश्वरिः।
एवं दर्ददर्मो रऺोद् वमसुदोवमो जनमदमनिः।।
िज्ञमग्रं रऺिमछछङ्खिः पृष्ठो वै पद्मर्ुिर्र््।
वमर्पमश्वोम गदम रऺोि् दसऺणो च सुदर्मनर््।।
उपोनद्रिः पमिु ब्रह्ममणर्मचमिं पमिु वमर्निः।
ऋग्वोदर्छिुिमो रऺोद् िजुवोमदर्धमोऺजिः।।
कृष्णमो रऺिु समर्मनर्थवममणं च र्मधविः।
उपववष्टमाँश्च वविमस्िमनतनिमोऽथर्रऺिु।।
िजर्मनं सपत्नीकं पुण्डरीकमऺ रऺिु।
रऺमहीनं न िि् स्थमनं ित्सवं रऺिमद् हररिः।।
23
वोदर्न्त्रैस्िु किमव्िम रऺम र्ुरैस्िु सर्मपैिः।
कृत्वम पमोटथलकमं पूवं बध्नीिमद् दसऺणो करो
।।ॐरऺमोहणंिलगहनंवैष्ष्णवीथर्दर्हनिं
िलगर्ुच्त्त्करमथर्िम््ोतनष्ट्मोिर्र्मत्त्िमोतनचखमनोदर्हनिंिलगर्ुच्त्करमथर्िम््ोस
र्मनमोिर्सर्मनमोतनचखमनोदर्हनिंिलगर्ुच्त्करमथर्िम््ोसबनधुर्यिमर्सबनधुथन्नमच
खमनोदर्हनिंिलगर्ुच्त्करमथर्िम््ोसजमिमोिर्सजमिमोतनचखमनमोत्कृत्त्िमहङ्करमथर्
।।स्वरमडसस सपत्नहमसत्ररमडस्िथर्र्मतिहमजनरमडससरऺमोहमसिमरमडस्ि–
थर्त्रहम।।
रऺमोहणमोवमोिलगहनप्िमोऺमथर्िैष्ष्णवमन्न्रऺमोहणमोवमोिलगहनमोवनिमथर्िै
ष्ष्णवमन्न्रऺमोहणमोवमोिलगहनमोवस्िृणमथर्वैष्ष्णवमन्न्रऺमोहणमवमंिलगहनमप
र्यिूमहमथर्िैष्ष्णवीिैष्ष्णवर्ससिैष्ष्णवमस्त्थ।।
िििः कर्स्कनध िदोर्ो – गणपत्िमदद पञ्चमििनोभ्िमो नर्िः । ववनमिकमदद
पञ्चलमोकपमलो भ्िमो नर्िः । अमददत्िमदद नवग्रहोभ्िमो नर्िः। ईश्वरमदद
अधधदोवोभ्िमो नर्िः। अग्न्िमदद ित्िधधदोवोभ्िमो नर्िः।इनद्रमदद
दर्ददक्खपमलो भ्िमो नर्िः। ध्रुवमदद अष्टवसुभ्िमो नर्िः। धमत्रमदद
द्वमदर्मददत्िोभ्िमो नर्िः। बीरर्द्रमदद एकमदर्रुद्रोभ्िमो नर्िः। गमिममदद
र्मोडर्र्मिृभ्िमो नर्िः। अमवहमदद सप्तर्रुद्भ्मो नर्िः। ववनमिक
ब्रह्ममववष्णुरुद्रमकमवनस्पतिभ्िमो नर्िः । श्रीग्रमर्दोविमभ्िमो नर्िः।
श्रीस्थमनदोविमभ्िमो नर्िः। श्रीइष्टदोविमभ्िमो नर्िः। श्रीकुलदोविमभ्िमो

24
नर्िः ।श्रीगृहदोविमभ्िमो नर्िः । श्रीवमस्िुदोविमभ्िमो नर्िः ।
श्रीसवममभ्िमोनदीभ्िमो नर्िः । श्रीसवोमभ्िमोदोवोभ्िमो नर्िः ।।
अमवमहनर््, अमसनर््, पमदिमोिःपमद्यर््, हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,
सवममङ्ोगस्नमनीिर््, पञ्चमर्ृिर््, पुनिःर्ुिमोदकर््, िज्ञमोपवीिर््,वस्त्रर््, चनदनर््,
दूवममऺिपुष्पर््, धूपर््, दीपर््, नैवोद्यर््, अमचर्नीिर््, िमम्बूलर््,
कृिमिमिःपूजमिमिःसमद्गुण्िमथोमदसऺणमद्रव्िर््, िदसऺणमनर्स्कमरमन् सर्पमिमथर्
नर्स्करमोथर् ।।
िििः िमथमिोि् –
सूिमिः र्मिमर्थोनदुररनद्रपदवीं सन्ङ्गलं र्ङ्गलिः।
सद्बद्धु िं च बुधमो गुरुश्च गुरुिमं र्ुक्रिः सुखं र्ं र्तनिः।
रमहुबममहुबलं करमोिु सििं कोिुिः कुलस्िमोन्नतिं।
तनत्िं िीतिकरम र्वनिु र्र् िो सवोमऽनुकूलम ग्रहमिः।।
अथ ब्रमह्मणवरणर्् ।। ित्रमद म
कुर्तिलजलगनधपुष्पमऺििमम्बूलपूगीफलवस्त्रद्रव्िमर्रणमदीनिमदमि
हररिः ॐित्सि् ॐित्सि् ॐित्सि् ॐववष्णुिः ॐववष्णुिः ॐववष्णुिः अद्योह
श्रीर्द्भगविमो र्हमपुरमण–पुरुर्स्ि ववष्णमोरमज्ञिम िविमर्मनस्ि सकलजगििः
सृधष्टकमररणमो ब्रह्मणमो हद्विीिो परमधोम श्रीश्वोिवमहमकल्पो िह्लमदमधधपत्िो र्न म
सप्तर्ो वैवस्विर्नवनिरो सत्ित्रोिमद्वमपरमनिो ब मिमविमरो अष्टमववंर्तििर्ो
कथलिुगो िस्ि िथर्चरणो र्ूलमोमको जम्बूद्वीपो र्मरिवर्ोम र्रिखण्डो
अमिममविोम गङ्गमदोव्िम उिरददग्र्मगो हहर्मचलस्ि दसऺणपमश्वोम निपमलदोर्ो
पमर्ुपिऺोत्रो पर्ुपिोगुमह्कमल्िमश्च अर्ुकददग्र्मगो अर्ुक नगरो ⁄ग्रमर्ो वम इह
पुण्िर्ूर्म र्धष्टसंवत्सरमणमं र्धिो अर्ुकनमथि संवत्सरो श्रीसूिोम अर्ुकमिनो

25
अर्ुकऋिम अर्ुकर्मसो अर्ुकपऺो अर्ुकवमसरमच्नविमिमर्र्ुकतिथ म
अर्ुकरमशर्स्स्थिो श्रीसूिोम , अर्ुकरमशर्स्स्थिो चनद्रर्सस, अर्ुकरमशर्स्स्थिो
दोवगुरम अनिोर्ु र्ोर्ोसु ग्रहोर्ु िथम–िथम रमशर्स्थमनस्स्थिोर्ु सत्सु एवं
ग्रहगणववर्ोर्ोण ववशर्ष्टमिमं र्ुर्पुण्ितिथ म अर्ुकगमोत्रिःअर्ुकिवरिः
अर्ुकर्र्ममऽहं सकलपमपऺिपूवमकं श्रीपरर्ोश्वर –िीत्िथं र्र्मिुरमरमोग्ि –
र्ैश्विमोमदि िमतप्तकमर्मो अमजन्मोपमर्जमि पमपऺिद्वमरम जन्मोत्सव कर्मद्धण
तनवमघ्नमो पररसर्मप्त्िथं दीपिःकलर्िःगणोर्िः पूजन–पूवमकर्ङ्गलमथर्धमनंपूण्िमह
वमचनं गुरूनमरमिणं दोवमयनिजमपति वपिृर्मिृ,नवग्रहपूजनपूवमक,
र्मकमण्डो ििः,व्िमस,रमर्िः,द्रमद्धण, कृपमचमि,बथल, िह्लमद, हनुर्मन्, वबर्ीर्णिः
र्धष्टकमदोवी,स्वनऺत्रिमोग करणलनर्ुहूिमपूजन कर्मद्धण
एथर्श्चनदनपुष्पमऺििमम्बुलपुगीफलवमसमोद्रव्िमददथर्नममनमनमर्गमोत्रमन्नमनमनमर्
र्र्मणमो ब्रमह्मणमन् िुष््मनहंवृणो ।।ॐवृिमोऽच्स्् वृिमस््िः वम ब्रमह्मणमिःब्रूिुिः।।
अथ पुण्िमहवमचनर्् –ॐअद्योहोत्िमदद दोर्कमलमदद संकीत्िम

अर्ुकगमोत्रस्िमर्ुकिवरस्िमर्ुकर्र्मणमो र्र् गृहो वक्रिर्मणोच्स््न्


जन्मोत्सवकर्मद्धण र्मो ब्रमह्मणमिः ॐपुण्िमहं र्वनिमो ब्रुवनिु–३ ॐपुण्िमहर््३
ॐपुननिुर्मदोवजनमपुननिुर्नसमधधि÷पुननिुहिवमर्ूिमतनजमिवोद
पुनीहहर्म।। पुनिःपूवमवि्– ॐअद्योहोत्िमदद दोर्कमलमदद संकीत्िम
अर्ुकगमोत्रस्िमर्ुकिवरस्िमर्ुकर्र्मणमो र्र् गृहो वक्र िर्मणोच्स््न्
जन्मोत्सवकर्मद्धण र्मो ब्रमह्मणमिः ॐस्वच्स्ि र्वनिमो ब्रुवनिु–३ ॐ ॐस्वच्स्ििः३।

ॐस्वच्स्िनऽइनद्रमोिृिश्रवमस्वच्स्िन÷पूर्महिववोदम।।स्वच्स्िनस्िम
क्षिमोमऽअररष्ट्टनोथर्स्वच्स्िनमोबृहस्प्पतिद्दमधमिु।। पुनिःपूवमवि् – ॐअद्योहोत्िमदद

26
दोर्कमलमदद संकीत्िम अर्ुकगमोत्रस्िमर्ुकिवरस्िमर्ुकर्र्मणमो र्र् गृहो
वक्रिर्मणोच्स््न् जन्मोत्सवकर्मद्धण र्मो ब्रमह्मणमिः ॐऋद्धिं र्वनिमो ब्रुवनिु–३
ॐऋद्धििः३। ॐ सत्रस्ि ऋद्धिरस्िगन्र्जिमोतिरर्ृिम ऽअर्ूर् ।ददवं
पृथथव्िमऽअधिमरुहमर्मववदमर् दोवमनत्स्वर्ज्जमोमतििः।। पुनिःपूवमवि्–

ॐअद्योहोत्िमदद दोर्कमलमदद संकीत्िम अर्ुकगमोत्रस्िमर्ुकिवरस्िमर्ुकर्र्मणमो


र्र् गृहो वक्र िर्मणोच्स््न् जन्मोत्सवकर्मद्धण र्मो ब्रमह्मणमिः ॐवृद्धिं र्वनिमो

ब्रुवनिु–३ॐवृद्धििः३।

ॐर्ज्जैष्ठ्ञ्चर्ऽअमधधपत्त्िञ्चर्ोर्न्न्िच्चर्ोर्मर्च्चर्ोर्च्चर्ोम्भच्चर्ोजोर्मच
र्ोर्हहर्मचर्ोिररर्मचर्ोप्िथथर्मचर्ोिवर्मर्मचर्ोद्द्रमधघर्मचर्ोिृिञ्चर्ोिृद्धि 
च्चर्ो िज्ञोनकल्प्पनिमर््।। पुनिःपूवमवि्– ॐअद्योहोत्िमदद दोर्कमलमदद
संकीत्िम अर्ुकगमोत्रस्िमर्ुकिवरस्िमर्ुकर्र्मणमो र्र् गृहो वक्र िर्मणोच्स््न्
जन्मोत्सवकर्मद्धण र्मो ब्रमह्मणमिः ॐकल्िमणं र्वनिमो ब्रुवनिु–३
ॐकल्िमणर््३। ॐिथोर्मंिमचङ्कल्िमणीर्मवदमतनजनोब्भ्ि।।
ब्ब्रह्मरमजन्न्िमब्भ्िमर्ूद्द्रमिचस्वमिचमरणमिच।।
च्प्ििमोदोवमनमनदसऺणमिैदमिुररहर्ूिमसर्िम््ोकमर्सर्ृद्ध्यिमर्ुपर्मदमोन
र्िु।। पुनिःपूवमवि्– ॐ अद्योहोत्िमदद दोर्कमलमदद संकीत्िम
अर्ुकगमोत्रस्िमर्ुकिवरस्िमर्ुकर्र्मणमो र्र् गृहो वक्र िर्मणोच्स््न्
जन्मोत्सवकर्मद्धण र्मो ब्रमह्मणमिः ॐर्मच्निं र्वनिमो ब्रुवनिु–३

ॐर्मच्नििः३।ॐद्यमर्मच्निरच्निरऺᳯर्मच्नि÷पृथथवीर्मच्निरमपर्मच्नि
रमोर्धिर्मच्नि÷िनस्प्पििर्मच्निहिमवोदोवमर्मच्निब्ब्रमह्मर्मच्निस

27
िमᳯर्मच्निर्मच्निरो वर्मच्निसमर्मर्मच्निरो धध।।पुनिःपूवमवि्–
ॐअद्योहोत्िमदद दोर्कमलमदद संकीत्िम अर्ुकगमोत्रस्िमर्ुकिवर –
स्िमर्ुकर्र्मणमो र्र् गृहो वक्र िर्मणोच्स््न् जन्मोत्सवकर्मद्धण र्मो
ब्रमह्मणमिः ॐशश्रिं र्वनिमो ब्रुवनिु–३ॐश्रीिः३

ॐर्नसिः कमर्र्मकूतिं वमचिः सत्िर्र्ीि।


पर्ूनमरूपर्न्नस्ि रसमो िर्िः श्रीिः श्रििमर््।। इति पुण्िमहवमचनर्् ।।
ििमो गणोर् पञ्चमोपचमरै र्मोडर्मोपचमरैवमम पूजिि् । पूजमनिो िमथमिोि्–

ॐलम्बमोदरर्हमकमि सवमोमपद्रवनमर्न।
त्वत्िसमदमदववघ्नोनदीघममिुष्िं र्वोन्र्।।
अमिुदोमहह धनं दोहह िर्मोशश्रिं च दोहह र्ो।
पुत्रपमत्रिपमत्रमश्चबलं च गणनमिक।।
िििःकलर्र्ुखो नवग्रहोभ्िमोसूिममददभ्िमोिथमथर्थलिमो पचमरैिः पूजिि्– िि िमथमनम–
सूिमसमोर्मगमवकज्ञमगुरुर्मगमकीरमहविः।
दीघमर्मिु ििछछनिु समनुकुलम ग्रहम र्र्।।ॐचिुवोमदर्ूिमिो नर्िः,
ॐपूणमकलर्मिनर्िः
िमथमनम–

ॐपूणममर्मपूणम कुम्भमर्म पूणममश्चैवर्नमोरथमिः।


पूणमकुम्भ िसमदोन िज्ञ र्ो पूणमिमं व्रजोि्।।
ॐगमिममददर्मोडर्र्मिृभ्िमो नर्िः।पूजिोि् िमथमिोच्च–

ॐगमरीपद्ममर्चीर्ोधम समववतत्रववजिम जिम।

28
दोवर्ोनम स्वमहमस्वधम र्मिरमो लमोक र्मिरिः।।
हृददपुधष्टस्िथम िुधष्टर्मत््मदोवी सरस्विी।
लक्ष्ीिःश्रीश्चधृतिर्ोमधम िजमस्वमहम िथमस्िर्ो।
सवमदमबृद्धिकमिोमर्ुपूजमिमश्चमष्ट र्मिरिः।।
अमिुरमरमोग्िर्ैश्विं ििछछनिु िथोच्प्सिर््।।
ििमो गुरुं नमरमिणं इष्टदोवं अयनं िजमपतिं वपिृन् पञ्चमोपचमरैिः पूजिोि् –
अथ नवग्रहपूजनर््
हररिः ॐित्सि् ॐित्सि् ॐित्सि् ॐववष्णुिः ॐववष्णुिः ॐववष्णुिः अद्योह
श्रीर्द्भगविमो र्हमपुरमण–पुरुर्स्ि ववष्णमोरमज्ञिम िविमर्मनस्ि सकलजगििः
सृधष्टकमररणमो ब्रह्मणमो हद्विीिो परमधोम श्रीश्वोिवमहमकल्पो िह्लमदमधधपत्िो र्न म
सप्तर्ो वैवस्विर्नवनिरो सत्ित्रोिमद्वमपरमनिो ब मिमविमरो अष्टमववंर्तििर्ो
कथलिुगो िस्ि िथर्चरणो र्ूलमोमको जम्बूद्वीपो र्मरिवर्ोम र्रिखण्डो
अमिममविोम गङ्गमदोव्िम उिरददग्र्मगो हहर्मचलस्ि दसऺणपमश्वोम निपमलदोर्ो
पमर्ुपिऺोत्रो पर्ुपिोगुमह्कमल्िमश्च अर्ुकददग्र्मगो अर्ुक नगरो ⁄ग्रमर्ो वम इह
पुण्िर्ूर्म र्धष्टसंवत्सरमणमं र्धिो अर्ुकनमथि संवत्सरो श्रीसूिोम अर्ुकमिनो
अर्ुकऋिम अर्ुकर्मसो अर्ुकपऺो अर्ुकवमसरमच्नविमिमर्र्ुकतिथ म
अर्ुकरमशर्स्स्थिो श्रीसूिोम , अर्ुकरमशर्स्स्थिो चनद्रर्सस, अर्ुकरमशर्स्स्थिो
दोवगुरम अनिोर्ु र्ोर्ोसु ग्रहोर्ु िथम–िथम रमशर्स्थमनस्स्थिोर्ु सत्सु एवं
ग्रहगणववर्ोर्ोण ववशर्ष्टमिमं र्ुर्पुण्ितिथ म अर्ुकगमोत्रिःअर्ुकिवरिः
अर्ुकर्र्ममऽहं सकलपमपऺिपूवमकं श्रीपरर्ोश्वर –िीत्िथं र्र्मिुरमरमोग्ि –
र्ैश्विमोमदि िमतप्तकमर्मो अमजन्मोपमर्जमि पमपऺिद्वमरम जन्मोत्सव कर्मद्धण र्र्
सपररवमरस्िसकुटु म्बस्िमिुरमरमोग्िैश्विमोमिरहर्मववजिमोदिपूवमकदमररद्र्यदुिःखदुथर्म
29
ऺदमर्मनस्िदमर्ममग्िमोपसगमर्हमर्मरीत्रमसमोल्कमपमितनघममिर्ूकम्पमददसूथचिदमोर्मो
पर्मनत्िथं बमह्मभ्िनिरर्जवरमतिसमरमपस््मरश्वमसकमसमदद सर्स्िरमोगमणमं
झहटति तनवृत्तिपूवमकर्मरमोग्ििमवमप्तिो श्रुतिस््ृतिपुरमणमोक्तफलिमप्त्िथं
धर्ममथमकमर्र्मोऺससद्धिद्वमरम सवमव्िमधधतनरसनपूवमकं सवममर्ीष्टकमर्नमससद्यथं
ववववधिमपमोपर्र्नमथं च र्र् जन्रमर्ोिः
सकमर्महद्वरुद्यचिुथममष्टर्द्वमदर्मददस्थमनस्स्थिमनमं अर्ुकग्रहपीडमपररहमरद्वमरम
एकमदर्स्थमनस्स्थिवदुिर्फलिमप्त्िथं िथमलब्धमोपचमरै िः नवग्रहपूजनकर्मम ऽहं
कररष्िो ।
पूवमतनथर्मिग्रहवोद्यमं श्वोिवस्त्रं िसमिम नवग्रहर्ण्डलं ववथल्ि र्धिमददकमोष्ठोर्ु
उक्तददऺु सूिममददग्रहमणमं िथमलब्धमोपचमरै िः स्थमपनं पूजनं च कुिममि्
सूिमस्िमऽवमहनर््
ॐअमकृष्ण्णोनरजसमििमर्मनमोतनवोर्िन्नर्ृिम््त्त्िमञ्च।।हहरण्ण्ििोनसवविमरथो
नमदोवमोॺॎतिर्ुवनमतनपश्श्िन् ।।
ॐर्ूब्भुमविःस्विःकथलङ्गदोर्मोद्भव कमश्िपगमोत्र रक्तवणम र्मो सूिम इहम ऽगछछ इह
तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो सूिम! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःजपमकुसुर्सङ्कमर्ं कमश्िपोिं र्हमद्युतिर्् ।
िर्मोऽररं सवमपमपघ्नं िणर्मथर् ददवमकरर्् ।। र्न्त्रपुष्पमञ्जल ं सर्पमिमथर्
नर्स्करमोथर् ।।

30
चनद्रस्िमऽवमहनपूजनर््ॐइर्नदोवमऽअसपत्त्नᳯसुवद्ध्वम््हिोऺत्रमिर्हिोर्ज्जोष्ठ्मिर्हिो
जमनरमर्ज्जमिोनद्रस्िोच्नद्रिमि।।
इर्र्र्ुष्ष्िपुत्त्रर्र्ुष्ष्िैपुत्त्रर्स्िैहिर्ऽएर्वमोर्ीरमजमसमोर्मोस्म््मकम्ब्रमह्मणमरमजम।।
ॐर्ूब्भुमविःस्विःिर्ुनमतिरमोद्भव अमत्रोिगमोत्र श्वोिवणम र्मो समोर् इह अमगछछ
इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो समोर्! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःदधधर्ङ्खिुर्मरमर्ं ऺीरमोदमणमव सम्भवर्् । नर्मथर् र्शर्नं समोर्ं
र्म्भमोर्ुमकुटर्ूर्णर््।। र्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।
र्मर्स्िमऽवमहनपूजनर््ॐअच्ग्नर्ूिममददवककुत्त्पतिपृथथव्व्िमऽअिर््।।
अपमरोिमससर्जन्न्वति।।
ॐर्ूब्भुमविःस्विःअवच्निकमपुरमोद्भव र्मरद्वमजगमोत्र रक्तश्वोिवणम र्मो र् मर् इह
अमगछछ इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो
र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो र्मर्! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःधरणीगर्मसम्भूिं ववद्युिकमच्निसर्िर्र्् । कुर्मरं र्थक्तहस्िं िं र्ङ्गलं
िणर्मम्िहर्् ।। ॐर्ूथर्पुत्रमि नर्िः र्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।
बुधस्िमऽवमहनपूजनर्् ॐउद्द्बद्ध्य
ु स्वमग्नोप्ितिजमगृहहत्त्वथर्ष्ट्टमपूिोमसᳯसृजोथमर्धञ्च।।
अच्स्म््नत्सधस्त्थोऽअद्ध्युिरच्स्म््च्न्न्वश्श्वोदोवमॺजर्मनश्च्चसीदि।।

31
ॐर्ूब्भुमविःस्विःर्गधदोर्मोद्भव अमत्रोिगमोत्र हररिवणम र्मो बुध इह अमगछछ इह
तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो बुध! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःवििङ्गुकथलकमश्िमर्ं रूपोणम ऽितिर्ं बुधर्् । स मम्िं स मम्िगुणमोपोिं िं बुधं
िणर्मम्िहर््।। ॐ श्रीचनद्रपुत्रमि नर्िः र्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।
गुरमोरमवमहनपूजनर््बृहस्प्पिोऽअतििदर्यिमोमऽअहममद्द्यर्
ु द्द्वद्द्वर्मतिक्क्रिुर्ज्जनोर्ु।।
िद्दीदिछछवसऽसऋिप्िजमििदस्म््मसुद्द्रववणनधोहहथचत्रर््।।
उपिमर्गृहीिमोससबृहस्प्पििोत्त्वैर्िोिमोतनबृमहस्प्पििोत्त्वम।।
ॐर्ूब्भुमविःस्विःससनधुदोर्मोद्भव अमहङ्गरसगमोत्र पीिवणम र्मो गुरमो इह अमगछछ
इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो गुरमो! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःदोवमनमं च ऋवर्णमञ्च गुरूं कमञ्चनसथन्नर्र्् । बुद्धिर्ूिं तत्रलमोकोर्ं िं नर्मथर्
बृहस्पतिर््।। ॐश्रीजीवमि नर्िः र्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।
र्ुक्रस्िमऽवमहनपूजनर््ॐअन्नमत्त्पररस्रुिमोरसम्ब्रह्मणमव्व्िवपबत्त्ऺत्रम्पिसमोर्म्िजमपति
।। ऋिोनसत्त्िथर्च्नद्रिंहिपमनᳯर्ुक्क्रर्नधसऽइनद्रस्िोच्नद्रिथर्दम्पिमोर्ृिम््धु ।।

32
ॐर्ूब्भुमविःस्विःर्मोजकटदोर्मोद्भव र्मगमवगमोत्र श्वोिवणम र्मो र्ुक्र इह अमगछछ
इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो र्ुक्र! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःहहर्कुनदर्ृणमलमर्ं दैत्िमनमं परर्ं गुरुर्् । सवमर्मस्त्रिवक्तमरं र्मगमवं
िणर्मम्िहर््।। ॐश्रीर्ृगुननदनमि नर्िः र्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।
र्नोरमवमहनपूजनर््ॐर्न्नमोदोवीरथर्ष्ट्टिऽअमपमोर्वनिुपीििो ।। र्ाँर्यिमोरथर्स्रवनिुन।।
ॐर्ूब्भुमविःस्विःसमरमष्टदोर्मोद्भव कमश्िपगमोत्र कृष्णवणम र्मो र्नो इह अमगछछ
इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो र्नो! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःतिलमञ्जनसर्मर्मसं रववपुत्रं िर्मग्रजर्् । छमिम र्मिमण्डसम्भूिं िं नर्मथर्
र्नैश्चरर्् ।। ॐश्रीसूिमपुत्रमि नर्िःर्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।

रमहमोरमवमहनपूजनर््ॐकिमनश्चश्चत्रऽअमर्ुवदूिीसदमवृधसखम ।। किमर्थचष्ठ्ठिमिृिम
।।
ॐर्ूब्भुमविःस्विःरमदठनपुरमोद्भव पैठीनसगमोत्र धूम्रवणम र्मो रमहमो इह अमगछछ
इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,

33
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो रमहमो! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःअधमकमिं र्हमवीिं चनद्रमददत्िववर्दमनर्् । ससंहहकमगर्मसम्भूिं िं रमहुं
िणर्मम्िहर्् ।। ॐश्रीससंहहकमपुत्रमि नर्िःर्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।
कोिमोिःअमवमहनपूजनर््ॐकोिुङकृण्ण्वन्नकोिवोपोर्मोर्र्यिमम ऽअपोर्सो।।सर्ुर्धिरजमिथम
।।
ॐर्ूब्भुमविःस्विःअनिदोमर्मोद्भव जैथर्नीगमोत्र कृष्णवणम र्मो कोिमो इह अमगछछ
इह तिष्ठ िमवत्पूजमं करमोथर् िमवत्त्वं सुस्स्थरमो सुिसन्नमो सुवरदमो र्व 
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो कोिमो! पूर्जिमोसस ऺर्स्व ।।
िमथमनमिःपलमर्पुष्पसङ्कमर्ं िमरकमग्रहर्स्िकर्् । र मद्रं र मद्रमत््कं घमोरं िं कोिुं
िणर्मम्िहर्् ।। ग्रहनऺत्रजमिः पीडमस्िस्करमयनसर्ुद्भवमिः। िमिःसवममिः िर्र्ं िमनिु
िसीदनिु नवग्रहमिः।। ॐश्रीकोिवो नर्िःर्न्त्रपुष्पमञ्जल ं सर्पमिमथर् नर्स्करमोथर् ।।पुनिः
धूपमदद नैवोद्यमदद सर्प्िम ।।
अथ अधधदोविमपूजनर््  सूिमस्ि दसऺणपमश्वोम ईश्वरमि नर्िः, समोर्स्ि दसऺणपमश्वोम
उर्मिै नर्िः, र् मर्स्ि दसऺणपमश्वोम स्कनदमि नर्िः, बुधस्ि दसऺणपमश्वोम ववष्णवो नर्िः,
गुरमोदमसऺणपमश्वोम ब्रह्मणो नर्िः, र्ुक्रस्ि दसऺणपमश्वोम इनद्रमि नर्िः, र्नोदमसऺणपमश्वोम
िर्मि नर्िः, रमहमोदमसऺणपमश्वोम कमलमि नर्िः, कोिूनमं दसऺणपमश्वोम थचत्रगुप्तमि नर्िः
ित्िधधदोविमपूजनर््सूिमस्ि वमर्पमश्वोम अनिो नर्िः, समोर्स्ि वमर्पमश्वोम अद्भ्मो नर्िः,
र्मर्स्ि वमर्पमश्वोम र्ूम््ै नर्िः, बुधस्ि वमर्पमश्वोम ववष्णवो नर्िः, गुरमोवममर्पमश्वोम इनद्रमि
नर्िः, र्ुक्रस्ि वमर्पमश्वोम इनद्रमण्िै नर्िः, र्नोवममर्पमश्वोम िजमपििो नर्िः, रमहमोवममर्पमश्वोम

34
सपोमभ्िमो नर्िः, कोिूनमं वमर्पमश्वोम ब्रह्मणो नर्िः, रमहमोरुिरर्मगो ववनमिकमि नर्िः,
र्नोरुिरर्मगो दुगममिै नर्िः, सूिमस्िमोिरर्मगो वमिवो नर्िः, रमहमोदमसऺणर्मगो अमकमर्मि
नर्िः, कोिूनमं दसऺणर्मगो अस्त्रश्वभ्िमं नर्िः, िििः ग्रहवोद्यमं पूवमििः अमरभ्ि ददक्खपमलमदीन्
स्थमपयित्वम पूजिोि्  पूवोम इनद्रमि नर्िः, अमनोिो अनिो नर्िः, दसऺणो िर्मि नर्िः,
नैऋमत्िो तनऋमििो नर्िः, पश्चश्चर्ो वरुणमि नर्िः, वमिव्िो वमिवो नर्िः, उिरो समोर्मि
नर्िः, ईर्मनो ईर्मनमि नर्िः, पूवोमर्मनिमोर्मधिो ब्रह्मणो नर्िः, तनऋतिवरुणिमोर्मधिो
अननिमि नर्िः, इनद्रमयनर्मधिो ध्रुवमद्यष्टवसुभ्िमो नर्िः, इनद्रोर्मनमिमोर्मधिो
धमत्रमददद्वमदर्मददत्िदोवोभ्िमो नर्िः, अमनोिदसऺणिमोर्मधिो वीरर्द्रमदद एकमदर्रुद्रोभ्िमो
नर्िः, िर्तनऋमतिर्धिो ग मर्यिममदद र्मोडर् र्मिृभ्िमो नर्िः, तनऋमतिवरुणिमोर्मधिो
ववनमिकमि नर्िः, वमिुसमोर्र्धिो अमवमहमददसप्तर्रुद्भ्मो नर्िः, िि
वोद्यमर्ोव(ग्रहवोद्यमर््) िथमवकमर्ं ब्रह्ममदद पञ्चदोविमिः पूजिोि्  ब्रह्मणो नर्िः, ववष्णवो
नर्िः, रुद्रमि नर्िः, अकममि नर्िः, वनस्पििो नर्िः,
अथ बथलदमनर््वोद्यमं पश्चश्चर्र्मगो र्ूर्मवोव बथलदोमििः
सूिममि गुड मदनमर्मवो एर् दधिऺिबथलनमर्िः,समोर्मि घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः , र् मर्मि र्सूरमन्नमर्मव एर् दधिऺिबथलनमर्िः, बुधमि
घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः , बृहस्पििो घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः, र्ुक्रमि घृि मदनमर्मवो एर् दधिऺिबथलनमर्िः , र्तनश्चरमि
र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, रमहवो छमगर्मंसमर्मवो एर् दधिऺिबथलनमर्िः,
कोिुभ्िश्चश्चत्रमदनमर्मवो एर् दधिऺिबथलनमर्िः,
अधधदोविमनमं बथलदमनर््
ईश्वमरमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, उर्मिै घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः,स्कनदमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, ववष्णवो
घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः , ब्रह्मणो घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः,
इनद्रमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, िर्मि घृिपमिसमर्मवो एर्

35
दधिऺिबथलनमर्िः, कमलमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, थचत्रवसवो
थचत्रगुप्तमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः
ित्िधधदोविमनमं बथलदमनर््
अनिो घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, अद्भ्मो घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः, पृथथव्िै घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, ववष्णवो
घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, इनद्रमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः,
र्छिै घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, िजमपििो घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः, सपोमभ्िमो घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, ब्रह्मणो
घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः
ववनमिकमददपञ्चदोविमनमं बथलदमनर््
ववनमिकमि घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, दुगममि घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः, वमिवो घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, अमकमर्मि
घृिपमिसमर्मवो एर् दधिऺिबथलनमर्िः, अस्त्रश्वनीकुर्मरमभ्िमं घृिपमिसमर्मवो एर्
दधिऺिबथलनमर्िः
ददक्खपमलमनमं बथलदमनर््
इनद्रमि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, अनिो र्मर्र्क्तमर्मवो एर्
दधिऺिबथलनमर्िः, िर्मि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, तनऋमििो
र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, वरुणमि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः,
वमिवो र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, समोर्मि र्मर्र्क्तमर्मवो एर्
दधिऺिबथलनमर्िः, ईर्मनमि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, ब्रह्मणो
र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, अननिमि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः
वस्वमदद बथलदमनर््
ध्रुवमद्यष्टवसुभ्िमो र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, धमत्रमददद्वमदर्मददत्िदोवोभ्िमो
र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, वीरर्द्रमदद एकमदर्रुद्रोभ्िमो र्मर्र्क्तमर्मवो एर्

36
दधिऺिबथलनमर्िः, ग मर्यिममदद र्मोडर् र्मिृभ्िमो र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः,
ववनमिकमि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, अमवमहमददसप्तर्रुद्भ्मो
र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः,
गणपििो र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः ब्रह्मणो र्मर्र्क्तमर्मवो एर्
दधिऺिबथलनमर्िः , ववष्णवो र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः, रुद्रमि
र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः , अकममि र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः
, वनस्पििो र्मर्र्क्तमर्मवो एर् दधिऺिबथलनमर्िः ,इति बथलदमनर््
एवं बथलं दत्वम फलमदद पक्वमन्ननैवोद्यमतन सूिममदददोविमभ्िमो नर्िः इति सर्पमिोि्
ििमो ग्रहवोद्युपरर वस्त्रवविमनमं कुिममि्, फलपुष्पर्मोथर्िर्् वविमनकं बृहस्पति दैविं
श्रीसूिममददनवग्रहदोविमभ्िमो नर्िः
अथ नवग्रहधिमनर््
पद्ममसनिःपद्मकरमो हद्वबमहुिःपद्मद्युतििः सप्तिुरङ्गवमहनिः ।
ददवमकरमो लमोकगुरुिःवकरीटी र्िी िसमदं ववदधमिु दोविः।।
श्वोिमम्बरिःश्वोिववर्ूर्णश्च श्वोिद्युतिदमण्डधरमो हद्वबमहुिः।
चनद्रमोऽर्ृिमत््म वरदिः वकरीटी श्रोिमंसस र्ह्ं ववदधमिु दोविः।।
रक्तमम्बरमो रक्तवपुिः वकरीटी चिुर्ुमजमो र्ोर्गर्मो गदमर्ृि् ।
धरमसुििः र्थक्तधरश्च र्ूल सदम र्र् स्िमद् वरदिः िर्मनििः ।।
पीिमम्बरिःपीिवपुिः वकरीटी चिुर्ुमजमो दण्डधरश्च हमरी ।
चर्ममससर्ृि् समोर्सुििः सदम र्ो ससंहमधधरूढमो वरदमो बुधमोऽस्िु ।।
पीिमम्बरिःपीिवपुिः वकरीटी चिुर्ुमजमो दोवगुरुिः िर्मनििः ।
दधमति दण्डश्च कर्ण्डलञ्च िथमऽऺसूत्रं वरदमोऽस्िु र्ह्र्् ।।
श्वोिमम्बरिःश्वोिवपुिः वकरीटी चिुर्ुमजमो दैत्िगुरुिः िर्मनििः ।
िथमऺसूत्रञ्च कर्ण्डलु ञ्च दण्डञ्च वबरद् वरदमोऽस्िु र्ह्र्् ।।
नीलद्युतििः र्ूलधरिःवकरीटी गृध्रस्स्थिस्त्रमसकरमो धनुष््मन् ।
चिुर्ुमजिःसूिमसुििः िर्मनििः सदमऽस्िु र्ह्ं वरर्नदगमर्ी ।।

37
नीलमम्बरमो नीलवपुिः वकरीटी करमलवक्खत्रिः करवमलर्ूल ।
चिुर्ुमजश्चर्मधरश्च रमहुिः ससंहमधधरूढमो वरदमो ऽस्िु र्ह्र्् ।।
धूम्रमो हद्वबमहुवमरदमो गदमर्ृद् गृध्रमसनस्थमो ववकृिमननश्च ।
वकरीटकोिूरववर्ूवर्िमङ्गिः सदमऽस्िु र्ो कोिुगणिः िर्मनििः ।।
सूिमिः र्मिमर्थोनदुररनद्रपदवीं सन्ङ्गलं र्ङ्गलिः।
सद्बद्धु िं च बुधमो गुरुश्च गुरुिमं र्ुक्रिः सुखं र्ं र्तनिः।
रमहुबममहुबलं करमोिु सििं कोिुिः कुलस्िमोन्नतिं।
तनत्िं िीतिकरम र्वनिु र्र् िो सवोमऽनुकूलम ग्रहमिः।।
ब्रह्ममर्ुरमररस्त्रस्त्रपुरमनिकमरी र्मनुिःर्र्ी र्ूथर्सुिमो बुधश्च ।
गुरुश्च र्ुक्रिःर्तनरमहुकोिविः सवोम ग्रहमिः र्मच्निकरम र्वनिु ।।
अमिुश्च वविञ्च िथम सुखञ्च धर्ममथमलमर्म बहुपुत्रिमञ्च ।
र्त्रुऺिं रमजसु पूर्जिमञ्च िुष्टम ग्रहमिः ऺोर्करम र्वनिु ।।
अनिम पूर्जिम अमददत्िमदि िथमलब्धमोपचमरै िः अमवमहहिपूर्जिदोविमिः िीिनिमं

न र्र् ।। इति तनवोदिोि् ।। इति ग्रहपूजम।।


िििः सुगस्नधिचनदनोन श्रीखण्डचनदनोन वम िमम्रमददपमत्रोतत्रकमोणं अष्टदलं र्ूपुरिन्त्रं
संथल्ि गनधमददथर्िः संपूर्जि।।

ॐर्ं र्ण्डु कमददपरित्वमनिरगििःपीठ दोविमभ्िमो नर्िः गनधमददथर्िः सऺपोि्

।ॐह्रीं श्रीं र्ष्ठीर्ट्टमरकमिै नर्िः । अनोनर्न्त्रोण िमणितिष्ठमं कृत्वम ।

अथमसनर््– अथमर्घिमर््-
जमतिससिमथमसहहिदूवममदलतिलमच्नविर््।
सम्बनधर्धष्ठ र्ो र्मिरष्टमघम ितिगृह्िमर््।।
अथस्नमनर््–

38
गंगमददतिथममदमनीिर्िमर्क्त्यम र्होश्वरर।
स्नमनं कुरु जगन्नमथ सवमंग सुनदरो र्ुर्ो।।
अथवस्त्रर््–
स्नमनमदननिरो दोवी!वमससस परर्ो र्ुर्ो।
िवमंगकमोर्लस्पर्ोमवमससी ितिगृह्िमर््।।
अथडमोरकर््–
िनिुनमं च सर्महमरं कमसुम्भोनसरमर्जिर््।
डमोरकंिोददमर्ोद्य समर्मग्िं िनिुबिमनिः।।
अथचनदनर््–
सुगस्नधपररपूणोमदंर्ीिलं चमरुथचतत्रिर््।
अनुलोपनकं र्मिश्चनदनं ितिगृह्िमर््।।
अथमऺिम–
अऺिमनधवलमनर्ुिमकुंकुर्मक्तमऽनुलोवपिमन्।
गृहमण कृपिम र्धष्ट!सदमत्वं र्क्तवत्सलो ! ।।
अथपुष्पमद्धण–
र्मलिीचम्पकमजमिीर्िवगमिुिमतन च।
पुष्पमद्धण िव पूणममथोम अमतनिमतन गृहमण वै।।
अथर्मलम–
ऋिुकमलमोद्भवमपुष्पम सुगनधीनीर्नमोहरम।
नमनमपुष्पमर्िम र्मलम गृहमणपरर्ोश्वरीिः।।
अथधूपर््–
वनस्पतिरसमोत्पन्नं गनधमढ यं गंधर्ुिर्र््।
अमघ्रोिंसवमदोवमनमं धूपमोिं ितिगृह्िमर््।।

39
अथदीपर््–
अमर्जिवतिमसर्मिुक्तं वच्नहनमिमोर्जिं र्िम।
दीपं गृहमणदोवोशर्! त्रैलमोक्यो तिथर्रमपहो।।
अथनैवोद्यर््–
र्मोदकमददतन थचत्रमद्धण र्ुक्लिणडु लकं दधध।
अनोकववधपक्खवमन्नं अपूपंवटु कमददकर््।।
फोद्धणकमघृिपूरमदद कपूम रैलम सुवमससिर््।
नैवोद्यमनिो र्िम दिं पररर्ुक्षव िथोछछिम।।
अथमचमर्नर््–

र्ुखदुगमनधनमर्मिर्ुखिछछमलनमि च।
गण्डु र्करणमिैव पुनरमचर्नं कुरू।।
अथफलर््–

दमदडर्मोऽऺमोटकमददतनफलमतन ववववधमतन च।
पूगीफलं शश्रफलं च ििछछमथर् नर्मोनर्िः।।
अथ दसऺणम–

र्हमर्धष्ठिः र्हमर्मिो! जगज्जमतनववधमयितनिः।


दसऺणमं िो िदमस्िमथर्दीघमर्मिुििछछ र्ो।।
अथमङ्गपूजम– ॐह्रमंश्रमं हृदिंपूजिमथर् ॐह्रींश्रीं शर्रिः पूजिमथर् ॐह्रूंश्रूं
शर्खमं पूजिमथर् ॐह्रैंश्रंै कवचं पूजिमथर् ॐह्रमंश्रम नोत्रमभ्िमं
पूजिमथर् ॐह्रिःश्रिःअस्त्रंपूजिमथर् ििमो गनधपुष्पमऺिमददथर्िः र्ट्कृतिकम
पूजिि्–

40
ॐह्रीं शर्वमिै नर्िः ॐह्रीं सम्भूत्िै नर्िः ॐह्रीं िीत्िै नर्िः ॐह्रीं
र्न्त्रत्िै नर्िः ॐह्रीं अनुसूिमिै नर्िः ॐह्रीं र्मिमिै नर्िः
अथ िमथमनम–
िूिं शर्वमिमर्ड्दोव्ििः स्कनद रऺमपरमिणम।
दीघममिुष्िं र्म कुरुधवं िथम र्मं जन्वमसरो ।।
िििः स्कनदिद्युिम पूजिि्–
स्कनदमि नर्िः िद्युिमि नर्िः इतिपूजिि् धूपमदददद्यमि्
िमथमनम–
र्ोनमपति पमवकीनो नर्मोस्िु कृपमपररिमोर्लददव्िर्ूतिमिः।
कृपमर्िमोिज्ञहवमर्लस्िो दोवोर् र्ष्ठीर् नर्मोनर्स्िो।।
कमतिमकोि र्हमर्मग गमरी हृदिननदन।
सवमिमोरऺ र्मं वीर कुरूदीघममिुर्ं सदम।।
िद्युिमि नर्िः पञ्चमोपचमरैिः पूजिोि् िमथमनम–

िद्युिैश्विम सम्पन्नं िद्युिं िं िकीत्िमिो।


िस््मज्जन्दीनो चमद्यंकुरुर्मं त्वं चीरमिुर्र््।।
िि ईर्मनकमोणो र्र् जन्नऺत्रमि नर्िः एवं क्रर्ोण पूवोम–र्र्जन्रमर्िो नर्िः

अमनोि–र्र्जन्तिथ्िै नर्िः दसऺणो– र्र् जन्वमसरमि नर्िः नैऋत्िो–

र्र्जन्पऺमि नर्िः पश्चश्चर्ो–र्र्जन्लनमि नर्िः वमिव्िो–

र्र्जन्सम्वत्सरमि नर्िः उिरो –र्र्जन् ऋिवो नर्िः ईर्मनो–र्र्

जन्िुगमि नर्िः पूवोम–र्र्जन्र्मसमि नर्िः अमनोि–र्र्जन् र्ुहूिममि नर्िः


दसऺणो– र्र् जन्िमोगमि नर्िः नैऋत्िो– र्र्जन् करणमि नर्िः पश्चश्चर्ो–

र्र्जन्अिनमि नर्िः वमिव्िो–र्र्जन्सर्िमि नर्िः

41
उिरो –र्र्जन्मनुसूिमि नर्िः ईर्मनो–र्र् जन्मधधष्ठमत्री दोवोभ्िमो नर्िः
इति नमर्र्न्त्रैश्चिुथ्िमनिपदैिः पञ्चमोपचमरैिःपूजिि् –

िमथमनम–जन्ऺमरमशर्तिथथवमरपऺलनसम्वत्सरिुमिुगर्मसर्ुहूिमिमोगमिः।।

जन्मिनंकरणकमलवसुनधरमद्यम संपूर्जिमश्च वविरनिु सुदीघमर्मिुिः।।


अथ अष्टथचरञ्जीवीपूजम

पूवोम–व्िमसमि नर्िः
ॐकनकिः वकञ्जल्कवणममर्ंसुपुस्िकलसत्करमर््।
सवमर्मस्त्रमथम ित्वज्ञंधिमिोद्व्यमसर्ुतन सदम।।
र्मो व्िमस !इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो व्िमस! पूर्जिमोसस ऺर्स्व ।। िमथमनम–

सं ित्ि नमगिमिीि ज्ञमनमधमर िपमोतनधो।


नमरमिणमंर्सम्भूि र्र्मद्य वरदमो र्व।।
सवमर्मस्त्रमथम ित्वज्ञं वोदवोदमंगपमरगर््।
र्मस्त्रर्ूल िवक्तमरं परमर्रसुिं र्जो।।
ििमो अमनोिदलो – परर्ुरमर्मि नर्िः

जर्दयन कुलमोद्भि
ू ं ब्िमोर्मञ्जन सर्िर्र््।
धिमिोहं परर्ुरमर्ं दधमनं परर्ुं वरर््।।

42
र्मो परर्ुरमर् !इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो परर्ुरमर्! पूर्जिमोसस ऺर्स्व ।। िमथमनम–

कमिमवीिमस्ि हनिमरं परर्ुहस्िं र्हमबलर््।


एकववंर्ति तनिःऺत्रं कुवमनित्वमं नर्मम्िहर््।।
रो णुकोि र्हमवीिम कमिमवीिममजुमनमनिकिः।
अमिुिः ििछछर्ो रमर् जमर्दग्न्ििः नर्मोस्िुिो।।
दसऺणो–अश्वत्थमिो नर्िः

श्िमर्वणम र्हमिोजिः खड्गपमद्धण वरिदर््।


अश्वत्थमर्मनर्मचमिम धिमिोद्रमोणसूिं शर्वर््।।
र्मो अश्वत्थमर्न् !इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं
करमोथर् िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।।र्मो अश्वत्थमर्न् पूर्जिमोसस ऺर्स्व ।।
िमथमनम–
वीर रमद्र नर्स्िुभ्िं द्रमोणमचमिम सुिमो बल िः।
वोदवोदमङ्ग पूणममि अश्वत्थमिो नर्मोनर्िः।।
द्रमोणपुत्र र्हमर्मग रूद्र िोज सर्ुद्भव।

43
र्र्मिुवमरदमोर्ोत्वर्श्वत्थमिो नर्मो ऽस्िुिो।।
नैऋत्िो दलो – कृपमचमिममि नर्िः

चिुवममणधरं वीरं श्वोिं पीिद्युतिंपरर््।


र्मरद्वमज कुलमोत्पन्नं कृपं धिमिोन्लमपहर््।।
र्मो कृपमचमिम ! इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।।र्मो कृपमचमिम पूर्जिमोसस ऺर्स्व ।।
िमथमनम–
रमजर्मवो नर्स्िुभ्िं र्मरद्वमज कुलमोद्भवर््।
कृपमचमिम सदम िुष्ट धीर वीरिः परमक्रर्।।
हद्वजोनद्र र्रिमचमिम सवमर्मस्त्र ववर्मरद।
र्रणत्वं िसन्नमोसस कृप र्मं रऺसवमदम।।
पश्चश्चर्दलो बलिो नर्िः–
कृष्णिोजमो हद्ववमहुश्च सप्तपमिमल संस्स्थतििः।
रत्नर्िकरं धिमिोद्वथलनं बलदमिकर्् ।।
र्मो बलो ! इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुिर्न्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,

44
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो बलो पूर्जिमोसस ऺर्स्व ।।
िमथमनम–
र्ूथर्ं स्वगं च पमिमलं िोन दिं हद्वजन्नो।
र्विमिमोर्रमवत्िमर्होनद्रस्िो नर्मोबलो ।।
दैत्िोनद्र कुलसंर्ूिं दमनिज्ञवक्रिमरिर््।
िपन्न र्रणत्वमहं दीघमर्मिु ििछछर्ो।।
वमिव्िोदलो – िह्लमदमि नर्िः
पूजमथं र्मगविमोसस त्वं िह्लमद र्क्त उिर्।
दैत्िपुत्र हद्वबमहुं च धिमिोत्िह्लमद सिर्िः।।
र्मो िह्लमद ! इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो िह्लमद पूर्जिमोससऺर्स्व ।।
िमथमनम–
दैत्िपुत्र नर्स्िुभ्िं ज्ञमनववज्ञमन संिुिर््।
धीरवीर र्हमिमज्ञ रमगद्वोर् वववर्जमििः।।
उिरदलो – श्रीहनुर्िो नर्िः
वमिुपुत्रं र्हमवीरं रक्तवणं तत्रलमोचनर््।
कनदर्ूल फलिीिं हनुर्निं नर्मम्िहर््।।

45
र्मो हनुर्न् ! इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो हनुर्न् पूर्जिमोसस ऺर्स्व ।।
िमथमनम–
र्मरूतिननदनं वीरं जमनकी र्मोक नमर्नर््।
कपीर्र्ऺहनिमरं वनदो लं कम र्िंकरर््।।
अञ्जनीगर्म संर्ूिं कपीनद्रं सथचवमोिर्र््।
रमर्विि नर्स्िुभ्िं हनुर्नपमहहर्मं सदम।।
ििमो ईर्मनदलो – ववर्ीर्णमि नर्िः
पमलस्त्ि कुलसंर्ूिं कुंकुंर्म र्महद्वबमहुकर््।
रमऺसमद्यैपररवृिं सदमधिमिोहद्वथर्र्णर््।।
र्मो ववर्ीर्ण ! इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुि सन्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो ववर्ीर्ण! पूर्जिमोसस ऺर्स्व ।।
िमथमनम–
लं कमवमस नर्स्िुभ्िं पमलस्त्ि कुलसंर्व।

46
रमऺसमधधपतिदोमव नर्स्िो रमवणमऽनुजर््।
ववर्ीर्ण नर्स्िुभ्िं रमर्पमदमब्जसोवक।
अमिुरमरमोग्िर्ैश्विं दोहह पमलस्त्ि ननदनिः।।
ििमो र्धिो र्मकमण्डो ि पूजम–
र्मरदोनदुतनर्ं र्मनिं हद्वर्ुजं जहटलं वििर््।
छत्रमर्िकरं धिमिोन्मकमण्डो िं र्हमर्ुतनर््।।
र्मो र्मकमण्डो ि ! इहमगछछ इह तिष्ठ र्र् पूजमं गृहमण िमवि् पूजमं करमोथर्
िमवत्त्वं सुस्स्थरमो र्व सुिर्न्नमो र्व वरदमो र्व
अमवमहनर््,अमसनर््,पमदिमोिःपमद्यर््,हस्ििमोिःअर्घिमर््,र्ुखअ
ो मचर्नीिर््,सवममङ्ोगस्नमनीिर््,
पञ्चमर्ृिर््,पुनिःर्ुिमोदकर््,िज्ञमोपवीिर््,वस्त्रर््,चनदनर््,दूवममऺिपुष्पर््,धूपर््,दीपर््,नैवो
द्यर््,अमचर्नीिर््,िमम्बूलर््,सवमोमपचमरमथोमदसऺणमद्रव्िर््,िदसऺणमनर्स्कमरमन्
सर्पमिमथर् नर्स्करमोथर् ।। र्मो र्मकमण्डो ि! पूर्जिमोसस ऺर्स्व ।।
िमथमनम–
हद्वर्ुजं जहटलं र्मनिं सुवृिं चीर जीववनर््।
र्मकमणडो ि नरमोर्क्त्यम दण्डहस्िं ववथचनििोि्।।
िििःपुटकमदम गमो दुग्धं िीलथर्शश्रिं सगुणं, पलद्विथर्िं िदग्रो सर्पमिोि्–
ू मम दर्ं गमोरमोचनमददकर््,
िििः पीिवस्त्रो गुणदुग्धिीलथर्श्रंदव
गुग्गुलं तनम्बससिमथं रजनीं च िथैव च।।
र्मनुं ित्रैव संपूर्जिपूजिोद्गणनमिकर््।।
कृत्वम पमोटथलकमं ित्र र्ुनोरग्रो तनवोदिोि्।।
ििमो हमोर्करण पऺो अयनस्थमपनम ववधधनम हमोर्ं कुिममि्।
िििः िमथमनम–
ॐर्मकमण्डो ि र्हमर्मग सप्तकल्पमनि जीववनिः।

47
थचरं जीवव िथम त्वं र्मो र्ववष्िमथर् िथम र्ुनो।।
रूपवमच्नविवमञ्चैव शश्रिमिुक्तश्च सवमदम।
अमिुरमरमोग्िर्ैश्विं िसीद र्गवन्ुनो ।।
थचरं जीवव िथम त्वं र्मो र्ुनीनमं िवरमो हद्वज।
कुरूश्व र्ुतनर्मदुमल िथमर्मं थचरजीववनर््।।
नव वर्ममिुिं िमप्ि र्हिमो िपसम पुनिः।
सप्तकल्प कृिं िोन ह्मिुर्ोम संििछछिु ।।
िििः कृिमञ्जथलिः पूवमपूर्जिमनसवममनदोवमनिमथमिोि्–
िथम दीघममिुर्मोिूिं र्मकमण्डो ि र्ुखमिः र्ुर्मिः।
िथम थचरजीववनं र्मं कुरूधवं जन् वमसरो ।।
ििमो नमर्र्न्त्रैिः अनि दोविम पूजिोि् – िजमपििो नर्िः। ब्रह्मणो नर्िः। ववष्णवो

नर्िः। शर्वमि नर्िः। सूिममि नर्िः। चनद्रमि नर्िः। कुलदोविमि नर्िः। ग्रमर्
दोविमिै नर्िः। श्रीसरस्वत्िै नर्िः।श्रीस्वष्टदोविमिै नर्िः। ऺोत्रपमलमि नर्िः।
वमस्िुपुरूर्मि नर्िः। कश्िपमदद सप्तवर्मभ्िमो नर्िः। िकृतिपुरूर्मभ्िमं नर्िः।
र्मिमवपिृभ्िमं नर्िः।।
गनधमददथर् संपूर्जि धूपम दीपम च कमरिोि् ।
ििमो र्धष्टकमिै दधधर्क्तं वम र्मर् वथलं वम दद्यमि् ।
र्र्मिुरमरमोग्िर्ैश्विमोमदि वृििो– ह्रीं र्धष्टर्ट्टमरकमिै नर्िः इति र्न्त्रोण एर्
दधधर्क्तबथलं गृहमणिुभ्िं नर्िः ।
ििश्चिुष्पथो सऺपोि् । इत्िमचमरिः
ििमोत्थमि अमरमत्रीकं कुिममि–्
रत्ननीरमजनं श्रोष्ठं कपुमरं र्जवमलर्मोर्जवलर्् ।

48
अमरमिृमक गृहमणोशर् जगन्मि नर्मोस्िुिो।।

अयनर्जिमोमति००
ििमो दमदडर्मऺमोटकपुगीफलपुष्पमऺिमददकंहस्िो गृहहत्वम तत्रपररक्रम्ििः।।ििमो
नर्स्कृत्ि र्न्त्रमिः–

ॐजिदोवी जगन्मिजमगदमननदकमररणी।
िसीद र्र् कल्िमद्धण र्हमर्धष्ठ नर्मोस्िुिो।।
र्धष्ठदोवी नर्स्िुभ्िं सूतिकमगृह र्मयितन।
पूर्जिम परिम र्क्त्यम दीघमर्मिु ििछछ र्ो ।।
त्वर्ोव र्मिमददतन रदद्रजम त्वं गमरर त्वर्ोवमसस धृतिऺर्मत्वं ।
कीतिमिः सर्ृद्धि र्ुवनस्ि धमत्री त्वर्ोव दोवव िणिमोऽच्स्् तनत्िर््।।
िथम सवममद्धण र्ूिमतन त्वयि र्ूिमतन रत्नवि्।
चरमचरमद्धण दोवोशर्त्विमो जमिमोनिनोकर्िः।
पुर्मनसमऺी र्वत्वोर् िोन सत्वोन बुद्धिर्मन्।
त्वं सृधष्टरमद्यम सृजिो िजमत्वं
स्स्थिम िथैिम सकलम ववर्वर्म।
त्वर्ोव वमचम र्नसम च कर्मणम ।
सर्पमिमम्िमिुरिीवर्ोस्िु।।
जननी सवम र्ूिमनमं वद्धिमनी कुर्लं िदम।
समधधतन सवमससिीनमं ििमो दोवव न िमं विर््।
रूद्रणी रूद्र रूपोण र्हमववघ्न ववनमशर्नी ।।
49
िमणदो वरदो दोवव र्हमर्धष्ठ नर्मोस्िुिो।
रूपं दोहह जिं दोहह िर्मो र्वति दोहह र्ो।
पुत्रमनदोहह धनं दोही सवममनकमर्मंश्च दोहह र्ो।
र्थक्त त्वं सवम दोवमनमं र्मिोव हहि कमररणी।।
नमरमिणी स्वरूपोण दीघमर्मिु ििछछ र्ो।।
गमरी पुत्रमो िथम स्कनद सोनमनी रसऺिस्त्विम ।
िथैव र्र् रऺमत्वं कुरू दोवी नर्मोऽस्िु िो।।
ििमोऽनि दोवमन्नर्स्कृत्ि िििः िमक् संस्थमवपििः सगुणतिल गमोदग्ु धं वपवोि् ।।
ित्र र्न्त्र–
सतिल गुण संथर्श्रर्ञ्जल्िधमथर्िं पििः।
र्मकमण्डो िमद्वरं लब्धवम वपवमम्िमिुववमवृििो।।(वपवमम्िमिुष्िहोिवो) तत्रवमरं वपवोि्।।

ििमो पमोटथलकम बनधनर््–


र्मकमण्डो िर्हमर्मग ह्मिुरमरमोग्िदमिक।
र्ुर्दम ववघ्नहिममरम र्मनुववघ्नोश्वरमविु।।
धमरिमथर् र्ुजोदऺो र्र्कल्िमण होिवो।।
पूरिधवं सदमस््मकं कमर्नमंश्च र्नमोरथम।।
अथ तिल स्वणमदमनर््–ॐतिल स्वणममभ्िमं नर्िः।

गनधमददथर् संपूर्जि–ॐ अद्योह र्र् कृिैिि् वर्म वृद्ध्यमथं पूजन समंगिमससद्ध्यथं

हटतिदीघममिुरमरमोग्ििम वमतप्त ज्ञमिमज्ञमिसर्स्ि िसर्नमोिरै िः तिलसं्िमकं


कल्प कमोहट र्िमवधध नमनुपि सुखिमतप्तकमर्इर्ो तिलसुवणोम िजमपति
वच्नह दैविमकं िथम नमर्गमोत्रमि ब्रमह्मणमि िुभ्िर्हं सम्िददो।।

50
िमथमनम–
ॐतिलमश्वोिमिः तिलमिःकृष्णमिः तिलमिःगमोर्ुत्रसथन्नर्मिः।
िोर्ो दहनिु पमपमतन र्रीरो ण कृिमतन च।।
तिलमपमपहरथन्नत्िं ववष्णुदोह सर्ुद्भवम।
तिलदमनोन र्ो सवं पमपं नमर्ि कोर्व।।
तिलमस्वणम सर्मिुक्तमिः पववत्रिः पमपनमर्कमिः।
ववष्णुिीतििः करमथन्नत्िं अििः र्मच्निं ििछछ र्ो।।
तिलमर्जि हमोर्ं कृत्वम ििमो पूणमपमत्रर््।र्ूिसी दसऺणमर्् ।।
अथ र्त्स्िर्मोचनर्् ।। ॐर्त्स्िमि नर्िः गनधमददथर्िः संपूर्जििः
िमथमिोि्–
पूवं चत्वद्दरु मज्जमिमो दीघममिुववमष्णुरछिुििः।
िस््म त्वं पूर्जििो र्त्स्ि दीघममिुस्िमि िो नर्िः।।
ििमो स्पृर्ोि् र्मोचिोच्च–
ॐअर्िं र्विम र्स्िु र्त्स्ि गछछ िथम सुखर््।
जलो वस सदम स्वस्थमो र्त्िसमदमत्सुखी र्व।।
र्त्स्िजीवजलो त्वंहह िववश्ि र्र् हस्िििः।
िवर्मोऺ िसमदोन चमस्िुर्ो थचरजीववनिः।। ििमो जलर्धिो र्मोचिोि्।।
ििमो घृिछछमिम–
स्व पुरििः तिलरमश्िुपररघृिपमत्र संस्थमप्ि िििः किमम स्वर्ुखं
ृष्ट्वमऽऽवलमोकिि्–
ित्रर्न्त्रमिः–

ॐअमर्जिं सुरमणमर्महमरर्मर्जिपमपंहरं परर््।

51
अमर्जिर्धिो र्ुखं ृष्ट्वम सवमपमपै िर्ुछििो।।
घृिं नमर्ििो ब्िमधधघृमिं च हरिो रूजर््।
िोजमोधधकरणं घृिर्मिु िवधमिो ।।
ॐअलक्ष्ीिमच्च दमस्थ्िं र्ो सवमगमत्रोष्ववस्स्थिर््।
ित्सवं र्र्िमर्जि त्वं लक्ष्ीं पुधष्टं च वधमि।।
ििमो छमिमपमत्र दमनर््–
अद्योहोत्िमदद संिददो। ििमो दमनितिष्ठम ।
िििः िमथमिोि्–
िमतन कमतन च पमपमतन र्िम कमि कृिमतन च।
कमंश्ि पमत्र िदमनोन िमतन नश्िनिु र्ो सदम।।
ित्कृिं र्ो स्व कमिोन र्नसम वचसम त्वधर््।।
ित्सवम नमर्र्मिमिु कमंश्िपमत्र िदमनििः।।
ॐकमर्धोनु सर्ुद्भि
ू ं दोवमनमर्ुिर्ं हवविः।
अमिुववविमिोतनत्िं रमर्जिं दमिु सदैव र्मर््।।
हहरण्िगब्भमगर्मस्थं होर्बीजं ववर्मवसमोिः।
अननिपुण्िफलदर्ििः र्मच्निं ििछछ र्ो।।
रक्तवस्त्रथर्दं िस्िमदमददत्िस्ि वििं परर््।
िदमनमदस्ि र्ो र्मच्नि ििछछनिु ददवमकरमिः।।
तिलम स्वणमम सर्मिुक्तमिः पववत्रम पमप नमर्कमिः।
ववष्णु िीतिकरमथन्नत्िं अििः र्मच्निं ििछछ र्ो ।।
एिमन्त्रमनपदठत्वम हस्ि द्विोन र्मदमि ित्पमत्रं ब्रमह्मणमि सर्पमिि् ।

िमथमनम– सदसऺणम र्िमिुभ्िं स्वमत्् दोहह थर्दं परर््।

52
छमिमपत्रपरं िीत्िम गृहमण हद्वज सिर्।। दमनोनमनैनर्मसनिु
सवमरमोगमदिमो र्र्।। अमिुरमरमोग्िर्ैश्विं िददमिु ददवमकरिः। ििमो

गनधमनऺिपुष्पमददकं गृहीत्वम अमवमहहि दोविम ववसजमिोि्।। िमनिुदोवगणमसवोम


पूजमर्मदमि पमथथमवर््। इष्टकमर् विसद्ध्यथं पुनरमगर्नमि च ।।
गछछगछछ सुरश्रोष्ठ स्वस्थमनं परर्ोश्वर । ित्र ब्रह्ममदिदोवमस्ित्र
गछछ हुिमसन।। रूपं दोहह जिं दोहह र्मग्िैश्विं च दोहह र्ो ।
पुत्रमनदोहह धनं दोहह सवममनकमर्मंश्च दोहह र्ो ।। ििमो सूिममर्घिं दद्यमि् –

नर्मो धर्म तनधमनमि नर्िः सुकृि समसऺणो । नर्मो िज्ञवरमहमि


र्मस्करमि नर्मोऽस्िुिो।। िज्ञच्छछद्रं िपच्स्छछद्रं िच्छछद्रं पूर्जििो र्र्।
सवमिच्छछद्रर्स्िु श्रीर्मस्करस्ि िसमदििः।। अमवमहनं नजमनमथर्
नजमनमथर् ववसजमनर्् । पूजमं चैव नजमनमथर् ऺर्स्व परर्ोश्वरिः।।
अथर्र्ोक अमर्ीवममद– अमरमोग्िं िरणीर्र्ीववर्लिमं र् मर्ििमपमोदिर््।
बुद्धिशर्िकरमत््जसुरगुरूज्ञमनंसुखं र्मगमव। स मिंसूिमसुिश्च रमहुरर्िं
कोिु िसमदं सदम। ब्रह्ममववष्णुशर्वोश्वरी िर्ृििमो दोवम सदम पमनिु िो
।।र्न्त्रमथमम सफलमिः सनिु पूणममिः सनिु र्नमोरथमिः। र्त्रुणमं बुद्धिनमर्मि
थर्त्रमणमर्ुदिस्िव।। ब्रमह्मण र्मोजन सङ्कल्प – हररिः ॐित्सि् इति
र्मसपऺमद्युचमर्यिममर्ुकर्र्ममहं र्र् ज्ञमिचमज्ञमििः सर्स्िपमप
िर्र्नमोिर र्द्यमरभ्ि संवत्सरमवधधअवच्छछन्नमरमोग्ि वमतप्तकमर्निम
निूनमतिररक्तमदददमोर्मपनमोदमथं श्रीपरर्ोश्वर िीििो समंगफलमवमप्तिो च
नमनमनमर् गमोत्रमन्नमनम नमर् र्र्मणमो ब्रमह्मणमननोनमहं र्मोजयिष्िो ।
53
सुृद्गुरू ब्रमह्मण बनधूजनथर्त्र कलत्रमद्यच्नवििः ब्रमह्मण र्ुक्तर्ोर्र्न्नं सहमोत्समहमो सकृद्
र्ुञ्जीि इति संऺोप जन्मोत्सव कमिम पूजम पिति सर्मप्तमिः।।

श्रमिपररचि
सनमिन धर्मर्म वणममश्रर् धर्मकम
अनुिमिीहरूलमई वपिृऋणबमट र्ुक्तहुनकम लमयग
िपमण र श्रमिकमो सुनदर व्िवस्थम छ ।
हद्वजमतिहरूलमई तनत्ि कर्म सनधिमवनदनकम समथ
जललो िपमण गनोम अमदोर् र्मस्त्रहरूद्वमरम िमप्त छ
। सनमिन धर्मर्म जसरी जीववि र्नुष्िहरूलमई,
पर्ुपऺीहरूलमई िथम स्थमवर जङ्गर्लमई जललो
िृप्त गनोम व्िवस्थम छ उसैगरी र्ृिकहरूलमई
िपमणद्वमरम िृप्त गनोम व्िवस्थम पतन छ । र्रणपद्धछ
िपमण र वपण्डदमन ददएर िृप्त गनोम सनिमनहमोस्
र्न्नो िबल इछछम सनमिन धर्मसाँग सम्बस्नधि
र्नुष्िकमो हुनछ । पिच्नि वपिरमो ह्ोर्मं
लु प्तवपणडमोदकवक्रिमिः (गीिम १⁄४२) अनुसमर

54
वपण्डदमन िपमणमदद वक्रिमहरू लमोप र्एर्म उसकम
वपिृहरूकमो अधपिन हुनछ । वमस्िवर्म पुत्र र्एर
जन्नुकमो अथम
जीविमो वमक्यकरणमि् ऺिमहो र्ूररर्मोजनमि् ।
गिमिमं वपणडदमनमच्च तत्रथर्िः पुत्रस्ि पुत्रिम ।।
वपिम जीववि हुाँदम वपिमकमो अमज्ञम र्मन्नो,
र्ृत्िुपद्धछ ऺितिथथर्म श्रमि गनोम र गिम अमदद
तिथमर्म गएर श्रमि गरी वपण्ड ददनो पुत्रकमो पुत्रिम
समथमक हुनछ ।
पुंन्नमर्मो नरकमद् िस््मि् त्रमििो वपिरं सुििः ।
िस््मत्पुत्र इति िमोक्तिः स्विर्ोव स्विंर्ुवम ।।
जस्लो पुन्नमर् संज्ञक नरकबमट अमनम वपिमलमई
बचमउाँ छ, त्िमो नै वमस्िवर्म पुत्र कहलमउाँ छ ।
श्रमिपऺ र श्रमिकर्मकम सनदर्मर्म ववचमर
गनोम हमो र्नो दुवै र्मस्त्रमोक्त नै दोच्खनछन् ।
वकनर्नो श्रिमपूवमक र्न्त्र उच्चमरण गरो र

55
िसलमोकबमट परलमोक गएकम तनत्िवपिृ,
नैथर्त्तिक वपिृ िथम िोि अमदद िमोतनर्म िमप्त
वपिम, वपिमर्ह अमददलमई िृप्त गनम
र्मस्त्रववधधअनुसमर जुन वक्रिम गररनछ त्िमो नै
श्रमि हमो र जुनपऺर्म गररनछ त्िमो पऺकमो नमर्
नै श्रमि पऺ हमो । िसथम िसलमोककम समथसमथै
परलमोकिति ववश्वमर् रम्नो अमिमलमतिलमई
अमनम वपिम, वपिमर्ह िथम िवपिमर्हहरूकमो
सद्गति र िृतप्तकम लमयग श्रमिवक्रिम तनिथर्ि
र्एकमो हमो ।श्रिमपूवमक र्ृि वपिृहरूकमो उद्दोश्िलो
गररनो श्रमिवक्रिमकमो श्रमिर्ब्द पमररर्मवर्क
र्ब्द हमो । अथममि श्रिमपूवमक जीववि व्िथक्तकमो
सोवम अमदद कर्म श्रमि हुन सक्तैन । श्रमिर्म
श्रिमकमो र्धुर र्मव तनहहि हुनछ । जुन
र्मिमवपिमबमट हमर्ीलमई र्रीर थर्ल्िमो,
लमलनपमलन र्िमो, र्रणपद्धछ उनीहरूकमो तनच्म्ि

56
कुनै ववर्ोर् पमत्र (ब्रमह्मण) कमो सत्कमर गनम
सकोनम र्नो त्िसर्नदम ठू लमो कृिघ्निम अरू को
हुन सक्खछ ? िसथम श्रिमपूवमक र्ृि
र्मिमवपिमकमो श्रमि गनैम पछम । अतनर्मत्र
वपिृऋणबमट उऋण हुन सवकनछ । न िस्ि
तनष्कृतििः र्क्यम किुं वर्मर्िैरवप अथममि
र्मिमवपिमकमो उपकमरकमो ऋण ि दुई चमर
ददनर्म हमोइन, सिवर्मसर्ोिर्म हमोइन सि
िमोनीर्म पतन तिनम सवकन्न । कोवल उनीहरूकमो
नमर्र्म दमन गदमम उनीहरूकमो अमत््म िृप्त हुनछ,
लमोकमनिर गर्नर्म सहमिक हुनछ, िोििमोनीर्म
र्ए िोित्व हट्छ, िथमववधध श्रिमपूवमक वपण्डदमन
गदमम कष्टर्ुथक्त हुनछ । जस्िै हजमर f}+ कमोर्टमढम
रहोकमो सञ्चमरकम र्मधिर्कमो कोनद्रबमट िर्मररि
र्ब्द ित्कमलै सवमत्र फैलनछ त्िस्िै र्नलगमएर
सङ्कल्पद्वमरम ववधधपूवमक गररएकमो श्रमि अमदद

57
वक्रिमहरू पतन चनद्रलमोक स्स्थि वपिृहरूलमई
िमप्त हुनछ र उनीहरूलमई िर्न्निम गरमइददनछ ।
चनद्रर्म र्नसमोजमििः र्न्नो वोदकमो वमक्यकम
अनुसमर चनद्रर्म र्नकम दोविम हुन िसथम हमम्रमो
र्नलो गरो कमो सङ्कल्प पूवमककमो कर्मलमई
चनद्रर्मलो तनत्िवपिृहरू(वसु, रूद्र र अमददत्ि)
द्वमरम सूक्ष्रूपलो अमनमो लमोकर्म च्खचोर हमम्रम
वपिृहरूलमई िृप्त गरमइददनछन् ।र्नद्वमरम
ददइएकमो अन्न िम जलकमो सत्वमंर्लमई चनद्रर्मलो
सूक्ष्रूपलो अमकृष्ट गदमछन् । हमम्रमो र्रीरर्म
ववद्यर्मन र्न जल ि अंर्बमट उत्पन्न र्एकमो हमो
।िसथम अंर्(र्न)लमई अंर्ी जलसाँग र्ोल
गरमउन सङ्कल्पर्म जल ग्रहण गनोम गररएकमो हमो

त्रिमणमर्ुदकं कमिं तत्रर्ु वपण्डिः िविमिो वमक्यमंर्कम
अनुसमर श्रमि वपिम, वपिमर्ह र िवपिमर्ह िीन

58
पुरूर्हरूकमो गनुम पनोम हुनछ । िस सनदर्मर्म
गरूडपुरमण िोह्रf}+ अधिमि कमो श्मोक१०७
कुिममि् संवत्सरमदूधवं श्रमिो वपण्डत्रिं सदम ।
एकमोदद्दष्टं न किमव्िं िोन स्िमच्त्पिृघमिकिः ।। कम
अनुसमर वमवर्मक श्रमिर्मत्र एकमोददष्ट ववधधलो
गनोम त्िसपद्धछकम श्रमिहरू िीन वपण्ड नै ददएर
गनुम पदमछ िदद कसैलो एकमोदद्दष्टनै गदमछ र्नो
त्िमो वपिृघमिी हुनछ । तत्रवपण्डी श्रमिकम
वमरो र्म र्हमर्मरिकमो र्मच्निपवमकमो अधिमि
१४५कमोश्मोक सं्िम ९ दोच्ख १५ सम््
व्िमपक चचमम गरो कमो पमइनछ ।
वोदश्रुति िर्मणश्च पुनरधिमवपििः सुिैिः ।
ििस्िं र्न्त्रििः पुत्रमिः वपिृत्वर्ुपपोददरो ।।९।।
नूनंपुरैिहद्वददिंिुविमोर्ममवविमत््नमोिः ।
पुत्रश्चवपिरश्चैवपरस्परर्पूजिन् ।। १०।।
तत्रच्नपण्डमनिस्िवै पृथ्व्िमं पूवोमदत्वमकुर्मतनति ।

59
कथंिुवपण्डसंज्ञमंिो वपिरमो लो थर्रो पुरम ।।११।।
नरनमरमिणमवुचिुिः
इर्मं हह धरणी पूवम नष्टमसमगर र्ोखलमर् ।
गमोववनद उज्जहमरमर्ु वरमहं रूपर्मस्स्थििः ।।१२।।
स्थमपयित्वम िु धरणींस्वोस्थमनो पुरूर्मोिर्िः ।
जलकदमर्थलप्तमंगमो लमोककमिममथम र्ुद्यििः ।।१३।।
िप्तोचमच्नहक कमलो िु र्धिदोर् गिो रवम ।
दंष्टमववलनमन्त्रीच्नपण्डमच्नवधमि सहसम िर्ुिः ।।१४।।
स्थमपिमर्मस वै पृथ्व्िमं कुर्मनमच्स्ििम नमरद ।
सिोस्वमत््मनर्ुदद्दश्ि वपत्र्िं चक्रो िथम ववधधिः ।।१५।।
सङ्कल्पयित्वमत्रीच्नपण्डम
िसथम उपिुमक्त अमधमरर्म तत्रवपण्डी श्रमि नै गनोम
परम्परम बसमल्नु उपिुक्त दोच्खनछ ।

१.श्रमि र्ब्दकमो व्िुत्पत्ति, लऺण र र्हत्त्व

60
श्रििम कृिं सम्पमददिथर्दर््, श्रििम दीििो
िस््मि् िछजमिर््, श्रिमथमथर्दं श्रमिर्् इत्िमदद
अथमर्म अण् ित्िि गरो पद्धछ श्रमिर्ब्दकमो तनष्पत्ति
हुनछ ।
र्मवमथमिः अमफ्नम र्ृि वपिृगणकम उद्दोश्िलो
श्रिमपूवमक गररनो कर्म ववर्ोर्लमई श्रमि र्तननछ ।
वपिम वपिमर्हश्चैव िथैव िवपिमर्हिः
त्रिमो ह्श्रुर्ुखम ह्ोिो वपिरिः
पररकीतिमिमिः।।(ब्रह्मपुरमण)
परमसरकमो र्िमनुसमर श्रमिकमो लऺण
दोर्ो कमलो च पमत्रो च ववधधनम हववर्म च िि् ।
तिलै दमर्ैमश्च र्न्त्रैश्च श्रमिं स्िमछजििम िुिर्् ।।
cy{ŕb]z, sfn tyf kfqdf xljioflb ljlwåf/f h'g sd{ ltn,
hf} / s'z cflbn] dGq;lxt >4fk"j{s ul/G5, To;nfO{ >f4
elgG5 .
dl/lrsf dtfg';f/ >f4sf] nIf0fŕ
िोिमन् वपिृनप्िुदद्दश्ि र्मोर्जिं िच्त्ििर्मत््निः ।
श्रििम दीििो ििु िछजमिं पररकीतिमिर्् ।।

61
cy{ŕ d[t lkt[x¿sf lgldQ cfºgf] lk|o ef]hg >4fo'Qm eP/
lbOG5, To;nfO{ >f4 elgG5 . cy{ŕb]z, sfn tyf kfqdf
xljioflb ljlwåf/f h'g sd{ ltn, hf} / s'z cflbn] dGq;lxt
>4fk"j{s ul/G5, To;nfO{ >f4 elgG5 .

dl/lrsf dtfg';f/ >f4sf] nIf0fŕ


िोिमन् वपिृनप्िुदद्दश्ि र्मोर्जिं िच्त्ििर्मत््निः ।
श्रििम दीििो ििु िछजमिं पररकीतिमिर्् ।।
cy{ŕ d[t lkt[x¿sf lgldQ cfºgf] lk|o ef]hg >4fo'Qm eP/
lbOG5, To;nfO{ >f4 elgG5 .
बृहस्पतिकमो र्ि अनुसमर—
संस्कृिं व्िञ्जनमद्यञ्च पिमोर्धुघृिमच्नविर्् ।
श्रििम दीििो िस््मछजमिं िोन तनगद्यिो ।।
अथमिः—जुन कर्मर्म रमम्रमोसाँग पकमएकमो उिर्
पररकमरहरू दूध, दही,र्घिू र र्हकम समथ
श्रिमपूवमक वपिृहरूकम उद्दोश्िलो ब्रमह्मणमददलम ई
िदमन गररनछ, त्िसलमई श्रमि र्तननछ ।क
ब्रह्मपुरमणमनुसमर—
दोर्ो कमलो च पमत्रो च श्रििम ववधधनम च िि् ।
वपिृनुदद्दश्ि वविोभ्िमो दिं श्रमिर्ुदमहृिर्् ।।

62
अथम—दोर्,कमल र पमत्रर्म श्रिमद्वमरम जुन र्मोजन
वपिृहरूकम उद्दोश्िलो ब्रमह्मणहरूलम ई ददइनछ ,
त्िसलमई श्रमि र्तननछ ।
ववर्ोर्–दोर्,कमल र पमत्रपदहरू पररचििः–
दोर्–जुनदोर्र्म जमो चीज छै न त्िहमाँ त्िमो चीजहरू
ददनु । गंगम,गमोदमवरी,िर्ुनम अमदद नदीहरू र
कुरुऺोत्र, ििमग, कमर्ी अमदद पववत्र दोर् िमप्त हुाँदम
दमन ददनु र्न्नो दोर् र्ब्दकमो अमर्ि हमो ।
कमल–जुन सर्िर्म जुन चीजकमो अमवश्िकिम छ
त्ितिवोलम त्िमो चीज ददनु अथवम
अमैँसी,पूद्धणमर्म,व्ितिपमि,अऺि िृिीिम, संक्रमच्नि
दद पववत्र कमल िमप्त हुाँदम दमन ददनु र्न्नो कमल
अथवम सर्िकमो र्ि हमो ।
पमत्र– जमोसाँग जुन चीज छै न र त्िसकमो
अमवश्िकिम छ, त्िस अर्मवग्रस्िलम ई
(नर्एकमलमई ) त्िमो चीज ददनु अथवम वोदपमठी

63
ब्रमह्मण, सद्गुणी–सदमचमरी, थर्ऺुक अमदद सत्पमत्र
िमप्त हुाँदम दमन ददनु र्न्नो पमत्र र्ब्दकमो र्ि हमो
अथवम पमत्र र्नोकमो सत्पमत्र हमो।

व्िमकरणम र्मस्त्रमनुसमर श्रमि र्ब्दकमो


व्िुत्पत्ति–
र्हवर्म पमद्धणनीकृि अमिश्चमोपसगोम
सूत्रर्मथथकमो श्रदनिरमोरुपसगमवद् वृत्तििः र्न्नो
वमतिमकलो श्रि् िमो अव्ििपदकमो उपसगमत्व
ससि हुनछ । अब श्रिमनर्् िस्िमो ववग्रहर्म
श्रि् उपसगमपूवमक डु धमञ् धमरणपमोर्णिमोिः,
धमिुर्म अमिश्चमोपसगोम िस सूत्रलो अङ् ित्िि र
टमप् र्एपद्धछ श्रिमरूप ससि हुनछ ।
अब श्रिम अस्त्िच्स््न् दमनकर्मद्धण िस्िमो
ववग्रहर्म अर्म अमददभ्िमोऽच् िस सूत्रलो अच्

64
ित्िि हुाँदम श्रिर्् रूप ससि हुनछ । श्रिर्ोव
श्रमिर्् िस्िमो ववग्रहर्म श्रि र्ब्ददोच्ख
िज्ञमददभ्िश्च सूत्रलो स्वमथमर्म अण् ित्िि
र्एपद्धछ श्रिमपूवमक गररनो वपिृकर्म अथम िदमन
गनोम श्रमिर्ब्द ससि हुनछ ।
अथवम–श्रिम ििमोजनर्स्ि वपिृकर्मणिः,
िस्िमो ववग्रहर्म अथवम श्रिमिमं िद् दीििो
कमिमर्् (वपिृकमिमर््) िस्िमो ववग्रहर्म
चूडमददभ्ि उपसं्िमनर्् िस वमतिमकलो अण्
ित्िि र्एर श्रमि र्ब्द ससि हुनछ ।
श्रमिपररर्मर्मिः–
िमज्ञवल्क्यस््ृिम– श्रमिं नमर्मदनीिस्ि
ित्स्थमनीिस्ि वम द्रव्िस्ि िोिमोद्दोश्िोन श्रििम त्िमगिः
(थर्िमऺरम१⁄२१७)
अथम–वपिृहरूलमई उद्दोश्ि गरो र उनीहरूकमो
कल्िमणकम तनथर्ि श्रिमपूवमक र्मोर्जि पदमथमकमो

65
दमन अथवम ित्सम्बनधी पदमथमर्म कुनै अमर्थक्त
नरमखी त्िमगपूवमक ददनु नै श्रमि हमो ।
श्रमिवववोक– श्रमिं नमर् वोदबमोधधिपमत्रमलम्भनपूवमकं
िर्ीिवपत्रमदददोविमोद्दोश्िकमो द्रव्ित्िमगववर्ोर्िः ।
अथम–वोदववहहि वपिृकर्मर्म पमत्र अमलम्भनपूवमक
दोविमत्व सम्पन्न र्ृि वपत्रमददहरूकमो उद्दोश्ि गरी
द्रव्ि–र्मोर्जिमददवस्िुकमो त्िमग नै श्रमि हमो ।
श्रमििकमर्–अमपस्िम्बमददसकलवचनपिममलमोचनिम
िर्ीिर्मत्रमोद्दोश्िकमन्नत्िमगववर्ोर्स्ि श्रमिपदमथमत्वं
ििीििो।
अथम–र्ृि वपत्रमददहरूकमो उद्दोश्िलो ब्रमह्मणहरूर्म
गररनो अन्नत्िमग ववर्ोर् कर्म नै श्रमिपदमथम हमो

ब्रह्मपुरमण– दोर्ो कमलो च पमत्रो च श्रििम
ववधधनम च िि् ।
वपिृनुदद्दश्ि वविोभ्िमो दिं श्रमिर्ुदमहृिर्् ।।

66
अथम–वपिृहरूलमई उद्दोश्ि गरोर श्रिम र ववधधपूवमक सत्पमत्रलमई जो

ददइनछ
त्िमो नै श्रमि हमो ।

श्रमिकम सम्बनधर्म ववथर्न्न पुरमणमहरूकमो


र्महमत्म्ि—
जसलो र्मस्त्रमोक्तमो सबै श्रमि गनुम पदमछ िदद
सबै श्रमि गनम असर्थम र्ए पतन कच्म्िर्म वर्म
ददनर्म एकपटक अमस्त्रश्वन र्हहनमर्म
वपिृपऺ(कृष्णपऺ) र्म अवश्ि नै श्रमि गनुमपछम
। वपिृपऺसाँग वपिृहरूकमो ववर्ोर् सम्बनध
रहनछ । िसथम र्मस्त्रहरूर्म वपिृपऺर्म गररनो
श्रमिकमो ववर्ोर्र्हत्व दर्ममइएकमो छ ।

र्हवर्म जमवमथल–
पुत्रमनमिुस्िथमऽरमोग्िर्ैश्विमर्िुलं िथम।
िमप्नमोति पञ्चर्ो कृत्वम श्रमिं कमर्मश्च
पुष्कलमन् ।।

67
अथम–वपिृपऺर्म श्रमि गनममलो पुत्र, अमिु, अमरमोग्ि, अिुल

एश्विम एवं
अथर्लवर्ि वस्िुहरू िमप्त हुनछन् ।

र्हवर्म कमष्णममर्जतन—
वृश्चश्चको सर्नुिमप्तो वपिरमो दैविैिः सह ।
तनिःश्वस्ि ितिगछछच्नि र्मपं दत्वम सुदमरूणर््
।।
अथम– कनिम रमशर्र्म सूिम गएपद्धछ श्रमि गनैम पछम िदद वपिृपऺर्म गनम

नसको
पतन वृश्चश्चकर्म सूिम नजमाँदै श्रमि गनुम पदमछ । िदद िर्मदवर्
कसैलो
कमतिमक र्रीर्म पतन श्रमि गरोन र्नो वपिृहरू तनरमर् र्ई लमर्मो
समस फोदैम
र्मप ददएर वपिृलमोक फकमनछन् ।

अमददत्िपुरमण—
न सच्नि वपिरश्चोति कृत्वम र्नसस िमो नरिः

श्रमिं न कुरुिो ित्र िस्ि रक्तं वपबच्नि िो
।।

68
अथम— िर्मदवर् वपिृहरू छै नन् र्नोर श्रमि नगनोमहरूकमो

रगि वपिृहरूलो पमन गदमछन् । िसथम श्रमि गनैम पदमछ ।

र्हवर्मसुर्निु–
श्रमिमत्परिरं नमनिछजोिस्करर्ुदमहृिर््।
िस््मत्सवमिित्नोन श्रमिं कुिममहद्वचऺणिः ।।
अथम–श्रमिर्नदम ठू लमो कल्िमणिद समधन अरू कोही पतन छै न ।

अििः
बुद्धिर्मन् र्नुष्िलो िित्नपूवमक श्रमि गनुमपदमछ ।

कूर्मपुरमण–िमो िोन ववधधनम श्रमिं


कुिममदोकमग्रर्मनसिः।
व्िपोिकल््र्मो तनत्िं िमति नमविमिो पुनिः
।।
अथम–एकमयग्रचिलो श्रमि गनोम पुरूर् सर्स्ि
पमपबमट र्ुक्त हुनछ, फोरी संसमर चक्रर्म
अमउाँ दैन ।
ब्रह्मपुरमण—

69
िस््मछजमिं नरमो र्क्त्यम र्मकैरवप िथमववधध

कुवीमि श्रििम िस्ि कुलो कश्चश्चन्न सीदति
।।
अथमिः–श्रिमर्थक्तलो र्मकलो र्एपतन श्रमि गनोमकमो कुलर्म कमोही

दुिःखी
हुाँदैन ।

र्मकमण्डो िपुरमण–
अमिुिः िजमं धनं ववद्यमं स्वगं र्मोऺं सुखमतन
च ।
ििछछच्नि िथम रमर्जिं वपिरिः श्रमििवपमिमिः
।।
अथम–श्रमिबमट िृप्त वपिृहरूलो श्रमिकिममलमई दीघममिु, सनिति,

धन, ववद्यम, सुख, रमर्जि, स्वगम र र्मोऺ ददनछन् ।

र्हमर्मरििः– पुधष्टरमिुस्िथम वीिं श्रीश्चैव


वपिृर्थक्तििः। अथमिः–वपिृर्क्तलमई पुधष्ट, अमिु, वीिम िथम

लक्ष्ी िमप्त हुनछ ।

70
िमज्ञवल्क्य–
अमिुिः िजमं धनं ववद्यमं स्वगं र्मोऺं सुखमतन च ।
ििछछच्नि िथम रमर्जिं िीिम नृणमं वपिमर्हमिः ।।
िर्स््ृति—
िो िजच्नि वपिृन् दोवमन् ब्रमह्मणमंश्च हुिमर्नमन् ।
सवमर्ूिमनिरमत््मनं ववष्णुर्ोव िजच्नि िो ।।
अथम–दोविम,ब्रमह्मण, अयन र वपिृगणकमो पूजम गनोमलो सबकम

अनिरमत््मर्म ववद्यर्मन ववष्णु र्गवमनकमो नै पूजम गदमछन्


गरूडपुरमण–
अमत््मनं गुववमणीं गर्मर्वप िीणमति वै िथम

दमोहदोन िथम दोवमिः श्रमिैिःस्वमंश्च वपिृन्
नृणमर्् ।।
अथम– जसरी गर्मविी स्त्रीहरू गर्मकमो रऺमद्वमरम अमनमो रऺम

गदमछन्
त्िसैगरी दोवगण श्रमिद्वमरम अमनमो िथम र्नुष्िकमो रऺम
गदमछन्।

71
होर्मद्रम–
िमो वै श्रमिं नरिः कुिममदोकच्स््न्नवप वमसरो ।
िस्ि सम्वत्सरं िमवि् संिृप्तमिः वपिरमो ध्रुवर््
।।
अथम– जसलो एकददन र्ए पतन श्रमि गछम , उसकम वपिृहरू

वर्मर्ररकम
लमयग सनिुष्ट हुनछन् ।

व्िमस–वपिृन् वपिमर्हमाँश्चैव हद्वजिः श्रमिोन िपमिोि्



अमनृण्िं स्िमि् वपिृणमञ्च ब्रह्मलमोकं च गछछति
।।
अथम–अमनम र्ृि वपिृ वपिमर्हमदद वपिृहरूलमई श्रमिद्वमरम सनिुष्ट

पमनोम
व्िथक्त वपिृऋणबमट र्ुक्त र्एर ब्रह्मलमोक जमनछ ।

अतत्रसंहहिम–
पुत्रमो वम रमिरमो वमवप दमहहत्रिः पमत्रकस्िथम ।
वपिृकमिोम िसक्तम िो िो िमच्नि परर्मं गतिर्् ।।

72
अथम–पुत्र,र्मइ, नमति, अथवम छमोरीकमो छमोरम िदद श्रमिमनुष्ठमनर्म

संलन
रहनछन् र्नो अवश्िर्ोव परर् गति िमप्त गदमछन् ।

ब्रह्मपुरमण–
िमो वम ववधमनििः श्रमिं कुिममि् स्वववर्वमोथचिर््

अमब्रह्मस्िम्बपिमनिं जगत्िीणमति र्मनविः ।।
अथम–अमनमो वैर्व अनुसमर ववधधपूवमक श्रमि गनोमलो ब्रह्ममदोच्ख िृण
पिमनि
सर्स्ि िमणीलमई िृप्त गदमछ ।

िसथम उपिुमक्त श्रमिकमो र्हहर्म सूथचि गनोम


अनोक िर्मणहरूबमट को ससि हुनछ र्नो
श्रमिकमो फल कोवल वपिृहरूकमो िृतप्तकम लमयग
र्मत्र हमोइन, अवपिु श्रमि किममलमई पतन
श्रमिकमो ववर्ोर्फल िमतप्त हुनछ िसर्म कुनै
सनदोह छै न । अििः अमनम परर्मरमधि
वपिृहरूकमो श्रमि गरो र सवमववध उन्नति िमप्त
गनुमपछम । वपिृहरू दोविमहरूर्नदम पतन कृपमलु

73
हुनछन् । जहमाँ श्रमि हुाँदैन त्िहमाँ दुिःख, कष्ट,
रमोग हुनछ, अमिुकमो नमर् हुनछ, कुनै कल्िमण
हुाँदैन, र्नोकमो पतन छ–
न ित्र वीरम जमिनिो अमरमोग्िं न र्िमिुर्िः ।
न च श्रोिमोऽधधगछछच्नि ित्र श्रमिं वववर्जमिर््।(र्मकमण्डो ि पुरमण)

ho >L/fw]
cljwjfŔdft[gjdLŔ>f4k4ltM
cy tk{0fd\
k|folZrQuf]bfgd\ .
stf{ z'lr/f;g] pkljZofrDo uf+ a|f≈d0f~r
;Dk"Ho ç नर्मो गमोभ्ििः श्रीर्िीभ्ििः
समैरर्ोयिभ्ि एव च । नर्मो ब्रह्मसुिमभ्िश्च
वपवत्रमभ्िमो नर्मो नर्िः ।। ç इरमविी

74
धोनुर्िी हह र्ूि  सुिवससनी र्नवो
दर्स्िम । व्व्िस्कभ्नम रमोदसी हिष्णवो िो
दमधथमप्पृथथवीर्थर्िमो र्िूखैिः स्वमहम ।।
Olt dGq]0f uf+ lqM ;Dk"Ho ç कृष्णोन रजसम
ििमर्मनमो तनवोर्िन्नर्ृिं र्त्िमञ्च ।
हहरण्ििोन सवविम रथोनम दोवमो िमति
र्ुवनमतन पश्िन् ।। Olt dGq]0f a|f≈d0f+ lqM
;Dk"ho]t\ . ttM s'zhn]g ufdEo'Io uf]k'R5+
u[lxTjf k"j{+ tk{loTjf kZrft\ :jlz/l;
clelif~r]bg]g dGq]0fŕ ç र्नमो र्ो िप्पमिि
िमचं र्ो िप्पमिि िमणं र्ो िप्पमिि चऺुम्रर्ोम
िप्पमिि श्रमोत्रं र्ो िप्पमििमत््मनं र्ो
िप्पमिि िजमं र्ो िप्पमिि पर्ून्ो
िप्पमिि गणमन् र्ो िप्पमिि गणम र्ो र्म
हििृर्न् ।। ttM s'zltnhn;lxt+ uf]k'R5dfbfo
xl/M ç tT;t\ # ç lji0f'M# cB]x >Ldb\eujtf]
dxfk'/f0fŔk'?if:o lji0ff]/f1of k|jt{dfg:o
;snhutM ;[li6sfl/0ff] a|≈d0ff] ltLo] k/fw]{
>LZj]tj/fxfsNk] k|≈nfbflwkTo] dgf} ;Ktd]
j}j:jtdGjGt/] ;Toq]tfåfk/fGt] af}4fjtf/]
75
ci6flj+zlttd] slno'u] t:o k|ydr/0f] e"nf]{s]
hDa"åLk] ef/tjif]{ e/tv08] cfof{jt]{ uËfb]Jof
pQ/lbUefu] lxdfrn:o blIf0fkfZj]{ gokfnb]z]
kfz'ktIf]q] kz'kt]u{'≈osfNofZr cd'slbUefu] cd's
gu/]÷u|fd] jf Ox k'0oe"df} ifli6;+jT;/f0ff+ dWo]
cd'sgflDg ;+jT;/] >L;"o]{ cd'sfog] cd'sCtf}
cd'sdf;] cd'skIf] cd'sjf;/flGjtfofdd'sltyf}
cd's/flzl:yt] >L;"o]{ cd's/flzl:yt] b]ju'/f}
cd's/flzl:yt] rGb|dl;, cGo]if' z]if];' u|x]if' oyfŔ
oyf /flz:yfgl:yt]if' ;T;' Pj+ u|xu0fljz]if]0f
ljlzi6fof+ z'ek'0oltyf} cd'suf]qM cd'sk|j/M
cd'szdf{˜x+
;snkfkIfok"j{s+>Lk/d]Zj/k|LToy{dd's;uf]qf0ffd\
c:dGdft[lktfdxLk|lktfdxLgfd'sf Ŕd'sfd'sb]jLgf+
oyfof]UoŔ;kltsfgf+ tyf r cd's
uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxgfdd'sfd'
d'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffd\ cBst{JodxfnoŔ
k/kIffGt/utf˜ljwjfdft[gjdLkfj{0f>f4]
>f4st[{Tjf ˜lwsf/l;4o] cBlbgfŔ
Tk|fSst{Jolgodfs/0fhGoeIofeIo:k[Zof:k[Zorf]io
frf]ioflb;snk|Tojfokl/xf/fy{+ ;Bf] b]xz'l4k"j{s+
>f4flwsf/fy{lddf+ ;j{k|folZrQŔ
k|fhfkŒofg'sNkLe"tf+ uf+ ?b|b}jtf+ tTk|TofDgfoLe"t+
ob\b|Jo+ t2}jtfsdd'suf]qfof˜d'szd{0f] ;'k"lhtfo
a|f≈d0ffo k|folZrQuf]bfgTj]g t'Eodx+ ;Dk|bb] .
Olt ç :jl:t Olt k|ltjrgd\ ॐकवपलो
सवमदोवमनमं पूजनीिमसस रमोहहद्धण ।

76
िीथमदोवर्िी िस््मि् िस््मछछमच्निं ििछछ
र्ो ।।गमवमो र्ो अग्रििः सनिु गमवमो र्ो
सनिुपृष्ठििः। गमवमो र्ो हृदिो सनिु गवमं
र्धिो वसमम्िहर्् ।। पूर्जिमसस वससष्ठोन
ववश्वमथर्त्रोण धीर्िम । सुरथर् हर र्ो पमपं
िन्िम दुस्कृिं कृिर्् ।। ttf] bfgk|lti7fy{+
s'zflb;lxt+ b|Jodfbfo . ç cB
s[t}tT;j{k|folZrQlgldQsuf]bfgsd{0ff]
uf]k|TofDgfoLe"t/htv08bfgsd{0ff] jf
k|lti7f;f¨tfŔl;4\oy{dd'suf]qfof˜d'szd{0f]
a|f≈d0ffo t'Eodx+ ;Dk|bb] . ç :jl:t OTo'STjf
sf]˜bflblt sfd:t'lt+ k7]t\ŕ ॐकमोऽदमि्
कस््मऽअदमि् कमर्मोदमि् कमर्मिमदमि् ।
कमर्मो दमिम कमर्िः ितिग्रहीिम कमर्ैििो
।। Olt k|folZrQuf]bfgd\ . cy k|lt1f;ÍNkM ..
ojs'zltnhnfGofbfo xl/M ç tT;t\ # ç lji0f'M#
cB]x >Ldb\eujtf] dxfk'/f0fŔk'?if:o lji0ff]/f1of
k|jt{dfg:o ;snhutM ;[li6sfl/0ff] a|≈d0ff] ltLo]
k/fw]{ >LZj]tj/fxfsNk] k|≈nfbflwkTo] dgf} ;Ktd]
j}j:jtdGjGt/] ;Toq]tfåfk/fGt] af}4fjtf/]
ci6flj+zlttd] slno'u] t:o k|ydr/0f] e"nf]{s]
hDa"åLk] ef/tjif]{ e/tv08] cfof{jt]{ uËfb]Jof
77
pQ/lbUefu] lxdfrn:o blIf0fkfZj]{ gokfnb]z]
kfz'ktIf]q] kz'kt]u{'≈osfNofZr cd'slbUefu] cd's
gu/]÷u|fd] jf Ox k'0oe"df} ifli6;+jT;/f0ff+ dWo]
cd'sgflDg ;+jT;/] >L;"o]{ cd'sfog] cd'sCtf}
cd'sdf;] cd'skIf] cd'sjf;/flGjtfofdd'sltyf}
cd's/flzl:yt] >L;"o]{ cd's/flzl:yt] b]ju'/f}
cd's/flzl:yt] rGb|dl;, cGo]if' z]if];' u|x]if' oyfŔ
oyf /flz:yfgl:yt]if' ;T;' Pj+ u|xu0fljz]if]0f
ljlzi6fof+ z'ek'0oltyf} cd'suf]qM cd'sk|j/M
cd'szdf{˜x+ ;snkfkIfok"j{s+>Lk/d]Zj/k|LToy{d
d's;uf]qf0ffd\ c:dGdft[lktfdxLk|lktfdxLgfd'sf Ŕ
d'sfd'sb]jLgf+ oyfof]UoŔ;kltsfgf+ tyf r cd's
uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxgfdd'sfd'
d'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffd\ cBst{JodxfnoŔ
k/kIffGt/utf˜ljwjfdft[gjdLkfj{0f>f4fª\uTj]g
>LdTk/d]Zj/k|LToy+{ b]jifL{0ff+ dg'iof0ff+ lbJolkt[0ff+
:jlkt[0ff~r tk{0fdx+ sl/io] .
ljZj]b]jfgfdfjfxg+ tk{0f~r
pkjLtL k|fª\d'vM s'zkfl0fb]{jtLy{jlt{gf ojs'zf]bs]g
ljZj]b]jfgfjf≈o tk{o]t\
ॐहिश्र्श्वोदोवमसऽगिशृणुिमर्ऽइर् हवर्् ।
एदम्बहहमथन्नर्ीदि । हिश्र्श्वोदोवमिः ण
िु ोर्हवम््ोिो
ऽअनिररऺोिऽउपद्यववष्ठ । िो

78
ऽअयनर्जह्वमऽउिवमिजत्रमऽसद्यमच्स््नबहहमवर्र्मदि
द्ध्वर्् ।। Olt dGq åo+ kl7Tjf
b]jlif{tk{0fd\
€ e"e'{jM :jM a|≈dfbof] b]jf OxfuR5Gt' Ox lti7Gt'
u[≈0fGTj]tfGhnf~hnLg\ . € a|≈df t[Kotfd\ . ç lji0f':t[Kotfd\
. ç?b|:t[Kotfd\ . ç k|hfklt:t[Kotfd\ . ç b]jf:t[KoGtfd\ .
ç 5Gbf+l; t[KoGtfd\ . ç j]bf:t[KoGtfd\ . ç Cifo:t[KoGtfd\ .
ç k'/f0ffrfof{:t[KoGtfd\ . ç uGwjf{:t[KoGtfd\ . ç
Ot/frfof{:t[KoGtfd\ . ç ;+jT;/M ;fjoj:t[Kotfd\ . ç
b]Jo:t[KoGtfd\ . ç cK;/;:t[KoGtfd\ . ç b]jfg'uf:t[KoGtfd\ .
ç gfuf:t[KoGtfd\ . ç ;fu/f:t[KoGtfd\ . ç kj{tf:t[KoGtfd\ .
ç ;l/t:t[KoGtfd\ . ç dg'iof:t[KoGtfd\ . ç oIff:t[KoGtfd\ .
ç /Iff+l; t[KoGtfd\ . ç ;'k0ff{:t[KoGtfd\ . ç e"tflg
t[KoGtfd\ . ç kzj:t[KoGtfd\ . ç jg:kto:t[KoGtfd\ .
çcf]ifwo:t[KoGtfd\ . ç e"tu|fdZrt'lj{w:t[Kotfd\ .
cy d/LRofbLgf+ tk{0fd\
ojf]bs]g ç d/Llr:t[Kotfd\ . ç clq:t[Kotfd\ . ç
clË/f:t[Kotfd\ . ç k'n:To:t[Kotfd\ . ç k'nx:t[Kotfd\ . ç
j|mt':t[Kotfd\ . ç k|r]tf:t[Kotfd\ . ç jl;i7:t[Kotfd\ . ç
e[u':t[Kotfd\ . ç gf/b:t[Kotfd\ .
cy dg'iotk{0fd\ .
ttM s07] ;"q+ s[Tjf lgjLTo'bª\d'vM
sfotLy{jlt{gf s'zf]bs]g c~hnf} lt/ZrM s'zfg\
s[Tjf dg'iofg\ tk{o]t\ .. ç e"e{'jM :jM ;gsfboM
;Ktdg'iofM OxfuR5Gt' Ox lti7Gt' u[≈0fGTj]tfg\
hnf~hnLg\ . åf} åf} c~hnL bBft\ . ç
;gs:t[Kotfd\ . ç ;gGbg:t[Kotfd\ . ç
;gftg:t[Kotfd\ . ç slkn:t[Kotfd\ . ç

79
cf;'l/:t[Kotfd\ . ç jf]9':t[Kotfd\ . ç
k~rlzv:t[Kotfd\ . Olt dg'iotk{0fd\ ..
cy lbJolkt[tk{0fd\
ttf]˜k;Jo]g k|frLgfjLtL blIf0ffled'vM
kflttjfdhfg'df{]l6ts'zf~hlnqo]0f lkt[tLy]{g
v8\ukfq]0f r lbJolkt[gfjf≈o tk{o]t\ .. ॐ
उर्निस्त्वमतनधीर्ह्ुसनििः सथर्धीर्हह
।उर्न्नुर्िऽवहवपिृनहववर्ोऽअिवो ।
िनिुनिः वपिरिः समोम्म्िमसमोयनष्ष्वमिमिः
पथथथर्द्दोमविमनैिः । अच्स््न्
िज्ञोस्वधिमर्दिनिमोधधब्ब्रुवनिुिोवनत्वस्म््मन्
।। Olt dGqåo+ kl7Tjf . ç sJojf8gnfbof]
lbJolkt/ OxfuR5GTjLx lti7Gt'
u[≈0fGTj]tf~hnf~hnLg\ .. ç sJojf8gn:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM . qLg\ qLg\ c~hnLg\ bBft\ .
ç cgn:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM # . ç
;f]d:t[[Kotfldb+ ltnf]bs+ t:d} :jwf gdM # . ç
od:t[[Kotfldb+ ltnf]bs+ t:d} :jwf gdM # . ç
co{df:t[[Kotfldb+ ltnf]bs+ t:d} :jwf gdM # . ç
clUgijfQfM lkt/:t[[KoGtfldb+ ltnf]bs+ t]EoM :jwf
gdM # . ç ;f]dkfM lkt/:t[[KoGtfldb+ ltnf]bs+ t]EoM
:jwf gdM # . ç alx{ifbM lkt/:t[[KoGtfldb+ ltnf]bs+
t]EoM :jwf gdM # .
rt'b{zodtk{0fd\

80
ç odfo gdM # . ç wd{/fhfo gdM # .
ç d[Toj] gdM # . ç cGtsfo gdM # . ç
j}j:jtfo gdM # . ç sfnfo gdM # . ç
;j{e"tIfofo gdM # . ç cf}b'Da/fo gdM # . ç
bWgfo gdM # . ç gLnfo gdM # . ç k/d]li7g] gdM
# . ç j[sf]b/fo gdM # . ç lrqfo gdM # . ç
lrqu'Ktfo gdM # .
:jlkt[tk{0fd\
cfuR5Gt' d] lkt/ Odfg\ u[≈0fGTf' hnf~hnLg\ .
ॐउदीरिमर्वरऽउत्परमसऽउन्धिर्मिः वपिरिः
समम्िमसिः।असुाँर्यि
ऽईिुरिृकमऽऋिज्ञमस्िोनमोवनिुवपिरमोहवोर्ु ।।
€ cB]x========;uf]qf]›:dlTktf=======zdf{ j;':j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM .
ॐअहङ्गरसमोनिः वपिरमोनवग्ग्वमऽअथिममणमोर्ृगविः
समोम्म्िमसिः
।िोर्मंििᳯसुर्िमिद्धज्ञिमनमर्वपर्द्रोसमर्नसोस्िमर् ।।
€ cB]x========;uf]qf]›:dlTktf =======zdf{ j;':j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM .
ॐिनिुनिः वपिरिः समोम्म्िमसमोयनष्ष्वमिमिः
पथथथर्द्दोमविमनैिः ।अच्स््न्
िज्ञोस्वधिमर्दनिमोधधब्ब्रुवनिुिोवनत्वस्म््मन् ।। ç

81
cB]x========;uf]qf]›:dlTktf =======zdf{ j;':j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM .
ॐ ऊज्जंिहनिीरर्ृिङ्घृिं पििः कीलमलं वपरस्रुिर्् ।
स्वधमस्त्थिप्पमििर्ोवपिृन् ।। ç cB]x
cd'suf]qf]›:dlTktfdxf]›d'szdf{ ?b|:j¿k:t[Kotfldb+ ltnf]bs+
t:d} :jwf gdM .
ॐ वपिृब्भ्ििः स्वधमयिब्भ्ििः स्वधम नर्िः
वपिमर्होब्भ्ििः स्वधमयिब्भ्ििः स्वधमनर्िः
िवपिमर्होब्भ्ििः स्वधमयिब्भ्ििः स्वधम नर्िः ।।
अऺच्न्न्पिरमोऽर्ीर्दनिवपिरमोिीिृपनिवपिरिः
वपिरिः र्ुनधद्ध्वर्् ।। ç cB]x
cd'suf]qf]›:dlTktfdxf]›d'szdf{ ?b|:j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM.

िोचोहवपिरमोिोचोहिमाँश्चववद्मिमाँ२ऽउचनप्िववद्म
। त्वंिोत्थितििोजमिवोदिः
स्वधमथर्र्यिमज्ञᳯसुकृिञ्जुर्स्व ।।
€ cB]x cd'suf]qf]›:dlTktfdxf]›d'szdf{
?b|:j¿k:t[Kotfldb+ t:d} :jwf gdM .

82
ॐ र्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः ।
र्मधवीन्नमिः सनत्वमोर्धीिः ।। ç cB]x
cd'suf]qf]›:dTk|lktfdxf]›d'szdf{
cflbTo:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव रजिः।
र्धुद्यमरस्िुनिः वपिम ।।
€ cB]x cd'suf]qf]›:dTk|lktfdxf]›d'szdf{
cflbTo:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
ॐ र्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः ।
र्मधवीग्गममवमोर्वनिुनिः।।
çcB]x cd'suf]qf]›:dTk|lktfdxf]›d'szdf{
cflbTo:j¿k–:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि्।


€ cB]x cd's;uf]qf›:dGdftf›d'sb]jL j;':j¿kf t[Kotfldb+
ltnf]bs+ t:o} :jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि्।


83
€ cB]x cd's;uf]qf›:dGdftf›d'sb]jL j;':j¿kf t[Kotfldb+
ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि्
।।
€ cB]x cd's;uf]qf›:dGdftf›d'sb]jL j;':j¿kf t[Kotfldb+
ltnf]bs+ t:o} :jwf gdM . #
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि्।

€ cB]x cd's;uf]qf›:dlTktfdxL cd'sb]jL ?b|:j¿kf
t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि्।
€ cB]x cd's;uf]qf›:dlTktfdxL cd'sb]jL
?b|:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग

84
म्म्िमि् ।। € cB]x cd's;uf]qf›:dlTktfdxL
cd'sb]jL ?b|:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf
gdM . #
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।। € cB]x cd's;uf]qf›:dTk|lktfdxL
cd'sb]jL cflbTo:j¿kf t[Kotfldb+ ltnf]bs+ t:o}
:jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग

म्म्िमि्।।
€ cB]x cd's;uf]qf›:dTk|lktfdxL cd'sb]jL
cflbTo:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:dTk|lktfdxL cd'sb]jL
cflbTo:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . #

85
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€cB]x cd's;uf]qf›:dT;kTgdftf›d'sb]jL
j;':j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि्
।।
€ cB]x cd's;uf]qf›:dT;kTgdftf›d'sb]jL
j;':j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि् ।।
€ cB]x cd's;uf]qf›:dT;kTgdftf›d'sb]jL j;':j¿kf
t[Kotfldb+
ltnf]bs+ t:o} :jwf gdM . #
ॐ नर्मोविः वपिरमोरसमिनर्मोविः वपिरमोर्मोर्मिनर्मोविः
वपिरमोजीवमिनर्मोविः वपिरिः स्वधमिैनर्मोविः
वपिरमोघमोरमिनर्मोविः वपिरमोर्निवोनर्मोविः वपिरिः
वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि ।।

86
çcB]x cd's;uf]qf]:dGdftfdxf]›d'szdf{ j;':j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM . !
ॐ नर्मोविः वपिरमोरसमिनर्मोविः वपिरमोर्मोर्मिनर्मोविः
वपिरमोजीवमिनर्मोविः वपिरिः स्वधमिैनर्मोविः
वपिरमोघमोरमिनर्मोविः वपिरमोर्निवोनर्मोविः वपिरिः
वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›:dGdftfdx›d'szdf{ j;':j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM . @
ॐ नर्मोविः वपिरमोरसमिनर्मोविः
वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः वपिरिः
स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः
वपिरमोर्निवोनर्मोविः वपिरिः वपिरमोनर्मोवमोगृहमन्निः
वपिरमोदिसिमोविः वपिरमोदिसिमोविः वपिरमोदोष््ैिद्व
वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›dGdftfdxf]›d'szdf{
j;':j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . #
ॐ नर्मोविः वपिरमोरसमिनर्मोविः
वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः वपिरिः
स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः

87
वपिरमोर्निवोनर्मोविः वपिरिः वपिरमोनर्मोवमोगृहमन्निः
वपिरमोदिसिमोविः वपिरमोदिसिमोविः वपिरमोदोष््ैिद्व
वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›:dTk|dftfdxf]›d'szdf{
?b|:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . !
ॐ नर्मोविः वपिरमोरसमिनर्मोविः
वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः वपिरिः
स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः
वपिरमोर्निवोनर्मोविः वपिरिः वपिरमोनर्मोवमोगृहमन्निः
वपिरमोदिसिमोविः वपिरमोदिसिमोविः वपिरमोदोष््ैिद्व
वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›:dTk|dftfdxf]›d'szdf{
?b|:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . @
ॐ नर्मोविः वपिरमोरसमिनर्मोविः
वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः वपिरिः
स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः
वपिरमोर्निवोनर्मोविः वपिरिः वपिरमोनर्मोवमोगृहमन्निः
वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि।।

88
€cB]x cd's;uf]qf]›:dtTk|dftfdxf]›d'szdf{
?b|:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . #
ॐ नर्मोविः वपिरमोरसमिनर्मोविः वपिरमोर्मोर्मिनर्मोविः
वपिरमोजीवमिनर्मोविः वपिरिः स्वधमिैनर्मोविः
वपिरमोघमोरमिनर्मोविः वपिरमोर्निवोनर्मोविः वपिरिः
वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›:db\j[4k|dftfdxf]›d'szdf{
cflbTo:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . !
ॐ नर्मोविः वपिरमोरसमिनर्मोविः वपिरमोर्मोर्मिनर्मोविः
वपिरमोजीवमिनर्मोविः वपिरिः स्वधमिैनर्मोविः
वपिरमोघमोरमिनर्मोविः वपिरमोर्निवोनर्मोविः वपिरिः
वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›:db\j[4k|dftfdxf]›d'szdf{
cflbTo:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . @
ॐ नर्मोविः वपिरमोरसमिनर्मोविः
वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः वपिरिः
स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः

वपिरमोर्निवोनर्मोविः वपिरिः

89
वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः
वपिरमोदिसिमोविः वपिरमोदोष््ैिद्व
वपिरमोिमसऽधि ।।
€cB]x cd's;uf]qf]›:db\j[4k|dftfdxf]›d'szdf{
cflbTo:j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM . #
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:dGdftfdxL cd'sb]jL
j;':j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:dGdftfdxL cd'sb]jL
j;':j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।

90
€ cB]x cd's;uf]qf›:dGdftfdxL cd'sb]jL
j;':j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . #
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
ç cB]x cd's;uf]qf›:dTk|dftfdxL cd'sb]jL
?b|:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:dTk|dftfdxL cd'sb]jL
?b|:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:dTk|dftfdxL cd'sb]jL
?b|:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . #
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो

91
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:db\j[4k|dftfdxL cd'sb]jL
cflbTo:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . !
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:db\j[4k|dftfdxL cd'sb]jL
cflbTo:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . @
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरू
पो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनग
म्म्िमि् ।।
€ cB]x cd's;uf]qf›:db\j[4k|dftfdxL cd'sb]jL
cflbTo:j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM . #
€ cB]x cd's;uf]qf›:dTkTgL cd'sb]jL j;':j¿kf t[Kotfldb+
ltnf]bs+ t:o} :jwf gdM .
€ cB]x cd's;uf]qf]›:dT;'tf]›d'szdf{ j;':j¿k:t[Kotfldb+
ltnf]bs+ t:o} :jwf gdM .
€ cB]x cd's;uf]qf›:dT;'tf cd'sb]jL -;et[sf_ j;':j¿kf
t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM .

92
€ cB]x cd's;uf]qf]›:dt\ -Ho]i7,dWod, slgi7_
lkt[Jof]›d'szdf{ oyfof]Uo;kTgLsf]
j;':j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
€ cB]x cd's;uf]qf]›:dt\ -Ho]i7,dWod, slgi7_
dft'nf]›d'szdf{ oyfof]Uo;kTgLsf]
j;':j?¿:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
€ cB]x cd's;uf]qf]›:dt\ -Ho]i7,dWod, slgi7_
e|ftf cd'szdf{ oyfof]Uo;kTgLsf]
j;':j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
€ cB]x cd's;uf]qf]›:dt\ -Ho]i7,dWod, slgi7_
;kTge|ftf cd'szdf{ oyfof]Uo;kTgLsf]
j;':j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
ç cB]x cd's;uf]qf:dt\ -Ho]i7,dWod, slgi7_
lkt[ij;f cd'sgfDgL b]jL -;et[{sf _ j;':j¿kf
t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM .
ç cB]x cd's;uf]qf:dt\ - Ho]i7,dWod, slgi7_
dft[ij;f cd'sgfDgL b]jL -;et[{sf _ j;':j¿kf
t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM .
ç cB]x cd's;uf]qf:dt\ - Ho]i7,dWod, slgi7_
elugL cd'sgfDgL b]jL -;et[{sf _ j;':j¿kf
t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM .
ç cB]x cd's;uf]qf:dt\ - Ho]i7,dWod, slgi7_
;kTgelugL cd'sgfDgL b]jL -;et[{sf _ j;':j¿kf
t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM .
ç cB]x cd's;uf]qf]›:dHhfoflktf cd'szdf{
j;':j¿k:t[Kotfldb+ ltnf]bs+ t:d} :jwf gdM .
ç cB]x cd's;uf]qf c:dt\ ˘j>"M cd'sgfDgL b]jL
j;':j¿kf t[Kotfldb+ ltnf]bs+ t:o} :jwf gdM .
€ cB]x cd's;uf]qf]›:db\u'?/cd'szdf{
oyfof]Uo;kTgLsf] j;':j¿k:t[Kotfldb+ ltnf]bs+
t:d} :jwf gdM .
93
€ cB]x cd's;uf]qf]›:dlR5iof]›d'szdf{
oyfof]Uo;kTgLsf] j;':j¿k:t[Kotfldb+ ltnf]bs+
t:d} :jwf gdM .
€ cB]x cd's;uf]qf]›:dlGdqM -c:dT;vf_
cd'szdf{ oyfof]Uo;kTgLsf] j;':j¿k:t[Kotfldb+
ltnf]bs+ t:d} :jwf gdM .
ç tftfDalqto+ ;kTghggL dftfdxflbqo+
;:qL :qL tgoflb tfthggL :je|ft/M ;l:qoM
..
tftfDafTdeluGokTowjo'u\ hfoflktf ;b\u'?M
lziofKtfM lkt/f] dxfnoljwf} tLy]{ tyf tk{0f] ..
çcfa|≈d:tDako{Gt+ huTyfj/hËdd\ .
dof bQ]g tf]o]g t[lKt+ ofGt' k/f+ ultd\ ..
€cfa|≈d:tDako{Gt+ b]jlif{lkt[dfgjfM .
t[KoGt' lkt/M ;j]{ dft[dftfdxfboM ..
lkt[j+z] d[tf o] r dft[j+z] ty}j r .
u'?˘jz'/aGw"gf+ o] rfGo] afGwjf d[tfM ..
t] t[lKtdlvnf ofGt' o] rf:dQf]osflª\If0fM .
o] afGwjf˜afGwjfZr o]˜GohGdlg afGwjfM ..
t] ;j]{ t[lKtdfofGt' d2Q]gfDa'gflvnfM .
b]jf;'/f:tyf oIff gfuf uGwj{/fIf;fM ..
lkzfrf u'≈osfM l;4fM s"idf08f:t/jM vufM .
hnr/f e"ldr/f jføjfxf/fZr hGtjM ..
t] t[lKtdlvnf ofGt' d2Q]gfDa'gflvnfM .
g/s]if' ;d:t]if' oftgf;' r o] l:ytfM ..
t]iffdfKofogfo}tb\ bLot] ;lnn+ dof .
ctLts'nsf]6Lgf+ ;KtåLklgjfl;gfd\ ..
cfa|≈de'jgfŖNnf]sflgbd:t' ltnf]bsd\ .
oq Sjrg ;+:yfgf+ If'Q[i0ff]kxtfTdgfd\ ..
ObdIføod]jf:t' dof bQ+ ltnf]bsd\ ..

94
eLidM zfGtgjf] jL/M ;TojfbL lht]lGb|oM .
cfle/lb\e/jfKgf]t' k'qkf}qf]lrtf+ lj|mofd\ ..
j:qlgikL8gd\
o] s] rf:dTs'n] hftf ck'qf uf]lq0ff] d[tfM .
t] lkaGt' dof bQ+ j:qlgikL8gf]bsd\ ..
a|≈dflbb]jfgf+ k"hgd\
;Jo+ s[Tjf cfrDo if6\sf]0f+ ljlnVo a|≈dflbb]jfGf\
k"ho]t\ .
ॐब्रह्मिज्ञमनम्िथर्म्पुरस्िमहद्वसीर्ििः
सुरूचमोिोनऽव।सबुध्िमऽउपर्मऽअस्िहि
ष्ठ्ठमिः सिश्चिमोतनर्सिश्चहिविः।। ç a|≈d0f] gdM
ॐइदंहिष्ष्णुहिमचक्रर्ोत्रोधमतनदधोपदर््
सर्ुढस्िपमसुरो स्वमहम ।ç lji0fj] gdM
ॐनर्स्िोरूद्रर्न्न्िवऽउिमोिऽइर्वो नर्िः।
बमहुब्भ्िमर्ुििो नर्िः ।।ç?b|fo gdM
dgl;ŕ
ॐर्ूब्भुमविःस्विःित्सवविुवम रोण्िम्भगमोमदोवस्िधी
र्हह। धधिमोिमो निः िचमोदिमि् ।। ç ;ljq]
gdM
ॐथर्त्रस्िचर्मणीधृिमोवमोदोवस्िसमनसस।
द्युम्िश्चञ्चत्रश्रवस्िर्र्् ।। çldqfo gdM ..

95
ॐइर्म््ो िरुण श्रुधीहवर्द्यमचर्ृडि।
त्वमर्वस्िुरमचको।। ç j?0ffo gdM
ॐकृष्ष्णोनरजसमििमर्मनमोतनवोर्िन्नर्ृिम््त्िम
ञ्च।
हहरण्ििोनसवविमरथोनमदोवमोिमतिर्ुवनमतनपश्िन्
।।

;"of{£o{bfgd\
ॐ एहह सूिम सहस्रमंर्मो िोजमोरमर्ो जगत्पिो ।
अनुकम्पि र्मं र्क्त्यम गृहमणमर्घिं ददवमकर ।।
>L;"o{gf/fo0ffo gdM .
ॐअृश्रर्स्िकोिवमोहिरश्र्िमोजनमाँ२ऽअनुरमजनिमो–
ऽअग्निमोिथम।उपिमर्गृहीिमोऽसससूर्यिममित्त्वमब्रमजम–
िैर्िोिमोतनसूिममित्त्िमब्रमजमि।सूर्यिमब्रमर्जष्ठ्ठब्रर्ज–
ष्ठ्ठस्त्वनदोवोकष्ष्वससब्रमर्जष्ठ्ठमोहम््नुष्ष्िोर्ुर्ूिमसर्् ।।
ॐ हᳯसर्ुथचर्द्द्वसुरनिररऺसिमोिमिोददर्दतिथथ–
द्दमरु मोणसि्।नृर्द्द्वरसृिसद्द्विमोर्सदब्ब्जमगमोजमऽऋिजम
ऽअदद्रजमऽऋिम्बृहि् ।।

96
lbzf+ lbUb]jfgf~r k|0fdgd\
çk|fRo} lbz] gdM . çOGb|fo gdM . çcfUg]øo} lbz]
gdM . çcUgo] gdM . çblIf0ffo} lbz] gdM . çodfo gdM .
çg}C{To} lbz] gdM . çlgC{to] gdM . ç k|tLRo} lbz] gdM .
çj?0ffo gdM . çjfoJo} lbz] gdM . çjfoj] gdM . çpbLRo}
lbz] gdM . çs'a]/fo gdM . çP]zfGo} lbz] gdM . çO{zfgfo
gdM . €pmWjf{o} lbz] gdM . €a|≈d0f] gdM . €cwf] lbz] gdM .
ç cgGtfo gdM .
pkljZo gd]t\
€a|≈d0f] gdM . €cUgo] gdM . €k[lyJo} gdM .
çcf]iflwEof] gdM . çjfr] gdM . çjfr:kto] gdM . çlji0fj]
gdM . çdxb\Eof] gdM . çcb\Eof] gdM . çckfDkto] gdM . ç
j?0ffo gdM .

d'vfledz{gd\
ॐसंिमच्चसमपिसमसनिनूथर्रगन्न््हहर्नसमस
ᳯशर्वोन ।
त्वष्ट्टमसुदत्रमोहिदधमिुरमिमोनुर्मष्ट्टुमिन्न्वमो–
िद्द्वद्द्वथलष्ट्टर्् ।।
rIf'M:kz{M
ॐिच्चऺुद्दोमवहहिम्पुरस्िमछुक्रर्ुच्चरि्।
पश्िोर्र्रदर्िश्चञ्जवोर्र्रद

97
र्िᳯशृणुिमर्र्रदर्दम्िब्ब्रवमर्र्रदर्ि
र्दीनमस्िमर्र्रदर्ि–
म्भूिश्च्चर्रदर्िमि् ।।
w"kbLkg}j]Bflg ;dKo{ lkt[lj;h{gd\
çjg:klt/;f]TkÌf] gfgfuGw]g ;+o'tM .
cf3|]oM ;j{ -b]jfgf+÷CifL0ff+÷dg'iof0ff+÷ lkt[0ff+_
w"kf]˜o+ k|ltu[≈otfd\ ..
çcfHo+ r jlt{;+o'Qm+ jlx\ggf of]lht+ dof .
bLk+ u[xf0f-b]j]z÷CifLz÷_ ;j{q ltld/fkxd\ ..
ç;j]{Eof] - b]j]EoM÷ClifEoM_ g}j]B+ ;dk{ofld . ef]
lkt/  Ob+ g}j]B+ -oyfljefu+_ o'idEo+ :jwf ..
çb]jfuft'ljbf]uft'+ ljTjfuft'ldt .
dg;:kt˜OdGb]jo1 :jfxfJjft]wfM . cg]g
b]jClifdg'iolkt[tk{0ffVo]g sd{0ff eujfg\ k/d]Zj/M
k|Lotf+ g dd ..

98
cy cljwfŔdft[gjdLŔ>f4d\
!=>f4f/De]˜j;fg] r kfbzf}r] tyfr{g] .
ljls/] lk08bfg] r if6\:jfrdgldiot] ..
@=z'lrb]z+ ljljQm+ t' uf]do]gf]kn]lktd\ .
>f4]bLkk|bfg]g t]h:jL hfot] g/M ..
bLkxLg] bx]R5«f4dGw] tdl; dHhlt .. Olt a|f≈d]
#=lgwfo jf be{j6"gf;g]if' ;dflxtM . k|]iff˜g'k}|if;+o'Qm+
;j{+ >f4+ k|sNko]t\ .. Olt x]dfb|f} ;Toj|tM
..cGo>f4jb\ uf]bfg+ b]jlif{lbJolkt[:jlkt[tk{0f~r
ljwfofljwjfdft[gjdLkfj{0f>f4+ s'of{t\ ..
cq qoM lk08fM, Ps ljZj]b]jf ..
cybLkk"hgd\
cfrDo k|f0fgfoDo uf]dof]klnKt] k|fË0f] bLk+ k|HjfNo
€gdf]›:TjgGtfo ;x;|d"t{o] ;x;|kfbflIflz/f]?afxj] .
;x;|gfDg] k'?iffo zfZjt] ;x;|sf]6Lo'uwfl/0f] gdM ..
sd{;flIf0f] bLkgf/fo0ffo gdM .. Olt bLk+ ;Dk"Ho ..
cya|f≈d0f lgdGq0fd\
çkljq]:yf] j}i0fJof}=== , Olt dGq]0f a|f≈d0f+ kljq+ s[Tjf
ltnt}n]g ;Ddb{gk"j{s+ ;+:gfKo ..
ॐएिनिो दोवसवविर्यिमज्ञम्िमहुबृमहस्प्पििोब्ब्रह्मणो।िोनिज्ञ–
पतिनिोनर्मर्व।।ॐर्नमोजूतिज्जुमर्िमर्मर्ज्जस्िबृहस्प्पतिर्यिमज्ञथर्र्
निनमोत्वररष्ट्टंर्यिज्ञᳯसथर्र्नदधमिु ।।
हिश्श्वोदोवमसऽइहर्मदिनिमर्मो३म्ितिष्ठ्ठ ।। ç k|lti7 çc:o}
k|f0ffM k|lti7Gt' . c:o} k|f0ffM If/Gt' r .. Olt k|f0fk|lti7f+ ljwfo
..
ljZj]b]ja|f≈d0flgdGq0fd\
;Jo]g tfDa'nflbs+ ljk|x:t] bTjf k"jf{led"vf] e"\Tjf
ljZj]b]jfa|f≈d0f:o jfdx:t]g blIf0fhfg' :k[i6\jf :jblIf0fhfg'
99
r kftloTjf cwf]d'v]g :jblIf0fx:t]g ;tfDa'nflbsd'Qfg+
ljk|s/+ u[lxTjf lgdGqo]t\ .
çcB]xcd's;uf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfd'sfd'
s–b]jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf+ ljZj]iff+ b]jfgf+
k'?/jf]dfb|jf]gfDgfdBst{Jodxfnok/kIffGt/ut
अljwjfdft[gjdLkfj{0f>f4]

PleZrGbgk'ikfIftk"uLkmno1f]kljt–jf;f]b|Joflble:Tj+ dof
lgdlGqtM .. € lgdlGqtf]˜:dLlt k|ltjrgd\ .
k'g:tT;j{+ k"j{jlåwfoŔ
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxfgfdd'
sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf+ ljZj]iff+ b]jfgf+
k'?/jf]dfb|jf]gfDgfdBst{Jodxfnok/kIffGt/ut
अljwjfdft[gjdLkfj{0f>f4]

PleZrGbgk'ikfIftk"uLkmno1f]kljt–jf;f]b|Joflble:Tj+ dof
lgdlGqtM .. € lgdlGqtf]˜:dLlt k|ltjrgd\ .

ttf]˜k;Jo+ s[Tjf tfDa'nflbs+ ljk|x:t] bTjf blIf0ffled'vf]


e"Tjf jfdx:t]g lkt[a|f≈d0f:o jfdhfg' r kftloTjf
cwf]d'v]g :jblIf0fs/]0f ;tfDa'nflbs+ ljk|s/+ u[lxTjf
lgdGqo]t\ ..
çcB]xfd's;uf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfd'
sfd'sb]jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ffŔ
dBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]
PleZrGbgk'ikfIfttfDa'nk"uLkmno1f]kjLtjf;f]b|Joflble:T
j+ dof lgdlGqtM .. ç lgdlGqtf]:dLlt k|ltjrgd\ ..

100
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
gfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ff+ >f4;DalGwgf+ ljZj]iff+ b]jfgf+
k'?/jf]dfb|jf]gfDgfdBst{Jodxfnok/kIffGt/ut
अljwjfdft[gjdLkfj{0f>f4]PleZrGbgk'ikfIftk"uLkmno1f]

kljt–jf;f]b|Joflble:Tj+ dof lgdlGqtM .. ç


lgdlGqtf]˜:dLlt k|ltjrgd\ .
cy k|fy{gf
€ cj|mf]wg}M zf}rk/}M ;tt+ a|≈djflbleM .
eljtJo+ ejlb\eZr dof r >f4sfl/0ff ..
;jf{of;ljlgd{'Qm}M sfdj|mf]wljjlh{t}M .
eljtJo+ ejlb\egf]{›Btg] >f4sd{l0f ..çeljtJoldlt k|ltjrgd\
..
cy kfbf3{M
ttM ;Jo]g ljZj]b]ja|f≈d0f:o r/0ff} k|Iffno]t\ ..
€ gdf]›:TjgGtfo ;x;|d"t{o] ;x;|kfbflIflz/f]?afxj] .
;x;|gfDg] k'?iffo zfZjt] ;x;|sf]6Lo'uwfl/0f] gdM ..
OltdGq]0f .. ttM kfBkfq+ jfdx:t] s[Tjf ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो।
र्ंर्यिमोररर्स्रवनिुन।।
Olt dGq+ kl7Tjf
çcB]x cd's;uf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfŔ
dd'sfd'sfd'sb]jLgf+ oyfof]Uo;kltsfgf+
j;'?b|flbTo:j¿kf0ffŔ
dBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]
>f4;DalGwgf] ljZj]b]jfM k'?/jf]dfb|jf]gfdfg PifM kfbf3f]{
jM :jfxf . k'gM ;j{+ k"j{jTs[Tjf s'zflbsdfbfoMŕ
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
101
gfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffdBst{Jodxfnok/kIffGt/ut
अljwjfdft[gjdLkfj{0f>f4] >f4;DalGwgf] ljZj]b]jfM
k'?/jf]dfb|jf]gfdfg Pif kfbf3f]{ jM :jfxf .
ttf]˜k;Jo]g lkt[a|f≈d:o r/0ff} k|Iffno]t\ ..
€gdf]›:TjgGtfo ;x;|d"t{o] ;x;|kfbflIflz/f]?afxj] .
;x;|gfDg] k'?iffo zfZjt] ;x;|sf]6Lo'uwfl/0f] gdM ..
oTkmn+ slknfbfg] sflt{Sof+ Ho]i7k'is/] .
tTkmn+ kf08j>]i7 π ljk|f0ff+ kfbzf}rg] ..
ljk|kfbf]bslSnÌf ofjlQi7lt d]lbgL .
tfjt\ k'is/kfq]if' lkjlGt lkt/f] hnd\ .. Olt kl7Tjf
kfBkfq+ jfdx:t] s[Tjf
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।। Olt dGq+ kl7Tjf r
df]6s~rfbfo çcB]x cd's;uf]qf
c:dGdft[lktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kf
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]
PifM kfbf3{:q]wf ljeHo o'idEo+ :jwf ..
k'gM ;j{+ k"j{jTs[Tjf s'zflbsdfbfoMŕ
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
gfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffdBst{Jodxfnok/kIffGt/ut
अljwjfdft[gjdLkfj{0f>f4] >f4;DalGwgf] ljZj]b]jfM
k'?/jf]dfb|jf]gfdfg Pif kfbf3:q]wf ljeHo o'idEo+ :jwf .
Olt a|f≈d0flgdGq0fd\
cy a|f≈d0f :jfutd'kj]zg~r

102
ttM ;Jo+ s[Tjf cfrDo u[x+ k|j]zo]t\ .. ç cfutf o"od\ .. ç
;':jfutf jod\ .. ç Obdf;gdl:t .. ç cq cf:otfd\ . ç
cf:ot] Olt k|ltjrgd\ .. ç e"e{'jM :jl/ltdGq]0f
ljZj]b]jfa|f≈d0ff} k"jf{led'vf} pkj]zo]t\ .. ttf]›k;Jo]g .. €
cfutf o"od\ .. ç ;':jfutf jod\ .. ç Obdf;gdl:t .. ç
cq cf:otfd\ . ç cf:ot] Olt k|ltjrgd\ .. ç e"e{'jM
:jl/ltdGq]0f lkt[a|f≈d0ff} pbª\d'vf} pkj]zo]t\ .. ;j{q k|Zg]if'
klª\Std"w{Go+ k[R5]t\ ..
cy sd{kfqlgdf{0fd\
ttM ;Jo]g sd{kfqdx+ sl/io] Olt ljZj]b]ja|f≈d0f+ k[R5]t\ ..
çs'?ij]Tog'1ftM ;g\ .. sd{kfqd\ -ci6fË'nflwsJof;+ kfqd\_
k'/tf] lgwfo
Olt dGqqo+ k7]t\ .
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनमम्म्ि
च्छछद्द्रोण पववत्रोणसूर्यिमस्िरच्श्म््थर्। िस्ि िो
पववत्रपूिस्ि ित्कमर्िः पुनोिछछकोिर््।। Olt kljq+
lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।।
OltdGq]0f hn+ bBft\ .
ॐिवमोससिविमस््द्द्वोर्मो
िविमरमिीददमवोनत्वमनिररऺमित्वम पृथथव्िै
त्वमर्ुधनिमाँल्लमोकमिः वपिृर्दनर्सस ।। Olt dGq]0f ojfg\
lIfk]t\ .
103
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर््।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर््। Olt dGq]0f uGw+
lIfk]t\ .
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि।
अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी ।।Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूप
र्स्श्श्वनमव्व्िमिर््।इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिम–
लमोकम््ऽइर्मण।।OltdGq]0f k'ik+ lIfk]t\ .
ço2]jfb]jx]8gldlt dGqqofTds+ s'idf08;"Qm+ k7g\
be}{/fnf]8o]t\..ॐिद्दोवमदोवहोडननदोवमसश्च्चकृर्मििर््।
अच्ग्नम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
ॐिददददवमिददनक्त्क्तर्ोनमससचकृर्मििर््।
िमिुम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहसिः ।
ॐिददजमग्ग्रद्यददस्वप्प्नऽएनमससचकृर्मििर््

सूर्यिमोमर्मिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।

104
ttf]›k;Jo+ s[Tjf €sd{kfqdx+ sl/io] Olt lkt[a|f≈d0f+
k[R5]t\ çs'?ij OTog'1ftM ;g\ ..
k"jf]{Qmk|sf/]0fsd{kfq+s'of{t\
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनम
म्म्िच्छछद्द्रोण पववत्रोणसूर्यिमस्िरच्श्म््थर्। िस्ि िो
पववत्रपूिस्ि
ित्कमर्िः पुनोिछछकोिर््।। Olt kljq+ lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो।
र्ंर्यिमोररर्स्रवनिुन।।
OltdGq]0f hn+ bBft\ .
ॐतिलमोसस समोर्दैवत्िमो गमोसवमो दोवतनथर्मििः ।
ित्नर्त्तद्भिः पृक्तिः स्वधिम वपिृाँल्लमोकमन् पृणमहहनिः ।। Olt dGq]0f ltnfg\
lIfk]t\ .
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर्् ।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर्् ।। Olt dGq]0f uGw+
lIfk]t\ .
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि ।
अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम र्िीिमोजमच्न्न्वद्रिोहरी ।।
Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूपर्स्श्श्वनम
व्व्िमिर््।

105
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिमलमोकम््ऽइर्मण।।OltdGq]0f
k'ik+ lIfk]t\ . ço2]jfb]jx]8gldlt dGqqofTds+ s'idf08;"Qm+ k7g\
be}{/fnf]8o]t\ .. ॐ िद्दोवमदोवहोडननदोवमसश्च्चकृर्मििर््।
अच्ग्नम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
ॐिददददवमिददनक्त्क्तर्ोनमससचकृर्मििर््।
िमिुम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहसिः ।
ॐिददजमग्ग्रद्यददस्वप्प्नऽएनमससचकृर्मििर््।
सूर्यिमोमर्मिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
;Jo+ s[Tjf s'zqodfbfo åof]sd{kfqf]bs]gŕ ç ckljqM
kljqf] jf ;jf{j:yfËtf]˜lk jf . oM :d/]t\ k'08/LsfIf+ ;
af≈ØfEoGt/M z'lrM .. ç k'08/LsfIfM k'gft' . OTo'STjf
>f4b]z] b|Jofl0f cfTdfg~r l;~r]t\ ..
cy k|lt1f;ÍNkM
xl/M ç tT;t\ # ç lji0f'M# ç k'/f0fk'?iff]Qdfo gdM .
ç cB]x]Toflb b]zsfnf} ;+:d[To cd'suf]qf0ffd\
c:dGdft[lktfdxLk|lktfdxLgfdd'sfd'sfd'sb]jLgf+
oyfof]UoŔ;kltsfgf+ j;'?b|flbTo:j¿kf0ff+ tyf r
cd's
uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxgfdd'sfd'
d'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffd\
k'?/jfb{gfdljZj]b]jfk"j{sf0ffd\
cBst{Jodxfnok/kIffGt/Ŕ

106
utcljwjfdft[gjdLkfj{0f>f4d\ Pleb|{Jo}/x+ sl/io] .. Olt
k|lt1f+ s[Tjf ..ttM lqufoqLhkM st{JoM ..
cy k|fy{gf
çb]jtfEoM lkt[EoZr dxfof]luEo Pj r .
gdM :jxfo} :jwfo} lgTod]j gdf] gdM .. # Olt lqM
kl7Tjf
ç ;KtJofwf bzf0f]{if' d[ufM sfn~h/] lu/f} .
rj|mjfsfM ;/åLk] x+;fM ;/l; dfg;] ..
t]˜lk hftfM s'?If]q] a|f≈d0ff j]bkf/ufM .
k|l:ytf bL3{dWjfg+ o"o+ lsdj;Lby ..
o] ljk|d'VofM s'?hfËn]if' hftf:tyf bf;s'n] d[ufZr .
sfn~h/] ;Kt r rj|mjfsf o] dfg;] t] jodq l;4fM ..
k~rj|mf]z+ uofIf]q+ j|mf]zd]s+ uoflz/M .
oq oq :d/]b\ ljåfg\ lkt[0ff+ bQdIfod\ ..
>f4e"df} uof+ WofTjf tyf b]j+ ubfw/d\ .
pefEof+ r gd:s[To ttM >f4+ ;df/e]t\ ..
uof uof] uoflbTof] ufoqL r ubfw/M .
uof uof;'/Zr}j if8\uof df]IfbfosfM ..
O{zfglji0f'sdnf;gsflt{s]ojlGxqofs{/hgLzu0f]Zj/f0ffd\ .
j|mf]~rfd/]Gb|snzf]b\ejsZokfgf+ kfbfGgdfld ;tt+ lkt[d'lQmx]tf]M
..
ç uofo} gdM, çuËfo} gdM, ç ubfw/fo} gdM Olt kl7Tjf
cy lbUaGwgd\
ttf]˜k;Jo]g lbUaGwg+ s'of{t\ .
ltn;lxtdf]6sdfbfo ltnfg\ k"jf{lbqmd]0f jIodf0fdGq}lj{ls/]t\ .
ॐअच्ग्नष्वमिमिःवपिृगणमिःिमचींरऺनिुर्ोददर्र््।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः ।।

107
ॐिथमबहहमर्दिःपमनिुिमम्िमंिोवपिरिःस्स्थिमिः।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः ।
ॐििीचीर्मर्जिपमस्िद्वि् ।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।
ॐउदीचीर्वपसमोर्पमिः।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।
ॐऊधवमिस्त्विमर्मरऺोत्कव्िवमडनलमोप्िधिः।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।
रऺमोर्ूिवपर्मचोभ्िस्िथैवमऽसुरदमोर्ििः।
सवमिश्चमधधपस्िोर्मं िर्मो रऺमं करमोिु र्ो ।।
तिलम रऺिनिु ददतिजमद्दर्मम रऺनिु रमऺसमि् ।
पहङ्तं वै श्रमोतत्रिमो रऺोददिथथिः सवमरऺकिः ।।
Olt ;j{tf] ljsLo{ df]6s+ jfds6\of+ wf/o]bg]g dGq]0f ..
cy gLljaGwgd\
ॐतनहच्न् सवं िदर्धिवद्भवोििमश्च
सवोमऽसुरदमनवम र्िम।रऺमंसस िऺमिः
सवपर्मचगह्कम हिम र्िम िमिुधमनमश्च सवोम ।।
cy bfgjfbLgfdk;f/0fd\
k'gM s'zltn;lxt+ s'zv08qodfbfo

108
ॐििमनिु दुरििः सवोम दैत्िोिम दमनवमस्िथम ।
सवमववघ्नमोपर्मनत्िथं सऺपमथर् च कुर्मन् तिलमन् ।।
Olt åf/b]z] blIf0f:of+ lIfk]t\ ..
cy lji0ff]M :d/0fd\
ttM ;Jo]g lji0f':d/0fd\ ..
ç gdf] gd:t] uf]ljGb k'/f0f k'?iff]Qd .
Ob+ >f4+ x[ifLs]z /IftfT;j{tf] lbzM .. Olt /Iffy{+
lji0f':d/0fd\ ..
cyf;gd\ . s'zflbGofbfo ç cB]x
cd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfŔ
d'sfd'sb]jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf+ ljZj]iff+ b]jfgf+ k'?/jf]dfb|jf]gfDgf+
cBst{Jodxfnok/kIffGt/Ŕutfljwjfdft[gjdLkfj{0f>f4]
Ob+ sf}zdf;g+ jM :jfxf . k'gM ;j{+ k"j{jTs[Tjf
s'zflbsdfbfoMŕ
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
gfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ff+>f4;DalGwgf+ ljZj]iff+ b]jfgf+
k'?/jf]dfb|jf]gfDgf+ cBst{Jodxfnok/kIffGt/Ŕ
utfljwjfdft[gjdLkfj{0f>f4] Ob+ sf}zdf;g+ jM :jfxf .
ttf]˜k;Jo+ s[Tjf df]6sdfbfo
ç cB]x
cd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfŔ
d'sfd'sb]jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ffd\
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]
Ob+ df]6s¿kdf;g+ q]wf ljeHo o'idEo+ :jwf ..
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
gfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ff+>f4;DalGwgf+ ljZj]iff+ b]jfgf+
109
k'?/jf]dfb|jf]gfDgf+ cBst{Jodxfnok/kIffGt/Ŕ
utfljwjfdft[gjdLkfj{0f>f4] Ob+ df]6s¿kdf;g+ q]wf
ljeHo o'idEo+ :jwf ..
cy cfjfxgd\
ttM ;Jo]g c~hln+ aWjf ljZjfg\ b]jfg\ cfjfxloio]
cfjfxo . ojf+Zrfbfo
ç cB]x cd'suf]qf0ff+
c:dGdft[lktfdxLk|lktfdxLgfdd'sfŔd'sfd'sb]jLgf+
oyfof]Uo;kltsfgf+ j;'?b|flbTo:j?kf0ff+ tyf r
cd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxfgfdd'sf
d'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf] ljZjfg\ b]jfg\ k'?/jf]dfb|jf]gfdfgM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
cfjfxloio] çcfjfxo OTog'1ft] ॐववश्वोदोवमिः
शृणुिोर्हवम््ोिोऽअनिररऺोिऽउपद्यववष्ठ।िोऽअयन
र्जह्वमऽउिवम िजत्रमऽद्यमच्स््नबहहमवर्र्मदिधवर््
।। गछछनिुर्हमर्मगम ववश्वोदवम र्हमबलमिः । िो
अत्र ववहहिमिः श्रमिोसमवधमनम र्वनिु िो ।। Olt
dGqfGkl7Tjf >f4b]z] ojfg ljls/]t\ . Olt k7Ggfjfxo]t\ ..
ttf]˜k;Jo]g c~hln+ aWjf lkt[gfjfxo]t\ .. ç cB]x
cd'suf]qfM c:dGdft[lktfdxLk|lktfd≈oM cd'sfd'sfd'sb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kf
tyfd's;uf]qfg:dGdftfdxk|dftfdxj[4k|dftfdxg\
cd'sfd'sfd'szd{0fM oyfof]Uo ;kTgLsfg\
j;'?b|flbTo:j?kfg\

110
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]
cfjfxloio] .. ç cfjfxo OTog'1ft] .
ॐउर्निस्त्वमतनधीर्ह्ुर्नििः सथर्धीर्हह।
उर्न्नुर्िऽवह वपिृन्
हववर्ोऽअिवो।।OltdGq]0ffjf≈o .
ॐअपहिमऽअसुरमरऺमससिोददर्दिः। Olt dGq]0f
ltnfg\ ljsLo{ ॐिनिुनिः वपिरिः
समोम्म्िमसमोयनष्ष्वमिमिः पथथथर्द्दोमविमनैिः ।अच्स््न्
िज्ञोस्वधिमर्दनिमोधधब्ब्रुवनिुिोवनत्वस्म््मन् ।। Olt
dGq+ k7]t\ .. cy x:tf3{M
;Jo]g ljZj]b]jfa|f≈d0f+ k[R5]t\ .. x:tf3{kfqdx+ sl/io] .
çs'?ij
OTog'1ftM ;g\ k'6såodu|] s[Tjf ..
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनम
म्म्िच्छछद्द्रोण पववत्रोणसूर्यिमस्िरच्श्म््थर्। िस्ि
िो पववत्रपूिस्ि ित्कमर्िः पुनोिछछकोिर्् ।। Olt
kljq+ lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो।
र्ंर्यिमोररर्स्रवनिुन।।

111
OltdGq]0f hn+ bBft\ . ॐ तिलमोसस समोर्दैवत्िमो
गमोसवमो दोवतनथर्मििः । ित्नर्त्तद्भिः पृक्तिः स्वधिम
वपिृाँल्लमोकमन् पृणमहहनिः ।। Olt dGq]0f ltnfg\ lIfk]t\ .
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर््।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर््। Olt dGq]0f

uGw+ lIfk]t\ ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि।


अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी ।। Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रम
द्धणरूपर्स्श्श्वनमव्व्िमिर््।
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मण–
सिमलमोकम््ऽइर्मण।।OltdGq]0f k'ik+ lIfk]t\ . ç
x:tf3{kfq+ ;DkÌd\ . ç ;';DkÌd\ ..
x:tf3{kfqd'Tyfkofld . ç pTyfko:j .. ç gdf]
gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ kljq+ s[Tjf
blIf0fs/]0f x:tf3{kfqd'v+ lkwfo
ॐिमददव्िमऽपिःपिसम
सम्बर्ूवुिममऽअनिररऺमऽउि–पमथथमवीिममिः।

112
हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+
hndledGœo s'zojhnfGofbfo ..çcB]x
c:dGdft[lktfdxL–k|lktfdxLgfdd'sfd'sfd'sb]jLgf+
oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf] ljZj]b]jfM
k'?/jfb|{jgfdfgf]˜Bst{Jodxfnok/kIffGt/utfljwjf
dft[gjdLkfj{0f>f4] Pif x:tf3f]{ jM :jfxf .. Olt
a|f≈d0fs/] c£o{+ bBft\ . c£o]{ k'gM k|To3{d:t'
ljk|s/:y+ ;k'ik+ kljqd3{kfq] w[Tjf tb3{kfq+ e"df}
w[Tjf ck/f3{kfq+ jfdx:t] s[Tjf ;j{+ k"j{jb]j ljwfo
s'zojhnfGofbfo k'gM ;ÍNk+ s'of{t\ .
çcB]xfd's;uf]qfg:dGdftfdxk|dftfdxj[4k|df
tfdxg\ cd'sfd'sfd'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j?kf0ffd\ >f4;DalGwgf] ljZj]b]jfM
k'?/jfb|{jgfdfgf]˜Bst{Jodxfnok/kIffGt/utfljwjf
dft[gjdLkfj{0f>f4] Pif x:tf3f]{ jM :jfxf ..
c3{kfq:yhn]g tRrIf'l/lt dGq]0f rIf'M:kz{M sfo{M ..
ॐिच्चऺुद्दोमवहहिम्पुरस्िमछुक्रर्ुच्चरि्।
पश्िोर्र्रदर्िश्चञ्जवोर्र्रदर्िᳯशृणुिमर्र्रदर्
दम्िब्ब्रवमर्र्रदर्िर्दीनमस्िमर्र्रदर्िम्भूिश्च्च
र्रदर्िमि्
ttf] ljZj]Eof] b]j]Eof] blIf0fkfZj]{ pQfgd]j :yfko]t\ . tb'kl/
s'zqoGbBft\ ..
ttf]›k;Jo]g x:tf3{kfqfdx+ sl/io] .Olt lkt[a|f≈d0f+ k[R5]t\.
ç s'?ij]Tog'1ftM ;g\ dfqflbdftfdxfB3{kfqfy{+ :jfu|d]sd]s+
k'6sdf;fB tof]M k'6sof]b{lIf0f;+:y+ k'6såodf;fB t]if' if6\if'
113
k'6s]if'Ŕ
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनमम्म्िच्छछद्द्रो
ण पववत्रोणसूर्यिमस्िरच्श्म््थर्। िस्ि िो पववत्रपूिस्ि
ित्कमर्िः पुनोिछछकोिर्् ।। Olt kljq+ lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।। OltdGq]0f hn+ bBft\ .
ॐतिलमोसस समोर्दैवत्िमो गमोसवमो दोवतनथर्मििः । ित्नर्त्तद्भिः
पृक्तिः स्वधिम वपिृाँल्लमोकमन् पृणमहहनिः ।। Olt dGq]0f ltnfg\
lIfk]t\ .

ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर्् ।


ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर्् ।। Olt
dGq]0f uGw+ lIfk]t\ .
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि।
अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी ।। Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूपर्स्श्श्वनम
व्व्िमिर्् ।
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिमलमोकम््ऽइर्मण।।OltdGq]0f

114
k'ik+ lIfk]t\ . ç x:tf3{kfq+ ;DkÌd\ . ç ;';DkÌd\ ..
x:tf3{kfqd'Tyfkofld . ç pTyfko:j .. Olt jrgfGt/d\
k|yd+ dfqf3{+kfq+ jfdx:t] s[Tjf ç gdf] gf/fo0ffo Olt
dGq]0f ljk|s/] pQ/fu|+ kljq+ s[Tjf blIf0fs/]0f
x:tf3{kfqd'v+ lkwfo ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः।
हहरण्िवणममिद्धज्ञिम–स्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+
hndledGœo ltnhndf]6sdfbfo .. €
cB]xfd'suf]q]:dGdft/d'sgfdb]lj j;':j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
Pif x:tf3{:t] :jwf .. Olt a|f≈d0fx:t] c£o{+ bBft\ . c3]{
k'gM k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq]
lgwfo tTkfq+ :yfko]t\ .. ttf] lktfdx\o3{kfq+ jfdx:t]
w[Tjf ç gdf] gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+
k'ik;lxt+ kljq+ w[Tjf . blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ..

ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. ç
cB]xfd'suf]q]:dGlktfdx\od'sgfdb]lj ?b|:j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]] Pif
x:tf3{:t] :jwf .. Olt a|f≈d0fs/] c£o{+ bBft\ . c3]{ k'gM
k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq] lgwfo
115
tTkfq+ :yfko]t\ .. ttM k|lktfdx\o3{kfq+ jfdx:t] w[Tjf ç
gdf] gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ k'ik;lxt+ kljq+
w[Tjf blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ..
ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. çcB]xfd'suf]q]
c:dTk|lktfdx\od'sgfdb]lj cflbTo:j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]] Pif
x:tf3{:t] :jwf .. Olt a|f≈d0fs/] c£o{+ bBft\ . c3]{ k'gM
k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq] lgwfo
tTkfq+ :yfko]t\ .. ttM dftfdx\o3{kfq+ jfdx:t] w[Tjf ç gdf]
gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ k'ik;lxt+ kljq+
w[Tjf blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ..
ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. çcB]xfd's ;uf]qf:dTdftfdx cd's
zd{g\ oyfof]Uo ;kTgLs
j;':j?kfBBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] Pif x:tf3{:t]›:t' .. Olt a|f≈d0fs/] c£o{+ bBft\ . c3]{
k'gM k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq]
lgwfo tTkfq+ :yfko]t\ .. ttM k|dftfdx\o3{kfq+ jfdx:t] w[Tjf

116
ç gdf] gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ k'ik;lxt+
kljq+ w[Tjf blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ..
ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. çcB]xfd's ;uf]qf:dTk|dftfdx cd's
zd{g\ oyfof]Uo ;kTgLs
?b|:j?kfBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f
4]] Pif x:tf3{:t]›:t' .. Olt a|f≈d0fs/] c£o{+ bBft\ . c3]{ k'gM
k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq] lgwfo
tTkfq+ :yfko]t\ .. ttM j[4k|dftfdx\o3{kfq+ jfdx:t] w[Tjf ç
gdf] gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ k'ik;lxt+ kljq+
w[Tjf blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ..
ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. çcB]xfd's ;uf]qf:dTj[4k|dftfdx
cd's zd{g\ oyfof]Uo ;kTgLs
cflbTo:j?kfBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{
0f>f4]] Pif x:tf3{:t]›:t' .. Olt a|f≈d0fs/] c£o{+ bBft\ . c3]{
k'gM k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq]
lgwfo tTkfq+ :yfko]t\ .. ttM k|lktfd≈of3{kfq:yhnflbs+
lktfd≈of3{ kfq] w[Tjf tb'eo+ dfqf3{ kfq] s[Tjf Pj+
dftfdxf3{kfqfl0f s[Tjf======tt\ kZrft\ ;Jo+ s[Tjf
117
tq:yhn]g tR5'l/lt dGq]0f rIf'M:kz{M sfo{M .. ttf] ck;Jo]g
lkt[låh:o jfdefu] lkt[EoM :yfgdl;lt Go"Ah+ s'of{t\ ..
tb'kl/ s'zqo+ bBft\ . be{TofuM ..
cy cr{gdk{0f~r
;Jo]g € cr{loio] Olt ljZj]b]jfa|f≈d0f+ k[R5]t\ .
ç cr{o OTo'Qm]
hnrGbgk'ikfIftw"kbLkb|JotfDa"no1f]kjLtj:qflble
/EoRo{ a|f≈d0ffo ltns+ bTjf w"k+ bLk+ r sf/o]t\ .
ttM s'zflbsdfbfo
çcB]xfd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'
sfd'sfd'sb]jLgf+ oyfof]Uo;kltsfgf+
j;'?b|flbTo:j¿kf0ffd\
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] >f4;DalGwgf] ljZj]b]jf k'?/jfb|{jgfdfg
PtfGor{gflg cq
uGwk'ikfIftw"kbLkg}j]BtfDa"no1f]kjLtf]kfogjf;f+l;
jM :jfxf .. k'gM s'zflbsdfbfoMŔ
çcB]xfd'suf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfd
xgfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffd\
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] >f4;DalGwgf] ljZj]b]jf k'?/jfb|{jgfdfg
PtfGor{gflg cq
uGwk'ikfIftw"kbLkg}j]BtfDa"no1f]kjLtf]kfogjf;f+l;
jM :jfxf ..Olt pT;[h]t\ . ttf]˜k;Jo]g lkt[a|f≈d0f+
k[R5]t\ ç cr{loio] Olt ç cr{o OTo'Qm] ;lt cq
uGwflble/EoRo{ a|f≈d0ffo ltns+ bTjf w"k+ bLk+ r
sf/o]t\ . df]6sflbsdfbfo ç cB]x cd'suf]qf
c:dGdft[lktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]

118
oyfof]Uo;kltsf j;'?b|flbTo:j¿kf cBst{Jo–
dxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]
Ptflg cr{gflg cq
uGwk'ikfIftw"kbLkg}j]BtfDa"no1f]kjLt
pkfogjf;f+l; q]wf ljeHo o'idEo+ :jwf .. Olt
pT;[h]t\ . k'gdf]{6sflbsdfbfoMŔç cB]x cd's;uf]qf
c:dGdftfdxk|dftfdxj[4k|dftfdx
cd'sfd'sfd'szd{0ffM oyfof]Uo;kTgLsf
j;'?b|flbTo:j¿kf cBst{Jo–
dxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
Ptflg cr{gflg cq
uGwk'ikfIftw"kbLkg}j]BtfDa"no1f]kjLt
pkfogjf;f+l; q]wf ljeHo o'idEo+ :jwf .. Olt
pT;[h]t\ .;Jo]g ljZj]b]jfa|f≈d0fx:t] € cr{gljw]M
;j{+ kl/k"0f{d:t' Olt hn+ bBft\ . çc:t' Olt pQm]
;lt
cy rt'isf]0fd08nlgdf{0fd\
;Jo]g}j a|f≈d0fef]hg:yfg] rt'lb{If' cf;g;lxt+
rt'isf]0fd08n+ ljwfo ..
ॐिथम चक्रमिुधमो ववष्णुस्त्रैलमोक्यं परररऺति ।

एवं र्ण्डलर्ष््ैिि् सवमर्ूिमतन रऺिु ।। Olt dGq]0f


e:dgf hn]g gLjf/r"0f]{g jf cf;g;lxt+ rt'isf]0fd08n+
ljwfo .. ck;Jo]g lkta|f≈d0fx:t] € cr{gljw]M
;j{+kl/k"0f{d:t' Olt hn+ bBft\ ç c:t' Olt k|ltjrgd\ .
ck;Jo]g}j
ॐिथम चक्रमिुधमो ववष्णुस्त्रैलमोक्यं परररऺति । एवं
र्ण्डलर्ष््ैिि् सवमर्ूिमतन रऺिु ।। Olt dGq]0f
119
lkt[a|f≈d0fef]hg:yfg] rt'lb{Ijf;g;lxt+ rt'isf]0fd08n+
ljwfo s'of{t\ . Olt a|f≈d0fk"hgd\ .

cy cUgf}s/0fd\
blIf0ffled'vf] e"Tjf jfdhfg' kftloTjf k'6sfbf}
;3[tdÌ+ s[Tjfॐ अनमकरणर्हं कररष्िो] Olt lkt[a|f≈d0f+ k[R5]t\
. ॐकुरूष्व OTog'1ftM ;g\ lkta|f≈d0fs/] hnkfq] jf h'x'oft\ ..
ॐअनिो कव्िवमहनमि स्वमहम इदं अनिो कव्िवमहनमि न
र्र् । ॐसमोर्मि वपिृर्िो स्वमहम इदं समोर्मि वपिृर्िो न
र्र्। Olt h'x'oft\ x'tz]iffÌ+ lkt[a|f≈d0fef]hgkfq] k|lIfk]t\ .
cy e":jfldg]˜Ìbfgd\
ltn3[tdw'hno'tdÌ+ df]6sflb;lxtdfbfo blIf0ffled"vf]
e"Tjf
çcB]xfd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfd'sfd'sb]
jLgf+ oyfof]Uo;kltsfgf+
tyfd's;uf]qfg:dGdftfdxk|dftfdxj[4k|dftfdxgf+
cd'sfd'sfd'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffd\ cBst{JoŔ
dxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
ObdÌ+ ;hnd]tb\e":jfldlkt[Eof] gdM Olt pT;[h]t\ .
cyfÌ;ÍNkM
ttM ;Jo+ s[Tjf ljZjfg\ b]jfg\ Wofog\ .. ;f]k:s/+
ojhno'td\ cÌd'kgLo dw'gfle3fo{
Ch'x:tfEofdÌkfqdfnEo jfds/f]kl/ blIf0fs/+ s[Tjf
hklt . ॐपृथथवी िो पमत्रं द्य मरवपधमनं ब्रमह्मणस्िर्ुखो

120
अर्ृिो अर्ृिं जुहमोथर् स्वमहम । ॐइदं ववष्णुववमचक्रर्ो त्रोधम
तनदधो पदर्् । सर्ूढर्स्िपम सुरो स्वमहम ।।
ॐववष्णमोकव्िथर्दं रऺर्दीिर्् । Olt j}i0fJor{Tjf tt
ObdÌd\ OToÌ], Odf cfkM Olt hn], Ob+ cfHo+ Olt 3[t],
Ob+ xljl/lt k'g/Ì] PtfGo'ks/0fflg Olt qmd]0ff˜Ìhn3[t]if'
ljk|blIf0ff+u'i7+ lgj]Zo .. ॐिवमोसस िविमस््द्द्वोर्मो
िविमरमिीिः OltdGq]0f ojfg\ cÌf]kl/tf] ljsLo{
s'zojhnfGofbfo jfdx:tf+u'No+u'i7}M qmd]0ffÌdkZr k[i6\jf
ç
cB]xfd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfd'sfd'
sŔb]jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwEof] ljZjEof] b]j]Eof] k'?/jf]dfb|{jf]
gfdEof]˜Bst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{
0fŔ>f4]] ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+ kl/j]Iodf0f+
rfIfot[lKtx]tf]j{M :jfxf Olt a|f≈d0fs/] s'zflbs+ pT;[h]t\ .
ç
cB]xfd'suf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxgfdd'sf
d'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwEof] ljZjEof] b]j]Eof] k'?/jf]dfb|{jf]
gfdEof]˜Bst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0fŔ
>f4]] ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+ kl/j]Iodf0f+
rfIfot[lKtx]tf]j{M :jfxf Olt a|f≈d0fs/] s'zflbs+ pT;[h]t\ .

ttf]˜k;Jo]g ;f]k:s/+ ltnhno'td\ cÌd'kgLo


dw'gfle3fo{ cwf]d'vfEof+ Jo:tfEof+ kfl0fEofdÌkfqdfnEo
blIf0fx:tf]kl/ jfdx:t+ s[Tjf hklt . ॐ ॐपृथथवी िो
पमत्रं द्य मरवपधमनं ब्रमह्मणस्िर्ुखो अर्ृिो अर्ृिं
121
जुहमोथर् स्वमहम । ॐइदं ववष्णुववमचक्रर्ो त्रोधम तनदधो
पदर्् । सर्ूढर्स्िपम सुरो स्वमहम ।।
ॐववष्णमोकव्िथर्दं रऺर्दीिर्् । Olt j}i0fJor{Tjf tt
ObdÌd\ OToÌ], Odf cfkM Olt hn], Ob+ cfHo+ Olt 3[t],
Ob+ xljl/lt k'g/Ì] PtfGo'ks/0fflg Olt qmd]0ff˜Ìhn3[t]if'
ljk|blIf0ff+u'i7+ lgj]Zo ..
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।OltdGq]0f ltnfg\ cÌ+
kl/tM ljsLo{ df]6sfbLGofbfo jfdx:tf+u'i7f+u'lnleM
qmd]0ffÌdkZr k[i6\jf ç cB]xfd'suf]qf:dGdft[Ŕ
lktfdxLk|lktfdxLEof]˜d'sfd'sfd'sb]jLEof]
oyfof]Uo;kltsfEof]
j;'?b|flbTo]:j¿kfEof]˜Bst{Jodxfnok/kIffGt/utfljwjfd
ft[gjdLkfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+
kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] q]wf ljeHo o'idEo+ :jwf .
ç
cB]xfd'suf]qf:dGdftfdxk|dftfdxj[4k|dftfdx]Eof]]˜d'sfd's
fd'szd{EoM oyfof]Uo;kTgLs]Eof]
j;'?b|flbTo]:j¿kfEof]˜Bst{Jodxfnok/kIffGt/utfljwjfd
ft[gjdLkfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+
kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] q]wf ljeHo o'idEo+ :jwf .
k[yss/0fkIf]ŕ çcB]xfd'suf]qfo} c:dGdfq] cd'sgfdb]Jo}
j;':j?kfo} cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+
kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf .
çcB]xfd'suf]qfo} c:dlTktfdo} cd'sgfdb]Jo} ;kltsfo}
?b|:j?kfo} cBst{Jodxfnok/kIffGt/ut

122
cljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf .
çcB]xfd'suf]qfo} c:dTk|lktfdo} cd'sgfdb]Jo}
cflbTo:j?kfo} cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf . Olt
lkt[a|f≈d0fs/] df]6s+ bBft\ . çcB]xfd's;uf]qfo
c:dGdftfdxfo cd'sgfdzd{0f] ;kTgLsfo j;':j?kfo
cBst{Jodxfnok/kIffGt/ut cljwjfdft[gjdLkfj{0f>f4]]
ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+
kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf .
çcB]xfd's;uf]qfo c:dk|dftfdxfo cd'sgfdzd{0f]
;kTgLsfo ?b|:j?kfo cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjdLkfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf .
çcB]xfd's;uf]qfo c:dj[4k|dftfdxfo cd'sgfdzd{0f]
;kTgLsfo cflbTo:j?kfo cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjdLkfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf . Olt
lkt[a|f≈d0fs/] df]6s+ bBft\ .ttM ;Jo]g b]ja|f≈d0fs/]if'
ejGtM k|zoGt' OTofkf]zfg+ bBft\ . ck;Jo]g
lkt[a|f≈d0fs/]if' ejGtM k|fzoGt' OTofkf]zfg+ bBft\ . ttM
;Jo]g >f4stf{ s'zf]kl/ ljzg\
ॐर्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः।र्मधवीन्नमिः
सनत्वमोर्धीिः ।। ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव रजिः।
र्धुद्यमरस्िुनिः वपिम।।
ॐर्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः।
र्मधवीग्गममवमोर्वनिुनिः।। çdw' çdw' çdw' ..
123
ॐअन्नहीनं वक्रिमहीनं ववधधहीनं च िद्भवोि्।
ित्सवमर्च्छछद्रर्स्िु श्रीर्मस्करस्ि िसमदििः ।।
ॐनर्स्िुभ्िं ववरूपमऺ नर्स्िो नोकचऺुर्ो ।
नर्िः वपनमकस्िमि वज्रहस्िमि वै नर्िः ।। Olt k7]t\
oyf;'v+ h'ifWjldlt k|ltjrgd\ . tt:t] a|f≈d0ff df}lggf]
e"Tjf e'~hL/g\, x:t;+1of r eIf+ k|fy{o]o"M ..
cy ufoqLhkM lkt[;"Qmk7g~r
ttM ;Jofx[ltsf+ ufoqL+ hlkTjf
ॐ र्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः । र्मधवीन्नमिः
सनत्वमोर्धीिः ।। ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव रजिः।
र्धुद्यमरस्िुनिः वपिम ।।
ॐर्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः।
र्मधवीग्गममवमोर्वनिुनिः।। çdw' çdw' çdw' ..
tTkZrft\ lkt[;"Qm+ r k7]t\ . a|f≈d0ff oq oq]R5f]knEot]
tQbfTds+ oR5g\ dGb+ dGb+ ef]ho]t\ .
cy ljls/f;gd\
ttM lktfd≈oÌkfq;lÌwf} cf:t[tblIf0ffu|s'zqofof+ e"df}
ljls/f;gd\ bBft\ .
dGqMअसंस्कृििर्ीिमनमं त्िमयगनमं कुलिमोवर्िमर््।
उच्छछष्टर्मगधोिमनमं दर्ोमर्ु वववकरमसनर्् ।। Olt
cf:t[ts'zf]kl/ df]6sd'T;[h]t\ .
cy ljls/bfgd\
;ltn3[tdÌdfbfo hn]gfKnfJo df]6s~rfbfo

124
अयनदग्धमश्च िो जीवम िोप्िदग्धम कुलो र्र् ।
र्ुर्म दिोन िृप्िनिु िृप्तम िमनिु परमं गतिर्् ।। Olt
dGq]0f cf:t[ts'zf]kl/ tbÌ+ ljsL/]t\ .. ttM s'zfg\
kl/ToHo x:tf} kfbf} k|IffNo ;Jo]g lå/frDo xl/+ :d/]t\ .
ufoqL+ hlkTjf dw'jft]lt Cr+ k7]t\ .
ॐ र्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः । र्मधवीन्नमिः
सनत्वमोर्धीिः ।। ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव
रजिः। र्धुद्यमरस्िुनिः वपिम ।।
ॐ र्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः ।
र्मधवीग्गममवमोर्वनिुनिः।। çdw' çdw' çdw' ..
cy k|Tokf]zfgd\
ttf] a|f≈d0f+ t[Kt+ 1fTjf €hnu08"ifldb+ t] Olt
ljZj]b]jfa|f≈d0ffo k|Tofkf]zfg+ bTjf ck;Jo]g
lkt[a|f≈d0ffo hnu08"ifldb+ t] k|Tofkf]zfg+ bBft\ .
ttf] ljZj]b]jfa|f≈d0f+ k|lt k|ZgM € t[KtfM :yM
çt[KtfM :dM Olt k|ltjrgd\ .. z]ifdÌ+ ls+ lj|motfd\
.. Oi6}M ;x e'Hotfd\ Olt k|ltjrgd\ . ç
lk08bfgdx+ sl/io] Olt peoq k[R5]t\ . ç s'?ij]lt
k|ltjrgd\ .
cy lkl08sflgdf{0f+ ;+:sf/Zr
ttM lk08bfgfy{ x:tldtf+ rt'/+u'nf]lR5«tf+ ;}stflbsf+
blIf0fKnjf+ lkl08sf+ lgdf{o tb'kl/ cfbf} /]vfs/0fd\ ..
kZrfb+uf/e|d0fd\ .
ॐ िोरूपमद्धणितिर्ुञ्चर्मनमऽअसुरमिः सनििः स्वधिम चरच्नि ।

परमपुरमो तनपुरमो िो र्रनत्ियनष्ट्वमाँल्लमोकमत्त्िणुदमत्त्िस््मि् ।। Olt


125
dGq]0ffËf/+ e|fdloTjf blIf0f:of+ lIfk]t\ . ttM lkl08sfofdWo]
jfd]0f kl0fgf be{lk~h'ln+ u[lxTjf blIf0fx:t] s[Tjf ;Jof]ku[xLTjf
blIf0fkfl0fgf ॐअपहिमऽअसुरमरऺमससिोददर्दिः। Olt dGq]0f
/]vf+ s[Tjf be{lk~h'lnd'Q/:of+ lIfk]t\ ..
cyfjg]hgd\
ttf] hn]g ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन Olt dGq]0f lkl08sfof+ bBft\ .. ttM ;Jo]g
ॐदोविमभ्ििः वपिृभ्िश्च र्हमिमोयगभ्ि एव च । नर्िः स्वमहमिै
स्वधमिै तनत्िर्ोव नर्मो नर्िः ।। Olt lqM k7]t\ .. ck;Jo+ s[Tjf
Ps+ k'6s+ jfdx:t] s[Tjf df]6sdfbfo . çcB]x cd's;uf]qf
c:dGdft[[ŔlktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kf
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdL kfj{0f>f4]]
lk08:yfg] cqfjg] q]wf ljeHo o'idEo+ :jwf Olt
l5Ìd'ns'zf]kl/ cjg]hgflg bBft\ . çcB]x cd's;uf]qf
c:dGdftfdxk|dftfdxj[4k|dftfxfM cd'sfd'sfd'szdf{0fM
oyfof]Uo;kTgLsfM j;'?b|flbTo:j¿kfM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdL kfj{0f>f4]]
lk08:yfg] cqfjg] q]wf ljeHo o'idEo+ :jwf Olt
l5Ìd'ns'zf]kl/ cjg]hgflg bBft\ .

cy lk08bfgd\
ttM lk08flÌdf{o k|ydlk08~rfbfo jfdx:t]g
k'6sflb:yhndfbfo ç
cB]xfd'suf]q]˜:dTdft/d'sgfdb]lj j;':j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf

126
Olt cjg]hgf]kl/ k|ydlk08+ bBft\ .
låtLolk08dfbfo jfdx:t] k'6sflb:yhndfbfo
€cB]xfd'suf]q]˜:dlTktfdlx cd'sgfdb]lj
oyfof]Uo;klts] ?b|:j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf
Olt cjg]hgf]kl/ låtLolk08+ bBft\ . k'gM
t[tLolk08dfbfo jfdx:t] k'6sflb:yhnfdfbfo ç
cB]xfd'suf]q]˜:dTk|lktfdlt cd'sgfdb]lj
oyfof]Uo;lkts] cflbTo:jk] cBst{Jo
dxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
PifMlk08f]˜d[t:j?kf]˜Iføot[lKtx]tf]:t] :jwf Olt
cjg]hgf]kl/ t[tLocjg]hg:yfg]t[tLolk08+ bBft\ .
ç cB]xfd's;uf]q c:dTdftfdx cd'sgfdzd{g\
oyfof]Uo ;kTgLs j;':j¿k
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf
Olt cjg]hgf]kl/ lk08+ bBft\ . ç cB]xfd's;uf]q
c:dTk|dftfdx cd'sgfdzd{g\ oyfof]Uo ;kTgLs
?b|:j¿k
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf
Olt cjg]hgf]kl/ lk08+ bBft\ . ç cB]xfd's;uf]q
c:dTj[4k|dftfdx cd'sgfdzd{g\ oyfof]Uo
;kTgLs cflbTo:j¿k
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f
>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf
Olt cjg]hgf]kl/ lk08+ bBft\ . ttM cf:t[ts'zd"n]g
ç n]kefue'h:t[KoGt' Olt n]kefu+ lk08f]kl/ bTjf

127
s/+ k|f]IfM be{Tofu+ s'of{t\ . ;Jo+ s[Tjf lå/frDo xl/+
:d/]t\ .
cy lkt[Wofogd\
ttM pTyfo k'ikflbGofbfo dfqflbGo'lbZo . ॐअत्र
र्मिरमो र्मदिधवं िथमर्मगर्मवृर्मिधवर्् Olt pQ/fled'vf]
e"Tjf k7]t\ Zjf;+ lgoDd ef:s/d"lt{g\ dfqflbGWofog\
ck;Jo+ s[Tjf blIf0ffjt]g{ blIf0ffled'vf] e"Tjf
ॐअर्ीर्दनिवपिरमो िथमर्मगर्मवृर्मयिर्ि Olt dGq]0f
k'ikflbsflg lk08]if' lIfk]t\ .
cy k|Tojg]hgd\
ttf]˜jg]hgkfq+ jfdx:t] s[Tjf df]6sflbGofbfo . €cB]x
cd'suf]qf c:dGdft[lktfdxLk|lktfd≈oM
cd'sfd'sfd'sgfdb]JoM oyfof]Uo;kltsfM
j;'?b|flbTo:j¿kf cBst{JodxfnoŔ
k/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]] Odflg
lk08k|Tojg]hgflg jM :jwf . çcB]x cd's;uf]qf
c:dGdftfdxk|dftfdxj[4k|dftfxfM cd'sfd'sfd'szdf{0fM
oyfof]Uo;kTgLsfM j;'?b|flbTo:j¿kfM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdL kfj{0f>f4]]
Odflg lk08k|Tojg]hgflg jM :jwf .ttf] lglj+ lj;|+:o
;Jo+ s[Tjf cfrDo xl/+ :d[Tjf ck;Jo+ s[Tjf dft[EoM
if8~hnLs/0fd\ ..
cy ;"qbfgd\
tt\kZrfb\ jfd]g kfl0fgf w[t+ ;"q+ blIf0f]gfbfoŕ ॐ नर्मोविः
वपिरमोरसमिनर्मोविः वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः
वपिरिः स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः वपिरमोर्निवोनर्मोविः

128
वपिरिः वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि ।।
Olt dGq+ kl7Tjf dft[g{d:s[To k|To]slk08f]kl/ ;"q+ bBft\ .
cylk08k"hgdk{0f~r
ttM j|md]0f lk08fg\ uGwflbleM ;Dk"Ho w"kbLkf} r sf/o]t\ .
df]6sflbGofbfoŕ ç cB]x cd'suf]qf
c:dGdft[lktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kfM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]
Ptflg lk08fr{gflg cq
;"quGwk'ikfIftw"kbLkg}j]BtfDa'no1f]kjLt pkfogjf;f+l; q]wf
ljeHo o'idEo+ :jwf .. çcB]x cd's;uf]qf
c:dGdftfdxk|dftfdxj[4k|dftfxfM cd'sfd'sfd'szdf{0fM
oyfof]Uo;kTgLsfM j;'?b|flbTo:j¿kfM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdL kfj{0f>f4]] Ptflg
lk08fr{gflg cq ;"quGwk'ikfIftw"kbLkg}j]BtfDa'no1f]kjLt
pkfogjf;f+l; q]wf ljeHo o'idEo+ :jwf ..
cy hnk'ikflbbfgd\
ttM ;Jo]g ljZj]b]jfa|f≈d0fs/of]M ç lzjf cfkM ;Gt' Olt
hnd\ . ç ;f}dg:od:t' Olt k'ikd\ . ç cIft+ rfl/i6d:t'
Olt t08'nfg\
-ojfg\_ k|To]s+ bBft\ .. ttf]˜k;Jo]g lkt[a|f≈d0fs/of]M €
lzjfcfkM ;Gt' Olt hnd\ . ç ;f}dg:od:t' Olt k'ikd\ . ç
cIft+ rfl/i6d:t' Olt t08'nfg\ - ltnfg\_ k|To]s+ bBft\ ..
cy k|fy{gf
;Jo]gf~hln+ aWjf k"jf{led'vf] e"Tjf k7]t\ ŕ
ckf+ dWo] l:ytf b]jfM ;j{dK;' k|ltli7td\ .
a|f≈d0f:o s/] Go:tfM lzjf cfkf] ejGt' d] .
nIdLj{;lt k'ik]if' nIdLj{;lt k'is/] .
129
nIdLj{;lt uf]i7]if' ;f}dg:o+ bbft' d] ..
cIft+ rf:t' d] k'0o+ zflGtM k'li6w[{lt:tyf .
oBR5]«o:s/+ nf]s] tQb:t' ;bf dd ..

cyfleif]rgd\
tt sd{kfqf]bs+ s'z}u{[lxTjf k|ltdGq+ kl7Tjf
:jlz/:olelif~r]t\ .. ç c:dTs'n]bL3{dfo'/:t' .. ç
zflGt/:t' ç k'li6/:t' ç j[l4/:t' ç oR5]«o:tb:t' ç
oTkfk+ tTk|ltxtd:t' Olt e"df} .. ç låkbrt'ikb]EoM
zflGte{jt' .. ttf]˜k;Jo]g .. lk08z]iffÌ+ lk08;dLk]
ljls/]t\ .
cyfIføof]bsbfgd\
u+ufhn+ jfdx:t] k'6sfbf} u[lxTjf df]6sflbGofbfo ç
cB]xfd's;uf]qf0ffd:dGdft[lktfdxLk|lktfdLgfd'sfd'sfd'
sgfdŔb]jLgf+ oyfof]Uo;kltsfgf+
j;'?b|flbTo¿kf0ffdBst{JoŔ
dxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
bQ}tbÌkfŔgflbsdIfod:t' Olt lk08]if' cIfof]bs+ bBft\ ..
ç cB]x cd's;uf]qf c:dGdftfdxk|dftfdxj[4k|dftfdx
cd'sfd'sfd'szdf{0fM oyfof]Uo;kTgLsf
j;'?b|flbTo:j¿kf cBst{Jo–
dxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f4]]
bQ}tbÌkfŔgflbsdIfod:t' Olt lk08]if' cIfof]bs+ bBft\ ..
;Jog}j s[tf~hlne"{Tjf . ç c3f]/fM dft/M ;Gt' Olt
k[R5]t\ . ç;Gt' Olt k|ltjrgd\ .
cyflzifMk|fy{gf
ç uf]qÌf] jw{tfd\ ç j4{tfldlt k|ltjrgd\ . ç
bftf/f] gf]lej4{Gtfd\ . ç j4{Gtfd\ . ç j]bfM ;Gtlt/]j r
. ç ;Gt' . ç >4f r gf] df Joudt\ . ç df uft\ . ç

130
ax'b]o+ r gf]˜:t' . € c:t' . € cÌ+ r gf] ax' ej]t\ .
ç ejt' . çcltly+Zr ne]dlx . ç neWjd\ . ç
oflrtf/Zr gM ;Gt' . ç ;Gt' . ç df oflrid s~rg .
ç df ofr]yfM . ç Ptf ;Tof cflzifM ;Gt' . ç ;Gt' .
cy ltnss/0fd\
ttf] a|f≈d0fx:t]g ltns+ s'of{t\ . ॐ िं कमर्ं
कमर्ििो कमर्िः समोस््ै कमर्िः सर्ृद्ध्यिमर्् Olt dGq]0f .
cy :jwf]Rrf/0fd\
ttf]˜k;Jo]g ;kljqs'zfg\ Go'AhkfqfT;dfbfo
lk08f]kl/ lglIfKo ॐ स्वधमं वमचयिष्िो Olt
lkt[a|f≈d0f+ k[R5]t\ . ç jfRotfd\ Olt k|ltjrgfGt/+
l/Qmf~hlngf . ç cB]xfd'suf]qfEoM
c:dGdft[lktfdxLk|lktfdxLEoM
cd'sfd'sfd'sgfdb]jLEof]
oyfof]Uo;kltsfEo:tyfd's;uf]q]Eof]›:dftfdxk|dftf
dxj[4k|dftfdx]EoM, cd'sfd'sfd'szd{EoM oyfof]Uo
;kTgLs]Eof] j;'?b|flbTo:j?k]Eof]›
Bst{Jodxfnok/kIffGt/utfljwjfdft[gjdLkfj{0f>f
4]] ç :jwf]Rotfd\ . ç c:t' :jwf Olt k|ltjrgd\
.
cy hnwf/f kof]wf/fbfgd\ r
ttM ko;flb;lxt+ k'6s+ jfdx:t] s[Tjf
ॐउजंवहच्निरर्ृिङ्घृिम्पििःकीलमलम्पररस्रुिर््।
स्वधमस्त्थिपमििर्ोवपिृन् । dGq]0f ;kljqs'zf]kl/ blIfu|fg\ kof]wf/fGf\ bBft\ .
cy a|f≈d0f+ k|ltk|ZgM lk08f]Tyfkg+ r
ttM lk08fM ;DkÌfM Olt a|f≈d0f+ k[R5]t\ ç ;';DkÌfM Olt
k|ltjrgd\ . ç lk08fg\ pTyfkofld çpTyfko:j Olt
131
k|ltjrgd\ . OTog'1ftM ;g\ ;Jo]g gd|Le"o lk08fÌf3|fo
ck;Jo]g pTyfko]t\ . lk08fwf/s'zfg'Nd's+ r jGxf} lIfk]t\ .
cy lkl08sfof+ z+vrqmn]vgd\ k"hg~r
ttM ;Jo]g lk08sfof+ z+v+ rj|m+ r lnv]t\ . ç z+vfo gdM
çrj|mfogdM Olt oj}M z+v+ rj|m+ r k"hloTjf ck;Jo+ s[Tjf
uof+ :d/]t\ . ॐ गिमिमं वपिृरूपोणस्विर्ोव जनमदमनिः । िं
ृष्ट्वम पुण्डरीकमऺं र्ुछििो च ऋणत्रिमि् ।। OltdGq]0f lk08fg\
lkl08sf]kl/ lgwfo Pled{Gq}M k"ho]t\ .
cy j;Gtflb k"hf
;Jo]g ॐ वसनिमि नर्स्िुभ्िं ग्रीष््मि च नर्मो नर्िः ।
वर्ममभ्िश्च र्रत्संज्ञऋिवो च नर्मो नर्िः ।
होर्निमि नर्स्िुभ्िं नर्स्िो शर्शर्रमि च ।
र्मससंवत्सरो भ्िश्च ददवसोभ्िमो नर्मो नर्िः ।।
;Jo]g}j
ljZj]b]jf3{kfq+ ;rfNo çck;Jo]g dfqf3{kfqf0o'QfgLs[To
;Jo]g blIf0ff+ bBft\ .

cy blIf0ffbfgd\
s'zojhnblIf0ffb|JodfbfoçcB]xfd'suf]qf0ffd\
c:dGdftŔ[lktfdxLk|lktfdLgfdd'sfd'sfd'sgfdb]jLgf+
oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+ tyf
cd's;uf]qf0ffd:dTdftfdxk|dftfdxj[4k|dftfdxfgfdd'sf
d'sfd'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j?kf0ffdBst{Jodxfnok/kIffGt/utfljwjfd
ft[gjdLkfj{0f>f4]] >f4;+alGwgf+ ljZj]iff+ b]jfgf+
j}Zob]ljsŔ>f4k|lti7fl;4oy{d\ Odf+ blIf0ff+ lx/0od\

132
clUgb}jt+ tGd"Nof]kslNkt+ b|Jo+ jf cd'suf]qfofd'szd{0f]
a|f≈d0ffo t'Eodx+ ;+k|bb] Olt a|f≈d0fs/] pT;[h]t\ .
;Jo]g}j s'zflbsblIf0ffb|Jodfbfo çcB]xfd'suf]qf0ffd\
c:dGdft[ŔlktfdxLk|lktfdLgfd'sfd'sfd'sgfdb]jLgf+
oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+ tyf
cd's;uf]qf0ffd:dTdftfdxk|dftfdxj[4k|dftfdxfgfdd'sf
d'sfd'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j?kf0ffdBst{Jodxfnok/kIffGt/utfljwjfd
ft[gjdLkfj{0f>f4] >f4k|lti7fl;4y{d\ Odf+ blIf0ff+ lx/0od\
clUgb}jt+ tfd|v08d\ cflbTob}jt+ /htv08+ rGb|b}jt+
k|rlntJofjxfl/sb|Jo+ jg:kltb}jt+ lji0f'b}jt+ jf
oyfgfduf]qfo oyfgfdzd{0f] a|f≈d0ffo t'Eodx+ ;+k|bb]
tT;Ì dd Olt pT;[h]t\ . e"o;LblIf0ff;lxt
hnltns'zdfbfo . ç cB]xfd'suf]qf0ffd\
c:dGdft[lktfdxLk|lktfdLgfd'sfd'sfd'sgfdb]jLgf+
oyfof]UoŔ;kltsfgf+ j;'?b|flbTo:j¿kf0ff+ tyf
cd's;uf]qf0ffd:dTdftfdxk|dftfdxj[4k|dftfdxfgfdd'sf
d'sfd'szd{0ff+ oyfof]Uo ;kTgLsfgf+
j;'?b|flbTo:j?kf0ffdBst{Jodxfnok/kIffGt/utfljwjfd
ft[gjdLkfj{0f>f4] >f4k|lti7fl;4y{d\ Go"gfltl/Qmkl/k"0ff{y{+
o2]odÌkfgflbs+ b|Jo+ Odf+ e"o;L;+1sf+ blIf0ff+ lx/0od\
clUgb}jt+ tfd|v08d\ cflbTob}jt+ /htv08+ rGb|b}jt+
k|rlntJofjxfl/sb|Jo+ jg:kltb}jt+ lji0f'b}jt+ jf
gfgfgfduf]q]Eof] gfgfgfdzd{Eof] a|f≈d0f]Eof] a|f≈d0fLEoM
sGofs'df/LEof] bLggfy]EoZr oyfefu+ ljeHo oyfof]Uo]g
oyfsfn]g blIf0ff+ bft'+ pT;[h]t\ .
cy lkt[lj;h{gd\
ck;Jo]g ॐ वमजोवमजोविवमर्जननमो] OltdGq]0f dfqfbLg\
lj;h{ot\ .

133
cy ljZj]b]jlj;h{gd\
ttM ;Jo]g ॐ पुरूरवमोर्मद्रमवमोनमर्मन Olt ljZj]b]jf
lj;h{gd\ ljZj]b]jfM lk|oGtfd\ Olt ljZj]b]jf lj;h{gd\ .
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि् ।।
Olt k7g\ ;LdfGt+ uR5]t\ .
त्रीनसर्ुद्रमनत्सर्सृपत्स्वगममनपमंपतिवृर्र्ऽइष्टकमनमर्् । पुरीर्ं
वसमनमिः सुकृिस्ि लमोको ित्र गछछ ित्र पूवोम परो िमिः ।
ॐर्ुञ्चनिुर्म र्पथ्िमदथमो वरूण्िमदुि । अथमोिर्स्ि
पड्वीर्मत्सवमस््मद्दोव वकच्ल्वर्मि् ।।
qLG;d'b|fG;d;[kT:juf{gkf+kltj[ife˜Oi6sfgfd\ k'/Lif+j;fgM
;'s[t:onf]s] tq uR5 oqk"j]{k/LtfM Olt kljqu|lGydf]rgd\ .
ttM ç b]jtfEolkt[EoZr dxfof]luEo Pj r . gdM:jfxfo}
:jwfo} lgTod]j gdf] gdM .. Olt lqM k7]t\ kl7Tjf
cy bLkfR5fbgd\ k|fy{gf r
ttf]˜k;Jo]g bLkdfR5fbgd\ . ;Jo]g x:tf}kfbf} kR5fNo
cfrDo ç oTs[t+ tT;'s[td:t' oÌs[t+ tt\ lji0ff]M k|;fbft\
a|f≈d0fjrgfTf\ ;j{+ kl/k"0f{d:t' . c:t' kl/k"0f{d\ .. ç k|dfbft\
s'j{tf+ sd{ k|Roj]tfWj/]if' r . :d/0ffb]j tlåi0ff]M ;Dk"0f{+
:oflblt >'ltM .. cfo'M k|hf+ wg+ ljBf+ :ju{df]If;'vflg r .
k|oR5Gt' tyf /fHo+ dft/M >f4tlk{tfM ..
cy sd{;dk{0fd\ cRo't:d/0f~r
ç sfo]g jfrf dg;]lGb|o}jf{ a'WofTdgf jf k|s[lt:jefjft\
. s/f]ld ob\ ot\ ;sn+ k/:d} gf/fo0ffo]lt ;dk{ofld .. o:o
:d[Tof r gfdf]STof hko1lqmoflbif' . Go"g+ ;Dk"0f{tf+ oflt ;Bf]
jGb] tdRo'td\ .. rt'le{Zr rt'leZr åfEof+ k~rle/]j r .

134
x"ot] r k'gåf{Eof+ ; d] lji0f'M k|l;bt' .. ç cRo'tfo gdM . ç
cRo'tfo gdM . ç cRo'tfo gdM . çdGqt:tGqtlZ5b|+
b]zsfnfx{j:t'gM . ;j{+ ejlt lglZ5b|+ gfd;ÍLt{gf4/]M.. çx/]
/fd x/] /fd /fd /fd x/] x/] . x/] s[i0f x/] s[i0f s[i0f s[i0f
x/] x/] ..Olt cljwjfŔdft[gjdLŔkfj{0f>f4ljlwM ;dfKtM . z'ed\
..

अथ र्मिमर्हश्रमि पिति
िमरम्भिः
..cGo>f4jb\ uf]bfg+b]jlif{lbJolkt[:jlkt[tk{0f~r ljwfo
र्मिमर्ह एकपमवमणश्रमिं कुिममि् ..
cq qoM lk08fM, Ps ljZj]b]jf ..
cybLkk"hgd\
cfrDo k|f0fgfoDo uf]dof]klnKt] k|fË0f] bLk+ k|HjfNo
€gdf]›:TjgGtfo ;x;|d"t{o] ;x;|kfbflIflz/f]?afxj] .
;x;|gfDg] k'?iffo zfZjt] ;x;|sf]6Lo'uwfl/0f] gdM ..
sd{;flIf0f] bLkgf/fo0ffo gdM .. Olt bLk+ ;Dk"Ho ..
cya|f≈d0f lgdGq0fd\
çkljq]:yf] j}i0fJof}=== , Olt dGq]0f a|f≈d0f+ kljq+ s[Tjf
ltnt}n]g ;Ddb{gk"j{s+ ;+:gfKo ..
ॐएिनिोदोवसवविर्यिमज्ञम्िमहुबृमहस्प्पििोब्ब्रह्मणो।। िोनिज्ञ–
पतिनिोनर्मर्व।।
ॐर्नमोजूतिज्जुमर्िमर्मर्ज्जस्िबृहस्प्पतिर्यिमज्ञथर्र्निनमोत्वररष्ट्टंर्यिज्ञᳯ
सथर्र्नदधमिु ।। हिश्श्वोदोवमसऽइहर्मदिनिमर्मो ३म्ितिष्ठ्ठ ।। ç
k|lti7 çc:o} k|f0ffM k|lti7Gt' . c:o} k|f0ffM If/Gt' r .. Olt
k|f0fk|lti7f+ ljwfo ..

135
;Jo]g tfDa'nflbs+ ljk|x:t] bTjf k"jf{led"vf] e"\Tjf
ljZj]b]jfa|f≈d0f:o jfdx:t]g blIf0fhfg' :k[i6\jf :jblIf0fhfg'
r kftloTjf cwf]d'v]g :jblIf0fx:t]g ;tfDa'nflbsd'Qfg+
ljk|s/+ u[lxTjf lgdGqo]t\ .
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxfgfd
oyfof]Uo;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+ >f4;DalGwgf+
ljZj]iff+ b]jfgf+ k'?/jf]dfb|jf]gfDgfdBst{JodftfdxPskfj{0f>f4]
PleZrGbgk'ikfIftk"uLkmno1f]kljt–jf;f]b|Joflble:Tj+ dof
lgdlGqtM .. € lgdlGqtf]˜:dLlt k|ltjrgd\ .
ttf]˜k;Jo+ s[Tjf tfDa'nflbs+ ljk|x:t] bTjf blIf0ffled'vf]
e"Tjf jfdx:t]g lkt[a|f≈d0f:o jfdhfg' r kftloTjf
cwf]d'v]g :jblIf0fs/]0f ;tfDa'nflbs+ ljk|s/+ u[lxTjf
lgdGqo]t\ ..
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
gfd\ oyfof]Uo;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf+ ljZj]iff+ b]jfgf+
k'?/jf]dfb|jf]gfDgfdBst{JodftfdxPskfj{0f>f4]
PleZrGbgk'ikfIfttfDa'nk"uLkmno1f]kjLtjf;f]b|Joflble:T
j+ dof lgdlGqtM .. ç lgdlGqtf]:dLlt k|ltjrgd\ ..
cy k|fy{gf
€ cj|mf]wg}M zf}rk/}M ;tt+ a|≈djflbleM .
eljtJo+ ejlb\eZr dof r >f4sfl/0ff ..
;jf{of;ljlgd{'Qm}M sfdj|mf]wljjlh{t}M .
eljtJo+ ejlb\egf]{›Btg] >f4sd{l0f ..çeljtJoldlt k|ltjrgd\
..
cy kfbf3{M
ttM ;Jo]g ljZj]b]ja|f≈d0f:o r/0ff} k|Iffno]t\ ..
€ gdf]›:TjgGtfo ;x;|d"t{o] ;x;|kfbflIflz/f]?afxj] .
;x;|gfDg] k'?iffo zfZjt] ;x;|sf]6Lo'uwfl/0f] gdM ..

136
OltdGq]0f .. ttM kfBkfq+ jfdx:t] s[Tjf ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो।
र्ंर्यिमोररर्स्रवनिुन।।
Olt dGq+ kl7Tjf
çcB]xcd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftfdxf
gfd oyfof]Uo;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
>f4;DalGwgf+ ljZj]iff+ b]jfgf+
k'?/jf]dfb|jf]gfDgfdBst{JodftfdxPskfj{0f>f4] PifM
kfbf3f]{ jM :jfxf . ttf]˜k;Jo]g lkt[a|f≈d:o r/0ff}
k|Iffno]t\ ..
€gdf]›:TjgGtfo ;x;|d"t{o] ;x;|kfbflIflz/f]?afxj] .
;x;|gfDg] k'?iffo zfZjt] ;x;|sf]6Lo'uwfl/0f] gdM ..
oTkmn+ slknfbfg] sflt{Sof+ Ho]i7k'is/] .
tTkmn+ kf08j>]i7 π ljk|f0ff+ kfbzf}rg] ..
ljk|kfbf]bslSnÌf ofjlQi7lt d]lbgL .
tfjt\ k'is/kfq]if' lkjlGt lkt/f] hnd\ .. Olt kl7Tjf kfBkfq+
jfdx:t] s[Tjf ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।। Olt dGq+ kl7Tjf r df]6s~rfbfo
çcB]x cd's;uf]qf c:dGdftfdxk|dftfdxj[4k|dftfdxf
cd'sfd'sfd'szdf{0fM oyfof]Uo;kTgLsf j;'?b|flbTo:j¿kf
cBst{JodftfdxPskfj{0f>f4] PifM kfbf3{:q]wf ljeHo o'idEo+
:jwf .. Olt a|f≈d0flgdGq0fd\
cy a|f≈d0f :jfutd'kj]zg~r
ttM ;Jo+ s[Tjf cfrDo u[x+ k|j]zo]t\ .. ç cfutf o"od\ .. ç
;':jfutf jod\ .. ç Obdf;gdl:t .. ç cq cf:otfd\ . ç
cf:ot] Olt k|ltjrgd\ .. ç e"e{'jM :jl/ltdGq]0f
ljZj]b]jfa|f≈d0f+ k"jf{led'vd'kj]zo]t\ .. ttf]›k;Jo]g .. €
137
cfutf o"od\ .. ç ;':jfutf jod\ .. ç Obdf;gdl:t .. ç
cq cf:otfd\ . ç cf:ot] Olt k|ltjrgd\ .. ç e"e{'jM
:jl/ltdGq]0f lkt[a|f≈d0fd'bª\d'vd'kj]zo]t\ ..
cy sd{kfqlgdf{0fd\
ttM ;Jo]g sd{kfqdx+ sl/io] Olt ljZj]b]ja|f≈d0f+ k[R5]t\ ..
çs'?ij]Tog'1ftM ;g\ .. sd{kfqd\ -ci6fË'nflwsJof;+ kfqd\_
k'/tf] lgwfo
Olt dGqqo+ k7]t\ .
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनमम्म्ि
च्छछद्द्रोण पववत्रोणसूर्यिमस्िरच्श्म््थर् । िस्ि िो
पववत्रपूिस्ि ित्कमर्िः पुनोिछछकोिर््।। Olt kljq+
lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।।
OltdGq]0f hn+ bBft\ .
ॐिवमोससिविमस््द्द्वोर्मो
िविमरमिीददमवोनत्वमनिररऺमित्वम पृथथव्िै
त्वमर्ुधनिमाँल्लमोकमिः वपिृर्दनर्सस ।। Olt dGq]0f ojfg\
lIfk]t\ .
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर््।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर््। Olt dGq]0f uGw+
lIfk]t\ .

138
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि।
अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी ।।Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूप
र्स्श्श्वनमव्व्िमिर््।इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिम–
लमोकम््ऽइर्मण।।OltdGq]0f k'ik+ lIfk]t\ .
ço2]jfb]jx]8gldlt dGqqofTds+ s'idf08;"Qm+ k7g\
be}{/fnf]8o]t\..ॐिद्दोवमदोवहोडननदोवमसश्च्चकृर्मििर््।
अच्ग्नम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
ॐिददददवमिददनक्त्क्तर्ोनमससचकृर्मििर््।
िमिुम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहसिः ।
ॐिददजमग्ग्रद्यददस्वप्प्नऽएनमससचकृर्मििर््

सूर्यिमोमर्मिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
ttf]›k;Jo+ s[Tjf €sd{kfqdx+ sl/io] Olt lkt[a|f≈d0f+
k[R5]t\ çs'?ij OTog'1ftM ;g\ ..
k"jf]{Qmk|sf/]0fsd{kfq+s'of{t\
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिम प्िसवऽउत्पुनम

139
म्म्िच्छछद्द्रोण पववत्रोणसूर्यिमस्िरच्श्म््थर् । िस्ि िो
पववत्रपूिस्ि
ित्कमर्िः पुनोिछछकोिर््।। Olt kljq+ lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो।
र्ंर्यिमोररर्स्रवनिुन।।
OltdGq]0f hn+ bBft\ .
ॐतिलमोसस समोर्दैवत्िमो गमोसवमो दोवतनथर्मििः ।
ित्नर्त्तद्भिः पृक्तिः स्वधिम वपिृाँल्लमोकमन् पृणमहहनिः ।। Olt dGq]0f ltnfg\
lIfk]t\ .
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर्् ।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर्् ।। Olt dGq]0f uGw+
lIfk]t\ .
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि ।
अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम र्िीिमोजमच्न्न्वद्रिोहरी ।।
Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूपर्स्श्श्वनम
व्व्िमिर््।
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिमलमोकम््ऽइर्मण।।OltdGq]0f
k'ik+ lIfk]t\ . ço2]jfb]jx]8gldlt dGqqofTds+ s'idf08;"Qm+ k7g\

140
be}{/fnf]8o]t\ .. ॐ िद्दोवमदोवहोडननदोवमसश्च्चकृर्मििर््।
अच्ग्नम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
ॐिददददवमिददनक्त्क्तर्ोनमससचकृर्मििर््।
िमिुम््ममिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहसिः ।
ॐिददजमग्ग्रद्यददस्वप्प्नऽएनमससचकृर्मििर््।
सूर्यिमोमर्मिस्म््मदोनसमोहिश्श्वमन्न््ुञ्चत्वᳯहस।।
;Jo+ s[Tjf s'zqodfbfo åof]sd{kfqf]bs]gŕ ç ckljqM
kljqf] jf ;jf{j:yfËtf]˜lk jf . oM :d/]t\ k'08/LsfIf+ ;
af≈ØfEoGt/M z'lrM .. ç k'08/LsfIfM k'gft' . OTo'STjf
>f4b]z] b|Jofl0f cfTdfg~r l;~r]t\ ..
cy k|lt1f;ÍNkM
xl/M ç tT;t\ # ç lji0f'M# ç k'/f0fk'?iff]Qdfo gdM .
ç cB]x]Toflb b]zsfnf} ;+:d[To cd'suf]qf0ffd\
c:dGdftfdxk|dftfdxj[4k|dftfdxfgfdd'sfd'sfd'szd{0ff+
oyfof]UoŔ;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
k'?/jfb{gfdljZj]b]jfk"j{sf0ffd\
cBst{JodftfdxPskfj{0f>f4d\ Pleb|{Jo}/x+ sl/io] .. Olt
k|lt1f+ s[Tjf ..
cy k|fy{gf
çb]jtfEoM lkt[EoZr dxfof]luEo Pj r .
gdM :jxfo} :jwfo} lgTod]j gdf] gdM .. # Olt lqM
kl7Tjf
ç ;KtJofwf bzf0f]{if' d[ufM sfn~h/] lu/f} .
rj|mjfsfM ;/åLk] x+;fM ;/l; dfg;] ..
t]˜lk hftfM s'?If]q] a|f≈d0ff j]bkf/ufM .
141
k|l:ytf bL3{dWjfg+ o"o+ lsdj;Lby ..
o] ljk|d'VofM s'?hfËn]if' hftf:tyf bf;s'n] d[ufZr .
sfn~h/] ;Kt r rj|mjfsf o] dfg;] t] jodq l;4fM ..
k~rj|mf]z+ uofIf]q+ j|mf]zd]s+ uoflz/M .
oq oq :d/]b\ ljåfg\ lkt[0ff+ bQdIfod\ ..
>f4e"df} uof+ WofTjf tyf b]j+ ubfw/d\ .
pefEof+ r gd:s[To ttM >f4+ ;df/e]t\ ..
uof uof] uoflbTof] ufoqL r ubfw/M .
uof uof;'/Zr}j if8\uof df]IfbfosfM ..
O{zfglji0f'sdnf;gsflt{s]ojlGxqofs{/hgLzu0f]Zj/f0ffd\ .
j|mf]~rfd/]Gb|snzf]b\ejsZokfgf+ kfbfGgdfld ;tt+ lkt[d'lQmx]tf]M
..
ç uofo} gdM, ç ubfw/fo} gdM Olt kl7Tjf
cy lbUaGwgd\
ttf]˜k;Jo]g lbUaGwg+ s'of{t\ .
ltn;lxtdf]6sdfbfo ltnfg\ k"jf{lbqmd]0f jIodf0fdGq}lj{ls/]t\ .
ॐअच्ग्नष्वमिमिःवपिृगणमिःिमचींरऺनिुर्ोददर्र््।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः ।।
ॐिथमबहहमर्दिःपमनिुिमम्िमंिोवपिरिःस्स्थिमिः।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः ।
ॐििीचीर्मर्जिपमस्िद्वि् ।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।
ॐउदीचीर्वपसमोर्पमिः।

142
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।
ॐऊधवमिस्त्विमर्मरऺोत्कव्िवमडनलमोप्िधिः।
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।
रऺमोर्ूिवपर्मचोभ्िस्िथैवमऽसुरदमोर्ििः।
सवमिश्चमधधपस्िोर्मं िर्मो रऺमं करमोिु र्ो ।।
तिलम रऺिनिु ददतिजमद्दर्मम रऺनिु रमऺसमि् ।
पहङ्तं वै श्रमोतत्रिमो रऺोददिथथिः सवमरऺकिः ।।
Olt ;j{tf] ljsLo{ df]6s+ jfds6\of+ wf/o]bg]g dGq]0f ..
cy gLljaGwgd\
ॐतनहच्न् सवं िदर्धिवद्भवोििमश्च
सवोमऽसुरदमनवम र्िम।रऺमंसस िऺमिः
सवपर्मचगह्कम हिम र्िम िमिुधमनमश्च सवोम ।।
cy bfgjfbLgfdk;f/0fd\
k'gM s'zltn;lxt+ s'zv08qodfbfo
ॐििमनिु दुरििः सवोम दैत्िोिम दमनवमस्िथम ।
सवमववघ्नमोपर्मनत्िथं सऺपमथर् च कुर्मन् तिलमन् ।।
Olt åf/b]z] blIf0f:of+ lIfk]t\ ..
cy lji0ff]M :d/0fd\
ttM ;Jo]g lji0f':d/0fd\ .. ç gdf] gd:t] uf]ljGb k'/f0f
k'?iff]Qd . Ob+ >f4+ x[ifLs]z /IftfT;j{tf] lbzM .. Olt
/Iffy{+ lji0f':d/0fd\ .. cyf;gd\ . s'zflbGofbfo ç
cB]x]Toflb b]zsfnf} ;+:d[To cd'suf]qf0ffd\
143
c:dGdftfdxk|dftfdxj[4k|dftfdxfgfdd'sfd'sfd'szd{0ff+
oyfof]UoŔ;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
k'?/jfb{gfdljZj]b]jfk"j{sf0ffd\
cBst{JodftfdxPskfj{0f>f4d\ Ob+ sf}zdf;g+ jM :jfxf
. ttf]˜k;Jo+ s[Tjf df]6sdfbfo
ç cB]x]Toflb b]zsfnf} ;+:d[To cd'suf]qf0ffd\
c:dGdftfdxk|dftfdxj[4k|dftfdxfgfdd'sfd'sfd'szd{0ff+
oyfof]UoŔ;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
cBst{JodftfdxPskfj{0f>f4] Ob+ df]6s¿kdf;g+ q]wf
ljeHo o'idEo+ :jwf ..
cy cfjfxgd\
ttM ;Jo]g c~hln+ aWjf ljZjfg\ b]jfg\ cfjfxloio]
cfjfxo . ojf+Zrfbfo
ç cB]x cd'suf]qf0ffd\
c:dGdftfdxk|dftfdxj[4k|dftfdxfgfdd'sfd'sfd'szd{0ff+
oyfof]UoŔ;kTgLsfgf+ j;'?b|flbTo:j¿kf0ff+
cBst{JodftfdxPskfj{0f>f4] >f4;DalGwgf]
ljZjfGb]jfGk'?/jf]dfb|jf]gfDg cfjfxloio] .. çcfjfxo
OTog'1ft] ॐववश्वोदोवमिः
शृणुिोर्हवम््ोिोऽअनिररऺोिऽउपद्यववष्ठ।िोऽअयन
र्जह्वमऽउिवम िजत्रमऽ द्यमच्स््नबहहमवर्र्मदिधवर््
।। गछछनिुर्हमर्मगम ववश्वोदवम र्हमबलमिः । िो
अत्र ववहहिमिः श्रमिोसमवधमनम र्वनिु िो ।। Olt
dGqfGkl7Tjf >f4b]z] ojfg ljls/]t\ . Olt k7Ggfjfxo]t\ ..
ttf]˜k;Jo]g c~hln+ aWjf lkt[gfjfxo]t\ .. ç cB]x

144
cd'suf]qfg:dGdftfdxk|dftfdxj[4k|dftfdxfg\
oyfof]Uo;kTgLsfg\ j;'?b|flbTo:j¿kfg\
cBst{JodtfdxPskfj{0f>f4] cfjfxloio] .. ç cfjfxo
OTog'1ft] . ॐ उर्निस्त्वमतनधीर्ह्ुर्नििः
सथर्धीर्हह। उर्न्नुर्िऽ वह वपिृन्
हववर्ोऽअिवो।।OltdGq]0ffjf≈o .
ॐअपहिमऽअसुरमरऺमससिोददर्दिः। Olt dGq]0f
ltnfg\ ljsLo{ ॐिनिुनिः वपिरिः
समोम्म्िमसमोयनष्ष्वमिमिः पथथथर्द्दोमविमनैिः ।अच्स््न्
िज्ञोस्वधिमर्दनिमोधधब्ब्रुवनिुिोवनत्वस्म््मन् ।। Olt
dGq+ k7]t\ .. cy x:tf3{M
;Jo]g ljZj]b]jfa|f≈d0f+ k[R5]t\ .. x:tf3{kfqdx+ sl/io] .
çs'?ij
OTog'1ftM ;g\ k'6sd]s+ cu|] s[Tjf ..
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिमप्िसवऽउत्पुनम
म्म्िच्छछद्द्रोण पववत्रोणसूर्यिमस्िरच्श्म््थर् । िस्ि
िो पववत्रपूिस्ि ित्कमर्िः पुनोिछछकोिर्् ।। Olt
kljq+ lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो।
र्ंर्यिमोररर्स्रवनिुन।।

145
OltdGq]0f hn+ bBft\ . ॐ तिलमोसस समोर्दैवत्िमो
गमोसवमो दोवतनथर्मििः । ित्नर्त्तद्भिः पृक्तिः स्वधिम
वपिृाँल्लमोकमन् पृणमहहनिः ।। Olt dGq]0f ltnfg\ lIfk]t\ .
ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर््।
ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर््। Olt dGq]0f

uGw+ lIfk]t\ ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि।


अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी ।। Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रम
द्धणरूपर्स्श्श्वनमव्व्िमिर््।
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मण–
सिमलमोकम््ऽइर्मण।।OltdGq]0f k'ik+ lIfk]t\ . ç
x:tf3{kfq+ ;DkÌd\ . ç ;';DkÌd\ ..
x:tf3{kfqd'Tyfkofld . ç pTyfko:j .. ç gdf]
gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ kljq+ s[Tjf
blIf0fs/]0f x:tf3{kfqd'v+ lkwfo
ॐिमददव्िमऽपिःपिसम
सम्बर्ूवुिममऽअनिररऺमऽउि–पमथथमवीिममिः।

146
हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+
hndledGœo s'zojhnfGofbfo
..çcB]xfd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dft
fdxfgfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ff+ cBst{JodftfdxPskfj{0f>f4]
>f4;DalGwgf] ljZj]b]jfM k'?/jfb|{jgfdfg Pif x:tf3f]{
jM :jfxf .. Olt a|f≈d0fs/] c£o{+ bBft\ . c£o]{ k'gM
k|To3{d:t' ljk|s/:y+ ;k'ik+ kljqd3{kfq] w[Tjf
tb3{kfq+ e"df} w[Tjf c3{kfq:yhn]g tRrIf'l/lt
dGq]0f rIf'M:kz{M sfo{M ..
ॐिच्चऺुद्दोमवहहिम्पुरस्िमछुक्रर्ुच्चरि्।
पश्िोर्र्रदर्िश्चञ्जवोर्र्रदर्िᳯशृणुिमर्र्रदर्
दम्िब्ब्रवमर्र्रदर्िर्दीनमस्िमर्र्रदर्िम्भूिश्च्च
र्रदर्िमि्
ttf] ljZj]Eof] b]j]Eof] blIf0fkfZj]{ pQfgd]j :yfko]t\ . tb'kl/
s'zqoGbBft\ .. ttf]›k;Jo]g x:tf3{kfqfdx+ sl/io] .Olt lkt[a|f≈d0f+
k[R5]t\.
ç s'?ij]Tog'1ftM ;g\ :jfu|] k'6sqodfbfo t]if' k'6sqo]if'
ॐपववत्रोस्त्थमोिैष्ष्णव्व्िमसवविुिम प्िसवऽउत्पुनमम्म्िच्छछद्द्रो
ण पववत्रोणसूर्यिमस्िरच्श्म््थर् । िस्ि िो पववत्रपूिस्ि
ित्कमर्िः पुनोिछछकोिर्् ।। Olt kljq+ lIfk]t\ ..
ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन।। OltdGq]0f hn+ bBft\ .

147
ॐतिलमोसस समोर्दैवत्िमो गमोसवमो दोवतनथर्मििः । ित्नर्त्तद्भिः
पृक्तिः स्वधिम वपिृाँल्लमोकमन् पृणमहहनिः ।। Olt dGq]0f ltnfg\
lIfk]t\ .

ॐगनधद्वमरमन् दुरमधर्मं तनत्िपुष्टमं करीवर्णीर्् ।


ईश्वरीं सवमर्ूिमनमं िमथर्हमोपह्विो शश्रिर्् ।। Olt
dGq]0f uGw+ lIfk]t\ .
ॐअऺन्नर्ीर्दनिह्वच्प्ििमऽअधूर्ि।
अस्िमोर्िस्वर्मनवमोहिप्िमनववष्ठ्ठिम
र्िीिमोजमच्न्न्वद्रिोहरी ।। Olt dGq]0ff˜Iftfg\ lIfk]t\ .
ॐश्रीश्चिोलक्ष्ीश्चपत्न्िमवहमोरमत्रोपमश्श्वोमनऺत्रमद्धणरूपर्स्श्श्वनम
व्व्िमिर्् ।
इष्ष्णथन्नर्मणमर्ुम््ऽइर्मणसिमलमोकम््ऽइर्मण।।OltdGq]0f
k'ik+ lIfk]t\ . ç x:tf3{kfq+ ;DkÌd\ . ç ;';DkÌd\ ..
x:tf3{kfqd'Tyfkofld . ç pTyfko:j .. ç gdf]
gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+ kljq+ s[Tjf
blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ॐिमददव्िमऽपिः
पिसम सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः।
हहरण्िवणममिद्धज्ञिम–स्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+

148
hndledGœo ltnhndf]6sdfbfo .. €
cB]xfd's;uf]qf:dTdftfdx cd's zd{g\ oyfof]Uo
;kTgLs j;':j¿k cBst{JodftfdxPskfj{0f>f4]] Pif
x:tf3{:t] :jwf .. Olt a|f≈d0fx:t] c£o{+ bBft\ . c3]{ k'gM
k|To3{d:t' Olt ljk|s/] hn+ bTjf s/:ykljqd3{kfq]
lgwfo tTkfq+ :yfko]t\ .. ttf] lktfdx\o3{kfq+ jfdx:t]
w[Tjf ç gdf] gf/fo0ffo Olt dGq]0f ljk|s/] pQ/fu|+
k'ik;lxt+ kljq+ w[Tjf . blIf0fs/]0f x:tf3{kfqd'v+ lkwfo ..

ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।। OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. ç cB]xfd's;uf]qf:dTk|dftfdx cd's
zd{g\ oyfof]Uo ;kTgLs ?b|:j¿k
cBst{JodftfdxPskfj{0f>f4]] Pif x:tf3{:t] :jwf .. Olt
a|f≈d0fs/] c£o{+ bBft\ . c3]{ k'gM k|To3{d:t' Olt ljk|s/] hn+
bTjf s/:ykljqd3{kfq] lgwfo tTkfq+ :yfko]t\ .. ttM
k|lktfdx\o3{kfq+ jfdx:t] w[Tjf ç gdf] gf/fo0ffo Olt
dGq]0f ljk|s/] pQ/fu|+ k'ik;lxt+ kljq+ w[Tjf blIf0fs/]0f
x:tf3{kfqd'v+ lkwfo ..
ॐिमददव्िमऽपिः पिसम
सम्बर्ूवुिममऽअनिररऺमऽउिपमथमवीिममिः
।हहरण्िवणममिद्धज्ञिस्िमनऽपिः शर्वमिः
र्स्िमोनमसुहवमर्वनिु।।
OltdGq]0ff3{kfq:y+ hndledGœo
ltnhndf]6sdfbfo .. ç cB]xfd's;uf]qf:dTj[4k|dftfdx
149
cd's zd{g\ oyfof]Uo ;kTgLs cflbTo:j¿k
cBst{JodftfdxPskfj{0f>f4]] Pif x:tf3{:t] :jwf .. Olt
a|f≈d0fs/] c£o{+ bBft\ . c3]{ k'gM k|To3{d:t' Olt ljk|s/] hn+
bTjf s/:ykljqd3{kfq] lgwfo tTkfq+ :yfko]t\ .. ttM
j[4k|dftfd≈of3{kfq:yhnflbs+ k|dftfd≈of3{kfq] w[Tjf tb'eo+
dftfdXof3{kfq] s[Tjf =======tt\ kZrft\ ;Jo+ s[Tjf
tq:yhn]g c3{kfq]w[Tjftb3{kfq+ e"df} w[TjfŔc3{kfq:yhn]g
tR5'l/lt dGq]0f rIf'M:kz{M sfo{M .. ttf] ck;Jo]g lkt[låh:o
jfdefu] lkt[EoM :yfgdl;lt Go"Ah+ s'of{t\ .. tb'kl/ s'zqo+
bBft\ . be{TofuM ..
cy cr{gdk{0f~r
;Jo]g € cr{loio] Olt ljZj]b]jfa|f≈d0f+ k[R5]t\ .
ç cr{o OTo'Qm]
hnrGbgk'ikfIftw"kbLkb|JotfDa"no1f]kjLtj:qflble
/EoRo{ a|f≈d0ffo ltns+ bTjf w"k+ bLk+ r sf/o]t\ .
ttM s'zflbsdfbfo
çcB]xfd's;uf]qf0ffd:dGdftfdxk|dftfdxj[4k|dftf
dxfgfdd'sfd'sfd'szd{0ff+ oyfof]Uo;kTgLsfgf+
j;'?b|flbTo:j¿kf0ffd\
cBst{JodftfdxPskfj{0f>f4]] >f4;DalGwgf]
ljZj]b]jf k'?/jfb|{jgfdfg PtfGor{gflg cq
uGwk'ikfIftw"kbLkg}j]BtfDa"no1f]kjLtf]kfogjf;f+l;
jM :jfxf .. Olt pT;[h]t\ . ttf]˜k;Jo]g lkt[a|f≈d0f+
k[R5]t\ ç cr{loio] Olt ç cr{o OTo'Qm] ;lt cq
uGwflble/EoRo{ a|f≈d0ffo ltns+ bTjf w"k+ bLk+ r
sf/o]t\ . df]6sflbsdfbfo ç cB]x cd'suf]qf
c:dGdft[lktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kf cBst{Jo–
dxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]

150
Ptflg cr{gflg cq
uGwk'ikfIftw"kbLkg}j]BtfDa"no1f]kjLt
pkfogjf;f+l; q]wf ljeHo o'idEo+ :jwf .. Olt
pT;[h]t\ . ;Jo]g ljZj]b]jfa|f≈d0fx:t] € cr{gljw]M
;j{+ kl/k"0f{d:t' Olt hn+ bBft\ . çc:t' Olt pQm]
;lt
cy rt'isf]0fd08nlgdf{0fd\
;Jo]g}j a|f≈d0fef]hg:yfg] rt'lb{If' cf;g;lxt+
rt'isf]0fd08n+ ljwfo ..
ॐिथम चक्रमिुधमो ववष्णुस्त्रैलमोक्यं परररऺति ।

एवं र्ण्डलर्ष््ैिि् सवमर्ूिमतन रऺिु ।। Olt dGq]0f


e:dgf hn]g gLjf/r"0f]{g jf cf;g;lxt+ rt'isf]0fd08n+
ljwfo .. ck;Jo]g lkta|f≈d0fx:t] € cr{gljw]M
;j{+kl/k"0f{d:t' Olt hn+ bBft\ ç c:t' Olt k|ltjrgd\ .
ck;Jo]g}j
ॐिथम चक्रमिुधमो ववष्णुस्त्रैलमोक्यं परररऺति । एवं
र्ण्डलर्ष््ैिि् सवमर्ूिमतन रऺिु ।। Olt dGq]0f
lkt[a|f≈d0fef]hg:yfg] rt'lb{Ijf;g;lxt+ rt'isf]0fd08n+
ljwfo s'of{t\ . Olt a|f≈d0fk"hgd\ .

cy cUgf}s/0fd\
blIf0ffled'vf] e"Tjf jfdhfg' kftloTjf k'6sfbf}
;3[tdÌ+ s[Tjfॐ अनमकरणर्हं कररष्िो] Olt lkt[a|f≈d0f+ k[R5]t\
. ॐकुरूष्व OTog'1ftM ;g\ lkta|f≈d0fs/] hnkfq] jf h'x'oft\ ..
ॐअनिो कव्िवमहनमि स्वमहम इदं अनिो कव्िवमहनमि न

151
र्र् । ॐसमोर्मि वपिृर्िो स्वमहम इदं समोर्मि वपिृर्िो न
र्र्। Olt h'x'oft\ x'tz]iffÌ+ lkt[a|f≈d0fef]hgkfq] k|lIfk]t\ .
cy e":jfldg]˜Ìbfgd\
ltn3[tdw'hno'tdÌ+ df]6sflb;lxtdfbfo blIf0ffled"vf]
e"Tjf
çcB]xfd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfd'sfd'sb]
jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ffd\ cBst{JoŔ
dxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]
ObdÌ+ ;hnd]tb\e":jfldlkt[Eof] gdM Olt pT;[h]t\ .
cyfÌ;ÍNkM
ttM ;Jo+ s[Tjf ljZjfg\ b]jfg\ Wofog\ .. ;f]k:s/+
ojhno'td\ cÌd'kgLo dw'gfle3fo{
Ch'x:tfEofdÌkfqdfnEo jfds/f]kl/ blIf0fs/+ s[Tjf
hklt . ॐपृथथवी िो पमत्रं द्य मरवपधमनं ब्रमह्मणस्िर्ुखो
अर्ृिो अर्ृिं जुहमोथर् स्वमहम । ॐइदं ववष्णुववमचक्रर्ो त्रोधम
तनदधो पदर्् । सर्ूढर्स्िपम  सुरो स्वमहम ।।
ॐववष्णमोकव्िथर्दं रऺर्दीिर्् । Olt j}i0fJor{Tjf tt
ObdÌd\ OToÌ], Odf cfkM Olt hn], Ob+ cfHo+ Olt 3[t],
Ob+ xljl/lt k'g/Ì] PtfGo'ks/0fflg Olt qmd]0ff˜Ìhn3[t]if'
ljk|blIf0ff+u'i7+ lgj]Zo .. ॐिवमोसस िविमस््द्द्वोर्मो
िविमरमिीिः OltdGq]0f ojfg\ cÌf]kl/tf] ljsLo{
s'zojhnfGofbfo jfdx:tf+u'No+u'i7}M qmd]0ffÌdkZr k[i6\jf
ç
cB]xfd'suf]qf0ffd:dGdft[lktfdxLk|lktfdxLgfdd'sfd'sfd'
sŔb]jLgf+ oyfof]Uo;kltsfgf+ j;'?b|flbTo:j¿kf0ff+

152
>f4;DalGwEof] ljZjEof] b]j]Eof] k'?/jf]dfb|{jf]
gfdEof]˜Bst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{
0fŔ>f4]] ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+ kl/j]Iodf0f+
rfIfot[lKtx]tf]j{M :jfxf Olt a|f≈d0fs/] s'zflbs+ pT;[h]t\ .
ttf]˜k;Jo]g ;f]k:s/+ ltnhno'td\ cÌd'kgLo
dw'gfle3fo{ cwf]d'vfEof+ Jo:tfEof+ kfl0fEofdÌkfqdfnEo
blIf0fx:tf]kl/ jfdx:t+ s[Tjf hklt . ॐ ॐपृथथवी िो
पमत्रं द्य मरवपधमनं ब्रमह्मणस्िर्ुखो अर्ृिो अर्ृिं
जुहमोथर् स्वमहम । ॐइदं ववष्णुववमचक्रर्ो त्रोधम तनदधो
पदर्् । सर्ूढर्स्िपम  सुरो स्वमहम ।।
ॐववष्णमोकव्िथर्दं रऺर्दीिर्् । Olt j}i0fJor{Tjf tt
ObdÌd\ OToÌ], Odf cfkM Olt hn], Ob+ cfHo+ Olt 3[t],
Ob+ xljl/lt k'g/Ì] PtfGo'ks/0fflg Olt qmd]0ff˜Ìhn3[t]if'
ljk|blIf0ff+u'i7+ lgj]Zo ..
ॐअपहिमऽअसुरमरऺमससिोददर्दिः।OltdGq]0f ltnfg\ cÌ+
kl/tM ljsLo{ df]6sfbLGofbfo jfdx:tf+u'i7f+u'lnleM
qmd]0ffÌdkZr k[i6\jf ç cB]xfd'suf]qf:dGdft[Ŕ
lktfdxLk|lktfdxLEof]˜d'sfd'sfd'sb]jLEof]
oyfof]Uo;kltsfEof]
j;'?b|flbTo]:j¿kfEof]˜Bst{Jodxfnok/kIffGt/utfljwjfd
ft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+ kl/lji6+
kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] q]wf ljeHo o'idEo+ :jwf .
ç
cB]xfd'suf]qf:dGdft[lktfdxLk|lktfdxLEof]˜d'sfd'sfd'sb]jL
Eof] oyfof]Uo;kltsfEof]
j;'?b|flbTo]:j¿kfEof]˜Bst{JodxfnoŔ
k/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+
153
;f]k:s/+ kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] q]wf
ljeHo o'idEo+ :jwf . k[yss/0fkIf]ŕ çcB]xfd'suf]qfo}
c:dGdfq] cd'sgfdb]Jo} j;':j?kfo}
cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+
kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf .
çcB]xfd'suf]qfo} c:dlTktfdo} cd'sgfdb]Jo} ;kltsfo}
?b|:j?kfo} cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf .
çcB]xfd'suf]qfo} c:dTk|lktfdo} cd'sgfdb]Jo}
cflbTo:j?kfo} cBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjDo}skfj{0f>f4]] ObdÌ+ ;hn+ ;f]k:s/+
kl/lji6+ kl/j]Iodf0f+ rfIføot[lKtx]tf]:t] :jwf . Olt
lkt[a|f≈d0fs/] df]6s+ bBft\ . ttM ;Jo]g b]ja|f≈d0fs/]if'
ejGtM k|zoGt' OTofkf]zfg+ bBft\ . ck;Jo]g
lkt[a|f≈d0fs/]if' ejGtM k|fzoGt' OTofkf]zfg+ bBft\ . ttM
;Jo]g >f4stf{ s'zf]kl/ ljzg\
ॐर्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः।र्मधवीन्नमिः
सनत्वमोर्धीिः ।। ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव रजिः।
र्धुद्यमरस्िुनिः वपिम।।
ॐर्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः।
र्मधवीग्गममवमोर्वनिुनिः।। çdw' çdw' çdw' ..
ॐअन्नहीनं वक्रिमहीनं ववधधहीनं च िद्भवोि्।

154
ित्सवमर्च्छछद्रर्स्िु श्रीर्मस्करस्ि िसमदििः ।।
ॐनर्स्िुभ्िं ववरूपमऺ नर्स्िो नोकचऺुर्ो ।
नर्िः वपनमकस्िमि वज्रहस्िमि वै नर्िः ।। Olt k7]t\
oyf;'v+ h'ifWjldlt k|ltjrgd\ . tt:t] a|f≈d0ff df}lggf]
e"Tjf e'~hL/g\, x:t;+1of r eIf+ k|fy{o]o"M ..
cy ufoqLhkM lkt[;"Qmk7g~r
ttM ;Jofx[ltsf+ ufoqL+ hlkTjf
ॐ र्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः । र्मधवीन्नमिः
सनत्वमोर्धीिः ।। ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव रजिः।
र्धुद्यमरस्िुनिः वपिम ।।
ॐर्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः।
र्मधवीग्गममवमोर्वनिुनिः।। çdw' çdw' çdw' ..
tTkZrft\ lkt[;"Qm+ r k7]t\ . a|f≈d0ff oq oq]R5f]knEot]
tQbfTds+ oR5g\ dGb+ dGb+ ef]ho]t\ .
cy ljls/f;gd\
ttM lktfd≈oÌkfq;lÌwf} cf:t[tblIf0ffu|s'zqofof+ e"df}
ljls/f;gd\ bBft\ .
dGqMअसंस्कृििर्ीिमनमं त्िमयगनमं कुलिमोवर्िमर््।
उच्छछष्टर्मगधोिमनमं दर्ोमर्ु वववकरमसनर्् ।। Olt
cf:t[ts'zf]kl/ df]6sd'T;[h]t\ .
cy ljls/bfgd\
;ltn3[tdÌdfbfo hn]gfKnfJo df]6s~rfbfo
अयनदग्धमश्च िो जीवम िोप्िदग्धम कुलो र्र् ।

155
र्ुर्म दिोन िृप्िनिु िृप्तम िमनिु परमं गतिर्् ।। Olt
dGq]0f cf:t[ts'zf]kl/ tbÌ+ ljsL/]t\ .. ttM s'zfg\
kl/ToHo x:tf} kfbf} k|IffNo ;Jo]g lå/frDo xl/+ :d/]t\ .
ufoqL+ hlkTjf dw'jft]lt Cr+ k7]t\ .
ॐ र्धुिमिमऽऋिमििोर्धुऺरच्निससनधविः । र्मधवीन्नमिः
सनत्वमोर्धीिः ।। ॐ र्धुनक्तर्ुिमोर्समोर्धुर्त्पमथथमव
रजिः। र्धुद्यमरस्िुनिः वपिम ।।
ॐ र्धुर्मन्नमोिनस्पतिम््मधुर्माँऽअस्िुसूिमिः ।
र्मधवीग्गममवमोर्वनिुनिः।। çdw' çdw' çdw' ..
cy k|Tokf]zfgd\
ttf] a|f≈d0f+ t[Kt+ 1fTjf €hnu08"ifldb+ t] Olt
ljZj]b]jfa|f≈d0ffo k|Tofkf]zfg+ bTjf ck;Jo]g
lkt[a|f≈d0ffo hnu08"ifldb+ t] k|Tofkf]zfg+ bBft\ .
ttf] ljZj]b]jfa|f≈d0f+ k|lt k|ZgM € t[KtfM :yM
çt[KtfM :dM Olt k|ltjrgd\ .. z]ifdÌ+ ls+ lj|motfd\
.. Oi6}M ;x e'Hotfd\ Olt k|ltjrgd\ . ç
lk08bfgdx+ sl/io] Olt peoq k[R5]t\ . ç s'?ij]lt
k|ltjrgd\ .
cy lkl08sflgdf{0f+ ;+:sf/Zr
ttM lk08bfgfy{ x:tldtf+ rt'/+u'nf]lR5«tf+ ;}stflbsf+
blIf0fKnjf+ lkl08sf+ lgdf{o tb'kl/ cfbf} /]vfs/0fd\ ..
kZrfb+uf/e|d0fd\ .
ॐ िोरूपमद्धणितिर्ुञ्चर्मनमऽअसुरमिः सनििः स्वधिम चरच्नि ।

परमपुरमो तनपुरमो िो र्रनत्ियनष्ट्वमाँल्लमोकमत्त्िणुदमत्त्िस््मि् ।। Olt

156
dGq]0ffËf/+ e|fdloTjf blIf0f:of+ lIfk]t\ . ttM lkl08sfofdWo]
jfd]0f kl0fgf be{lk~h'ln+ u[lxTjf blIf0fx:t] s[Tjf ;Jof]ku[xLTjf
blIf0fkfl0fgf ॐअपहिमऽअसुरमरऺमससिोददर्दिः। Olt dGq]0f
/]vf+ s[Tjf be{lk~h'lnd'Q/:of+ lIfk]t\ ..
cyfjg]hgd\
ttf] hn]g ॐर्न्नमोदोवीरथर्ष्ट्टिऽपमोर्वनिुपीििो ।
र्ंर्यिमोररर्स्रवनिुन Olt dGq]0f lkl08sfof+ bBft\ .. ttM ;Jo]g
ॐदोविमभ्ििः वपिृभ्िश्च र्हमिमोयगभ्ि एव च । नर्िः स्वमहमिै
स्वधमिै तनत्िर्ोव नर्मो नर्िः ।। Olt lqM k7]t\ .. ck;Jo+ s[Tjf
Ps+ k'6s+ jfdx:t] s[Tjf df]6sdfbfo . çcB]x cd'suf]qf
c:dGdft[[ŔlktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kf
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjdL Psfkfj{0f>f4]]
lk08:yfg] cqfjg] q]wf ljeHo o'idEo+ :jwf Olt
l5Ìd'ns'zf]kl/ cjg]hgflg bBft\ .
cy lk08bfgd\
ttM lk08flÌdf{o k|ydlk08~rfbfo jfdx:t]g
k'6sflb:yhndfbfo ç
cB]xfd'suf]q]˜:dTdft/d'sgfdb]lj j;':j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0
f>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf
Olt cjg]hgf]kl/ k|ydlk08+ bBft\ .
låtLolk08dfbfo jfdx:t] k'6sflb:yhndfbfo
€cB]xfd'suf]q]˜:dlTktfdlx cd'sgfdb]lj
oyfof]Uo;klts] ?b|:j¿k]
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0
f>f4]] PifM lk08f]˜d[t:j¿kf]˜Iføot[lKtx]tf]:t] :jwf
Olt cjg]hgf]kl/ låtLolk08+ bBft\ . k'gM
157
t[tLolk08dfbfo jfdx:t] k'6sflb:yhnfdfbfo ç
cB]xfd'suf]q]˜:dTk|lktfdlt cd'sgfdb]lj
oyfof]Uo;lkts] cflbTo:jk] cBst{Jo
dxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]
PifMlk08f]˜d[t:j?kf]˜Iføot[lKtx]tf]:t] :jwf Olt
cjg]hgf]kl/ t[tLocjg]hg:yfg]t[tLolk08+ bBft\ .
ttM cf:t[ts'zd"n]g ç n]kefue'h:t[KoGt' Olt
n]kefu+ lk08f]kl/ bTjf s/+ k|f]IfM be{Tofu+ s'of{t\ .
;Jo+ s[Tjf lå/frDo xl/+ :d/]t\ .
cy lkt[Wofogd\
ttM pTyfo k'ikflbGofbfo dfqflbGo'lbZo . ॐअत्र
र्मिरमो र्मदिधवं िथमर्मगर्मवृर्मिधवर्् Olt pQ/fled'vf]
e"Tjf k7]t\ Zjf;+ lgoDd ef:s/d"lt{g\ dfqflbGWofog\
ck;Jo+ s[Tjf blIf0ffjt]g{ blIf0ffled'vf] e"Tjf
ॐअर्ीर्दनिवपिरमो िथमर्मगर्मवृर्मयिर्ि Olt dGq]0f
k'ikflbsflg lk08]if' lIfk]t\ .
cy k|Tojg]hgd\
ttf]˜jg]hgkfq+ jfdx:t] s[Tjf df]6sflbGofbfo . €cB]x
cd'suf]qf c:dGdft[lktfdxLk|lktfd≈oM
cd'sfd'sfd'sgfdb]JoM oyfof]Uo;kltsfM
j;'?b|flbTo:j¿kf cBst{JodxfnoŔ
k/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]] Odflg
lk08k|Tojg]hgflg jM :jwf . ttf] lglj+ lj;|+:o ;Jo+
s[Tjf cfrDo xl/+ :d[Tjf ck;Jo+ s[Tjf dft[EoM
if8~hnLs/0fd\ ..
cy ;"qbfgd\

158
tt\kZrfb\ jfd]g kfl0fgf w[t+ ;"q+ blIf0f]gfbfoŕ ॐ नर्मोविः
वपिरमोरसमिनर्मोविः वपिरमोर्मोर्मिनर्मोविः वपिरमोजीवमिनर्मोविः
वपिरिः स्वधमिैनर्मोविः वपिरमोघमोरमिनर्मोविः वपिरमोर्निवोनर्मोविः
वपिरिः वपिरमोनर्मोवमोगृहमन्निः वपिरमोदिसिमोविः वपिरमोदिसिमोविः
वपिरमोदोष््ैिद्व वपिरमोिमसऽधि ।।
Olt dGq+ kl7Tjf dft[g{d:s[To k|To]slk08f]kl/ ;"q+ bBft\ .
cylk08k"hgdk{0f~r
ttM j|md]0f lk08fg\ uGwflbleM ;Dk"Ho w"kbLkf} r sf/o]t\ .
df]6sflbGofbfoŕ ç cB]x cd'suf]qf
c:dGdft[lktfdxLk|lktfd≈oM cd'sfd'sfd'sgfdb]Jof]
oyfof]Uo;kltsf j;'?b|flbTo:j¿kfM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]
Ptflg lk08fr{gflg cq
;"quGwk'ikfIftw"kbLkg}j]BtfDa'no1f]kjLt pkfogjf;f+l; q]wf
ljeHo o'idEo+ :jwf .. Olt uGwflbsd'T;[h]t\ ..
cy hnk'ikflbbfgd\
ttM ;Jo]g ljZj]b]jfa|f≈d0fs/of]M ç lzjf cfkM ;Gt' Olt
hnd\ . ç ;f}dg:od:t' Olt k'ikd\ . ç cIft+ rfl/i6d:t'
Olt t08'nfg\
-ojfg\_ k|To]s+ bBft\ .. ttf]˜k;Jo]g lkt[a|f≈d0fs/of]M €
lzjfcfkM ;Gt' Olt hnd\ . ç ;f}dg:od:t' Olt k'ikd\ . ç
cIft+ rfl/i6d:t' Olt t08'nfg\ - ltnfg\_ k|To]s+ bBft\ ..
cy k|fy{gf
;Jo]gf~hln+ aWjf k"jf{led'vf] e"Tjf k7]t\ ŕ
ckf+ dWo] l:ytf b]jfM ;j{dK;' k|ltli7td\ .
a|f≈d0f:o s/] Go:tfM lzjf cfkf] ejGt' d] .
nIdLj{;lt k'ik]if' nIdLj{;lt k'is/] .
nIdLj{;lt uf]i7]if' ;f}dg:o+ bbft' d] ..
159
cIft+ rf:t' d] k'0o+ zflGtM k'li6w[{lt:tyf .
oBR5]«o:s/+ nf]s] tQb:t' ;bf dd ..

cyfleif]rgd\
tt sd{kfqf]bs+ s'z}u{[lxTjf k|ltdGq+ kl7Tjf
:jlz/:olelif~r]t\ .. ç c:dTs'n]bL3{dfo'/:t' .. ç
zflGt/:t' ç k'li6/:t' ç j[l4/:t' ç oR5]«o:tb:t' ç
oTkfk+ tTk|ltxtd:t' Olt e"df} .. ç låkbrt'ikb]EoM
zflGte{jt' .. ttf]˜k;Jo]g .. lk08z]iffÌ+ lk08;dLk]
ljls/]t\ .
cyfIføof]bsbfgd\
u+ufhn+ jfdx:t] k'6sfbf} u[lxTjf df]6sflbGofbfo ç
cB]xfd'suf]qf0ffd:dGdft[lktfdxLk|lktfdLgfd'sfd'sfd'sg
fdŔb]jLgf+ oyfof]Uo;kltsfgf+
j;'?b|flbTo¿kf0ffdBst{JoŔ
dxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0f>f4]]
bQ}tbÌkfŔgflbsdIfod:t' Olt lk08]if' cIfof]bs+ bBft\ ..
;Jog}j s[tf~hlne"{Tjf . ç c3f]/fM dft/M ;Gt' Olt
k[R5]t\ . ç;Gt' Olt k|ltjrgd\ .
cyflzifMk|fy{gf
ç uf]qÌf] jw{tfd\ ç j4{tfldlt k|ltjrgd\ . ç
bftf/f] gf]lej4{Gtfd\ . ç j4{Gtfd\ . ç j]bfM ;Gtlt/]j r
. ç ;Gt' . ç >4f r gf] df Joudt\ . ç df uft\ . ç
ax'b]o+ r gf]˜:t' . € c:t' . € cÌ+ r gf] ax' ej]t\ .
ç ejt' . çcltly+Zr ne]dlx . ç neWjd\ . ç
oflrtf/Zr gM ;Gt' . ç ;Gt' . ç df oflrid s~rg .
ç df ofr]yfM . ç Ptf ;Tof cflzifM ;Gt' . ç ;Gt' .
cy ltnss/0fd\

160
ttf] a|f≈d0fx:t]g ltns+ s'of{t\ . ॐ िं कमर्ं
कमर्ििो कमर्िः समोस््ै कमर्िः सर्ृद्ध्यिमर्् Olt dGq]0f .
cy :jwf]Rrf/0fd\
ttf]˜k;Jo]g ;kljqs'zfg\ Go'AhkfqfT;dfbfo
lk08f]kl/ lglIfKo ॐ स्वधमं वमचयिष्िो Olt
lkt[a|f≈d0f+ k[R5]t\ . ç jfRotfd\ Olt k|ltjrgfGt/+
l/Qmf~hlngf . ç cB]xfd'suf]qfEoM
c:dGdft[lktfdxLk|lktfdxLEoM
cd'sfd'sfd'sgfdb]jLEof] oyfof]Uo;kltsfEoM
cBst{Jodxfnok/kIffGt/utfljwjfdft[gjDo}skfj{0
f>f4]] ç :jwf]Rotfd\ . ç c:t' :jwf Olt
k|ltjrgd\ .
cy hnwf/f kof]wf/fbfgd\ r
ttM ko;flb;lxt+ k'6s+ jfdx:t] s[Tjf
ॐउजंवहच्निरर्ृिङ्घृिम्पििःकीलमलम्पररस्रुिर््।
स्वधमस्त्थिपमििर्ोवपिृन् । dGq]0f ;kljqs'zf]kl/ blIfu|fg\ kof]wf/fGf\ bBft\ .
cy a|f≈d0f+ k|ltk|ZgM lk08f]Tyfkg+ r
ttM lk08fM ;DkÌfM Olt a|f≈d0f+ k[R5]t\ ç ;';DkÌfM Olt
k|ltjrgd\ . ç lk08fg\ pTyfkofld çpTyfko:j Olt
k|ltjrgd\ . OTog'1ftM ;g\ ;Jo]g gdL|e"o lk08fÌf3|fo
ck;Jo]g pTyfko]t\ . lk08fwf/s'zfg'Nd's+ r jGxf} lIfk]t\ .
cy lkl08sfof+ z+vrqmn]vgd\ k"hg~r
ttM ;Jo]g lk08sfof+ z+v+ rj|m+ r lnv]t\ . ç z+vfo gdM
çrj|mfogdM Olt oj}M z+v+ rj|m+ r k"hloTjf ck;Jo+ s[Tjf
uof+ :d/]t\ . ॐ गिमिमं वपिृरूपोणस्विर्ोव जनमदमनिः । िं
ृष्ट्वम पुण्डरीकमऺं र्ुछििो च ऋणत्रिमि् ।। OltdGq]0f lk08fg\
lkl08sf]kl/ lgwfo Pled{Gq}M k"ho]t\ .
161
cy j;Gtflb k"hf
;Jo]g ॐ वसनिमि नर्स्िुभ्िं ग्रीष््मि च नर्मो नर्िः ।
वर्ममभ्िश्च र्रत्संज्ञऋिवो च नर्मो नर्िः ।
होर्निमि नर्स्िुभ्िं नर्स्िो शर्शर्रमि च ।
र्मससंवत्सरो भ्िश्च ददवसोभ्िमो नर्मो नर्िः ।।
;Jo]g}j
ljZj]b]jf3{kfq+ ;rfNo çck;Jo]g dfqf3{kfqf0o'QfgLs[To
;Jo]g blIf0ff+ bBft\ .

cy blIf0ffbfgd\
s'zojhnblIf0ffb|JodfbfoçcB]xfd'suf]qf0ffd\
c:dGdftŔ[lktfdxLk|lktfdLgfdd'sfd'sfd'sgfdb]jLgf+
oyfof]Uo;kltsfgf+
j;'?b|flbTo:j¿kf0ffdBst{Jodxfnok/kIffGt/utfljwjf
dft[gjDo}skfj{0f>f4]] >f4;+alGwgf+ ljZj]iff+ b]jfgf+
j}Zob]ljsŔ>f4k|lti7fl;4oy{d\ Odf+ blIf0ff+ lx/0od\
clUgb}jt+ tGd"Nof]kslNkt+ b|Jo+ jf cd'suf]qfofd'szd{0f]
a|f≈d0ffo t'Eodx+ ;+k|bb] Olt a|f≈d0fs/] pT;[h]t\ .
;Jo]g}j s'zflbsblIf0ffb|Jodfbfo çcB]xfd'suf]qf0ffd\
c:dGdft[ŔlktfdxLk|lktfdLgfd'sfd'sfd'sgfdb]jLgf+
oyfof]Uo;kltsfgf+
j;'?b|flbTo:j¿kf0ffdBst{Jodxfnok/kIffGt/utfljwjf
dft[gjDo}skfj{0f>f4]] >f4;+alGwgf+ ljZj]iff+ b]jfgf+
j}Zob]ljsŔ>f4k|lti7f;f+utfl;4oy{+ Odf+ blIf0ff+ lx/0od\
clUgb}jt+ tfd|v08d\ cflbTob}jt+ /htv08+ rGb|b}jt+
k|rlntJofjxfl/sb|Jo+ jg:kltb}jt+ lji0f'b}jt+ jf
oyfgfduf]qfo oyfgfdzd{0f] a|f≈d0ffo t'Eodx+ ;+k|bb]

162
tT;Ì dd Olt pT;[h]t\ . k'gh{nltns'zdfbfo . ç
cB]xfd'suf]qf0ffd\
c:dGdft[lktfdxLk|lktfdLgfd'sfd'sfd'sgfdb]jLgf+
oyfof]UoŔ;kltsfgf+
j;'?b|flbTo:j¿kf0ffdBst{Jodxfnok/kIffGt/ut
cljwjfdft[gjDo}skfj{0f>f4]] >f4;+alGwgf+ ljZj]iff+ b]jfgf+
j}Zob]ljs>f4k|lti7f;f+utfl;4oy{+ Go"gfltl/Qmkl/k"0ff{y{+
o2]odÌkfgflbs+ b|Jo+ Odf+ e"o;L;+1sf+ blIf0ff+ lx/0od\
clUgb}jt+ tfd|v08d\ cflbTob}jt+ /htv08+ rGb|b}jt+
k|rlntJofjxfl/sb|Jo+ jg:kltb}jt+ lji0f'b}jt+ jf
gfgfgfduf]q]Eof] gfgfgfdzd{Eof] a|f≈d0f]Eof] a|f≈d0fLEoM
sGofs'df/LEof] bLggfy]EoZr oyfefu+ ljeHo oyfof]Uo]g
oyfsfn]g blIf0ff+ bft'+ pT;[h]t\ .
cy lkt[lj;h{gd\
ck;Jo]g ॐ वमजोवमजोविवमर्जननमो] OltdGq]0f dfqfbLg\
lj;h{ot\ .

cy ljZj]b]jlj;h{gd\
ttM ;Jo]g ॐ पुरूरवमोर्मद्रमवमोनमर्मन Olt ljZj]b]jf
lj;h{gd\ ljZj]b]jfM lk|oGtfd\ Olt ljZj]b]jf lj;h{gd\ .
ॐर्मिमजस्िप्िसवमोजगम्म्िमदोर्ोद्यमवमपृथथवीहिश्वरूपो
र्मगनिमच्म्पिरमर्मिरमचमर्मसमोर्मोऽअर्ृिनत्वोनगम्म्िमि् ।।
Olt k7g\ ;LdfGt+ uR5]t\ .
त्रीनसर्ुद्रमनत्सर्सृपत्स्वगममनपमंपतिवृर्र्ऽइष्टकमनमर्् । पुरीर्ं
वसमनमिः सुकृिस्ि लमोको ित्र गछछ ित्र पूवोम परो िमिः ।
ॐर्ुञ्चनिुर्म र्पथ्िमदथमो वरूण्िमदुि । अथमोिर्स्ि

163
पड्वीर्मत्सवमस््मद्दोव वकच्ल्वर्मि् ।।
qLG;d'b|fG;d;[kT:juf{gkf+kltj[ife˜Oi6sfgfd\ k'/Lif+j;fgM
;'s[t:onf]s] tq uR5 oqk"j]{k/LtfM Olt kljqu|lGydf]rgd\ .
ttM ç b]jtfEolkt[EoZr dxfof]luEo Pj r . gdM:jfxfo}
:jwfo} lgTod]j gdf] gdM .. Olt lqM k7]t\ kl7Tjf
cy bLkfR5fbgd\ k|fy{gf r
ttf]˜k;Jo]g bLkdfR5fbgd\ . ;Jo]g x:tf}kfbf} kR5fNo
cfrDo ç oTs[t+ tT;'s[td:t' oÌs[t+ tt\ lji0ff]M k|;fbft\
a|f≈d0fjrgfTf\ ;j{+ kl/k"0f{d:t' . c:t' kl/k"0f{d\ .. ç k|dfbft\
s'j{tf+ sd{ k|Roj]tfWj/]if' r . :d/0ffb]j tlåi0ff]M ;Dk"0f{+
:oflblt >'ltM .. cfo'M k|hf+ wg+ ljBf+ :ju{df]If;'vflg r .
k|oR5Gt' tyf /fHo+ dft/M >f4tlk{tfM ..
cy sd{;dk{0fd\ cRo't:d/0f~r
ç sfo]g jfrf dg;]lGb|o}jf{ a'WofTdgf jf k|s[lt:jefjft\
. s/f]ld ob\ ot\ ;sn+ k/:d} gf/fo0ffo]lt ;dk{ofld .. o:o
:d[Tof r gfdf]STof hko1lqmoflbif' . Go"g+ ;Dk"0f{tf+ oflt ;Bf]
jGb] tdRo'td\ .. rt'le{Zr rt'leZr åfEof+ k~rle/]j r .
x"ot] r k'gåf{Eof+ ; d] lji0f'M k|l;bt' .. ç cRo'tfo gdM . ç
cRo'tfo gdM . ç cRo'tfo gdM . Olt cljwjfŔdft[gjdLŔ
>f4ljlwM ;dfKtM . z'ed\ ..

164
अथ रमर्स्िवरमजिमरम्भिः।।
अस्ि श्रीरमर्चनद्रस्िवरमजस्िमोत्रर्न्त्रस्ि सनत्कुर्मर ऋवर्िः श्रीरमर्मो
दोविम अनुष्ठुप्छनदिः सीिमबीजर्् हनुर्मन् र्थक्तिः श्रीरमर्िीत्िथोम जपो
ववतनिमोगिः ।। सूि उवमच।। सवमर्मस्त्रमथमित्त्वज्ञं व्िमसं
165
सत्िविीसुिर्् । धर्मपुत्रिः िहृष्टमत््म ित्िुवमच र्ुनीश्वरर्् ।।
िुधधधष्ठर उवमच।। र्गवनिमोयगनमं श्रोष्ठ सवमर्मस्त्रववर्मरद । वकं ित्त्वं
वकं परं जमप्िं वकं धिमनं र्ुथक्तसमधनर््।।२।। श्रमोिुथर्छछमथर् ित्सवं
ब्रुहह र्ो र्ुतनसिर् ।। वोदव्िमस उवमच।। धर्मरमज र्हमर्मग
शृणुवक्षिमथर् ित्त्वििः।।३।। ित्परं िद्गुणमिीिं िर्ज्जमोतिरर्लं शर्वर््।
िदोवपरर्ं ित्त्वं कैवल्िपदकमरणर््।।४।। श्रीरमर्ोतिपरं जमप्िं
िमरकंब्रह्मसंज्ञकर्् । ब्रह्महत्िमददपमपघ्नथर्ति वोदववदमो ववदुिः।।५।।
श्रीरमर् रमर्ोति जनम िो जपच्नि च सवमदम । िोर्मं र्ुथक्तश्च र्ुथक्तश्च
र्ववष्िति न संर्ििः।।६।। स्िवरमजं पुरम िमोक्तं नमरदोन च धीर्िम।
ित्सवं सम्िवक्षिमथर् हररधिमनपुरिःसरर््।।७।।िमपत्रिमयनर्र्नं
सवममघमघतनकृनिनर््। दमररद्र्यदिःखर्र्नं सवमसम्पत्करं
शर्वर््।।८।।ववज्ञमनफलदं ददव्िं र्मोऺैकफलसमधनर््। नर्स्कृत्ि
िवक्षिमथर् रमर्ं कृष्णं जगन्िर््।।९।। अिमोधिमनगरो रम्िो
रत्नर्ण्डपर्धिगो। स््रो त्कल्पिरमोर्ूमलो रत्नससंहमसनं
र्ुर्र््।।१०।।िन्धिोऽष्टदलं पद्मं नमनमरत्ननैश्च वोधष्टिर््। स््रो न्धिो
दमर्रथथं सहस्रमददत्ििोजसर््।।११।।
वपिुरङ्कगिंरमर्थर्नद्रनीलर्द्धणिर्र््। कमोर्लमङ्गंववर्मलमऺं
ववद्युद्वणममम्बरमवृिर््।।१२।।र्मनुकमोहटििीकमर्ं वकरीटो न
ववरमर्जिर््।रत्नग्रैवोिकोिूररत्नकुण्डलर्च्ण्डिर््।।१३।।। रत्नकङ्कर्ंजीरं

166
कहटसूत्रैरलं कृिर््। श्रीवत्सक मस्िुर्मोरस्कं
र्ुक्तमहमरमोपर्मोथर्िर््।।१४।। ददव्िरत्नसर्मिुक्तं र्ुदद्रकमथर्रलं कृिर््।
रमघवं हद्वर्ुजं बमलं रमर्मर्ीर्च्त्स््िमननर््।।१५।।
िुलसीकुनदर्नदमरपुष्पर्मल्िैरलं कृिर््।
कपूमरमगुरूकस्िूरीददव्िगनधमनुलोपनर्् ।।१६।। िमोगर्मस्त्रोष्वथर्रिं
िमोगोर्ं िमोगदमिकर््। सदमर्रिस मथर्तत्रर्त्रुघ्नैरूपर्मोथर्िर््।।१७।।
ववद्यमधरसुरमधीर्ससिगनधवमवकन्नरै िः। िमोगीनद्रैनममरदमद्यैश्च
स्िूिर्मनर्हतनमर्र््।।१८।। ववश्वमथर्त्रवससष्ठमददर्तनथर्िः
पररसोवविर््।।१९।। रमर्ं रघुवरं वीरं धनुवोमदववर्मरदर््। र्ङ्गलमििनं
दोवं रमर्ं रमर्जवलमोचनर््।।२०।।
सवमर्मस्त्रमथमित्वज्ञर्मननदकरसुनदरर््। कमर्ल्िमननदनं रमर्ंधनुबममणधरं
हररर््।।२१।। एवं सश्चञ्चंििच्नवष्णुं िर्ज्जमोतिरर्लं ववर्ुर््। िहृष्टर्मसमो
र्ूत्वम र्ुतनविमिः स नमरदिः।।२२।। सवमलमोकहहिमथममि िुष्टमव
रघुननदनर््। कृिमञ्जल पुटमोर्ूत्वम थचनििन्नद्भि
ु ं हररर््।।२३।। िदोकं
ित्परं तनत्िं िदननिं थचदमत््कर््। िदोकंव्िमपकं लमोको िद्रूपं
थचनििमम्िहर््।।२४।। ववज्ञमनहिुं ववर्लमििमऺं िज्ञमनरूपं
स्वसुखैकहोिुर््। श्रीरमर्चन्रंर्क हररर्मदददोवं परत्परं रमर्र्हं
र्जमथर्।।२५।। कववं पुरमणं पुरूर्ं पुरस्िमत्सनमिनं
िमोयगनर्ीशर्िमरर््। अणमोरणीिम सर्ननिवीिं िणोश्वरं रमर्र्स म
ददर्म।।२६।। नमरद उवमच।। नमरमिणं जगन्नमथर्मथर्रमर्ं
167
जगत्पतिर््। कववं पुरणं वमगीर्ं रमर्ं
दर्रथमत््जर््।।२७।।रमजरमजं रघुवरं क मर्ल्िमननदवधमनर््। र्गं
वरो ण्िं ववश्वरो र्ं रघुनमथं जगद्गुरुर््।।२८।। सत्िं सत्िवििं श्रोष्ठं
जमनकीवल्लर्ं ववर्ुर््। स मथर्तत्रपूवमजं र्मच्निं कमर्दं
कर्लो ऺणर््।।२९।। अमददत्िं रववर्ीर्मनं घृद्धणं सूिमर्नमर्िर््।
अमननदरूवपणं समम्िं रमघवं करुणमर्िर््।।३०।। जमर्दग्न्िं िपमोर्ूतिं
रमर्ं परर्ुधमररणर््। वमक्खपतिं वरदं वमछिं श्रीपतिं
पसऺवमहनर््।।३१।। श्रीर्मङ्गमधमररणं रमर्ं थचन्िमननदववग्रहर््।
हलधृच्ग्वष्णुर्ीर्मनं बलरमर्ं कृपमतनधधर््।।३२।। श्रीवल्लर्ं कृपमनमथं
जगन्मोहनर्छिुिर््। र्त्स्िकूर्मवरमहमददरूपधमररणर्व्ििर््।।३३।।
वमसुदोवं जगद्यमोतनर्नमददतनधनंहररर््। गमोववनदं गमोपतिं ववष्णुं
गमोपीजनर्नमोहरर््।।३४।। गमोगमोपमलपरीवमरं गमोपकनिमसर्मवृिर््।
ववद्युत्पुञ्जििीकमर्ं रमर्ं कृष्णं जगन्िर््।।३५।।
गमोगमोवपकमसर्मकीणं वोणुवमदनित्परर््। कमर्रूपं कलमवंिं
कमथर्नीकमर्दं ववर्ुर््।।३६।। र्न्थं र्थुरमनमथं र्मधवं
र्करधवजर््। श्रीधरं श्रीकरं श्रीर्ं श्रीतनवमसं परमत्परर््।।३७।।
र्ूिोर्ं र्ूपतिं र्द्रं ववर्ूतिं र्ूतिर्ूर्णर््। सवमदिःु खहरं वीरं
दुष्टदमनववैररणर््।।३८।। श्रीनृससंहं र्हमबमहुं र्हमनिं दीप्तिोजसर््।
थचदमननदर्िं तनत्िं िणवं र्जिमोतिरूवपणर््। र्क्तवििं पद्मनोत्रं

168
र्क्तमनमर्ीच्प्सििदर््।।४०।। क मर्ल्िोिंकलमर्ूतिं कमकुत्स्थं
कर्लमवििर््। ससंहमसनसर्मसीनं सत्िव्रिर्कल््र्र््।।४१।।
ववश्वमथर्त्रवििं दमनदं स्वदमरतनििव्रिर््। िज्ञोर्ं िज्ञपुरुर्ं
िज्ञपमलनित्परर््।।४२।। सत्िसनधं र्जिक्रमोधं र्रणमगिवत्सलर््।
सवमक्लोर्मपहरणं ववर्ीर्णवरिदर््।।४३।। दर्ग्रीवंहरं र मद्रं कोर्वं
कोशर्र्दमनर््। वमथलिर्थनं वीरं सुग्रीवोच्प्सिरमर्जिदर््।।४४।।
नरवमनरदोवैश्च सोवविं हनुर्च्त्ििर््। र्ुिं सूक्ष्परं र्मनिं िमरकं
ब्रह्मरूवपर््।।४५।। सवमर्ूिमत््र्ूिस्थं सवममधमरं सनमिनर््।
सवमकमरणमकिममरं तनदमनं िकृिोिः परर््।।४६।। तनरमर्िं तनरमर्मसं
तनरवद्यं तनरञ्जनर््। तनत्िमननदं तनरमकमरर्द्वैिं िर्सिः परर््।।४७।।
परमत्परिरं ित्त्वं सत्िमननदं थचदमत््कर््। र्नसम शर्रसम तनत्िं
िणर्मथर्रघूिर्र््।।४८।। सूिमर्ण्डलर्धिस्थं रमर्ं सीिमसर्च्नविर््।
नर्मथर् पुण्डरीकमऺर्र्ोिं गुरुित्परर््।।४९।। नर्मोस्िु वमसुदोवमि
र्जिमोतिर्मं पििो नर्िः। नर्मोस्िु रमर्दोवमि जगदमननदरूवपणो।।५०।।
नर्मो वोदमनितनष्ठमि िमोयगनो ब्रह्मवमददनो। र्मिमर्ितनरस्िमि
िपन्नजनसोववनो।।५१।। वनदमर्होर्होर्मनं चण्डकमोदण्डखण्डनर््।
जनकीहृदिमननदवधमनं रघुननदनर््।।५२।।
उत्फुल्लमर्लकमोर्लमोप्तलदलदश्िमर्मि रमर्मििो कमर्मि
िर्दमर्नमोहरगुण ग्रमर्मि रमर्मत््नो।।
िमोगमरूढर्ुनीनद्रर्मनससरमोहंसमि संसमरववधवंसमिस्फुरदमोजसो
169
रघुकुलमोिंसमि पुंसोनर्िः।।५३।। र्वमोद्भवं वोदववदमं
वररष्ठर्मददत्िचनद्रमनलसुिर्मवर््। सवममत््कं सवमजगत्स्वरूपं नर्मथर्
रमर्ं िर्सिः परस्िमि्।।५४।। तनरञ्जनं तनष्ितिर्ं तनरीहं
तनरमर्िंतनष्कलर्िपञ्चर््। तनत्िं ध्रुवं तनववमर्िस्वरूपं तनरनिरं
रमर्र्हं र्जमथर्।।५५।। र्वमस्ब्धपमोिं र्िमग्रजं िं र्क्तवििं
र्मनुकुलिदीपर््। र्ूितत्रनमथं र्ुवनमधधपं िं र्जमथर् रमर्ं र्वरमोग
वैद्यर््।।५६।। सवममधधपत्िं सर्रमङ्गधीरं सत्िं थचदमननदर्िस्वरूपर््।
सत्िं शर्वं र्मच्निर्िं र्रण्िं सनमिनं रमर्र्हं र्जमथर्।।५७।।
कमिं वक्रिमकमरणर्िर्ोिं कववं पुरमणं कर्लमििमऺर््। कुर्मरवोद्यं
करुणमर्िं िं कल्पद्रुर्ं रमर्र्हं र्जमथर्।।५८।।त्रैलमोक्यनमथं
सरसीरुहमऺं दिमतनधधं द्वनद्वववनमर्होिुर््। र्हमबलं वोदतनधधं सुरोर्ं
सनमिनं रमर्र्हं र्जमथर्।।५९।। वोदमनिवोद्यं
कववर्ीशर्िमरर्नमददर्धिमनिर्थचनत्िर्मद्यर््। अगमोचरं
तनर्मलर्ोकरूपं नर्मथर् रमर्ं िर्सिः परस्िमि्।।६०।।
अर्ोर्वोदमत््कर्मददसंज्ञर्जं हररं ववष्णुर्ननिर्मद्यर््।
अपमरसच्म्वत्सुखर्ोकरूपं परमत्परं रमर्र्हं र्जमथर्।।६१।।
ित्त्वस्वरूपं पुरुर्ंपुरमणं स्विोजसम पूररिववश्वर्ोकर््। रमजमधधरमजं
रववर्ण्डलस्थं ववश्वोश्वरं रमर्र्हं र्जमथर्।।६२।। लमोकमथर्रमर्ं
रघुवंर्नमथं हररं थचदमननदर्िं र्ुकुनदर््। अर्ोर्ववद्यमधधपतिं कवीनद्रं

170
नर्मथर् रमर्ं िर्सिः परस्िमि्।।६३।। िमोयगनद्र सङ्घैश्च सुसोव्िर्मनं
नमरमिणं तनर्मलर्मदददोवर््। निमो ऽच्स्् तनत्िं
जगदोकनमथर्मददत्िवणं िर्सिः परस्िमि्।।६४।।
ववर्ूतिदंववश्वर्ृजंववरमर्ं रमजोनद्रर्ीर्ं रघुवंर्नमथर््।
अथचनत्िर्व्िक्तर्ननिर्ूतिंर्जिमोतिर्मिं रमर्र्हं र्जमथर्।।६५।।
अर्ोर्संसमरववहमरहीनर्मददत्िगं पूणमसुखमथर्रमर्र््। सर्स्िसमसऺं
िर्सिः परस्िमन्नमरमिणं ववष्णुर्हं र्जमथर्।।६६।। र्ुतननद्रगुह्ं
पररपूणमकमर्ं कमर्ं कलमतनधधंकल््र्नमर्होिुर््। परमत्परं ित्परर्ं
पववत्रं नर्मथर् रमर्ं र्हिमोर्हमनिर््।।६७।। ब्रह्मम ववष्णुश्च
रुद्रश्चदोवोनद्रमो दोविमस्िथम। अमददत्िमददग्रहमश्चैव त्वर्ोव
रघुननदन।।६८।। िमपसम ऋर्ििः ससिमिः समधिमश्च र्रुिस्िथम।
वविमवोदमस्िथम िज्ञमिः पुरमणं धर्मसंहहिम।।६९।। वणममश्रर्स्िथम धर्मम
वणमधर्ममस्िथैव च। िऺरमऺसगनधवमम ददक्खपमलम
ददग्गजमदििः।।७०।। सनकमददर्ुतनश्रोष्ठमस्त्वर्ोव रघुपुङ्गव।
वसवमोऽष्टम त्रििः कमलम रुद्रम एकमदर्स््ृिमिः।।७१।। िमरकम
दर्ददक् चैव त्वर्ोव रघुननदन। सप्त हद्वपमिः सर्ुद्रमश्च
नगमनद्यस्िथमद्रुर्मिः।।७२।। स्थमवरमजंगर्म श्चैव त्वर्ोवरघुनमिक।
दोवतििमङ्मनुष्िमणमं दमनवमनमं िथैव च।।७३।। र्मिम वपिम िथम
रमिम त्वर्ोव रघुवल्लर्। सवोमर्मं त्वं परं ब्रह्म त्वन्िं सवमर्ोव
हह।।७४।। त्वर्ऺरं परं र्जिमोतिस्त्वर्ोव पुरुर्मोिर्।त्वर्ोव िमरकं
171
ब्रह्म त्विमो ऽनिन्नैववकञ्चन।।७५।। र्मनिं सवमगिं सूक्ष्ं परं
ब्रह्मसनमिनर््। रमर्जवलमोचनं रमर्ं िणर्मथर् जगत्पतिर््।।७६।।
व्िमस उवमच।। िििः िसन्निः श्रीरमर्िः िमोवमच र्ुतनपुंगवर््। िुष्टमोऽच्स््
र्ुतनर्मदूमल वृणीष्व वरर्ु िर्र््।।७७।। नमरद उवमच।। िददिुष्टमोसस
सवमज्ञ श्रीरमर् करुणमतनधो। त्वन्ूतिमदर्मनोनैव कुिमथमोम ऽहं च
सवमथम।।७८।। धनिमोहं कृिकृत्िमोहं पुण्िमोहं पुरुर्मोिर्। अद्य र्ो
सफलं जन् जीवविं सफलं च र्ो ।।७९।। अद्य र्ो सफलं सवं
त्वन्नमर्स््रणं िथम।।८०।। त्वत्पदमम्भमोरुद्वनद्वसद्भथक्तं दोहह रमघव।
िििः परर्संिीििः स रमर्िः िमहनमरदर््।।८१।। श्रीरमर् उवमच।।
र्ुतनविम र्हमर्मग र्ुनो च्त्वष्टं ददमथर् िो । ित्त्विम चोच्प्सिं सवं
र्नसम िद्भववष्िति।।८२।। नमरद उवमच।। वरं न िमचो रघुनमथ
िुष््त्पमदमब्जर्थक्तिः सििं र्र्मस्िु। इदं वििं नमथ वरं ििमचो पुनिः
पुनस्त्वमथर्दर्ोव िमचो।।८३।। व्िमस उवमच।। इत्िोवर्ीदडिमो रमर्िः
िमदमिस््ै वरमनिरर््।वीरमो रमर्मो र्हमिोजमिः
सथच्चदमननदववग्रहिः।।८४।। अद्वैिर्र्लं ज्ञमनं स्वनमर्स्रणं िथम।
अनिदमधम जगन्नमथिः पुरस्िस्ि रमघविः।।८५।। इति श्रीरघुनमथस्ि
स्िरमजर्नुिर्र््। सवमस मर्मग्िसम्पत्तिदमिकं र्ुथक्तदं र्ुर्र््।।८६।।
कथथिं ब्रह्मपुत्रोण वोदमनमं समरर्ुिर्र््। गुह्मद्गुह्िर्ं ददव्िं
िवस्नोहमत्िकीतिमिर््।।८७।। ििःपठो छृणुिमद्वमवप तत्रसनधिं

172
श्रििमच्नवििः। ब्रह्महत्िमददपमपमतन ित्सर्मनी बहूतन च ।।८८।।
स्वणमस्िोिं सुरमपमनं गुरुिल्पगतिस्िथम।। गमोवधमद्युपपमपमतन
अनृिमत्सम्भवमतन च।।८९।। सवैमिः िर्ुछििो पमपिः
कल्पमिुिर्िमोद्भवैिः। र्मनसं वमथचकं पमपं कर्मणम
सर्ुपमर्जमिर््।।९०।। श्रीरमर्स््रणोनैव ित्ऺणमन्नश्िति ध्रुवर््। इदं
सत्िथर्दं सत्िं सत्िर्ोिददहमोछििो।।९१।। रमर्िः सत्िं परं ब्रह्म
रमर्मच्त्कश्चञ्चन्न ववद्यिो। िस््मद्रमर्स्वरूपं हह सत्िं सत्िथर्दं
जगि्।।९२।। श्रीरमर्चनद्र रघुपुङ्गव रमजविम रमजोनद्र रमर् रघुनमिक
रमघवोर्। रमजमधधरमज रघुननदन रमर्चनद्र दमसमो ऽहर्द्य र्वििः
र्रणमगिमोच्स््।।९३।। वैदोहीसहहिं सुरद्रुर्िलो हैर्ो र्हमर्ण्डपो
र्धिो पुष्पकर्मसनोर्द्धणर्िो वीरमसनो संस्स्थिर््। अग्रो वमचिति
िर्ञ्जनसुिो ित्त्वं र्ुनीनद्रैिः परं व्िम्िमिं र्रिमददथर्िः पररवृिं रमर्ं
र्जो श्िमर्लर््।।९४।। रमर्ं रत्नवकरीटकुण्डलिुिं कोिूरहमरमच्नविं
सीिमलं कृिवमर्र्मर्र्लं ससंहमसनस्थं ववर्ुर््। सुग्रीवमददहरीश्वरै िः
सुरगणैिः संसोव्िर्मनं सदम ववश्वमथर्त्रपरमर्रमददर्ुतनथर्िः संस्िूिर्मनं
िर्ुर््।।९५।। सकल गुणतनधमनं िमोयगथर्िः स्िूिर्मनं
र्ुजववर्जिसर्मनं रमऺसोनद्रमददर्मनर््। र्हहिनृपर्िमनं सीििम
र्मोर्र्मनं स््रहृदि ववर्मनं ब्रह्म रमर्मथर्धमनर््।।९६।। रघुवर
िवर्ूतिमर्ममर्को र्मनसमब्जो नरकगतिहरं िो नमर्धोिं र्ुखो र्ो।
अतनर्र्िुर्क्त्यम र्स्िकं त्वत्पदमब्जो र्वजलतनधधर्नं
173
रऺर्मर्मिमबनधमो।।९७।। रमर्रत्नर्हं वनदो थचत्रकूटपतिं हररर््।
कमर्ल्िमर्थक्तसंर्ूिं जमनकीकण्ठर्ूर्णर््।।९८।। हररिः ॐित्सि्
श्रीसनत्कुर्मरसंहहिमिमं नमरदमोक्तं श्रीरमर्चनद्रस्िवरमजस्िमोत्रं
सम्पूणमर््।।

ॐहिद्यमञ्च।हिद्यमञ्चमववद्यमञ्चिस्दद्द्वोदमो –
र्िᳯसह।।अववद्यमर्मर्ृत्िुनिीत्त्वममहि–
द्यिमर्ृिर्िुिो।।िमिुरतनलर््।िमिुरतन–

174
लर्र्ृिर्थोदम्भस्म््मनिᳯर्रीरर््।
ॐक्रिमोस््रवक्लबोस््र।कृिस््र।।
अनोनि।सुपथमरमिोऽअस्म््मच्न्न्वश्वमतन–
दोवर्ब्िुनमतनहिद्वमन्।।िुिमोद्ध्यस्म््ज्जुहुरम–
णर्ोनमोर्ूयिष्ठ्ठमनिोनर्ऽउथक्तच्म्िधोर्।।
हहरण्ण्र्िोनपमत्रोण । सत्िस्िमवपहहि–
म््ुखर््।।िमोसमवमददत्िोपुरुर्समोसमवहर््।।
ॐखम्ब्रह्म ॐखम्ब्रह्म ॐखम्ब्रह्म।।अथ
श्रीकृष्णस्िवरमज िमरम्भिः–
श्रीगणोर्मि नर्िः श्रीर्हमदोव उवमच
।शृणुदोवव िवक्षिमथर् स्िमोत्रं परर्दुलमर्र््।
िर्जञमत्वम न पुनगमछछो न्नरमो
तनरििमिनमर््।।१।। नमरदमि च ित्िमोक्तं
ब्रह्मपुत्रोणधीर्िम। सनत्कुर्मरो ण पुरम
िमोयगनद्रगुरुवत््मनम ।।२।। श्रीनमरद उवमच।
िसीद र्गवन्ह्र्ज्ञमनमत्कुच्ण्ठिमत््नो।
िवमंधघ्रपङ्कजरजमोरमयगणी र्थक्तर्ुिर्मर््।।३।।
अजिसीदर्गवन्नथर्िद्युतिपञ्जर। अिर्ोि
िसीदमस््ददुखहन् पुरुर्मोिर्।।४।।
स्वसम्वोद्यिसीदमस््दमननदमत््न्नमर्ि
175
।अथचनत्िसमर ववश्वमत््निसीद
परर्ोश्वर।।५।। िसीदिुङ्ग िुंगम िुंगमनमं
िसीद शर्व र्मोर्न। िसीद गुणगम्भीर
गम्भीररमणमं र्हमद्युिो।।६।। िसीद
व्िक्तववस्िीणम ववस्िीणममनमर्गमोचर।
िसीदमद्रममद्रमजमिीनमंिसीदमनिमनि
दमयिनमर््।।७।। गुरमोगमरीििः सवोमर्
िसीदमननि दोहहनमर््। जि र्मधव र्मिमत््न्
जि र्मश्वि र्ङ्खर्ृि्।।८।। जि र्ङ्खधर
श्रीर्न् जि ननदकननदन। जि
चक्रगदमपमणो जि दोवजनमदमन।।९।। जि
रत्न वरमबिवकरीटक्रमनिर्स्िक। जि
पसऺपतिछछमिमतनरुिमकमकरमरुण।।१०।।
नर्स्िो नकमरमिो नर्स्िो र्धुसुदन। नर्स्िो
लथलिमपमंग नर्स्िो नरकमनिक।।११।। नर्िः
पमपहरो र्मन नर्िः सवमर्िमपह। नर्िः
संर्ूिसवममत््न् नर्िः संर्ृिक मस्िुर्।।१२।।
नर्स्िो निनमिीि नर्स्िो र्िहमरक। नर्मो
ववथर्न्नवोर्मि नर्िः

176
श्रुतिपथमतिग।।१३।।नर्स्त्रस्त्रर्ूतिमर्ोदोन
सगमस्स्थत्िनिहोिवो। ववष्णवो
तत्रदर्मरमतिर्जष्णवो परर्मत््नो।।१४।।
चक्रथर्न्नमररचक्रमि चवक्रणो चक्रवल्लर्।।
ववश्वमि ववश्ववनयम ववश्वर्ूिमनुवतिमनो।।१५।।
नर्मोस्िु िमोयगधिोिमत््न्नर्मोस्त्वधिमत््रूवपणो।
र्थक्तिदमि र्क्तमनमं नर्स्िो
र्थक्तदमयिनो।।१६।।पूजनं हवनं चोर्जिम धिमनं
पश्चमन्नर्च्स्रिम। दोवोर् कर्म सवं र्ो
र्वोदमरमधनं िव।।१७।। इति
हवनजपमचममर्ोदिमो ववष्णुपूजम
तनििहृदिकर्ममिस्िु र्न्त्री थचरमि। सखलु
सकलकमर्मन् िमप्ि कृष्णनिरमत््म
जननर्ृतिववर्ुक्तमऽत्िुिर्मं र्थक्तर्ोति।।१८।।
गमोगमोपगमोवपकमवीिं गमोपमलं गमोर्ु गमोिदर््।
गमोपैरीड यं गमोसहस्रैनम मथर्
गमोकुलनमिकर््।।१९।। िीणिोदनिमस्िुत्िम
जगन्नमथं जगन्िर््।
धर्ममथमकमर्र्मोऺमणमर्मप्तिो
पुरुर्मोिर्र््।।२०।। हररिः ॐित्सि् श्रीनमरद
177
पञ्चरमत्रोनमर्मर्ृिसमरो श्रीकृष्णस्िविः
सम्पूणमर््।।
अथ त्रैलमोक्यर्ङ्गलकवचिमरम्भिः।।श्रीगणोर्मि
नर्िः। नमरद उवमच।। र्गवनसवमधर्मज्ञ कवचं
ित्िकमशर्िर््। त्रैलमोक्यर्ङ्गलं नमर् कृपिम
कथि िर्मो।।१।। सनत्कुर्मर उवमच।।
शृणुवक्षिमथर् वविोनद्र कवचं परर्मद्भि
ु र््।।
नमरमिणोन कथथिं कृपिम ब्रह्मणो पुरम।।२।।
ब्रह्मणम कथथिं र्ह्ं परं स्नोहमद्वदमथर् िो ।
अतिगुह्िरं ित्वं ब्रह्मर्न्त्रम
त्िस्िै कोही कथमहरू पतन उनलो लो खो
जसलमइम अमधुतनक नोपमल कथम

वव.सं.२०१७समलकमो दुघमटनम पद्धछकमो जोलजीवनर्म


वव.ि.कमोइरमलमलो ६वटम उपनिमसहरू लो खोकमो
पमइनछ । उपनिमस ववधमर्म पतन र्नमोवैज्ञमतनक धमरलमइम
अाँगमलो र अच्स्ित्वकमो खमोजी गनोम कमर् उनलो गरो कम छन्

178
।िीनघुम्िी२०२५,नरो नद्रदमइ२०२६,सुथिर्म२०२७,र्मोदीअमइन२०३६
,हहटलर र िहुदी२०४०,बमबु, अमर्म र छमोरम२०४५ जस्िम
उपनिमसबमट उनी एक सफल र्नमोवैज्ञमतनक, अच्स्ित्ववमदी र
तनितिवमदी उपनिमसकमरकम रूपर्म पररथचि र चथचमि र्एकम छन्
। र्नमोववज्ञमनर्म अचोिन र्नकम कोस्रम कोलमउनो कमर्र्म उनी
कोच्नद्रि दोच्खनछन् । र्मतनसलो समोच्नो,थचिमउनो कुरम व्िथक्त अमफंै र्म
नै तनिश्चन्त्रि हुाँदैन र्नो सर्मज,तनिर्,सर्ि,नैतिकिम अमददकम
बनधनर्म पनोम कुरै र्एन । िही र्नमोिथमथमवमददिम नै उनकमो
अरमजकवमदी थचनिन हमो । िमो थचनिन उनकम कथम एवं उपनिमस
दुवै ववधमर्म ित्रित्र पमउन सवकनछ । ििमोगवमद, ि मनवमद,
अच्स्ित्ववमद, नैतिकिम, तनितिवमद, थर्थकििमोग, नमरीचोिनम,
गीिमवमद, सम्झ मिमवमद अमददलमइम कलमत््किमकम समथ
दमर्मतनक रूपर्म िस्िुि गनम सनु वव.ि. कमोइरमलमकमो ववशर्ष्टिम
नै हमो । र्मनव र्नकमो उत्खनन गनोम जुन र्थक्त उनकमो कलर्र्म
पमइनछ त्िमो हमलसम्् अकमोम नोपमल उिरमधधकमरीलो ग्रहण गनम
सकोकम छै नन् । उनकम उपनिमस र कथमहरूलमइम धिमनस्थ र्एर
अधििन गरो र्म ित्िोक पमठक व्िथक्त स्विर्् र्मगमद्रष्टम बन्नसनो
दोच्खनछ । एकमतिर समर्मनि र असमर्मनि ि मन सर्स्िमलमइम
उठमन गरो पतन कमोइरमलमलो ि मन र पोटकम सर्स्िम र्मत्र संसमधि
छै नन् अवपिु समर्मर्जक र समर्ूहहक कुरमहरू पतन त्ित्तिकै
179
र्हत्त्वकम समथ संसमधि हुनछन् र्नोर सर्मज, व्िथक्त र उसकम
अनिरिहर्म ववद्यर्मन र्नकमो पतन रो खमङ्कन कमोइरमलमकम
अम्िमनकमो उपलब्धी र्मन्न सवकनछ । अमफ्नम उपनिमसकम
र्मधिर्बमट सर्मज पररविमनकमो अमकमंऺम, व्िथक्त सिमकमो
वकमलि, जीवनकमो ववरमोधमर्मसपूणम िथमथमिति थचनिनर्ीलिम,
र्ववष्ििति अमर्मवमदी बन्नु पनोम ववचमर, ऺण नै सत्ि हमो र्न्नो
थचनिनकमो सर्थमन, तनिति सवमर्थक्तवमन् र्एपतन कर्मववर्ुख हुन
नहुनो र्मनििम, अमच्त््क नैतिकिमकमो ितिपमदन, र्मनछो ठू लमो
हमोइन असल बन्नुपछम र्न्नो थचनिन, समथमक जीवनकमो खमोजी,
िुिकमो ववरमोध र र्मनविमकमो पऺपमोर्ण, नमरीत्वकमो उच्चसम््मन
जस्िम वैशर्ष्ट्हरूलमइम कमोइरमलमलो स्पष्ट रूपर्म अधघ समरो कम
छन् । िस बमहोक उनलो ववथर्न्न सर्िर्म लो खोकम समहहच्त्िक
र्हत्त्वकम लो ख, तनबनध, कथम, कवविम, अनिवममिमम, र्ूथर्कम,
र्निव्ि, थचठी अमददलो पतन उनकम समहहच्त्िक र्ूल्ि–र्मनििम
अतन समहहच्त्िक व्िथक्तत्वकमो थचनमरी ददन सघमएकम छन् ।
तनष्कर्मिः— ववश्वोश्वरिसमद कमोइरमलम नोपमल सर्मज, रमजनीति
एवं समहहत्िकम ऺोत्रर्म ववशर्ष्ट िमतप्त हुन् । अमजीवन दोर्, जनिम
र सुव्िवस्थम(िजमिन्त्र)कम तनच्म्ि अववश्रमनि खहटरहनो उनकमो
रमजनीतिक व्िथक्तत्व स्वछछ,इर्मनदमर र तनस्वमथम रूपर्म

180
झच्ल्कएकमो छ । अनि ववधमकम समथै नोपमल अम्िमन ववधमर्म
र्नमोववज्ञमनलमइम कुर्लिम पूवमक ििमोग र िवधमन गनमर्म उनकमो
िमोगदमन अहद्विीि छ । र्ूलििः र्नमोवैज्ञमतनक िथमथम वम
र्नमोववश्ो र्ण दोर् र कमलकमो सीर्मर्नदम पर र ववशर्ष्ट हुनो हुाँदम
उनकम अम्िमनमत््क रचनमलो नोपमल समहहत्िलमइम ववश्व
समहहत्िसाँग जमोडोकम छन् । िसरी सच्चम रमजनीतिकमो शर्ववरबमट
अनिरममधष्ट᳙ि स्िरसम््कै नोिृत्व गरो र तनरङ्कुर्िम ववरमोधध नोिृत्वकमो
कल्पवृऺ खडम गनम सफल वव.ि.कमोइरमलमलो समहहच्त्िक ऺोत्रर्म
फैथलएर अनिर र्मनव रो समहरू पक्राँदै ववश्वबनधुत्वकमो पिमकम
फहरमएकम छन् । रमजनीतिलमइम र्ुटु बनमएर समहहच्त्िक अिल
गहहरमइसम्् प मडन सऺर् वव.ि. कमोइरमलम ववश्वर्मनविमकम
अखण्ड दीपशर्खम झैं बथलरहोकम छन् । िस्िै गुण र वैशर्ष्ट्लो
समर्मनि र्मतनसबमट र्हमर्मनवकम फरमक फमाँटर्म फैलो कम
व्िथक्तत्वकम रूपर्म उनलमइम थचन्न सवकनछ । िसरी नोपमल
रमजनीति र समहहत्िर्म अमफ्नमो ुट्टै र्ैल , ववचमर र धमर खडम
गरो कम वव.ि. कमोइरमलमकमो उच्च व्िथक्तत्वकमो र्ूल्िमङ्कन सदम
र्इरहनोछ ।
ʻधनिवमद’
त्िस्िै कोही कथमहरू पतन उनलो लो खो
जसलमइम अमधुतनक नोपमल कथम
181
वव.सं.२०१७समलकमो दुघमटनम पद्धछकमो जोलजीवनर्म
वव.ि.कमोइरमलमलो ६वटम उपनिमसहरू लो खोकमो
पमइनछ । उपनिमस ववधमर्म पतन र्नमोवैज्ञमतनक धमरलमइम
अाँगमलो र अच्स्ित्वकमो खमोजी गनोम कमर् उनलो गरो कम छन्
।िीनघुम्िी२०२५,नरो नद्रदमइ२०२६,सुथिर्म२०२७,र्मोदीअमइन२०३६
,हहटलर र िहुदी२०४०,बमबु, अमर्म र छमोरम२०४५ जस्िम
उपनिमसबमट उनी एक सफल र्नमोवैज्ञमतनक, अच्स्ित्ववमदी र
तनितिवमदी उपनिमसकमरकम रूपर्म पररथचि र चथचमि र्एकम छन्
। र्नमोववज्ञमनर्म अचोिन र्नकम कोस्रम कोलमउनो कमर्र्म उनी
कोच्नद्रि दोच्खनछन् । र्मतनसलो समोच्नो,थचिमउनो कुरम व्िथक्त अमफंै र्म
नै तनिश्चन्त्रि हुाँदैन र्नो सर्मज,तनिर्,सर्ि,नैतिकिम अमददकम
बनधनर्म पनोम कुरै र्एन । िही र्नमोिथमथमवमददिम नै उनकमो
अरमजकवमदी थचनिन हमो । िमो थचनिन उनकम कथम एवं उपनिमस
दुवै ववधमर्म ित्रित्र पमउन सवकनछ । ििमोगवमद, ि मनवमद,
अच्स्ित्ववमद, नैतिकिम, तनितिवमद, थर्थकििमोग, नमरीचोिनम,
गीिमवमद, सम्झ मिमवमद अमददलमइम कलमत््किमकम समथ

182
दमर्मतनक रूपर्म िस्िुि गनम सनु वव.ि. कमोइरमलमकमो ववशर्ष्टिम
नै हमो । र्मनव र्नकमो उत्खनन गनोम जुन र्थक्त उनकमो कलर्र्म
पमइनछ त्िमो हमलसम्् अकमोम नोपमल उिरमधधकमरीलो ग्रहण गनम
सकोकम छै नन् । उनकम उपनिमस र कथमहरूलमइम धिमनस्थ र्एर
अधििन गरो र्म ित्िोक पमठक व्िथक्त स्विर्् र्मगमद्रष्टम बन्नसनो
दोच्खनछ । एकमतिर समर्मनि र असमर्मनि ि मन सर्स्िमलमइम
उठमन गरो पतन कमोइरमलमलो ि मन र पोटकम सर्स्िम र्मत्र संसमधि
छै नन् अवपिु समर्मर्जक र समर्ूहहक कुरमहरू पतन त्ित्तिकै
र्हत्त्वकम समथ संसमधि हुनछन् र्नोर सर्मज, व्िथक्त र उसकम
अनिरिहर्म ववद्यर्मन र्नकमो पतन रो खमङ्कन कमोइरमलमकम
अम्िमनकमो उपलब्धी र्मन्न सवकनछ । अमफ्नम उपनिमसकम
र्मधिर्बमट सर्मज पररविमनकमो अमकमंऺम, व्िथक्त सिमकमो
वकमलि, जीवनकमो ववरमोधमर्मसपूणम िथमथमिति थचनिनर्ीलिम,
र्ववष्ििति अमर्मवमदी बन्नु पनोम ववचमर, ऺण नै सत्ि हमो र्न्नो
थचनिनकमो सर्थमन, तनिति सवमर्थक्तवमन् र्एपतन कर्मववर्ुख हुन
नहुनो र्मनििम, अमच्त््क नैतिकिमकमो ितिपमदन, र्मनछो ठू लमो
हमोइन असल बन्नुपछम र्न्नो थचनिन, समथमक जीवनकमो खमोजी,
िुिकमो ववरमोध र र्मनविमकमो पऺपमोर्ण, नमरीत्वकमो उच्चसम््मन
जस्िम वैशर्ष्ट्हरूलमइम कमोइरमलमलो स्पष्ट रूपर्म अधघ समरो कम
छन् । िस बमहोक उनलो ववथर्न्न सर्िर्म लो खोकम समहहच्त्िक
183
र्हत्त्वकम लो ख, तनबनध, कथम, कवविम, अनिवममिमम, र्ूथर्कम,
र्निव्ि, थचठी अमददलो पतन उनकम समहहच्त्िक र्ूल्ि–र्मनििम
अतन समहहच्त्िक व्िथक्तत्वकमो थचनमरी ददन सघमएकम छन् ।
तनष्कर्मिः— ववश्वोश्वरिसमद कमोइरमलम नोपमल सर्मज, रमजनीति
एवं समहहत्िकम ऺोत्रर्म ववशर्ष्ट िमतप्त हुन् । अमजीवन दोर्, जनिम
र सुव्िवस्थम(िजमिन्त्र)कम तनच्म्ि अववश्रमनि खहटरहनो उनकमो
रमजनीतिक व्िथक्तत्व स्वछछ,इर्मनदमर र तनस्वमथम रूपर्म
झच्ल्कएकमो छ । अनि ववधमकम समथै नोपमल अम्िमन ववधमर्म
र्नमोववज्ञमनलमइम कुर्लिम पूवमक ििमोग र िवधमन गनमर्म उनकमो
िमोगदमन अहद्विीि छ । र्ूलििः र्नमोवैज्ञमतनक िथमथम वम
र्नमोववश्ो र्ण दोर् र कमलकमो सीर्मर्नदम पर र ववशर्ष्ट हुनो हुाँदम
उनकम अम्िमनमत््क रचनमलो नोपमल समहहत्िलमइम ववश्व
समहहत्िसाँग जमोडोकम छन् । िसरी सच्चम रमजनीतिकमो शर्ववरबमट
अनिरममधष्ट᳙ि स्िरसम््कै नोिृत्व गरो र तनरङ्कुर्िम ववरमोधध नोिृत्वकमो
कल्पवृऺ खडम गनम सफल वव.ि.कमोइरमलमलो समहहच्त्िक ऺोत्रर्म
फैथलएर अनिर र्मनव रो समहरू पक्राँदै ववश्वबनधुत्वकमो पिमकम
फहरमएकम छन् । रमजनीतिलमइम र्ुटु बनमएर समहहच्त्िक अिल
गहहरमइसम्् प मडन सऺर् वव.ि. कमोइरमलम ववश्वर्मनविमकम
अखण्ड दीपशर्खम झैं बथलरहोकम छन् । िस्िै गुण र वैशर्ष्ट्लो

184
समर्मनि र्मतनसबमट र्हमर्मनवकम फरमक फमाँटर्म फैलो कम
व्िथक्तत्वकम रूपर्म उनलमइम थचन्न सवकनछ । िसरी नोपमल
रमजनीति र समहहत्िर्म अमफ्नमो ुट्टै र्ैल , ववचमर र धमर खडम
गरो कम वव.ि. कमोइरमलमकमो उच्च व्िथक्तत्वकमो र्ूल्िमङ्कन सदम
र्इरहनोछ ।
ʻधनिवमद’

185

You might also like