Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

dsUnzh; fo|ky; Ø & 1

uoEcj ekfld ifj{kk 2022


fo"k; & laLd`r d{kk & n’keh
fnukad & 17&11&2022 xq.k & 40
&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&
1. अधोलिखितम ् अनुच्छे दं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराखि लिित-

प्राचीनकाले एकः ननर्धनः कववः आसीत ् । सः स्वपरिवािस्य ननवाधहि समर्धः नासीत ् । यदा सः अशृणोत ् यत ्
िाजा प्रनतभाां प्रोत्साहिताां किोनत, तदा सोऽवप िाजप्रासादां प्रनत प्रस्र्ानम ् अकिोत ् । िाजा अवप तस्य कववताां श्रुत्वा
प्रसन्नोऽभवत ् । सः कवव विां यानचतुम ् अकर्यत ् । कवविवप नृपस्य समक्षे एकां शतिां ज प्रनत सांकेतां कृ त्वा अकर्यत ् यहद
भवान ् प्रीतोऽस्स्त तहिध शतिां जस्य प्रर्मे वर्गे तण्डु लस्य केवलां एक कण स्र्ापय, प्रत्येकां वर्गे प्रर्मां कणां हिवािां किोतु, तहिध
अिम ् पुिस्कृ तः भववष्यानम ।

प्रश्नााः

I. एकपदे न उत्तरत- (केविं प्रश्नद्वयम ् ) 2

(i) कः ननर्धनः आसीत ् ? (ii) िाजा हकां श्रुत्वा प्रसन्नोऽभवत ्? (iii) कववः कां प्रनत सांकेतां कृ त्वा अकर्यत ् ?

II. पूिव
ण ाक्येन उत्तरत- (केविं प्रश्नद्वयम ् ) 4

(i) कववः िाजानां हकमकर्यत ् ? (ii) प्राचीनकाले कः आसीत ्? (iii) ननर्धनः कववः कां प्रनत प्रस्र्ानम ् अकिोत ् ?

III. भाषिककायणम ्- (केविं प्रश्नत्रयम ्) 3

(i) 'ननर्धनः कववः' अत्र कः ववशेष्यः ?

(क) सः (ख) कववः (र्ग) नृपः (घ) अिम ्

(ii) 'िाज्ञः' पदस्य कः पयाधयः अनुच्छे दे वतधत?े

(क) नृपस्य (ख) कवेः (र्ग) भूपतेः (घ) अनर्िाजस्य

(iii) 'अकर्यत ्' इत्यस्य हियापदस्य कतृप


ध दां हकम ् ?

(क) शतिां जस्य (ख) सः (र्ग) कववः (घ) कवविवप

(iv) अनुच्छे दे 'अिम ्' इनत कतृप


ध दस्य हियापदां हकम ् ?

(क) अभवत ् (ख) आसीत ् (र्ग) अशृणोत ् (घ) भववष्यानम

IV. अस्य अनुच्छे दस्य उलितं शीिणकं लिित । 1


2 अधोप्रदत्तं लित्रं दृष्ट्वा मञ्जूिायााः सहायतया ि संस्कृ ते पञ्ि वाक्यालन लिित- 5

मञ्जूिा

¼सूयोदयस्य, पिणकुटीरम ्, नाररकेिवृक्षौ, जिपोतम ्, िगााः, गगने, तरखतत, जिे, रमिीयम ् ½

3 अधोलिखितवाक्यानां संस्कृ तभाियाम ् अनुवादं कुरुत- (केविं वाक्यprqj~ ) 4

(i) िमािा िाष्ट्रध्वज नतिां र्गा िै । (ii) वृद्धों का सदै व सम्मान किना चाहिए।

(iii) नशक्षक मानवजीवन का ननमाधता िोता िै । (iv) पाप से दख


ु िोता िै ।

(v) सदा सत्य बोलना चाहिए। (vi) तुम दीघाधयु बनो।

4 लनम्नलिखितेिु वाक्येिु रे िाखककतानां पदानां सखतधं सखतधषवच्छे दं वा कृ त्वा लिित- (केविं प्रश्नितुष्टयम ्) 4

(i) वने पशवः इतस्तताः भमस्न्त । (iii) प्रकृ लतरे व शिणम ् ।

(ii) जगत ् + ईशाः सवाधन ् िक्षनत (iv) तत्र एकः साधुाः + गच्छलत

(v) ननसर्गे स्यातन समाववष्टा ।

5 अधोलिखितेिु रे िाखककतपदे िु प्रकृ लतप्रत्ययान ् षवभज्य संयोज्य वा षवकल्पेभ्याः लित्वा लिित- (केविं प्रश्नितुष्टयम ्) 4

(i) दे वत्वम ् एव सांसािे प्रनतष्ठनत ।

(क) दे व + त्व (ख) दे व + त्वम ् (र्ग) दे वत ् + वम ् (घ) दे व + तल ्

(ii) अज + टापू घासां चिनत ।

(क) अजाः (ख) अजाम ् (र्ग) अजः (घ) अजा

(iii) बि + मतुप हि आशा

(क) बलवनत (ख) बलमनत (र्ग) बलवती (घ) बलमती

(iv) दै ठहकं सुखां त्यक्तत्वा ईश्विां भज ।


(क) दे ि + इकम ् (ख) दे ि + इक (र्ग) दे ि + ठक् (घ) दै ह् + इकम ्

(v) जीवानाम ् अल्पज्ञता एकः र्गुणो वतधते ।

(क) अल्पज्ञ + तल ् (ख) अल्प + ता (र्ग) अल्प + त्व (घ) अल्प + क्त

6 वाच्यानुसारं प्रदत्तषवकल्पेभ्याः उलितं पदं लित्वा ररक्तस्थानालन पूरयत- (केविं प्रश्नत्रयम ्) 3

(i) पिोपकािी ----------------------किोनत ।

(क) पिोपकािम ् (ख) पिोपकािः (र्ग) पिोपकािाय (घ) पिोपकािे ण

(ii) आचाययः----------------------पाठ्यन्ते ।

(क) छात्रः (ख) छात्राः (र्ग) छात्रेण (घ) छात्रेभ्यः

(iii) छात्रैः---------------------- A

(क) वदनत (ख) वदस्न्त (र्ग) उद्यते (घ) वदनस

(iv) त्वां कदा ---------------------- \

(क) उविष्ठनत (ख) उविष्ठर् (र्ग) उविष्ठानम (घ) उविष्ठनस

7 रामाः एकाः अध्यापकाः अखस्त। साः कलतवादने स्वकायाणखि करोलत, इलत अककान ् दृष्ट्वा संस्कृ ते समयं ररक्तस्थाने लिित-
(केविं प्रश्नितुष्टयम ्) 4

(i) सः ( 5:30) ---------------------- उविष्ठनत ।

(ii) पश्चात ् सः (6:15 ) ---------------------- स्नानां किोनत ।

(iii) सः ( 6:45 ) ---------------------- प्रातिाशां किोनत ।

(iv) सः (2:00) ---------------------- ववद्यालयात ् आर्गच्छनत

(v) सः सायां ( 8:45 ) ---------------------- वादने भोजनां खादनत ।

8 मञ्जूिाताः उलितम ् अव्ययपदं लित्वा ररक्तस्थानालम पूरयत- (केविं प्रश्नत्रयम ् ) 3

मञ्जूिा

इतस्तताः, अषप, उच्िैाः सम्प्रलत

(i) हकां त्वम ् ----------------------वािाणसीां र्गनमष्यनस ?

(ii) प्रातः कालः सांजातः ---------------------- ननद्रा न युज्यते।

(iii) सः सवध वृिान्तां ननवेद्य सकरुणम ् ----------------------अिन्दत ् ।

(iv) अश्वाः प्राणत्राणाय ----------------------अर्ावन ् ।


9 प्रदत्तषवकल्पेभ्याः उलितं पदं लित्वा रे िाखककतपदालन संशोध्य लिित- (केविं प्रश्नत्रयम ्) 3

(i) वयां िूयः ववज्ञानां पाहठष्यामः ।

(क) अपठत ् (ख) अपठन ् (र्ग) अपठम ् (घ) अपठाम

(ii) ते श्वः ववद्यालयम ् अर्गच्छन ्

(क) र्गनमष्यस्न्त (ख) र्गनमष्यनत (र्ग) र्गनमष्यनस (घ) र्गनमष्यामः

(iii) सः र्गृिेण दिू ां र्गच्छनत ।

(क) र्गृिस्य (ख) र्गृिात ् (र्ग) र्गृिे (घ) र्गृिम ्

(iv) ते चत्वारि भ्रातिः सस्न्त ।

(क) चतुिः (ख) चत्वािाः (र्ग) चत्वािः (घ) चतस्रः

You might also like