9th Grammar Sanskrit Important

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 163

Edify School Tirupati.

Dept. of Sanskrit

सन्धिः
परिभाषा- पूर्वपदस्य अन्िमर्र्णेन समम् उत्तिपदस्य पूर्वर्र्णवस्य मेलनेन यत्परिर्र्वनं
भर्तर् र्त्सन्धिः इतर्।

अत्यं र् समीपर्र्ी दो या दो से अधिक र्र्णो के मेल से या तकसी तनयम के अंर्र्वर् होने


र्ाले परिर्र्वन को 'सन्ध' कहर्े।
Definition- A combination of two or more characters closely adjacent or a
change occurring under a rule is called 'Sandhi'.

उदा - तर्द्या + आलयिः → आ + आ = आ → तर्द्यालयिः


सन्ध प्रकाििः

स्वि सन्धिः व्यञ्जन सन्धिः तर्सर्व सन्धिः


(स्विों में परिर्र्वन) (व्यञ्जनों में परिर्र्वन) (तर्सर्व में
परिर्र्वन)

स्वरसन्धिः

दीर्व र्ुर्ण र्ृति यर्ण अयातद

स्वि सन्धिः

स्विर्र्णेन सह स्विर्र्णवस्य मेलनं स्वि- सन्धिः कथ्यर्े। स्वीकृ र् स्विर्र्णाविः अ, आ, इ, ई,


उ, ऊ ,ऋ, ऋृ,लृ,ए,ऐ,ओ,औ। स्विसधौ एर्ेषां पिस्पिमेलनं भर्तर्। अत्र के धिद्
तर्धिष्ािः सधयिः उल्लेखनीयीिः।
(i) सर्र्णवदीर्वसन्धिः (अकिः सर्र्णे दीर्विः)

अ ऋ र्ेतर् स्वििः दीर्ाविः र्ा ,उ ,इ ,ऋ ह्रस्वभ्यो दीर्ेभ्यो र्ेतर् र्र्णेभ्यिः पिम् अ,उ,इ,
र्योिः मेलनेन दीर्विः भर्तर्। ,र्र्णाविः भर्न्ि िेर््
Edify School Tirupati.
Dept. of Sanskrit

When the letters अ, इ, उ, ,ऋ, at followed by similar vowels, the substitute


for both of them is the long vowels.
ह्रस्व र् दीर्व 'अक् ' (स्वि) को दीर्व बनाने का तनयम-
यतद पूर्वपद औि उत्तिपदों में समान 'अक् ' (अ, इ, ऋ, उ, ) स्वि र्र्णव हों, र्ो पूर्वपद
के अंतर्म स्वि र्था उत्तिपद के प्रथम स्वि का दीर्व हो जार्ा है।
( अ) is formed when (अ,आ) combines with (अ,आ)
अ+अ=आ, अ+आ=आ, आ+अ=आ, आ+आ=आ
१. सूयव + अन्ि = सूयावन्ि ७. तर्द्या + अथी = तर्द्याथी
२. तर्द्या + आिम्भिः = तर्द्यािम्भिः ८. तर्द्या + आलयिः = तर्द्यालयिः
३. ित्न + आकििः = ित्नाकििः ९. सुख + अथी = सुखाथी
४. महा + आियिः = महाियिः १०.िाम + अनुजिः = िामानुजिः
५. भाण्ड + आर्िािः = भाण्डार्ािािः ११ .तहम + अंिु = तहमांिुिः
६. पिम + आनन्दिः = पिमानन्दिः .१२ धिक्षा + अथी = धिक्षाथी
(ई) is formed when (इ, ई) combines with (इ, ई)
इ+इ=ई, इ+ई=ई ई+इ=ई, ई+ई=ई
१३. हरि + इच्छा = हिीच्छा २१. ििी + इन्द्रिः = ििीन्द्रिः
१४. र्ौिी + ईश्वििः = र्ौिीश्वििः २२. मही + ईििः = महीििः
१५. ितर् + इन्द्रिः = िर्ीन्द्रिः २३. कतर् + इन्द्रिः = कर्ीन्द्रिः
१६. मुतन + इन्द्रिः = मुनीन्द्रिः २४. िजनी + ईििः = िजनीििः
१७. हिी + ईििः = हिीििः २५. लक्ष्मी + ईििः = लक्ष्मीििः
१८. लक्ष्मी + ईश्वििः = लक्ष्मीश्वििः २६. र्ौिी + ईििः = र्ौिीििः
१९. र्ौिी + ईश्वििः = र्ौिीश्वििः .२७ कतप + ईििः = कपीििः
२०. हरि + ईििः = हिीििः .२८ र्ति + इन्द्रिः = र्तिन्द्रिः
(उ) is formed when (उ, ऊ) combines with (उ, ऊ)
उ+उ=ऊ, उ+ऊ=ऊ ऊ+उ=ऊ, ऊ+ऊ=ऊ
२९. भानु + उदयिः = भानूदयिः ३४. िर्ु + उत्तमिः = िर्ूत्तमिः
३०. र्ुरु + उर्ाि = र्ुरूर्ाि ३५. र्ुरु + उपदेििः = र्ुरूपदे ििः
३१. र्ुरु + ऊहिः = र्ुरूहिः ३६. र्िू + उत्सर्िः = र्िूत्सर्िः
Edify School Tirupati.
Dept. of Sanskrit

३२. र्िू + ऊहिः = र्िूहिः ३७.सु + उततिः = सूततिः


३३.भू + उत्सर्विः = भूत्सर्विः
(ॠ) is formed when (ऋ, ॠ) combines with (ऋ, ॠ)
ऋ+ऋ=ॠ, ऋ+ॠ=ॠ
३८. तपर्ृ + ऋर्णम् = तपर्ॄर्णम् ४०. मार्ृ + ऋर्णम् = मर्ॄर्णम्
३९.भ्रार्ृ + ऋर्णम् = भ्रार्ॄर्णम् ४१. होर्ृ + ऋच्छतर्हो = र्ॄच्छतर्

(ii) र्ुर्ण सन्धिः (अदेङ् र्ुर्णिः)


When अ, आ is followed be the letters इ, उ, ऋ, लृ then they become ए, ओ, अर,् अल्
respectively.
अ,आ इत्यनयोिः पश्चार्् इ, उ, ऋ, लृ र्ेतर् र्र्णविः आर्च्छन्ि िेर््, क्रमििः ए, ओ, अि्,
अल् र्ा भर्तर्। (सूत्रम् - आद्गुर्णिः)
हस्व र् दीर्व 'इ', 'उ' आि 'ऋ' को क्रमििः 'ए', 'ओ' एर्ं 'अि' बनाने का तनयम-
यतद 'अ', अथर्ा 'आ' के बाद हस्व अथर्ा दीर्व 'इ', 'उ', 'क' हों, र्ो उनका क्रमििः
'ए', 'ओ' औि 'अि' अल् हो जार्ा है।
(ए) is formed when (अ, आ) combines with (इ, ई)

उदा- अ+इ=ए, अ+ई=ए आ+इ=ए, आ+ई=ए


१. र्ज + इन्द्रिः = र्जेन्द्रिः ७. र्र्ण + ईििः = र्र्णेििः
२. देर् + ईििः = देर्ेििः ८. भर् + ईििः = भर्ेििः
३. िाम + ईश्विम् = िामेश्विम् ९. महा + इन्द्रिः = महेन्द्रिः
४. कथा + इर्िा = कथेर्िा १०.महा + ईश्विम् =महेश्विम्
५ .िन + इन्द्रिः = िनेन्द्र: ११. नि + ईििः = निेििः
६.िमा + इर् = िमेर् ,

(ओ) is formed when (अ, आ) combines with (उ, ऊ)

अ+उ=ओ, अ+ऊ=ओ आ+उ=ओ, आ+ऊ=ओ


१२. सूयव + उदयिः = सूयोदयिः १९. अकव + उदयिः = अकोदयिः
१३. नर् + उदयिः = नर्ोदयिः २०. सह + उदििः = सहोदििः
Edify School Tirupati.
Dept. of Sanskrit

१४. र्सि + उत्सर्िः = र्सिोत्सर्िः २१. ब्रह्म + उत्सर्िः = ब्रह्मोत्सर्िः


१५. महा + उत्सर्िः = महोत्सर्िः २२. र्ङ्गा + उदकम् = र्ङ्गोदकम्
१६. जल + उदकम् = जलोदकम् २३. सुभ + उदयम् = सुभोदयम्
१७. पि + उपकाििः = पिोपकाििः २४.लर्ा + उततिः = लर्ोततिः
१८. एक + ऊनतर्ंितर्िः = एकोनतर्ंितर्िः
(अर)् is formed when (अ, आ) combines with (ऋ, ॠ)
अ+ऋ=अि्, अ+ॠ=अि् आ+ऋ=अि्, आ+ॠ=अि्
२५. देर् + ऋतषिः = देर्तषविः २८. ब्रह्म + ऋतषिः = ब्रह्मतषविः
२६. िाजा + ऋतषिः = िाजतषविः २९. महा + ऋतषिः = महतषविः
२७. ग्रीष्म + ऋर्ुिः = ग्रीष्मर्ुविः ३०. सप्त + ऋषयिः = सप्तषवयिः
(अल्) is formed when (अ, आ) combines with (ऌ)
अ+लृ=अल्,
३१. मम + लृकाििः = ममल्काििः ३२. र्र् + लृकाििः = र्र्ल्काििः

(iii) र्ृति सन्धिः (र्ृतििेधि)


When अ, आ is followed by ए, ऐ and ओ, औ then ऐ and औ are respectively
substituted.
अ/ आ इत्यनयोिः पश्चार्् ए/ ऐ, ओ/ औ र्ेतर् र्र्णविः आर्च्छतर् िेर्् क्रमििः ऐ, औ र्ा
भर्तर्। (सूत्रम् - र्ृतििेधि)
यतद 'अ' अथर्ा 'आ' के बाद 'ए', 'ऐ' हों, र्ो उनके स्थान पि क्रमििः 'ऐ' र्था 'ओ',
'औ' हों, र्ो उनके स्थान पि 'औ' हो जार्ा है। जैसे-
)ऐ( is formed when )अ,आ( combines wirh )ए)
अ+ए=ऐ, आ+ए=ऐ
१. उप + एतर् = उपैतर् ६. अद्य + एर् = अद्यैर्
२. न + एर् = नैर् ७. एक + एकिः = एकै किः
३. र्ङ्गा + एका = र्ङ्गै का ८. र्सुिा + एर् = र्सुिैर्
४. र्था + एर् = र्थैर् ९. प्राथवना + एर् = प्राथवनैर्
५ .सदा + एर् = सदैर् १० .बाला + एका = बालैका
Edify School Tirupati.
Dept. of Sanskrit

(ऐ) is formed when (अ, आ) combines with (ऐ)


अ+ऐ=ऐ, आ+ऐ=ऐ
११. मम + ऐक्यम् = ममैक्यम् १५. अष् + ऐश्वयवम् = अष्ैश्वयवम्
१२. सर्व + ऐक्यम् = सर्ैक्यम् १६. महा + ऐश्वयवम् = महैश्वयवम्
१३. मर् + ऐन्च्छकिः = मर्ैन्च्छकिः १७. धिर् + ऐक्यम् = धिर्ैक्यम्
१४ .िमा + ऐश्वयवम् = िमैश्वयवम्
(औ) is formed when (अ, आ) combines with (ओ)
अ+ओ=औ, आ+ओ=औ
१८. र्न + ओषधििः = र्नौषधििः २१. गुड + ओदनम् = र्ुडौदनम्
१९. र्ङ्गा + ओर्िः = र्ङ्गौर्िः .२२.जल + ओर्िः = जलौर्िः
२०.तर्द्या + औत्सुक्यम् = तर्द्यौत्सुक्यम् ,
(औ) is formed when (अ, आ) combines with (औ)
अ+औ=औ, आ+औ=औ
२३. पिम + औदायवम् = पिमौदायवम् २६. तदव्य + औषिम् = तदव्यौषिम्
२४. महा + औन्नत्यम् = महौन्नत्यम् २७. रूप + औदायवम् = रूपौदायवम
२५.कथा + औत्सुक्यम् = कथौत्सुक्यम्

(iv) यर्ण् सन्धिः (इको यर्णधि) इ, उ, ऋ, लृ को क्रमििः य, र्, ि, ल् बनाने का तनयम-


When इ, ई, उ, ऊ, ऋ, ऋ, लृ are followed by a dissimilar vowel then य,् व,् र,् ल् takes
place respectively in the place of both vowels.
इ, उ, ऋ, लृ र्ेतर् र्र्णवस्य पश्चार्् धभन्नस्विर्र्णविः भर्तर् िेर्् इ,उ,ऋ,लृ इत्येषां स्थाने
क्रमििः य्,र््,ि्,ल् आदे ििः भर्तर्। (सूत्रम् इको यर्णधि)
यतद इक (इ, ई, उ, ऊ, ऋ, ऋ, ल) के बाद असमान स्वि हों, र्ो इनके स्थान पि
क्रमििः य, र्, ि, ल हो जार्े हैं।।
(इ, ई) changes to (य)् when followed by (dissimilar vowel)
उदा इ+अ=य, इ+आ=य, इ+उ=य, इ+ए=य
ई+अ=य, ई+आ=य, ई+उ=य, ई+ऐ=य

१. प्रतर् + अक्षम् = प्रत्यक्षम् २. प्रतर् + आर्मर्णम् = प्रत्यार्मर्णम्


Edify School Tirupati.
Dept. of Sanskrit

३. इतर् + आतद = इत्यातद ४. प्रतर् + उपकाििः = प्रत्युपकाििः


५. इतर् + उक्त्वा = इत्युक्त्वा ६. इतर् + ऊधिर्र्ान् = इत्यूधिर्र्ान्
७. प्रतर् + एकम् = प्रत्येकम् ८. अतप + एकम् = अप्येकम्
९. देर्ी + अयम् = देव्ययम् १०. देर्ी + आज्ञा = देव्याज्ञा
११. र्ौिी + आज्ञा = र्ौयावज्ञा १२. देर्ी + उर्ाि = देव्युर्ाि
१३. देर्ी + ऊधिर्र्र्ी = देव्यूधिर्र्र्ी १४. र्ार्णी + एका = र्ाण्येका
१५. पुिी + एका = पुयेका १६.यतद + अतप = यद्यतप
१७.इतर् + एर्र्् = इत्येर्र््
(उ, ऊ) changes to (व)् when followed by (dissimilar vowel)
उ+अ=र्, उ+आ=र्, उ+इ=र्, उ+ए=र्
ऊ+अ=र्, ऊ+आ=र्, ऊ+इ=र्, ऊ+ए=र्
१८ .मिु + अन्ि = मध्वन्ि १९.र्िू + आियिः = र्ध्वाियिः
२० .भानु + ओिः = भानिोिः २१. अनु + अयिः = अन्वयिः
२२ .सु + आर्र्म् = स्वार्र्म् २३. र्ुरु + आदेििः = र्ुर्ावदेििः
२४. सािु + इतर् = सान्ध्वतर् २५. अनु + इच्छा = अधन्वच्छा
२६. अनु + ईक्षर्णम् = अन्वीक्षर्णम् २७. र्ार्णी + एक = र्ाण्येका
२८. अनु + एषर्णम् = अन्वेषर्णम् २९. र्िू + एका = र्ध्वेका
३०. र्िू + अङ्गीकाििः = र्द्वङ्गीकाििः ३१. र्िू + इच्छा = र्न्ध्वच्छा
३२. र्िू + आर्मनम् = र्ध्वार्मनम् ३३. र्िू + ईक्षर्णम् = र्ध्वीक्षर्णम्
३४. र्िू + अन्वेषर्णम् = र्ध्वन्वेषर्णम्
(ऋ, ॠ) changes to (र)् when followed by (dissimilar vowel).
ऋ+अ=ि, ऋ+आ=ि, ऋ+इ=ि, ऋ+ए=ि
३५. मार्ृ + अंििः = मात्रंििः ३६. तपर्ृ + आज्ञा = तपत्राज्ञा
३७. तपर्ृ + आदेििः = तपत्रादेििः ३८. तपर्ृ + इच्छा =
तपतत्रच्छा
३९. तपर्ृ + एका = तपत्रेका
(ऌ) changes to (ल)् when followed by (dissimilar vowel)

लृ+अ=ला
Edify School Tirupati.
Dept. of Sanskrit

४०. लृ + आकृ तर्िः = लाकृ तर्िः ४१.लृ + आकाििः = लाकाििः


४२. लृ + अकाििः = लकाििः

(v) अयातद सन्धिः (एिोऽयर्ायार्िः)


ए, ओ, ऐ, औ को क्रमििः अय्, अर्, आय औि आर् किने का तनयम-
When ए, ऐ, ओ, औ (अच)् such type of vowels comes then अय,् आय,् अव््, आव् Will
became respectively.
ए, ओ, ऐ , औ र्ेतर् र्र्णवस्य पश्चार्् कोऽतप स्विर्र्णविः आर्च्छतर् िेर््, र्त्स्थाने क्रमििः
अय्,आय्,अर््, र्ा आदे ििः भर्तर्। (सूत्रम् – एिोऽयर्ायार्िः)
यतद ए, ओ, ऐ औि औ के बाद कोई भी (समान या असमान) स्वि हो, र्ो क्रमििः ए
को 'अय्', ओ को 'अर््' ऐ को आप औि औ को 'आर््' हो जार्ा है।

उदा - ने + अनम् → ए + अ → अय् + अ → नयनम्


िे + अनम् → ए + अ → अय् + अ → ियनम्
१. ने + अनम् = नयनम् ५. िे + अनम् = ियनम्
२. हिे + आर्च्छतर् = हियार्च्छतर् ६. र्े + आसन् = र्यासन्
३. के + आर्च्छन् = कयार्च्छन् ७. हिे + इह = हितयह
४. कर्े + इह = कर्तयह ८. कर्े + एतह = कर्येतह
(ओ) changes to (अव)् or (अ) when followed by (vowel-अ)
पो + अनम् → ओ + अ → अर्् + अ → पर्नम्
यो + अनम् → ओ + अ → अर्् + अ → यर्नम्
९. भानो + ए = भानर्े १२. भो + अनम् = भर्नम्
१०. पो + अनिः= पर्निः १३. प्रभो + आर्च्छर््् =
प्रभर्ार्च्छर््
११. तर्ष्णो + इह = तर्ष्णतर्ह १४. प्रभो + एतह = प्रभर्ेतह
(ऐ) Changes to (आय)् or (आ) when followed by (vowel)

नै + अकिः → ऐ + अ→ आय् + अ → नायक


दै + अकिः → ऐ + अ → आय् + अ → दायकिः
Edify School Tirupati.
Dept. of Sanskrit

१५. नै + अकिः = नायकिः १८. नै + इका = नातयका


१६. र्ै + अकिः = र्ायकिः १९. र्ै + इका = र्ातयका
१७. धियै + अधभलासिः = धियायधभलासिः २०. नद्यै + इह =नद्यातयह
२१. कन्यै + आसनम् =कन्यायासनम्
(औ) changes to (आव)् or (आ) when followed by (vowel).

पौ + अनम् → औ + अ → आर्् + अ → पार्नम्


िौ + अनम् → औ + अ → आर्् + अ → िार्नम्

२२. पौ + अकिः = पार्किः २७. नौ + इकिः = नातर्किः


२३. र्ुिौ + आर्र्े = र्ुिार्ार्र्े २८. द्वौ + अतप = द्वार्तप
२४. नौ + अर्र्ु = नार्र्र्ु २९ उभौ + अतप =उभार्तप
२५. मुनौ + आसीने = मुनर्ासीने ३०. र्ौ + अत्र = र्ार्त्र
२६. िात्रौ + आर्र्े = िात्रार्ार्र्े ३१. धिधििर्सिौ + इह = धिधििर्सिातर्ह
Edify School Tirupati.
Dept. of Sanskrit

व्यञ्जनसन्धिः
व्यं जन का स्वि या व्यं जन के साथ मेल होने पि जो परिर्र्वन होर्ा है, उसे व्यं जन सं धि
कहर्े है। उदाहिर्ण –

स्वािािः )Vowels(:-

अ आ इ ई उ ऊ ऋ ऋृ लृ

ए ऐ ओ औ अं अिः

व्यञ्जनातन )Consonants)

क र्र्विः- क् ख् र्् र्् ङ्

ि र्र्विः- ि् छ् ज् झ् ञ्

ट र्र्विः- ट् ठ् ड् ढ् र्ण् र्र्ीव्यञ्जनातन

र् र्र्विः- र्् थ् द् ि् न्

प र्र्विः- प् फ् ब् भ् म्

अिस्थािः य् ि्ल् र््

ऊष्मर्णिः ि् ष् स्
अर्र्ीयव्यञ्जनातन
Edify School Tirupati.
Dept. of Sanskrit

जश्त्वसन्धिः
When क् , ि्, ट्, र््, प्, which are at the end of the word are combined with
vowels or third and fourth letters in group (र्,र्,ज,झ,ड,ढ,द,ि,ब,भ) and य, र्,
ि, ल, ह then come in the place of र््, ज्, ड् , द्, ब् respectively.

१. र्ाक् + ईििः = र्ार्ीििः २. अि् + अिम् = अजिम्


३. अि् + आतदिः = अजातदिः ४. षट् + आननिः = षडाननिः
५. सम्राट् + आर्र्िः = सम्राडार्र्िः ६. सर्् + आिाििः = सदािाििः
७. जर्र्् + ईििः = जर्दीििः ८. सुप + अिम् = सुबिम्
९. तदक् + र्जिः = तदग्गजिः १०. र्ाक् + दानम् = र्ाग्दानम्
११. अि् + र्र्णविः = अज्वर्णविः १२. सर्् + िमविः = सिमविः
१३. उर्् + योर्िः = उद्योर्िः १४. धिर्् + रूपम् = धिद्रूपम्
१५. षट् + रिपर्िः = षतडि पर्िः १६. र्ाक् + भ्याम् = र्ाग्भ्याम्

अनुस्वारसन्धिः
व्यञ्जने परे पदा्ते नस्ितस्य मकारस्य अनुस्वरे भवतत।
Anuswar Sandhi - 'Monuswarah.' According to the sutra, in place of म,् there is
an “ ° ” order, if there is a consonant in front. as -

पत्रम ् +लिखति =पत्रं लिखति भोजनम ् +खादति =भोजनं


खादति
हरिम ् वन्दे + =हरिं वन्दे गह
ृ म ् गच्छति + =
गह
ृ ं गच्छति
Edify School Tirupati.
Dept. of Sanskrit

दुःखम ् प्राप्नोति + दुःखं प्राप्नोति = त्वम ् पठलि + त्वं पठलि =


अहम ् धावालम + अहं धावालम = ित्यम ् वद + ित्यं =
वद
लिवम ् पूजयति + लिवं पूजयति = ित्यम ् वद+ ित्यं =
वदा
फिम ् पिति + फिं पिति। = दुःखम ् त्यज+ =दुःखं त्यज।
पस्िकम ् पश्य + पस्िकं पश्य। = गरुम ् नमति + = गरुं नमति।
गह
ृ म ् गत्वा + गह
ृ ं गत्वा। = वाणीम ् वन्दे + वाणीं वन्दे । =
िामम ् नमति + िामं नमति। = पापम ् िान्िम+् = पापं िान्िम ्।
चित्रम ् +पश्यति =चित्रं पश्यति जिम+् पपबालम = जिं
पपबालम
तर्सर्व सन्धिः
If तर्सर्व is followed and proceeded by a short vowel 'अ' then 1) first तर्सर्व
changes to 'उ' 2) अ+उ for 'ओ' as per र्ुर्णसन्धिः 3)
'अ' changes to a symbol 'ऽ' ( ऽ - अर्ग्रहिः )

१. सिः + अन्ि = सोऽन्ि २. एषिः + अतप = एषोऽतप


३. सिः + अर्दर्् = सोऽर्दर्् ४. सिः + अपर्र्् = सोऽपर्र््
५. एषिः + अर्दर्् = एषोऽर्दर्् ६. एषिः + अत्र = एषोऽत्र
७. सिः + अतप = सोऽतप ८. एषिः + अतप = एषोऽतप
९. सिः + अर्ीर् = सोऽर्ीर् ११. एषिः + अर्ीर् = एषोऽर्ीर्
११. बालिः + अन्ि = बालोऽन्ि १२. नृपिः + अर्ीर् = नृपोऽर्ीर्
१३. मृर्िः + अतप = मृर्ोऽतप १३. धसंहिः + अत्र = धसंहोऽत्र
१५. िन्द्रिः + अयम् = िन्द्रोऽयम् १६. पुरुषिः + अतप = पुरुषोऽतप
१७. िामिः + अयम् = िामोऽयम् १८. कृ ष्णिः + अन्ि = कृ ष्णोऽन्ि
Edify School Tirupati.
Dept. of Sanskrit

१९. किः + अत्र = कोऽत्र २०. र्ृध्दिः + अत्र = र्ृध्दोऽत्र


2. The तर्सर्व (:) proceed by short vowel 'अ' and followed by any letter
of ह्,य् ,र्् ,ि् , then also तर्सर्व changes to 'उ'. Again by र्ुर्णसन्धिः it changes to
'ओ'
१. र्पिः + र्नम् = र्पोर्नम् २. बालिः + हसतर् = बालोहसतर्
३. . र्ृक्षिः + र्िवर्े = र्ृक्षोर्िवर्े ४. र्ृक्षिः + िक्षतर् = र्ृक्षोिक्षतर्
५. मनिः + हििः = मनोहििः

4. िकािादेििः If तर्सर्व (:) proceed by any vowel other than 'अ' and followed
by any vowel or by any letter र्् र्् ज् झ् ड् ढ् द् ि् ब् भ् म् य् ि् ल् र्् ह् it
changes to 'ि्' ( Other than अ) any vowel + : + any vowel / consonant.
१. महीषीिः + इतर् = मतहषीरितर् ८. मतनिः + र्च्छतर् = मुतनर्वच्छतर्
२. र्ैिः + भक्ष्यर्े = र्ैभवक्ष्यर्े ९. िेनुिः + िार्तर् = िेनुिावर्तर्
३. एर्ैिः + नम्यर्े = एर्ैनवम्यर्े १०. जनैिः + र्म्यर्े = जनैर्वम्यर्े
४. पत्युिः + र्ृहम् = पत्युर्ृवहम् ११. र्ुरुिः + र्ृहम् = र्ुरुर्ृवहम्
५. र्ुरुिः + र्दतर् = र्ुरुर्वदतर् १२. िेनुधभिः + आर्र्म् = िेनुधभिार्र्म्
६. हरििः +जयतर् = हरिजवयतर् १३. अन्नैिः + भार्म् = अन्नैभावर्म्
७. मृत्युिः +भयम् = मत्युभवयम् १४. भर्ेयुिः + बहर्िः = भर्ेयुबवहर्िः

4. - 2. अव्यय सम्बधी िकािादेििः


१. प्रार्िः + र्च्छतर् = प्रार्र्वच्छतर् ४. प्रार्िः + उदे तर् = प्रार्रुदेतर्
२. पुनिः + उपतर्ितर् = पुनरुपतर्ितर् ५. पुनिः + आिे = पुनिािे
३. प्रार्िः + उतत्तष्ठतर् = प्रार्रुतत्तष्ठतर् ६. प्रार्िः + र्न्दनीयिः = प्रार्र्वन्दनीयिः
Edify School Tirupati.
Dept. of Sanskrit

िब्ािः रूपाधर्ण
DECLENSIONS
The Sabdas which are also known as Namapada or Subanta are divided
into four groups:
1.तर्िेष िब्ािः . Nouns . िामिः, हरििः, िमा, र्नम् etc.
2.तर्िेषर्ण िब्ािः . Adjectives . मिुििः, मुख्या, सुन्दििः, िुक्लिःetc.
3. सर्वनाम िब्ािः . Pronouns . सिः, वम्, अहम्, किः etc.
4. सं ख्या िब्ािः . Numerals . एकम्, द्वे , त्रीधर्ण,िवारि, पञ्च etc.
Cardinals . प्रथमा, तद्वर्ीया, र्ृर्ीया, िर्ुथी, etc. The above
groups are Declined to show
(1) धलङ्ग – Gender (2) र्िन . Number and (3) तर्भतत . case.
There are three genders, three numbers and eight cases
धलङ्गम् . Gender (3)
पुं धलङ्गिः . Masculine
स्त्रीधलङ्गिः . Feminine
नपुं सकधलङ्गिः . Neuter
र्िनम् . Number (3)
एकर्िनम् . Singular (1)
Edify School Tirupati.
Dept. of Sanskrit

तद्वर्िनम् . Dual (2)


बहुर्िनम् . plural (more than two)

तर्भततिः . Case (8)


1. प्रथमातर्भततिः . Nominative
2. सेबोिन प्रथमा तर्भततिः . Vocative
3. तद्वर्ीया तर्भततिः . Accusative
4. र्ृर्ीया तर्भततिः . Instrumental
5. िर्ुथी तर्भततिः . Dative
6. पञ्चमी तर्भततिः . Ablative
7. षष्ठी तर्भततिः . Genitive
8. सप्तमी तर्भततिः . Locative

According to the letter the Sabdas have at the end, they are divided into
two groups:
1. अजि िब्ािः – Sabdas ending in vowels. e.g. िाम, हरि, िमा, र्न etc.
2. हलि िब्ािः – Sabdas ending in consonants e.g. मरुर््,मनस्,र्ुधर्णन्
etc.
The heading of the word indicates – ending letter, gender and the Sabda.
‘Rama’ – a word ending in अ and masculine अकािाििः पुं धलङ्गो िाम िब्िः।

प्रथमा तर्भततिः िामिः िामौ िामािः


(Nominative case) (one Rama) (two Ramas) (many Ramas)
तद्वर्ीया तर्भततिः िामम् िामौ िामान्
(Accusative case) (to Rama) (to two Ramas) (to many Ramas)
र्ृर्ीया तर्भततिः िामेर्ण िामाभ्याम् िामैिः
(Instrumental case)(by/ with Rama) (by/ with two Ramas) (by/ with many Ramas)
िर्ुथी तर्भततिः िामाय िामाभ्याम् िामेभ्यिः
Edify School Tirupati.
Dept. of Sanskrit

(Dative case) (for Rama) (for two Ramas) (for many Ramas)
पञ्चमी तर्भततिः िामार्् िामाभ्याम् िामेभ्यिः
(Ablative case) (from Rama) (from two Ramas) (from many Ramas)
षष्ठी तर्भततिः िामस्य िामयोिः िामार्णाम्
(Genitive case) (of Rama) (of two Ramas) (of many Ramas)
सप्तमी तर्भततिः िामे िामयोिः िामेषु
(Locative case) (in/on Rama) (in/on two Ramas) (in/on many Ramas)
सम्बोिन प्रथमा तर्भततिः हे िाम हे िामौ हे िामािः
(Vocative case) (oh! Rama) (oh! Two Rama) (oh! many Rama)
Meaning of the Singular form:
1. Rama (subject in a sentence) 2. Rama (object in a sentence) 3. By/with/through Rama
4. for/to Rama 5. From/than Rama 6. Of among Rama
7. In/on/at 8. Oh/ye Rama!
सं ज्ञा िब्रूपाधर्ण – पुुँ न्ल्लङ्गिब्ािः (1 अङ्किः)
अकािाििः बालकिः
(i) 'बालक' अकािाि पुं न्ल्लङ्गम् ।
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा बालकिः बालक्ौ बालकािः
तद्वर्ीया बालकम् बालक्ौ बालकान्
र्ृर्ीया बालके न बालकाभ्याम् बालकै िः
िर्ुथी बालकाय बालकाभ्याम् बालके भ्यिः
पञ्चमी बालार्् बालकाभ्याम् बालके भ्यिः
षष्ठी बालस्य बालकयोिः बालकानाम्
सप्तमी बालके बालकयोिः बालके षु
सम्बोिनम् हे बालक! हे बालकौ! हे बालकािः !
(ii) 'िाम' अकािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा िामिः िामौ िामािः
तद्वर्ीया िामम् िामौ िामान्
Edify School Tirupati.
Dept. of Sanskrit

र्ृर्ीया िामेर्ण िामाभ्याम् िामैिः


िर्ुथी िामाय िामाभ्याम् िामेभ्यिः
पञ्चमी िामार्् िामाभ्याम् िामेभ्यिः
षष्ठी िामस्य िामयोिः िामार्णाम्
सप्तमी िामे िामयोिः िामेषु
सम्बोिनम् हे िाम! हे िामौ! हे िामािः !

इकािाििः पुं न्ल्लङ्गम्


'हरि' इकािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा हरििः हिी हियिः
तद्वर्ीया हरिम् हिी हिीन्
र्ृर्ीया हरिर्णा हरिभ्याम् हरिधभिः
िर्ुथी हिये हरिभ्याम् हरिभ्यिः
पञ्चमी हिेिः हरिभ्याम् हरिभ्यिः
षष्ठी हिेिः हयोिः हिीर्णाम्
सप्तमी हिौ हयोिः हरिषु
सम्बोिनम् हे हिे! हे हिी! हे हियिः
'मुतन' इकािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा मुतनिः मुनी मुनयिः
तद्वर्ीया मुतनम् मुनी मुनीन्
र्ृर्ीया मुतनना मुतनभ्याम् मुतनधभिः
िर्ुथी मुनेये मुतनभ्याम् मुतनभ्यिः
पञ्चमी मुनेिः मुतनभ्याम् मुतनभ्यिः
Edify School Tirupati.
Dept. of Sanskrit

षष्ठी मुनेिः मुन्योिः मुनीनाम्


सप्तमी मुनौ मुन्योिः मुतनषु
सम्बोिनम् हे मुने! हे मुनी! हे मुनयिः
उकािाि पुं न्ल्लङ्गम्
'सािु' उकािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा सािुिः । सािू सािर्िः
तद्वर्ीया सािुम् सािू सािून्
र्ृर्ीया सािुना सािुभ्याम् सािुधभिः
िर्ुथी सािर्े सािुभ्याम् सािुभ्यिः
पञ्चमी सािोिः सािुभ्याम् सािुभ्यिः
षष्ी सािोिः साध्वोिः सािूनाम्
सप्तमी साि्ौ साध्वोिः सािुषु
सम्बोिनम् हे सािो! हे सािू! हे सािर्िः
ऋकािाि.प्ु्ुँधलङ्गम्
'तपर्ृ. ऋकािाि.प्ु्ुँधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा तपर्ा तपर्िौ तपर्ििः
तद्वर्ीया तपर्िम् तपर्िौ तपर्ृन्
र्ृर्ीया तपत्र तपर्ृभ्याम् तपर्ृधभिः
िर्ुथी तपत्रे तपर्ृभ्याम् तपर्ृभ्यिः
पञ्चमी तपर्ुिः तपर्ृभ्याम् तपर्ृभ्यिः
षष्ठी तपर्ुिः तपत्रोिः तपर्ृनाम्
सप्तमी तपर्रि तपत्रोिः पुर्ृषु
सम्बोिनम् हे तपर्िः! हे तपर्िौ! हे तपर्ििः !
हलििः – प्ु्ुँधलङ्गम्
Edify School Tirupati.
Dept. of Sanskrit

'िाजन्’ नकािाि.पुं न्ल्लङ्गम्


तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा िाजा िाजान्ौ िाजानिः
तद्वर्ीया िाजानम् िाजान्ौ िाज्ञिः
र्ृर्ीया िाज्ञा िाजभ्याम् िाजधभिः
िर्ुथी िाज्ञे िाजभ्याम् िाजभ्यिः
पञ्चमी िाज्ञिः िाजभ्याम् िाजभ्यिः
षष्ठी िाज्ञिः िाज्ञोिः िाज्ञाम्
सप्तमी िातज्ञ, िाजतन िाज्ञोिः िाजस्ु
सम्बोिनम् हे िाजन्! हे िाजान्ौ! हे िाजानिः!
'तर्द्वस्' सकािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा तर्द्वान् तर्द्वांसौ तर्द्वांसिः
तद्वर्ीया तर्द्वांसम् तर्द्वांस्ौ तर्दुषिः
र्ृर्ीया तर्दुषा तर्द्वद्भ्याम् तर्द्वधभिः
िर्ुथी तर्दुषे तर्द्वद्भ्याम् तर्द्वद्भ्यिः
पञ्चमी तर्दुषिः तर्द्वद्भ्याम् तर्द्वद्भ्यिः
षष्ठी तर्दुषिः तर्दुषोिः तर्दुषाम्
सप्तमी तर्दुतष तर्दुषोिः तर्द्वत्सु
सम्बोिनम् हे तर्द्वन्! हे तर्द्वांसौ! हे तर्द्वांसिः!
'भर्र््' र्कािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा भर्ान् भर्िौ भर्ििः
तद्वर्ीया भर्िम् भर्िौ भर्र्िः
र्ृर्ीया भर्र्ा भर्द्भ्याम् भर्धभिः
िर्ुथी भर्र्े भर्द्भ्याम् भर्द्भ्यिः
पञ्चमी भर्र्िः भर्द्भ्याम् भर्द्भ्यिः
षष्ी भर्र्िः भर्र्ोिः भर्र्ाम्
Edify School Tirupati.
Dept. of Sanskrit

सप्तमी भर्तर् भर्र्ोिः भर्त्सु


सम्बोिनम् हे भर्न्! हे भर्ि्ौ! हे भर्ििः!
'र्ुधर्णन्' नकािाि पुं न्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा र्ुर्णी र्ुधर्णनौ र्ुधर्णनिः
तद्वर्ीया र्ुधर्णनम् र्ुधर्णनौ र्ुधर्णनिः
र्ृर्ीया र्ुधर्णना र्ुधर्णभ्याम् र्ुधर्णधभिः
िर्ुथी र्ुधर्णने र्धर्णभ्याम् र्ुधर्णभ्यिः
पञ्चमी र्ुधर्णनिः र्धर्णभ्याम् र्ुधर्णभ्यिः
षष्ी र्ुधर्णनिः र्धर्णभ्याम् र्ुधर्णभ्यिः
सप्तमी र्ुधर्णतन र्ुधर्णनोिः र्ुधर्णषु
सम्बोिनम् हे र्ुधर्णन्! हे र्ुधर्णनौ! हे र्ुधर्णनिः!
स्त्रीधलङ्गिब्ािः – (1 अङ्किः)
आकािाि स्त्रीधलङ्गिब्ािः –
'लर्ा' आकािाि.स्त्रीधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा लर्ा लर्े लर्ािः
तद्वर्ीया लर्ाम् लर्े लर्ािः
र्ृर्ीया लर्या लर्ाभ्याम् लर्ाधभिः
िर्ुथी लर्ायै लर्ाभ्याम् लर्ाभ्यिः
पञ्चमी लर्ायािः लर्ाभ्याम् लर्ाभ्यिः
षष्ठी लर्ायािः लर्योिः लर्ानाम्
सप्तमी लर्ायाम् लर्योिः लर्ासु
सम्बोिनम् हे लर्े! हे लर्े। हे लर्ािः !
'िमा' आकािाि.स्त्रीधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा िमा िमे िमािः
तद्वर्ीया िमाम् िमे िमािः
Edify School Tirupati.
Dept. of Sanskrit

र्ृर्ीया िमया िमाभ्याम् िमाधभिः


िर्ुथी िमायै िमाभ्याम् िमाभ्यिः
पञ्चमी िमायािः िमाभ्याम् िमाभ्यिः
षष्ठी िमायािः िमयोिः िमार्णाम्
सप्तमी िमायाम् िमयोिः िमासु
सम्बोिनम् हे िमे! हे िमे! हेिमािः

ईकािाि.स्त्रीधलङ्गम्
'नदी' ईकािाि . स्त्रीधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा नदी नद्यौ नद्यिः
तद्वर्ीया नदीम् नद्यौ नदीिः
र्ृर्ीया नद्या नदीभ्याम् नदीधभिः
िर्ुथी नद्यै नदीभ्याम् नदीभ्यिः
पञ्चमी नद्यािः नदीभ्याम् नदीभ्यिः
षष्ठी नद्यािः नद्योिः नदीनाम्
सप्तमी नद्याम् नद्योिः नदीषु
सम्बोिनम् हे नतद! हे नद्यौ! हे नद्यिः !
ऋकािाि.स्त्रीधलङ्गम्
'मार्ृ' ऋकािाि.स्त्रीधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा मार्ा मार्िौ मार्ििः
तद्वर्ीया मार्िम् मार्िौ मार््ृ्िः
र्ृर्ीया मात्रा मार्ृभ्याम् मार्ृधभिः
िर्ुथी मात्रे मार्ृभ्याम् मार्ृभ्यिः
पञ्चमी मार्ुिः मार्ृभ्याम् मार्ृभ्यिः
षष्ठी मार्ुिः मात्रोिः मार्ृर्णाम्
Edify School Tirupati.
Dept. of Sanskrit

सप्तमी मार्रि मात्रोिः मार्ृषु


सम्बोिनम् हे मार्िः! हे मार्िौ! हे मार्ििः!
सर्वनाम. िब्िः (1 अङ्किः)
'अस्मद्' (उभयधलङ्गम्)
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा अहम्् आर्ाम् र्यम्
तद्वर्ीया माम्/ मा आर्ाम्/ नौ अस्मान् /निः
र्ृर्ीया मया आर्ाभ्याम् अस्माधभिः
िर्ुथी मह्याम्/ मे आर्ाभ्याम्/ नौ अस्माभ्यम् / निः
पञ्चमी मर्् आर्ाभ्याम् अस्मर््
षष्ठी मम/ मे आर्योिः /नौ अस्माकम् / निः
सप्तमी मतय आर्योिः अस्मासु
'युष्मद्' (उभयधलङ्गम्)
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा वम् युर्ाम् यूयम्
तद्वर्ीया वाम्/ वा युर्ाम्/ र्ाम् युष्मान्/ र््िः
र्ृर्ीया वया युर्ाभ्याम् युष्माधभिः
िर्ुथी र्ुभ्यम् /र्े युर्ाभ्याम्/ र्ाम् युष्मभ्यम् /र्िः
पञ्चमी वर्् युर्ाभ्याम् युष्मर््
षष्ठी र्र्/ र्े युर्योिः/र्ाम् युष्माकम्/ र्िः
सप्तमी वतय युर्योिः युष्मासु
'तकम्' पु्ुँन्ल्लङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा किः कौ के
तद्वर्ीया कम् कौ कान्
र्ृर्ीया के न काभ्याम् कै िः
िर्ुथी कस्मै काभ्याम् के भ्यिः
पञ्चमी कस्मार्् काभ्याम् के भ्यिः
षष्ठी कस्य कयोिः के षाम्
Edify School Tirupati.
Dept. of Sanskrit

सप्तमी कन्स्मन् कयोिः के षु


'तकम्' स्त्रीधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा का के कािः
तद्वर्ीया काम् के कािः
र्ृर्ीया कया काभ्याम् काधभिः
िर्ुथी कस्यै काभ्याम् काभ्यिः
पञ्चमी कस्यािः काभ्याम् काभ्यिः
षष्ठी कस्यािः कयोिः कासाम्
सप्तमी कस्याम् कयोिः कासु
'तकम्' नपुं सकधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा तकम् के कातन
तद्वर्ीया तकम् के कातन
र्ृर्ीया के न काभ्याम् कै िः
िर्ुथी कस्मै काभ्याम् के भ्यिः
पञ्चमी कस्मार्् काभ्याम् के भ्यिः
षष्ठी कस्य कयोिः के षाम्
सप्तमी कन्स्मन् कयोिः के षु

'र्र््' पुं न्ल्लङ्गम्


तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा सिः र्ौ र्े
तद्वर्ीया र्म् र्ौ र्ान्
र्ृर्ीया र्ेन र्ाभ्याम् र्ैिः
िर्ुथी र्स्मै र्ाभ्याम् र्ेभ्यिः
पञ्चमी र्स्मार्् र्ाभ्याम् र्ेभ्यिः
षष्ठी र्स्य र्योिः र्ेषाम्
सप्तमी र्न्स्मन् र्योिः र्ेषु
Edify School Tirupati.
Dept. of Sanskrit

'र्र््' स्त्रीधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा सा र्े र्ािः
तद्वर्ीया र्ाम् र्े र्ािः
र्ृर्ीया र्या र्ाभ्याम् र्ाधभिः
िर्ुथी र्स्यै र्ाभ्याम् र्ाभ्यिः
पञ्चमी र्स्यािः र्ाभ्याम् र्ाभ्यिः
षष्ठी र्स्यािः र्योिः र्ासाम्
सप्तमी र्स्याम् र्योिः र्ासु
'र्र््' नपुं सकधलङ्गम्
तर्भततिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमा र्र्् र्े र्ातन
तद्वर्ीया र्र्् र्े र्ातन
र्ृर्ीया र्ेन र्ाभ्याम् र्ैिः
िर्ुथी र्स्मै र्ाभ्याम् र्ेभ्यिः
पञ्चमी र्स्मार्् र्ाभ्याम् र्ेभ्यिः
षष्ठी र्स्य र्योिः र्ेषाम्
सप्तमी र्न्स्मन् र्योिः र्ेषु

'इदम ्' पुुंनलिङ्गम ्


ववभन्तिः एकवचनम ् द्वववचनम ् बहुवचनम ्
प्रथमा अयम ् इमौ इमे
द्पविीया इमम ् इमौ इमान ्
िि
ृ ीया अनेन आभ्याम ् एलभुः
ििथी अस्मै आभ्याम ् एभ्युः
पञ्िमी अस्माि ् आभ्याम ् एभ्युः
Edify School Tirupati.
Dept. of Sanskrit

षष्ठी अस्य अनयोुः एषाम ्


िप्िमी अस्स्मन ् अनयोुः एष
इदम ्' स्रीलिङ्गम ्
ववभन्तिः एकवचनम ् द्वववचनम ् बहुवचनम ्
प्रथमा इयम ् इमे इमाुः
द्पविीया इमाम ् इमे इमाुः
िि
ृ ीया अनया आभ्याम ् आलभुः
ििथी अि ्यै आभ्याम ् आभ्युः
पञ्िमी अस्याुः आभ्याम ् आभ्युः
षष्ठी अस्याााुः अनयोुः आिाम ्
िप्िमी अि ्याम ् अनयोुः आि

'इदम ्' नपुंस


ु कलिङ्गम ्
ववभन्तिः एकवचनम ् द्वववचनम ् बहुवचनम ्
प्रथमा इदम ् इमे इमातन
द्पविीया इदम ् इमे इमातन
िि
ृ ीया अनेन आभ्याम ् एलभुः
ििथी अस्मै आभ्याम ् एभ्युः
पञ्िमी अस्माि ् आभ्याम ् एभ्युः
षष्ठी अस्य अनयोुः एषाम ्
िप्िमी अस्स्मन ् अनयोुः एष
Edify School Tirupati.
Dept. of Sanskrit

िार्ुरूपाधर्ण

लकाििः

लट्लकाििः लङ् लकाििः लृट्लकाििः लोट्लकाििः तर्धिधलङ् लकाििः


(र्र्वमान काल) (भूर्काल) (भतर्ष्यर्् काल) (आज्ञाथवक) (अनुज्ञा )

िार्ुरूपाधर्ण

पिस्मैपद िार्ुिः आत्मनेपद िार्ुिः


(कर्ाव के रूप में प्रयुत सं ज्ञा अथर्ा सर्वनाम के अनुसाि ही तक्रया के पुरुष र्था र्िन लर्ाने
िातहए।)
पिस्मैपतदनिः िार्र्िः

Dhaturupa which is also Known as Kriyapada or Thinganta, is a verb in English.


In Sanskrit there are 2200 Roots (धातवः) . Every root can be used in ten Lakaras
(Tenses and Moods). Out of those ten, six are tenses and Four are moods.
Edify School Tirupati.
Dept. of Sanskrit

Tenses is a change in the verb to express time and mood shows the mode or
manner of the spekers.
SIX TENSES
S. Technical Popular Name verbal Usage
NoName name in English
1. लट् र्र्वमानकालिः Present Tense भर्तर् सिः भर्तर्. He is
2. लङ् अनद्यर्न भूर्कालिः Imperfect past अभर्र्् सिः अभर्र््. He was
3. लुङ् भूर्कालिः Past Aorist अभूर्् सिः अभूर््. He was!
4. धलट् पिोक्ष भूर्कालिः Perfect past बभूर् सिः बभूर् . He was!
5. लुट् अनद्यर्न भतर्ष्यर्् First future भतर्र्ा सिः भतर्र्ा. He would be
6. लृट् भतर्ष्यर्् कालिः Second future भतर्ष्यतर् सिः भतर्ष्यतर्. He wil be

FOUR MOODS
S. Technical Popular Name verbal Usage
N0 Name name in English
1. लोट् आज्ञार्थकः Imperative mood भवतु सः भवतु – Let him be
2. वववधवलङ् ववध्यर्थकः Potential mood भवेत् सः भवेत् – He should be
3. आशीवलथङ् आशीरर्थकः Benedictive mood भयू ात् सः भयू ात.् May he be
4. लृङ् वियाविपविसकं े तः Conditional mood अभववष्यत् सः अभववष्यत.् If he become
6. TENSES:.
(1) Present tense denotes the action that is now taking place. (लट्)
(ii) The Imperfect tense denotes an action which took place before the beginning
of
this day i.e. near past. (लङ्)
(iii) The Aorist tense is used to denote a past action generally. (लुङ्(
(iv) The Perfect tense is used to denote an action which took place prior to the
previous
midnight and of which the speaker was not a witness or to denote an action
which
took place long ago. (वलट्(
(v) The First Future tense definitely expresses something which is to take place at
some
time in the future. (लुट्)
(vi) The second Future tense denotes an action which will take place in future in
Edify School Tirupati.
Dept. of Sanskrit

general. (लृट्)

4. MOODS
(i) The Imperative mood denotes command, inquiry, or blessing. (लोट्)
(ii) The Potential mood is used when in a sentence one statement depends on
another
as its reason or condition. When used in independent sentences, it implies
command, wish, hope, prayer or probability. (नवनधनलङ्)
(iii) The Benedictive mood denotes wish; particularly, blessing ( आशीवलथङ्)
(iv) The Conditional mood is used when a person speaks of a thing which did not or
will
not really take; expresses both future and past times. (लृङ्)
Out of six tenses and four moods 1, 2 and 6 tenses (लट्, लङ् and लृट्) and 1 and 2
moods
and वववधवलङ्) are prescribed for the students.
In each 'lakara' we have three persons and in each person we have three numbers
(commefor both declensions and conjugations) and the terminations we use to get
these
forms are calledd personal terminations – वतङ् ।The three persons are :

1. प्रर्म परुु षः→Third person used with सः = He or any other word (तद् or any other शब्द)
2. मध्यम परुु षः→ Second person used with त्वं = you (यष्ु मद् शब्द)
3. उिम परुु षः→First person used with अहं = I (अस्मद् शब्द)
The nine personal pronouns which can be used in all the 'lakaras' are :
एकवचनम् निवचनम् बहुवचनम्
प्रथम पुरुषिः सः= He तौ = Both of them ते = They
(रामः, रमा, गरुु ः, वृक्षः) (रामौ, रमे, गरू
ु , वृक्षौ) (रामाः, रमाः, गरु वः, वृक्षाः)
मध्यम पुरुषिः त्व=ं You यवु ां = You both ययू ं = You all
उत्तम परुु षिः अह=ं I आवां = We both वयं = We
In Sanskrit the 2200 roots are divided into ten groups (गणा:). They are named after the first
root of the group, e.g. : (1) भ+ू आवद भ्वावद गण, (2) अद+् आवद . अदावदगण etc. In each group we
find three types of roots, namely:

1. परस्मैपवद → Parasmai padi roots (When the result of action is enjoyed by


others) (e.g. : सः पठवत . He reads)
2. आत्मिेपवद → Atmane padi roots (When the result of action is enjoyed by
the doer (e.g. : सः लभते . He gets)
Edify School Tirupati.
Dept. of Sanskrit

3. उभयपवद → Ubhaya padi roots (When a root is used for both the
purposes) (e.g. : सदू ः पचवत . A cook coo
ब्रह्मचारी पचते . A celebate cooks)

1. पिस्मैपतद → Parasmai padi roots

'पठ् ' िार्ुिः लट्लकाििः Present Tense


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः पठतर् पठर्िः पठन्ि
मध्यम पठधस पठथिः पठथ
उत्तम पठातम पठार्िः पठामिः

'पठ् ' िार्ुिः लङ् लकाििः Past Tense


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अपठर््् अपठर््ाम् अपठन्
मध्यम अपठ्िः अपठर्म् अपठर्
उत्तम अपठम् अपठार् अपठाम

'पठ् ' िार्ुिः ल्ृट्लकाििः Future Tense


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः पठत्ष्यतर् पठत्ष्यर्िः पतठष्यन्ि
मध्यम पठत्ष्यधस पठत्ष्यथिः पतठष्यथ
उत्तम पठत्ष्यातम पठत्ष्यार्िः पतठष्यामिः

पठ् ' िार्ुिः ल्ोट्लकाििः Commander


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School
Tirupati.
Dept. of Sanskrit

प्रथमिः पठर््ु पठर््ाम् पठिु


मध्यम पठ पठर्म् पठर्
उत्तम पठातन पठार् पठाम

पठ् ' िार्ुिः तर्धिधलङ् लकाििः Legal license tense


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः पठ्े र््् पठ्े र््ाम् पठे युिः
मध्यम पठ्े ्िः पठ्े र्म् पठे र्
उत्तम पठ्े यम् पठ्े र् पठे म

'र्म्' (र्च्छ् ) िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्न्च्छतर् र्च्छर्िः र्च्छन्ि
मध्यम र्च्छधस र्च्छथिः र्च्छथ
उत्तम र्च्छातम र्च्छार्िः र्च्छामिः

'र्म्' (र्च्छ् ) िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अर्च्छर्् अर्च्छर्ाम् अर्च्छन्
मध्यम अर्च्छिः अर्च्छर्म् अर्च्छर्
उत्तम अर्च्छम् अर्च्छार् अर्च्छाम
Edify School
Tirupati.
Dept. of Sanskrit

'र्म्' (र्च्छ् ) िार्ुिः ल्ृट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्तमष्यतर् र्तमष्यर्िः र्तमष्यन्ि
मध्यम र्तमष्यधस र्तमष्यथिः र्तमष्यथ
उत्तम र्तमष्यातम र्तमष्यार्िः र्तमष्यामिः

'र्म्' (र्च्छ् ) िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्च्छर््ु र्च्छर््ाम् र्च्छिु
मध्यम र्च्छ र्च्छर्म् र्च्छर्
उत्तम र्च्छातन र्च्छार् र्च्छाम

'र्म्' (र्च्छ् ) िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्च्छे र््् र्च्छे र््ाम् र्च्छे युिः
मध्यम र्च्छे िः र्च्छे र्म् र्च्छे र्
उत्तम र्च्छे यम् र्च्छे र् र्च्छे म

'र्द्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्दतर् र्दर्िः र्दन्ि
मध्यम र्दधस र्दथिः र्दथ
उत्तम र्दातम र्दार्िः र्दामिः

र्द्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अर्दर्् अर्दर्ाम् अर्दन्
मध्यम अर्दिः अर्दर्म् अर्दर्
उत्तम अर्दम् अर्दार् अर्दाम
Edify School
Tirupati.
Dept. of Sanskrit

र्द्' िार्ुिः ल्ृट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्तदष्यतर् र्तदष्यर्िः र्तदष्यन्ि
मध्यम र्तदष्यधस र्तदष्यथिः र्तदष्यथ
उत्तम र्तदष्यातम र्तदष्यार्िः र्तदष्यामिः

र्द्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्दर््ु र्दर््ाम् र्दिु
मध्यम र्द र्दर्म् र्दर्
उत्तम र्दातन र्दार् र्दाम

र्द्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः र्दे र््् र्दे र््ाम् र्दे युिः
मध्यम र्दे िः र्दे र्म् र्दे र्
उत्तम र्दे यम् र्दे र् र्दे म

'भू' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अभर्र्् अभर्र्ाम् अभर्न्
मध्यमिः अभर्िः अभर्र्म् अभर्र्
उत्तमिः अभर्म् अभर्ार् अभर्ाम
'भू' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः भतर्ष्यतर् भतर्ष्यर्िः भतर्ष्यन्ि
मध्यमिः भतर्ष्यधस भतर्ष्यथिः भतर्ष्यय
Edify School
Tirupati.
Dept. of Sanskrit

उत्तमिः भतर्ष्यातम भतर्ष्यार्िः भतर्ष्यामिः


'भू' िार्ुिः लोट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः भर्र्ु भर्र्ाम् भर्िु
मध्यमिः भर् भर्र्म् भर्र्
उत्तमिः भर्ातन भर्ार् भर्ाम
'भू' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः भर्ेर्् भर्ेर्ाम् भर्ेयुिः
मध्यमिः भर्ेिः भर्ेर्म् भर्ेर्
उत्तमिः भर्ेयम् भर्ेर् भर्ेम
'भू' िार्ुिः लट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः भर्तर् भर्र्िः भर्न्ि
मध्यमिः भर्धस भर्थिः भर्थ
उत्तमिः भर्ातम भर्ार्िः भर्ामिः

'क्रीड् ' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्रीडतर् क्रीडर्िः क्रीडन्ि
मध्यम क्रीडधस क्रीडथिः क्रीडथ
उत्तम क्रीडातम क्रीडार्िः क्रीडामिः

क्रीड् ' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अक्रीडर्् अक्रीडर्ाम् अक्रीडन्
Edify School
Tirupati.
Dept. of Sanskrit

मध्यम अर्दिः अक्रीडर्म् अक्रीडर्


उत्तम अक्रीडम् अक्रीडार् अक्रीडाम
क्रीड् ' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्रीतडष्यतर् क्रीतडष्यर्िः क्रीतडष्यन्ि
मध्यम क्रीतडष्यधस क्रीतडष्यथिः क्रीतडष्यथ
उत्तम क्रीतडष्यातम क्रीतडष्यार्िः क्रीतडष्यामिः

क्रीड् ' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्रीडर््ु क्रीडर््ाम् क्रीडिु
मध्यम क्रीड क्रीडर्म् क्रीडर्
उत्तम क्रीडातन क्रीडार् क्रीडाम

क्रीड् ' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्रीडेर््् क्रीडेर््ाम् क्रीडेयुिः
मध्यम क्रीडेिः क्रीडेर्म् क्रीडेर्
उत्तम क्रीडेयम् क्रीडेर् क्रीडेम

'नी' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः नयतर् नयर्िः नयन्ि
मध्यमिः नयधस नयथिः नयथ
उत्तमिः नयातम नयार्िः नयामिः
'नी' िार्ुिः लङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अनयर्् अनयर्ाम् अनयन्
Edify School
Tirupati.
Dept. of Sanskrit

मध्यमिः अनयिः अनयर्म् अनयर्


उत्तमिः अनयम् अनयार् अनयाम

'नी' िार्ुिः लुट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् । बहुर्िनम्
प्रथमिः नेष्यतर् नेष्यर्िः नेष्यन्ि
मध्यमिः नेष्यधस नेष्यथिः नेष्यथ
उत्तमिः नेष्यातम नेष्यार्िः नेष्यामिः
'नी' िार्ुिः लोट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः नयर्ु, नयर्ार्् नयर्ाम् नयिु
मध्यमिः नय नयर्म् नयर्
उत्तमिः नयातन नयार् नयाम
'नी' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः नयेर्् नयेर्ाम् नयेयुिः
मध्यमिः नयेिः नयेर्म् नयेर्
उत्तमिः नयेयम् नयेर् नयेम

'दृि् (पश्य्)' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः पश्यतर् पश्यर्िः पश्यन्ि
मध्यम पश्यधस पश्यथिः पश्यथ
उत्तम पश्यातम पश्यार्िः पश्यामिः

'दृि् (पश्य्)' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School
Tirupati.
Dept. of Sanskrit

प्रथमिः अपश्यर्् अपश्यर्ाम् अपश्यन्


मध्यम अपश्यिः अपश्यर्म् अपश्यर्
उत्तम अपश्यम् अपश्यार् अपश्याम
'दृि् (पश्य्)' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः द्रक्ष्यतर् द्रक्ष्यर्िः द्रक्ष्यन्ि
मध्यम द्रक्ष्यधस द्रक्ष्यथिः द्रक्ष्यथ
उत्तम द्रक्ष्यातम द्रक्ष्यार्िः द्रक्ष्यामिः

'दृि् (पश्य्)' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः पश्यर््ु पश्यर््ाम् पश्यिु
मध्यम पश्य पश्यर्म् पश्यर्
उत्तम पश्यातन पश्यार् पश्याम

'दृि् (पश्य्)' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः पश्येर््् पश्येर््ाम् पश्येयुिः
मध्यम पश्येिः पश्येर्म् पश्येर्
उत्तम पश्येयम् पश्येर् पश्येम

'अस्' िार्ुिः लट्लकाििः ।


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथम अन्ि ििः सन्ि
मध्यम अधस स्थिः स््थ
उत्तम अन्स्म स्विः स्मिः
'अस््' िार्ुिःलङ् लकाििः
Edify School
Tirupati.
Dept. of Sanskrit

पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्


प्रथमिः आसीर्् आिाम् आसन्
मध्यमिः आसीिः आिम् आि
उत्तमिः आसम् आस्व आस्म
'अस््' िार्ुिःलृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः भतर्ष्यतर् भतर्ष्यर्िः भतर्ष्यन्ि
मध्यमिः भतर्ष्यधस भतर्ष्यथिः भतर्ष्यथ
उत्तमिः भतर्ष्यातम भतर्ष्यार्िः भतर्ष्यामिः
'अस्' िार्ुिः लोट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अिु िाम् सिु
मध्यमिः एधि िम् ि
उत्तमिः असातन असार् आसाम
'अस्' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथम स्यार्् स्यार्ाम् स्युिः
मध्यमिः स्यािः स्यार्म् स्यार्
उत्तमिः स्याम् स्यार् स्याम

'कृ ' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः किोतर् कु रुर्िः कु र्वन्ि
मध्यमिः किोतष कु रुथिः कु रुथ
उत्तमिः किोतम कु र्व्िः कु मविः
'कृ ' िार्ुिः लङ् लकाििः
Edify School
Tirupati.
Dept. of Sanskrit

पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्


प्रथमिः अकिोर्् अकु रुर्ाम् अकु र्वन्
मध्यमिः अकिोिः अकु रुर्म् अकु रुर्
उत्तमिः अकिर्म् अकु र्व अकु मव
'कृ ' िार्ुिः लुट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः करिष्यतर् करिष्यर्िः करिष्यन्ि
मध्यमिः करिष्यधस करिष्यथिः करिष्यथ
उत्तमिः करिष्यातम करिष्यार्िः करिष्यामिः

'कृ ' िार्ुिः लोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः किोर्ु कु रुर्ाम् कु र्विु
मध्यमिः कु रु कु रुर्म् कु रुर्
उत्तमिः किर्ाधर्ण किर्ार् किर्ाम

'कृ ' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः कु यावर्् कु यावर्ाम् कु युविः
मध्यमिः कु याविः कु यावर्म् कु यावर्
उत्तमिः कु यावम् कु यावर् कु यावम
Edify School Tirupati.
Dept. of Sanskrit

'पा' (तपब्) िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् । बहुर्िनम्
प्रथमिः तपबतर् तपबर्िः तपबन्ि
मद्यमिः तपबधस तपबथिः तपबथ
उत्तमिः तपबातम तपबार्िः तपबामिः
'पा' (तपब्) िार्ुिः लङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अतपबर्् अतपबर्ाम् । अतपबन्
मध्यमिः अतपबिः अतपबर्म् अतपबर्
उत्तमिः अतपबम् अतपबार् अतपबाम
'पा' (तपब्) िार्ुिः लुट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः पास्यतर् पास्यर्िः पास्यन्ि
मध्यमिः पास्यधस पास्यथिः पास्यथ
उत्तमिः पास्यातम पास्यार्िः पास्यामिः
'पा' (तपब्) िार्ुिः लोट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः तपबर्ु तपबर्ाम् तपबिु
मध्यमिः तपब तपबर्म् तपबर्
उत्तमिः तपबातन तपबार् तपबाम
'पा' (तपब्) िार्ुिः तर्धिलत्ङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः तपबेर्् तपबेर्ाम् तपर्ेयुिः
मध्यमिः तपबेिः तपबेर्म् तपबेर्
उत्तमिः तपबेयम् तपबेर् तपबेम
Edify School Tirupati.
Dept. of Sanskrit

त्यज् िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः त्यजतर् त्यजर्िः त्यजन्ि
मध्यम त्यजधस त्यजथिः त्यजथ
उत्तम त्यजातम त्यजार्िः त्यजामिः

त्यज्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अत्यजर्् अत्यजर्ाम् अत्यजन्
मध्यम अत्यजिः अत्यजर्म् अत्यजर्
उत्तम अत्यजम् अत्यजार् अत्यजाम
'त्यज्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः त्यक्ष्यतर् त्यक्ष्यर्िः त्यक्ष्यन्ि
मध्यम त्यक्ष्यधस त्यक्ष्यथिः त्यक्ष्यथ
उत्तम त्यक्ष्यातम त्यक्ष्यार्िः त्यक्ष्यामिः

'त्यज्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः त्यजर््ु त्यजर््ाम् त्यजिु
मध्यम त्यज त्यजर्म् त्यजर्
उत्तम त्यजतन त्यजार् त्यजाम

'त्यज्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः त्यजेर््् त्यजेर््ाम् त्यजेयुिः
मध्यम त्यजेिः त्यजेर्म् त्यजेर्
उत्तम त्यजेयम् त्यजेर् त्यजेम
Edify School Tirupati.
Dept. of Sanskrit

'स्था (तर्ष्ठ्) िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः तर्ष्ठतर् तर्ष्ठर्िः तर्ष्ठन्ि
मध्यम तर्ष्ठधस तर्ष्ठथिः तर्ष्ठथ
उत्तम तर्ष्ठातम तर्ष्ठार्िः तर्ष्ठामिः

'स्था (तर्ष्ठ्)' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अतर्ष्ठर्् अतर्ष्ठर्ाम् अतर्ष्ठन्
मध्यम अतर्ष्ठिः अतर्ष्ठर्म् अतर्ष्ठर्
उत्तम अतर्ष्ठम् अतर्ष्ठार् अतर्ष्ठाम
'स्था (तर्ष्ठ्)' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः स्थास्यतर् स्थास्यर्िः स्थास्यन्ि
मध्यम स्थास्यधस स्थास्यथिः स्थास्यथ
उत्तम स्थास्यातम स्थास्यार्िः स्थास्यामिः

'स्था (तर्ष्ठ्)' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः तर्ष्ठर््ु तर्ष्ठर््ाम् तर्ष्ठिु
मध्यम तर्ष्ठ तर्ष्ठर्म् तर्ष्ठर्
उत्तम तर्ष्ठतन तर्ष्ठार् तर्ष्ठाम

'स्था (तर्ष्ठ्)' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः तर्ष्ठेर््् तर्ष्ठेर््ाम् तर्ष्ठेयुिः
मध्यम तर्ष्ठेिः तर्ष्ठेर्म् तर्ष्ठेर्
उत्तम तर्ष्ठेयम् तर्ष्ठेर् तर्ष्ठेम
Edify School Tirupati.
Dept. of Sanskrit

' िक् ' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िक्नोतर् िक्नोर्िः िक्नोन्ि
मध्यम िक्नोधस िक्नोथिः िक्नोथ
उत्तम िक्नोतम िक्नुर्िः िक्नुमिः

' िक् ' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अिक्नोर्् अिक्नोर्ाम् अिक्नोन्
मध्यम अिक्नोिः अिक्नोर्म् अिक्नोर्
उत्तम अिक्नर्म् अिक्नुर् अिक्नुम
' िक् ' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िक्ष्यतर् िक्ष्यर्िः िक्ष्यन्ि
मध्यम िक्ष्यधस िक्ष्यथिः िक्ष्यथ
उत्तम िक्ष्यातम िक्ष्यार्िः िक्ष्यामिः

' िक् ' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िक्नोर््ु िक्नोर््ाम् िक्नुर्िु
मध्यम िक्नुतह िक्नुर्म् िक्नुर्
उत्तम िक्नुर्ातन िक्नुर्ार् िक्नर्ाम

'िक् ' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िक्नुयार््् िक्नुयार््ाम् िक्नुयुिः
मध्यम िक्नुयािः िक्नुयार्म् िक्नुयार्
उत्तम िक्नुयायम् िक्नुयार् िक्नुयाम
Edify School Tirupati.
Dept. of Sanskrit

'क्षाल्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्षालयतर् क्षालयर्िः क्षालयन्ि
मध्यम क्षालयधस क्षालयथिः क्षालयथ
उत्तम क्षालयातम क्षालयार्िः क्षालयामिः

क्षाल्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अक्षालयर्् अक्षालयर्ाम् अक्षालयन्
मध्यम अक्षालयिः अक्षालयर्म् अक्षालयर्
उत्तम अक्षालयम् अक्षालयार् अक्षालयाम
क्षाल्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्षाधलष्यतर् क्षाधलष्यर्िः क्षाधलष्यन्ि
मध्यम क्षाधलष्यधस क्षाधलष्यथिः क्षाधलष्यथ
उत्तम क्षाधलष्यातम क्षाधलष्यार्िः क्षाधलष्यामिः

क्षाल्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्षालयर््ार्् क्षालयर््ाम् क्षालयिु
मध्यम क्षालय क्षालयर्म् क्षालयर्
उत्तम क्षालयातन क्षालयार् क्षालयाम

क्षाल्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः क्षालेर््् क्षालेर््ाम् क्षालेयुिः
मध्यम क्षालेिः क्षालेर्म् क्षालेर्
उत्तम क्षालेयम् क्षालेर् क्षालेम
Edify School Tirupati.
Dept. of Sanskrit

'ज्ञा' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः जानातर् जानीर्िः जानन्ि
मध्यमिः जानाधस जानीथिः जानीथ
उत्तमिः जानातम जानीर्िः जानीमिः
'ज्ञा' िार्ुिः लङ् लकाििः

पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्

प्रथमिः अजानार्् अजानीर्ाम् अजानन्

मध्यमिः अजानािः अजानीर्म् अजानीर्

उत्तमिः अजानाम् अजानीर् अजानीम

'ज्ञा' िार्ुिः लुट्लकाििः

पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्


प्रथमिः ज्ञास्यतर् ज्ञास्यर्िः ज्ञास्यन्ि
मध्यमिः ज्ञास्यधस ज्ञास्यथिः ज्ञास्यथ
उत्तमिः ज्ञास्यातम ज्ञास्यार्िः ज्ञास्यामिः
'ज्ञा' िार्ुिः लोट्लकाििः

पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्


प्रथमिः जानार्ु जानीर्ाम् जानिु
मध्यमिः जानीतह जानीर्म् जानीर्
उत्तमिः जानातन जानार् जानाम
'ज्ञा' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः जानीयार्् जानीयार्ाम् जानीयुिः
मध्यमिः जानीयािः जानीयार्म् जानीयार्
उत्तमिः जानीयाम् जानीयार् जानीयाम
Edify School Tirupati.
Dept. of Sanskrit

'िु' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िृर्णोतर् िृर्णुर्िः िृण्र्न्ि
मध्यम िृर्णोधस िृर्णुथिः िृर्णुथ
उत्तम िृर्णोतम िृण्र्िः िृण्मिः

िु' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अिृर्णोर्् अिृर्णुर्ाम् अिृण्र्न्
मध्यम अिृर्णोिः अिृर्णुर्म् अिृर्णोर्
उत्तम अिृण्र्म् अिृण्र् अिृण्म
िु' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िोष्यतर् िोष्यर्िः िोष्यन्ि
मध्यम िोष्यधस िोष्यथिः िोष्यथ
उत्तम िोष्यातम िोष्यार्िः िोष्यामिः

िु' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िृर्णोर््ु िृर्णर्
ु ्ाम् िृण्र्िु
मध्यम िृर्णु िृर्णर्
ु म् िृर्णर्

उत्तम िृण्र्ातन िृण्र्ार् िृण्र्ाम

िु' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िृर्णुयार््् िृर्णुयार््ाम् िृर्णय
ु ुिः
मध्यम िृर्णुयािः िृर्णुयार्म् िृर्णुयार्
उत्तम िृर्णुयाम् िृर्णुयार् िृर्णुयाम
Edify School Tirupati.
Dept. of Sanskrit

'दा' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः ददातर् ददार्िः ददान्ि
मध्यम ददाधस ददाथिः ददाथ
उत्तम ददातम ददार्िः ददामिः

दा' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अददार्् अदत्ताम् अददुिः
मध्यम अददािः अदत्तम् अदत्त
उत्तम अददाम् अदद्व अदद्म
दा' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः दास्यतर् दास्यर्िः दास्यन्ि
मध्यम दास्यधस दास्यथिः दास्यथ
उत्तम दास्यातम दास्यार्िः दास्यामिः

दा' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः ददार््ु ददार््ाम् ददािु
मध्यम ददा ददार्म् ददार्
उत्तम ददातन ददार् ददाम

दा' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः दद्यार््् दद्यार््ाम् दद्युिः
मध्यम दद्यािः दद्यार्म् दद्यार्
उत्तम दद्याम् दद्यार् दद्याम
Edify School Tirupati.
Dept. of Sanskrit

'सूि'् िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः सूियतर् सूियर्िः सूियन्ि
मध्यम सूियधस सूियथिः सूियथ
उत्तम सूियतम सूियर्िः सूियमिः

सूि'् िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः असूियर्् असूियर्ाम् असूियन्
मध्यम असूियिः असूियर्म् असूियर्
उत्तम असूियम् असूियार् असूियाम
सूि'् िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः सूधिष्यतर् सूधिष्यर्िः सूधिष्यन्ि
मध्यम सूधिष्यधस सूधिष्यथिः सूधिष्यथ
उत्तम सूधिष्यातम सूधिष्यार्िः सूधिष्यामिः

सूि'् िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः सूियर््ु सूियर््ाम् सूियिु
मध्यम सूिय सूियर्म् सूियर्
उत्तम सूियतन सूियर् सूियम

सूि'् िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः सूियेर््् सूियेर््ाम् सूियेयुिः
Edify School Tirupati.
Dept. of Sanskrit

मध्यम सूिेिः सूियेर्म् सूियेर्


उत्तम सूियेम् सूियेर् सूियेम

'िक्ष्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िक्षतर् िक्षर्िः िक्षन्ि
मध्यम िक्षधस िक्षथिः िक्षथ
उत्तम िक्षातम िक्षार्िः िक्षामिः

िक्ष्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अिक्षर्् अिक्षर्ाम् अिक्षन्
मध्यम अिक्षिः अिक्षर्म् अिक्षर्
उत्तम अिक्षम् अिक्षार् अिक्षाम
िक्ष्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िधक्षष्यतर् िधक्षष्यर्िः िधक्षष्यन्ि
मध्यम िधक्षष्यधस िधक्षष्यथिः िधक्षष्यथ
उत्तम िधक्षष्यातम िधक्षष्यार्िः िधक्षष्यामिः

िक्ष्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िक्षर््ु िक्षर््ाम् िक्षिु
मध्यम िक्ष िक्षर्म् िक्षर्
उत्तम िक्षातन िक्षार् िक्षाम

िक्ष्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः िक्षेर््् िक्षेर््ाम् िक्षेयुिः


मध्यम िक्षेिः िक्षेर्म् िक्षेर्
उत्तम िक्षेयम् िक्षेर् िक्षेम

'हस्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः हसतर् हसर्िः हसन्ि
मध्यम हसधस हसथिः हसथ
उत्तम हसातम हसार्िः हसामिः

हस्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अहसर्् अहसर्ाम् अहसन्
मध्यम अहसिः अहसर्म् अहसर्
उत्तम अहसम् अहसार् अहसाम
हस्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः हधसष्यतर् हधसष्यर्िः हधसष्यन्ि
मध्यम हधसष्यधस हधसष्यथिः हधसष्यथ
उत्तम हधसष्यातम हधसष्यार्िः हधसष्यामिः

हस्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः हसर््ु हसर््ाम् हसिु
मध्यम हस हसर्म् हसर्
उत्तम हसातन हसार् हसाम

हस्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः हसेर््् हसेर््ाम् हसेयुिः


मध्यम हसेिः हसेर्म् हसेर्
उत्तम हसेयम् हसेर् हसेम

'िृ' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िितर् ििर्िः ििन्ि
मध्यम ििधस ििथिः ििथ
उत्तम ििातम ििार्िः ििामिः

िृ' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अििर्् अििर्ाम् अििन्
मध्यम अिििः अििर्म् अििर्
उत्तम अििम् अििार् अििाम
िृ' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः िरिष्यतर् िरिष्यर्िः िरिष्यन्ि
मध्यम िरिष्यधस िरिष्यथिः िरिष्यथ
उत्तम िरिष्यातम िरिष्यार्िः िरिष्यामिः

िृ' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः ििर््ु ििर््ाम् िििु
मध्यम िि ििर्म् ििर्
उत्तम ििातन ििार् ििाम

िृ' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः ििेर््् ििेर््ाम् ििेयुिः


मध्यम ििेिः ििेर्म् ििेर्
उत्तम ििेयम् ििे र् ििेम

'स्मृ' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः स्मितर् स्मिर्िः स्मिन्ि
मध्यम स्मिधस स्मिथिः स्मिथ
उत्तम स्मिातम स्मिार्िः स्मिामिः

स्मृ' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अस्मिर्् अस्मिर्ाम् अस्मिन्
मध्यम अस्मििः अस्मिर्म् अस्मिर्
उत्तम अस्मिम् अस्मिार् अस्मिाम
स्मृ' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः स्मरिष्यतर् स्मरिष्यर्िः स्मरिष्यन्ि
मध्यम स्मरिष्यधस स्मरिष्यथिः स्मरिष्यथ
उत्तम स्मरिष्यातम स्मरिष्यार्िः स्मरिष्यामिः

स्मृ' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः स्मिर््ु स्मिर््ाम् स्मििु
मध्यम स्मि स्मिर्म् स्मिर्
उत्तम स्मिातन स्मिार् स्मिाम

स्मृ' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः स्मिेर््् स्मिेर््ाम् स्मिेयुिः


मध्यम स्मिेिः स्मिेर्म् स्मिेर्
उत्तम स्मिेयम् स्मिेर् स्मिेम

'तमल्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः तमलतर् तमलर्िः तमलन्ि
मध्यम तमलधस तमलथिः तमलथ
उत्तम तमलातम तमलार्िः तमलामिः

तमल्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अतमलर्् अतमलर्ाम् अतमलन्
मध्यम अतमलिः अतमलर्म् अतमलर्
उत्तम अतमलम् अतमलार् अतमलाम
तमल्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः मेधलष्यतर् मेधलष्यर्िः मेधलष्यन्ि
मध्यम मेधलष्यधस मेधलष्यथिः मेधलष्यथ
उत्तम मेधलष्यातम मेधलष्यार्िः मेधलष्यामिः

तमल्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः तमलर््ु तमलर््ाम् तमलिु
मध्यम तमल तमलर्म् तमलर्
उत्तम तमलातन तमलार् तमलाम

तमल्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः तमलेर््् तमलेर््ाम् तमलेयुिः


मध्यम तमलेिः तमलेर्म् तमलेर्
उत्तम तमलेयम् तमलेर् तमलेम

'कु प्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः कु प्यतर् कु प्यर्िः कु प्यन्ि
मध्यम कु प्यधस कु प्यथिः कु प्यथ
उत्तम कु प्यातम कु प्यार्िः कु प्यामिः

कु प्' िार्ुिः लङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः अकु प्यर्् अकु प्यर्ाम् अकु प्यन्
मध्यम अकु प्यिः अकु प्यर्म् अकु प्यर्
उत्तम अकु प्यम् अकु प्यार् अकु प्याम
कु प्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः कोतपष्यतर् कोतपष्यर्िः कोतपष्यन्ि
मध्यम कोतपष्यधस कोतपष्यथिः कोतपष्यथ
उत्तम कोतपष्यातम कोतपष्यार्िः कोतपष्यामिः

कु प्' िार्ुिः ल्ोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
प्रथमिः कु प्यर््ार्् कु प्यर््ाम् कु प्यिु
मध्यम कु प्य कु प्यर्म् कु प्यर्
उत्तम कु प्यातन कु प्यार् कु प्याम

कु प्' िार्ुिः तर्धिधलङ् लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम््
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः कु प्येर््् कु प्येर््ाम् कु प्येयुिः


मध्यम कु प्येिः कु प्येर्म् कु प्येर्
उत्तम कु प्येयम् कु प्येर् कु प्येम

'क्रुि्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः क्रुध्यतर् क्रुध्यर्िः क्रुध्यन्ि
मध्यमिः क्रुध्यधस क्रुध्यििः क्रुध्यथ
उत्तमिः क्रुध्यातम क्रुध्यार्िः क्रुध्यामिः
'क्रुि्' िार्ुिः ललकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अक्रुध्यर्् अक्रुध्यर्ाम् अक्रुध्यन्
मध्यमिः अक्रुध्यिः अक्रुध्यर्म् अक्रुध्यर्
उत्तमिः अक्रुध्यम् अक्रुध्यार् अक्रुध्याम
'क्रुि्' िार्ुिः र्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः क्रोत्स्यतर् क्रोत्स्यर्िः क्रोत्स्यन्ि
मध्यमिः क्रोत्स्यधस क्रोत्स्यथिः क्रोत्स्यथ
उत्तमिः क्रोत्स्यातम क्रोत्स्यार्िः क्रोत्स्यामिः

'क्रुि्' िार्ुिः लोट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः क्रुध्यर्ु क्रुध्यर्ाम् क्रुध्यिु
मध्यमिः क्रुध्य क्रुध्यर्म् क्रुध्यर्
उत्तमिः क्रुध्याधर्ण क्रुध्यार् क्रुध्याम
'क्रुि्' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
Edify School Tirupati.
Dept. of Sanskrit

प्रथमिः क्रुध्येर्् क्रुध्येर्ाम् क्रुध्येयुिः


मध्यमिः क्रुध्येिः क्रुध्येर्म् क्रुध्येर्
उत्तमिः क्रुध्येम् क्रुध्येर् क्रुध्येम

आत्मनेपतदनिः िार्र्िः (1 अङ्किः)


'सेर्'् िार्ुिः लट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः सेर्ेर्े सेर्िे सेर्िे
मध्यमिः सेर्से सेर्ेथे सेर्ध्वे
उत्तमिः सेर्े सेर्ार्हे सेर्ामहे
'सेर्'् िार्ुिः लङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः असेर्र् असेर्ेर्ाम् असेर्ि
मध्यमिः असेर्थािः असेर्ेथाम् असेर्ध्वम्
उत्तमिः असेर्े असेर्ार्तह असेर्ामतह
'सेर्' िार्ुिः ल्ृट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः सेतर्ष्यर्े सेतर्ष्येर्े सेतर्ष्यिे
मध्यमिः सेतर्ष्यसे सेतर्ष्येथे सेतर्ष्यध्वे
उत्तमिः सेतर्ष्ये सेतर्ष्यार्हे सेतर्ष्यामहे
'सेर्'् िार्ुिः लोट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः सेर्र्ाम् सेर्ेर्ाम् सेर्िाम्
मध्यमिः सेर्स्व सेर्ेथाम् सेर्ध्वम्
उत्तमिः सेर्ै सेर्ार्है सेर्ामहै
'सेर्' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रिमिः सेर्ेर् सेर्ेयार्ाम् सेर्ेिन्
Edify School Tirupati.
Dept. of Sanskrit

मध्यमिः सेर्ेथािः सेर्ेयाथाम् सेर्ेध्वम्


उत्तमिः सेर्ेय सेर्ेर्तह सेर्ेमतह
'रुि्' िार्ुिः लट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः िोिर्े िोिेर्े िोििे
मध्यमिः िोिसे िोिेथे िोिध्वे
उत्तमिः िोिे िोिार्हे िोिामहे
'रुि्' िार्ुिः लङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अिोिर् अिोिेर्ाम् अिोिि
मध्यमिः अिोिथािः अिोिेथाम् अिोिध्वम्
उत्तमिः अिोिे अिोिार्तह अिोिामतह
'रुि्' िार्ुिः लुट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः िोधिष्यर्े िोधिष्येर्े िोधिष्यिे
मध्यमिः िोधिष्यसे िोधिष्येथे िोधिष्यध्वे
उत्तमिः िोधिष्ये िोधिष्यार्हे िोधिष्यामहे
'रुि्' िार्ुिः लोट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः िोिर्ाम् िोिेर्ाम् िोििाम्
मध्यमिः िोिस्व िोिेथाम् िोिध्वम्
उत्तमिः िोिै िोिार्है िोिामहै
'रुि्' िार्ुिः तर्धिधलङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः िोिेर् िोयार्ाम् िोिेिन्
मध्यमिः िोिेथािः िोिेयाथाम् िोिेध्वम्
उत्तमिः िोिेय िोिेर्तह िोिेमतह
'याि्' िार्ुिः लट्लकाििः
Edify School Tirupati.
Dept. of Sanskrit

पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्


प्रथमिः र्न्दर्े र्न्दे र्े र्न्दिे
मध्यमिः र्न्दसे र्न्दे थे र्न्दध्वे
उत्तमिः र्न्दे र्न्दार्हे र्न्दामहे
'याि्' िार्ुिः लङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अर्न्द्े र् अर्न्दे र्ाम् अर्न्दि
मध्यमिः अर्न्दथािः अर्न्दे थाम् अर्न्दध्वम्
उत्तमिः अर्न्दे उर्न्दार्तह अर्न्दामतह
'याि्' िार्ुिः लुट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथम र्धन्दर्ा र्धन्दर्ािौ र्धन्दर्ाििः
मध्यम र्धन्दर्ासे र्धन्दर्ासाथे र्धन्दर्ाध्वे
उत्तम र्धन्दर्ाहे र्धन्दर्ास्वहे र्धन्दर्ास्महे

'लभ्' िार्ुिः लट्लकाििः


पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः लभर्े लभे लभिे
मध्यमिः लभसे लभेथे लभध्वे
उत्तमिः लभेर्े लभार्हे लभामहे
'लभ्' िार्ुिः लङ् लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथमिः अलभर् अलभेर्ाम् अलभि
मध्यमिः अलभथािः अलभेथाम् अलभध्वम्
उत्तमिः अलभे अलभार्तह अलभामतह
'लभ्' िार्ुिः लुट्लकाििः
पुरुषिः एकर्िनम् तद्वर्िनम् बहुर्िनम्
प्रथम लप्स्यर्े लप्स्यिे लप्स्येर्े
Edify School Tirupati.
Dept. of Sanskrit

मध्यम लप्स्यसे लप्स्यध्वे लप्स्येथे


उत्तम लप्स्ये लप्स्यामहे लप्स्यार्हे

कािक - उपपदतर्भतयिः
तद्वर्ीया तर्भततिः –

परिर्िः, समया, तनकषा, प्रतर्, तर्ना उभयर्िः, धिक् .............।

(क) तर्द्यालयं परिर्िः िाजपथं र्र्वर्े।


(ख) आपर्णं परिर्िः जनािः सन्ि।
(र्) दे र्ालयं परिर्िः भतािः सन्ि।
(र्) दे िं परिर्िः समुद्रिः अन्ि।
(ङ) मधन्दिं परिर्िः भतािः सन्ि।
(ि) ग्रामं परिर्िः उद्यानम् अन्ि।
(छ) ग्रामं परिर्िः पर्वर्ािः सन्ि।
(ज) र्ुडं परिर्िः मधक्षकािः सन्ि।
(झ) दुग्दं परिर्िः मधक्षकािः सन्ि।
(ञ) तर्द्यालयं परिर्िः भर्नातन सन्ि।
(ट) दे र्म् तनकषा भतािः सन्ि।
(ठ) तमत्रं तनकषा िनम् अन्ि।
(ड) तर्द्यालयं तनकषा छात्रािः सन्ि।
(ढ) अग्रजं तनकषा कारुयार्णमम् अन्ि।
(र्ण) र्ृहं तनकषा र्ृक्षािः सन्ि।
(र्) मृर्िः र्नम् प्रतर् अिार्र््।
(थ) उपाद्यायिः तर्द्यालयं प्रतर् र्च्छतर्।
(द) तपर्ा आपनं प्रतर् र्च्छतर्।
Edify School Tirupati.
Dept. of Sanskrit

(ि) आिक्षकिः िोिं प्रतर् िार्तर्।


(न) पुिकम् तर्ना वं कथं पतठष्यधस?
(ऩ) ज्ञानं तर्ना कथं जीतर्ष्यतर्।
(प) िनं तर्ना कथं नर्िं र्च्छतर्।
(फ) मार्िं तर्ना धििुं कथं भर्तर्।

र्ृर्ीया तर्भततिः –

सह/ समम्/ सािवम्/ साकम्, तर्ना, अलम्, हीन......

(क) सीर्ा िामेर्ण सह /साकम् /सािवम् /समम् र्नम् अर्च्छर््।


(ख) प्रिानमधिर्णा सह /साकम् /सािवम् /समम् िक्षकभटािः अतप र्र्र्ििः।
(र्) पुत्रिः जनके न सह /साकम् /सािवम् /समम् भ्रमतर्।
(र्) सुिामिः कृ ष्णेर्ण सह /साकम् /सािवम् /समम् पतठर्र्ान्।
(ङ) सीर्ा िामेर्ण तर्ना र्नं न र्च्छतर्।
(ि) वं लेखन्या तर्ना कथं लेधखष्यधस?
(छ) वं र्हनं तर्ना कथं र्च्छधस।
(ज) अलम् कोलाहलेन।
(झ) अलम् तर्र्ादे न।
(ञ) अलम् िनेन।
(ट) सिः िनेन हीनिः अन्ि।
(ठ) सिः ज्ञानेन हीनिः अन्ि।

िर्ुथी तर्भततिः – रुि्, दा (यच्छ् ), नमिः, कु प् / क्रुि्, स्वन्ि, स्वाहा...................।

(क) बालकाय मोदकं िोिर्े।


(ख) र्ुभ्यं तकं िोिर्े?
(र्) मह्यं फलं िोिर्े। मह्यं ज्ञानं िोिर्े। मह्यं अन्नं िोिर्े।
(र्) मह्यं दूिदिवनं िोिर्े। मह्यं तक्रके ट् िोिर्े। मह्यम् उद्यार्नं िोिर्े।
Edify School Tirupati.
Dept. of Sanskrit

(ङ) मह्यं मम तमत्रं िोिर्े। मह्यं मिुिं िोिर्े। मह्यं पाठिाला िोिर्े।
(ि) मह्यं भोजनं िोिर्े। मह्यं क्रीडा िोिर्े।
(छ) तपर्ा पुत्राय तर्द्यािनं यच्छतर्। अहं तमत्राय फलातन यच्छातम।
(ज) मम तपर्ा मह्यं िनं यच्छतर्। मम र्ुरुिः मह्यं ज्ञानं यच्छतर्।
(झ) अहं पुत्राय पुिकं यच्छातम। महं तमत्राय पुिकं यच्छातम।
(ञ) मार्ा तबक्षुकाय अन्नं ददातर्।
(ट) अहं तमत्राय पुिकातन ददातम।
(ठ) अहं तमत्राय ज्ञानं ददातम।
(ड) धिर्ाय नमिः। नीलकण्ठाय नमिः। र्ुिर्े नमिः। सिस्वत्यै नमिः।
(ढ) तमत्राय नमिः। दे र्ाय नमिः। र्ृिाय नमिः। जैष्ेभ्यिः नमिः।
(र्ण) मात्रे नमिः। मार्ृभ्यिः नमिः। तपत्रे नमिः। तपर्ृभ्यिः नमिः।
(र्) तपर्ा पुत्राय क्रुध्यतर्। उपाद्यायिः छात्राय क्रुध्यतर्।
(थ) िक्षिभटिः िोिाय क्रुध्यतर्।
(द) सज्जनिः दुष्ाय कु प्यतर्।

पञ्चमी तर्भततिः . तर्ना, ऋर्े,बतहिः, भी, भयाथे, अनििम्, िक्ष्, पूर्वम्, पििः ..............।

(क) मर्् तर्ना कथं र्तमष्यधस?


(ख) तर्द्यालयार्् बतहिः दे र्ालयिः अन्ि।
(र्) ग्रामार्् बतहिः अिण्यम् अन्ि।
(र्) र्ृहार्् बतहिः र्ाहर्णम् अन्ि।
(ङ) र्ृहार्् बतहिः कु क्कुििः अन्ि।
(ि) र्ृहार्् बतहिः तद्वितक्रका अन्ि।
(छ) र्ृहार्् बतहिः िक्षकभटिः अन्ि।
(ज) दे र्ालयार्् बतहिः धभक्षुकिः अन्ि।
(झ) र्ृहार्् बतहिः र्ृक्षािः सन्ि।
(ञ) र्ृहार्् बतहिः उद्यानम् अन्ि।
Edify School Tirupati.
Dept. of Sanskrit

(ट) र्ृहार्् बतहिः कारुयार्णम् अन्ि।


(ठ) र्ृहार्् बतहिः िक्षभटतनलयम् अन्ि।
(ड) छात्रिः कक्षायािः बतहिः तर्ष्ठतर्।
(ढ) भर्नार्् बतहिः आपनौ ििः।
(र्ण) बालिः धसंहार्् तबभेतर्।
(र्) बालिः िोिार्् तबभेतर्।
(थ) बालिः र्ुिोिः तबभेतर्।
(द) बालिः मार्ुिः तबभेतर्।
(ि) िौििः कु क्कुिार्् तबभेतर्।
(न) िौििः श्वानार्् तबभेतर्।
(ऩ) मूखविः दे र्ार्् तबभेतर्।
(प) िौििः आिक्षकाि् तबभेतर्।
(फ) बाधलका मृकार्् तबभेतर्।
(ब) मार्ु मूषकार्् तबभेतर्।
(भ) िौििः आिक्षकार्् तबभेतर्।
(म) तपर्ा सं कटार्् पुत्रं िक्षतर्।
(य) तपर्ा व्याघ्रार्् पुत्रं िक्षतर्।
(ि) मार्ा माजावलार्् अन्नं िक्षतर्।
(ऱ) िक्षभटिः िोिार्् प्रजान् िक्षतर्।

षष्ठी तर्भततिः – उपरि, अििः, पुिर्िः, पृष्ठर्िः, र्ामर्िः, दधक्षर्णर्िः, तनिाविर्णे..................।

(क) र्ृक्षस्य उपरि र्ानिािः सन्ि।


(ख) मम उपरि आकाििः अन्ि।
(र्) र्ृहं पर्वर्स्य उपरि अन्ि।
(र्) मम उपरि र्ृक्षािः सन्ि।
(ङ) मम उपरि व्यजनम् अन्ि।
Edify School Tirupati.
Dept. of Sanskrit

(ि) भर्नस्य उपरि तपर्ा अन्ि।


(छ) र्ृक्षस्य उपरि मयूििः अन्ि।
(ज) पर्वर्स्य उपरि दे र्ालयम् अन्ि।
(झ) धििस्य उपरि के िािः सन्ि।
(ञ) मम अििः भूमी अन्ि।
(ट) तर्मानयानम् आकािस्य उपरि र्च्छतर्।
(ठ) भूमेिः अििः जलम् अन्ि। र्ृक्षस्य अििः र्ार्णिािः सन्ि।
(ड) आकािस्य अििः भूमी अन्ि।
(ढ) मेर्स्य अििः भूमी अन्ि।
(र्ण) भर्र्णस्य अििः र्ृििः अन्ि।
(र्) मम पुिर्िः मधन्दिम् अन्ि। मम पुिर्िः पर्वर्म् अन्ि।
(थ) र्ुिोिः पुिर्िः छात्रािः र्च्छन्ि। मम पुिर्िः दुिदिवनम् अन्ि।
(द) मम पुिर्िः र्ार्ायर्णम् अन्ि। मम पुरुर्िः र्ृक्षािः सन्ि।
(ि) र्ृहस्य पुिर्िः मन्ििम् अन्ि। मम पुिर्िः द्वािम् अन्ि।
(न) मम पुिर्िः पुिकातन सन्ि।मम पुिर्िः सं र्तनकयिम् अन्ि।
(ऩ) मम पुिर्िः दूिदिवनम् अन्ि।
(प) र्ाहनस्य पृष्ठर्िः िूमम् अन्ि।
(फ) उद्यानर्नस्य पृष्ठर्िः र्ृहम् अन्ि।
(ब) पर्वर्स्य पृष्ठर्िः नदी अन्ि।
(भ) मम पृष्ठर्िः धभतत्तिः अन्ि।

सप्तमी तर्भततिः – धिह्, तनपुर्णिः, तर्श्वस्, कु िल, प्रर्ीर्ण .........................।

(क) पुत्रे धिह्यतर् मार्ा।


(ख) तपर्ा सुर्ायाम् धिह्यतर्।
(र्) तपर्ा पुत्रे धिह्यतर्। र्ुरुिः छात्रे धिह्यतर्।
(र्) सिः अध्ययने तनपुर्णिः अन्ि।
Edify School Tirupati.
Dept. of Sanskrit

(ङ) भीमिः युिे तनपुनिः।


(ि) अजुवनिः िनुतर्वद्ये तनपुनिः।
(छ) सिः िार्ने तनपुनिः। सैतनकिः युिे तनपुनिः।
(ज) िक्षभटिः िार्ने तनपुनिः। िामिः पठने तनपुनिः। छात्रिः नीर्ौ तनपुनिः।
(झ) आयवभटिः ज्ञाने तनपुनिः। व्यासिः लेखने तनपुनिः।
(ञ) र्ैिाििः तर्ज्ञाने तनपुनिः। अजुवनिः क्रीडायाम् तनपुनिः।
(ट) र्ुरुिः छात्रे तर्श्वधसतर्। मार्ा पुत्रे तर्श्वधसतर्।
Edify School Tirupati.
Dept. of Sanskrit

प्रत्ययःिः (Suffixs)

पवभस्तििहहिस्य मूििब्दस्य अन्िे, अथथयिं िब्दं प्रतिपादतयिं युः


िब्दुः वणो वा प्रयज्यिे िुः प्रत्ययुः कथ्यिे। प्रत्ययानां योगेन
िब्दस्य अथथुः परिविथिे। पवभस्तििहहिुः मि
ू िब्दुः िंस्कृिव्याकिणे
प्रकृतिुः उच्यिे। प्रकृतिरियं द्पवपवधा, िद्यथा-धािुः प्रातिपहदकञ्ि।
एवं धािोुः प्रातिपहदकाि ् ि अनन्ििं युः वणथुः प्रयज्यिे िुः प्रत्ययुः
भवति। यथा-'िामुः'
इति िब्दे 'िाम' प्रातिपहदकुः अस्स्ि, पविगथुः (ि) ि प्रत्ययो विथिे।
िथैव 'पहठत्वा' ति इति िब्दे पठ् इति धािुः विथिे तत्वा ि प्रत्ययुः
इति।
प्रत्ययाुः पञ्िपवधाुः भवस्न्ि, िद्यथा - पवभस्तिुः, कृि ्,
िपििुः, स्त्रीप्रत्ययुः, धात्ववयवश्ि। अत्र इमे प्रत्ययाुः अपप
अवबोधनीयाुः।
(pratyaya or suffix is added at the end of Verbal root or uninflected noun to
transform into indeclinable, imperfect verb, definite verb, past tense of verb.
Present continuous tense of verb and so on.)
(Letters or parts of words added at the end of any word to change the
meaning or to add some special features to the same are called pratyaya or
suffix).
पवभस्तििहहिुः मूििब्दुः िंिकृिव्याकिणे प्रकृतिुः उच्यिे।
Edify School Tirupati.
Dept. of Sanskrit

प्रकृतिरियं द्पवपवधा, िद्यथा – १) धािुः १) प्रातिपहदकम ्


(क) ववभन्तिः धािूनाम ् अनन्ििं 'ति, िुः, स्न्ि'-प्रभि
ृ युः प्रत्ययाुः
प्रातिपहदकानां ि अनन्ििं ि-औ-जि ्-प्रभि
ृ युः प्रत्ययाुः पवभस्ति-
प्रत्ययाुः भवस्न्ि।
यथा- िाम + ि = िामुः (प्रातिपहदकेन तनष्पन्न:)
गम ् + ति = गच्छति (धािलभतनष्पन्न:)
पठ् + स्न्ि = पठस्न्ि (धािलभतनष्पन्नुः)

कृद्त प्रत्ययािः (Krudanta forms)


(धािओं के पीछे िगकि उनके अथथ को
परिवतिथि कि दे ने वािे िब्दांि)

तत्वा िमन ् ल्यप ् तिवि


ििाृ िानि ्
(Innumerabl Krdanta forms are there in Sanskrit language. By adding the
suffixes of Krt class to the verbal roots these Kradanta words are formed. In
most of the cases Krt - suffixes are added immediately after the verbal roots.
Those verbal roots may be either bear ones or with upsargas. These Krdanata
words are of two classes as i) indeclinable Kradantas ex: गत्वा, गन्िम ् etc

and ii) declinable like nouns are pronouns Ex: पहठिवान ्, गिुः, वदन ् etc.)
These declinable Kradants are adjectival by nature and there fore they re
used along with nouns.
1.'तत्वा' प्रत्ययुः While adding to the verbal root only त्वा remains in this
suffix.
Ex: पठ् + तत्वा = पहठत्वा
This क्त्वा does the function of perfect participle as in English language.
Ex: भतत्वा गच्छति। He goes having eaten.
Edify School Tirupati.
Dept. of Sanskrit

In this manner this तत्वा form always indicates a preceeding verb and comes
before the main verb of the sentence as given in the above examples.
पठ् + तत्वा = पहठत्वा नम ् + तत्वा =
नत्वा
गम ् + तत्वा = गत्वा भू + तत्वा = भूत्वा
िि ् + तत्वा = िलित्वा हि ् + तत्वा =
हलित्वा

पठ् + तत्वा = पठस्ात्वाा िि ् +


तत्वा = ििस्ात्वाा

पाा + तत्वा = पीत्वाा गम ् +


तत्वा = गत्वाा

भू + तत्वा = भूत्वाा हि ् + तत्वा


= हिस्ात्वाा

िस्ाक् + तत्वा = लिखखत्व धाव ् +


तत्वा = धावस्ात्व

क्री + तत्वा = क्रीत्वाा भी + तत्वा


= भीत्व

श्राृ + तत्वा = श्राृत्वाा गै + तत्वा


= गीत्वाा

ज्ञ + तत्वा = ज्ञात्व त्यज ् + तत्वा =


त्यतत्वा
उदाहिर्णाधर्ण –

1. ऋतषिः क्रुििः भूवा धसंहम् अपश्यर््।


(क) भूर् + र्ा (ख) भू + वा (र्) भू + क्त्वा
Edify School Tirupati.
Dept. of Sanskrit

2. प्रभा र्ृहकायं कृ वा तर्द्यालयं र्च्छतर्।


(क) कृ + क्त्वा (ख) कृ + वा (र्) क्री + क्त्वा
3. सुिा पतठवा क्रीडतर्।
(क) पतठ + वा (ख) पठ् + क्त्वा (र्) पाठ् + क्त्वा
4. अहं फलं खाद् + क्त्वा िातम।
(क) खादवा (ख) खातदवा (र्) खादे वा
5. िामिः भोजनं कृ वा र्तमष्यतर्।
(क) कृ +क्त्वा (ख) कृ +तर्र्ु (र्) कृ +र्ुमुन्
6. र्ैिाििः जलं पीवा तर्द्यालयं र्च्छतर्।
(क) पी+ क्त्वा (ख) पा+क्त्वा (र्) पी+वा
7. सुनीलिः सदै र् .......हधसवा........ एर् र्दतर्। (हस्+क्त्वा)

2. 'तुमुन ्' प्रत्ययिः (के लिए)


This indicates some purpose in a context. This is the equivalent to to +
infinitive from in English language .When this is added to the verbal root 'िम
only remains.
'के लिए' के अथथ में 'िमन ्' प्रत्यय का प्रयोग होिा है । 'िमन ्' का
'िम ्' िेष बििा है । िमन ् प्रत्ययान्ि िब्द अव्यय होिा है ।

पठ् + िमन ् = पहठिम ् गम ् + िमन ् =


गन्िम ्
िि ् + िमन ् = िलििम ् भू + िमन ् =
भपविम ्
नम ् + िमन ् = नन्िम ् हि ् + िमन ् =
हलििम ्
Edify School Tirupati.
Dept. of Sanskrit

क्री + िमन ् = क्रेिाम ् श्रा + िमन ् =


श्रोिाम ्
गै + िमन ् = गािाम ् ज्ञ + िमन ्
= ज्ञाािाम ्
वद् + िमन ् = वदस्ातिम ् दृि ् + िमन ्
= द्रष्टम ्
पाा + िमन ् = पाािाम ् िि् + िमन ्
= िरििम ्

उदाहिर्णाधर्ण –

1. तर्नयिः क्रीतडर्ुं तमत्रम् आह्वयतर्।


(क) क्रीड् + र्ुमुन् (ख) क्रीड् + र्ुम् (र्) क्री + तडर्ुम्
2. जनिः भाग्यनर्िं र्िुं िेलयानेन र्च्छतर्।
(क) र्म् + र्ुम् (ख) र्न् + र्ुम् (र्) र्म् + र्ुमुन्
3. जनािः आतदिं किािायविः इतर् धित्रं द्रष्ुम् इच्छन्ि।
(क) पश्य् + र्ुमुन् (ख) दृि् + र्ुमुन् (र्) दृि् + र्ुम्
4. वम् पठ् + र्ुमुन् न अहवधस।
(क) पठर्ुम् (ख) पतठर्ुम् (र्) पतठर्म्
5. श्यामिः पत्रालयं र्म् + र्ुमुन् इच्छतर्।
(क) र्िुम् (ख) र्तमर्ुम् (र्) र्म्र्ुम्
6. अहं पुिकं पतठर्ुम् पुिकालयं र्च्छातम।
(क) पठ् +र्ुम् (ख) पठ् + क्त्वा (र्) पठ् +र्ुमुन्
7. वं कायं .........कर्ुवम्....... न जानीषे। (कृ +र्ुमुन्।
8. वं तकधञ्चर्् .......र्तुम्......... उद्यर्िः इर् प्रर्ीयसे। (र्ि्+र्ुमुन्)
Edify School Tirupati.
Dept. of Sanskrit

3. 'लयप ् प्रत्ययिः (करके या करकर)


Like तत्वा this is also a non - finite verbal suffix and used in the function of a
perfect practiciple only. But this suffix is always added after such verbs only
which are preceded by Upasargas. But in the लयप ् only य remains in the word
form.
इिका प्रयोग भी 'किके' या 'किकि' के अथथ में होिा है । जहााँ धाि िे
पहिे उपिगथ हो, वहााँ तत्वा के स्थान पि 'ल्यपा्' पि का प्रयोग होिा
है । 'ल्यप ्' का 'य' िेष बििा है । 'ल्यप ्' प्रत्ययान्ि िब्द अव्यय होिा
है । जैिे-

िम ् + पठ् + ल्यप ् = िम्पठ्य नस्ाि् + गम ् + ल्यप ्


= तनगथम्य

पव + भ्रम ् + ल्यप ् = पवभ्रम्य िम ् + भू + ल्यप ् =


िम्भूय
प्र + नम ् + ल्यप ् = प्रणम्य पव + हि ् + ल्यप ् =
पवहस्य

पव + भज ् + ल्यप ् = पवभज्य परि + त्यज ्+ ल्यप ्


= परित्यज्य

प्र + पवि ् + ल्यप ् = पप्रवश्य प्र + नम ् + ल्यप ् =


प्रणम्य

पव + हि ् + ल्यप ् = पवहस्य िम ् + पज्


ू य + ल्यप ् =
िम्पूज्य

आ + गम ् + ल्यप ् = आगम्य (आगत्य) उप + गम ् + ल्यप ्


= उपगम्य
उदाहिर्णाधर्ण –
Edify School Tirupati.
Dept. of Sanskrit

1. िौिािः िनं तर्भज्य र्ृहं र्र्र्ििः।


(क) तर्भज् + ल्यप् (ख) तर्+भज्+ल्यप् (र्) तर्+ भज् +क्त्वा
2. भतिः मधन्दिं प्रतर्श्य दे र्ं पश्यतर्।
(क) प्र+तर्ि्+क्त्वा (ख) प्र+तर्ि्+ल्यप् (र्) प्रतर्ि्+ल्यप्
3. छात्रािः धिक्षकं प्रर्णम्य र्च्छन्ि।
(क) प्र+र्णम्+ल्यप् (ख) प्रर्ण+म्यप् (र्) प्रनम्+ल्यप्
4. दे र्ं सम्+पूज्+ल्यप् पाठं पठ।
(क) सम्पूज्य (ख) सं प्रज्य (र्) सांप्रज्य
5. नकु लं मृर्ं तनिीक्ष्य ब्राह्मर्णिः पिमं तर्षादम् अर्च्छर््।
(क) तनि्+इक्ष्+ल्यप्(ख)तनि्+ईक्ष्+क्त्वा (र्)तनि्+ईक्ष्+ल्यप्
6. तर्द्यालयम् ...........आर्म्य......... वं तकं किोतष? (आ+र्म्+ल्यप्)
7. र्े सर्े सुखम् ...........अनुभूय.......... मोदिे। (अनु+भू+ल्यप्)

4. '्तवत'ु (भूतकाि, कतव


ृ ाच्या्त) This is useful in forming the Active
Past Participle forms. ्तवत ् Only remains in this.

पविेषुः- 'तववि' प्रत्यय का प्रयोग िीनों लिंगों में अिग-अिग होिा


है । यथा-
पुुं (वान ्) स्री (वती)
नपुुं (वत ्)
पठ् + तिवि = पहठिवान ् पहठिविी
पहठिवि ्
िि ् + तिवि = िलििवान ् िलििविी
िलििवि ्
भू + तिवि = भूिवान ् भूिविी
भूिवि ्
Edify School Tirupati.
Dept. of Sanskrit

नम ् + तिवि = निवान ् निविी निवि ्


पठ् + तिविा = पपिवाान ् पपिविी
पपिवि ्
भू + तिविा = भूिवाान ् भूिविी
भूिवि ्
िि ् + तिवि = चिििवाान ् चिििविी
चिििवि ्
कृ + तिवि = कृिवाान ् कृिविी
कृिवि ्
लिख ् + तिवि = िस्ाखखिवाान ् लिखखिविी
िस्ाखखिवि ्
गम ् + तिवि = गिवाान ् गिविी गिवि ्
दृि ् + तिवि = दृष्टवाान ् दृष्टविी
दृष्टवि ्
गम ् + तिवि = गिवाान ् गिविी
गिवि ्
त्यज ् + तिवि = त्यतिवाान ् त्यतिविी
त्ययतिवि ्
नी + तिवि = नीिवाान ् नीिविी
नीिवि ्
कृ + तिवि = कृिवाान ् कृिविी
कृिवि ्
उदाहिर्णाधर्ण –

1. सुनीर्ा प्रतर्ज्ञां कृ र्र्र्ी।


Edify School Tirupati.
Dept. of Sanskrit

(क) कृ + िानि् (ख) कृ + िर्ृ (र्) कृ + तर्र्ु


2. नृपिः िौिं त्यज्+तर्र्ु।
(क) त्यतम् (ख) त्यतर्र्ी (र्) त्यतर्ान्
3. व्याििः मृर्ं हर्र्ान्।
(क) हन्+िानि् (ख) हन्+तर्र्ु र्) र्न्+क्त्वा
4. लर्ा पत्रं धलधखर्र्र्ी।
(क) धलख्+तर्र्ु (ख) धलख्+िर्ृ (र्) धलख्+ल्यप्
5. िामिः र्ृहं र्र्र्ान्।
(क) र्म्+तर्र्ु (ख) र्म्+त (र्) र्म्+िर्ृ
6. बालिः िामाय फलातन.........दत्तर्ान्........।(दा+तर्र्ु)
7. सुनीर्ा कृ ष्णसपं ..............दृष्र्र्ी........। (दृि्+ तर्र्ु)

5. 'शत'ृ (अत ्) प्रत्ययिः

This a present participle suffix. This comes only with पिस्मैपदी verbs. In

िि ृ अि ् only remains. This is declinable in all the three genders.

पिस्मैपदी धािओं के िाथ होिा हआ' या 'कििा हआ' अथथ में 'िि'ृ
प्रत्यय का प्रयोग ककया जािा है िथा धाि के िाथ िगि प्रत्यय
िब्दरूप बनािा है औि कक्रया-पविेषण के रूप में इिका प्रयोग होिा
है । जैिे-
शत ृ प्रत्ययिः
अन ् (प०) अन्िी (स्त्री०) अि ् (नपं०)
प० गच्छन ् गच्छन्िौ गच्छन्िुः
गम ् + िि ृ = गच्छि ् स्त्री० गच्छन्िी गच्छन्त्यौ गच्छन्त्युः
नपं० गच्छि ् गच्छिी गच्छस्न्ि
Edify School Tirupati.
Dept. of Sanskrit

धातिःु + प्रत्ययिः = (पु०) (स्री०) (नपुंु०) धातिःु + प्रत्ययिः =


(पु०) (स्री०) (नपुुं०)
पठ् + िि ृ = पठन ् पठन्िी पठि ् िि ् + िि ृ
= ििन ् ििन्िी ििि ्
गम ् + िि ृ = गच्छन ् गच्छन्िी गच्छि ् भू + िि ृ =
भवन ् भवन्िी भवि ्
नम ् + िि ृ = नमन ् नमन्िी नमि ् हि ् +
िि ृ = हिन ् हिन्िी हिि ्
पविेष- इिके रूप पस्ल्िग में 'गच्छि ्' की ििह, स्त्रीलिंग में 'नदी' की
ििह िथा नपंिकलिंग में 'जगि ्' की ििह । िििे हैं।
धातुिः + प्रत्ययिः पुंलिङ्गिः स्रीलिङ्गिः
नपुंस
ु कलिङ्गिः
भू + िि ृ भवन ् भवन्िी
भवि ्
नि
ृ ् + िि ृ नत्ृ यन ् नत्ृ यन्िी
नत्ृ यि ्
गम ् + िि ृ गच्छन ् गच्छन्िी गच्छि ्
हि ् + िि ृ हिन ् हिन्िी
हिि ्
कृ + िि ृ कवथन ् कवथन्िी
कवथि ्
श्र + िि ृ िण्ृ वन ् िण्ृ वन्िी िण्ृ वि ्
दा + िि ृ यच्छन ् यच्छन्िी यच्छि ्
हदव ् + िि ृ दीव्यन ् दीव्यन्िी दीव्यि ्
Edify School Tirupati.
Dept. of Sanskrit

िि् + िि ृ िोियन ् िोियन्िी िोियि ्


कथ ् + िि ृ कथयन ् कथयन्िी कथयि ्
वद् + िि ृ वदन ् वदन्िी
वदि ्
पठ् + िि ृ पठन ् पठन्िी
पठि ्
लिख ् + िि ृ लिखन ् लिखन्िी
लिखि ्
रुद् + िि ृ रुदन ् रुदन्िी
रुदि ्
नि ् + िि ृ नश्यन ् नश्यन्िी नश्यि ्
खाद् + िि ृ खादन ् खादन्िी
खादि ्
भ्रम ् + िि ृ भ्रमन ् भ्रमन्िी
भ्रमि ्
क्रीड् + िि ृ क्रीडन ् क्रीडन्िी क्रीडि ्
पि ् + िि ृ पिन ् पिन्िी
पिि ्
नी + िि ृ नयन ् नयन्िी
नयि ्
हृ + िि ृ हिन ् हिन्िी हिि ्
िि ् + िि ृ ििन ् ििन्िी
ििि ्
Edify School Tirupati.
Dept. of Sanskrit

धाव ् + िि ृ धावन ् धवन्िी


धावि ्
Note - लिङ्गिः एकवचनम ् द्वववचनम ्
बहुवचनम ्
पंलिङ्गुः पठन ् पठन्िौ पठन्िुः
स्त्रीलिङ्गुः पठन्िी पठन्त्यौ पठन्त्य
नपंिकलिङ्गुः पठि ् पठिी
पठस्न्ि
1.िवं हदनं कायं कवथन ् जनकुः दुःखीयति ।
अ. कृ + िि ृ आ. कवथ + िि ृ इ. कृ + अन ् ई.
कवथ + अन ्
2.क्रीड् + िि ृ बालिकां कथय ।
अ.क्रीडन ् आ. क्रीडन्िी इ. क्रीडन्िीम ्
अभ्यासप्रश्ािः (शतृ प्र्ययिः)
बहुनवकल्पीयािः सैद्धान्तक प्रश्ािः
नकतपदानाां प्रकृनत.प्र्ययौ सांयोज्य नवभज्य वा उनचतम् उत्तरां नवकल्पेभ्यिः नचनत.
1. िीड़ + शतृ बावलकां कर्य।
(क) िीडि् (ख) िीडन्ती (ग) िीडन्तीम् (घ) िीडन्त्यौ
2. गम् + शतृ बालकः कुत्रावप ि पश्यवत।
(क) गच्छन्ती (ख) गच्छन्तम् (ग) गच्छि् (घ) गमि्
3. पठ् + शतृ बालकः शिैः शिैः वदवत।
(क) पठतः (ख) पठन्तम् (ग) पठन्ती (घ) पवठतमु ्
4. गम् + शतृ बावलका वकवचचद् गायवत।
(क) गच्छन्तम् (ख) गच्छन्ती (ग) गच्छत् (घ) गच्छि्
5. पठ् + शतृ छात्रः तष्ू णी वतष्ठवत।
(क) पठि् (ख) पठन्तम् (ग) पठत (घ) पवठत्वा
6. चल् + शतृ बालकः सवथत्र पश्यवत।
Edify School Tirupati.
Dept. of Sanskrit

(क) चलि् (ख) चलन्तम् (ग) चलतः (घ) चवलतमु ्


7. गच्छन्तं बालकं पश्य।
(क) गम् + शतृ (ख) गच्छ् + आि् (ग) गच्छ् + अन्तम् (घ) गम् + शािच्
8. कायाथवण कुवथन्तः श्रवमकाः गीतावि गायवन्त।
(क) कृ + शािच (ख) कृ + शतृ (ग) कृ + शत् (घ) कृ + अत्
9. ते अन्योन्यं पश्यन्तः वस्मतम् अकुवथि।्
(क) दृश् + ल्यप् (ख) दृश् + शािच (ग) दृश् + शतृ (घ) दृश् + क्तवतु
10. देशस्य ववभाजिं कुवथन्तः ते दष्ु ाः अहसि।्
(क) कृ + शािच् (ख) कृ + शतृ (ग) कृ + ल्यप् (घ) कृ + कृ त्वा
11. याजकः मन्त्रं वदि् यज्ञं बदवत।
(क) वद् + क्तत्वा (ख) वद् + शतृ (ग) वद् + क्तवतु (घ) वद् + शािच्
12. मवु िः इवत वचन्तयि् तत्रैव उपाववशत।्
(क) वचन्त् + ल्यप् ( ख) वचन्त् + शतृ (ग) वचन्त् + तमु िु ् (घ) वचन्त् + शािच्
13. सः चलि् वपतरं िमवत।
(क) चल् + शािचू (ख) चल् + शतृ (ग) चल् + क्त (घ) चल् + क्तवतु
14. सेवकं पश्यि् कुत्र प्रवस्र्तः भवाि?्
(क) पश्य् + शतृ (ख) पश्य + ि् (ग) दृश् + शतृ (घ) पश्य + शतृ
15. वपपीवलकाः गच्छन्तः शतावि योजिावि यावन्त।
(क) गम् + शािच् (ख) गत् + शतृ (ग) गम् + शतृ (घ) गच्छ् + अन्तः
16. सा छात्रा खेल् + शतृ ववद्यालयं गच्छवत।
(क) खेलत् (ख) खेलि् (ग) खेलन्ती (घ) खेलिी
17. वशशःु वव + हस् + शत् मातरं प्रसादयवत।
(क) ववहसत् (ख) ववहसि् (ग) ववहसतः (घ) ववहवसतवत्
18. रुद् + शतृ बावलका मातरं प्रवत धाववत।
(क) रोदि् (ख) रोदत् (ग) रोदती (घ) रोदन्ती
19. अहम् कुपर्ं पररत्यजि् सपु र्ं ग्रहीष्यावम।
(क) परर + त्यज् + शतृ (ख) परर + त्यज् + शािच् (ग) परर + त्यज् + क्तवतु (घ) परर + त्यज् + क्त
20. भोजिं खादि् वशशःु हसवत।
(क) खाद + शतृ (ख) खाद् + शािच् (ग) खाद् + अि् (घ) खाद् + शतृ
21. पवर्कः सरोवरं प्रवत गच्छि् अवस्त।
(क) गम् + शािच् (ख) गम् + शतृ (ग) गम् + क्तत्वा (घ) गम् + ल्यप्
Edify School Tirupati.
Dept. of Sanskrit

22. िृत् + शतृ लता प्रसन्िा भववत।


(क) िृत्यि् (ख) िृत्यता (ग) िृत्यन्ती (घ) िृत्यवत
23. धाब् + शतृ बालकाः पतवन्त।
(क) धवता (ख) धावि् (ग) धावन्तः (घ) धाववतमु ्
24. आम्रम् खाद् + शतृ बालः प्रसन्िः भववत।
(क) खावदतः (ख) खादि् (ग) खादन्तम् (घ) खादन्ती
25. उद्यािे िीड़ + शतृ बावलकाः प्रसीदवन्त।
(क) िीडन्ती (ख) िीडि् (ग) िीडन्त्यः (घ) िीडन्तः
26. हसन्ती बावलका वचत्रं पश्यवत।
(क) हस् + ल्यप् (ख) हस् + क्तत्वा (ग) हस् + शतृ (घ) हस् + शािच्
27. गम् + शतृ यािं ध्ववि करोवत।
(क) गच्छन्ती (ख) गच्छता (ग) गच्छत् (घ) गच्छि्
28. इवत वचन्तयि् मवु िः तत्रैव अवतष्ठत् ।
(क) वचन्त् + शतृ (ख) वचन्त् + शािच् (ग) वचन्त् + क्तत्वा (घ) वचन्तु + ल्यप्
प्रकृनतप्र्यवाना समुनचत सयां ोजनां कृ्वा ररक्तस्थानानन पूरयत.
29. पष्ु पावण ....................... िराः प्रसीदवन्त। (दृश् + शतृ)
30. दग्ु धं ................................... बावलका रोदवत। (पा + शतृ)
31. ईश्वरं ......................................" बालं पश्य। (िम् + शतृ)
32. उद्यािं ..........................बालाः मागे ि िीडवन्त। (गम् + शतृ)
33. वृक्षे ....... वािराः पवर्काि् पश्यवन्त। (कूदथू + शतृ)
34. भोजिम.् .....................अवतर्यः प्रसन्िाः भववन्त। (खाद् + शतृ)
35. भोजि.ं ....................................... मा हसन्त।ु (कृ + शतृ)
36. त्वं मचचे............................. .... सवाथि् अवभवादयवस। (िृत् + शतृ)
37. एते दािं ............... सज्जिाः सवन्त। (कृ + शतृ)
38. ववद्यालयं ... .............. बावलका गरुु ं िमवत। (प्र + ववश् + शतृ)
39. .............................. मवहलाः वाताथलापं ि कुवथवन्त। (पच् + शतृ)
40. मागे ................................. बालकः वृक्षाि् पश्यवत। (गम् + शतृ)
41. उद्यािे................................ बालकाि् पश्य। (धाव् + शतृ)
42. पष्ु पावण ......................." वतिवलका इतस्ततः भ्रमवत। (दृश् + शतृ)
43. उद्यािे ......... बालको प्रसन्िौ भवतः। (िीड् + शतृ)
44. अवभियं ..... ......... बालको प्रसन्िौ भवतः। (कृ + शतृ)
Edify School Tirupati.
Dept. of Sanskrit

45. ववद्यालयं ..... बावलकाः मागे ि िीडवन्त। (गम् + शतृ + स्त्री)


46. रूप्यकावण............. मवहला प्रसीदवत। (गण + शतृ)
47. ववद्यालयं ............ छात्रा गरुु ं प्रणमवत। (गम् + शतृ)
48. ..................................मयरू ः सवेभ्यः रोचते। (िृत् + शतृ)
अधोनलनितवाक्तयेषु रेिाङ्नकतपदानाां प्रकृनतप्र्ययोिः नवभाजनां कुरुत.
49. वशशःु चलि् पतवत। 50. रुदन्ती बावलका मातरं प्रवत धाववत।
51. वशक्षकः वशक्षयि् फलं दशथयवत। 52. मागे िीडन्तः छात्राः समयं यापयवन्त।
53. वृक्षे कूदन्तः वािराः पवर्काि् पश्यवन्त। 54. अहं मागे व्रजन्तौ बालकाि् अपश्यम् ।
55. गृहं गच्छन्ती िारी मोदते। 56. इतस्ततः भ्रमन्तः जिाः ि शोभन्ते।
57. वशशःु मोदकावि पश्यि् प्रसीदवत। 58. अहम् खादि् ि हसावम।
59. खादि् मा वलख। 60. भोजिं पचन्ती माता वकवचचद् कर्यवत।
61. पत्रं वलखन्ती सिु ीता मन्दं मन्दं हसवत। 62. रमा हसन्ती गृहम् आगच्छत् ।

6. शानच ् प्रत्ययिः
This is also present participle suffix. Only but this comes only with
आत्मनेपदी verbs. In िानि ् आन only remains. Some आन times becomes
मान or माण .This has forms in all the three genders.

-यह प्रत्यय भी 'ित्र' प्रत्यय की ििह होिा हआ' या 'कििा हआ' अथथ
दे िा है । इिका प्रयोग िाधािणिया आत्मनेपद धािओं के
िाथ होिा है । जो धाि आत्मनेपद की नहीं होिी, उिके पीछे पहिे
'य' िगाकि कफि िानि ् (मान) िगाया जािा है । इिके रूप पस्ल्िंग
में 'बाि' की ििह, स्त्रीलिंग में 'ििा' की ििह िथा नपंिकलिंग में
'फि' की ििह िििे हैं। जैिे-

धातुिः + प्रत्ययिः = (अिृ) (पु०) (स्री०)


(नपुुं०)
Edify School Tirupati.
Dept. of Sanskrit

लिख ् + िानि ् = लिखिा हआ िेख्यमानुः िेख्यमाना


िेख्यमानम ्
मद् + िानि ् = प्रिन्न होिा हआ मोदमानुः
मोदमाना मोदमानम ्
िेव ् + िानि ् = िेवा कििा हआ िेवमानुः
िेवमानम ् िेवमानम ्
गम ् + िानि ् = जािा हआ गम्यमानुः गम्यमाना
गम्यमानम ्
पठ् + िानि ् = पढ़िा हआ पठ्यमानुः
पठ्यमाना पाठ्यमानम ्
खाद् + िानि ् = खािा हआ खाद्यमानुः खाद्यमाना
खाद्यमानम ्
शानच ् - मानिः माना मानम ्

धातुिः + प्रत्ययिः पुंलिङ्गिः स्रीलिङ्गिः नपुुंसकलिङ्गिः

िेव ् + िानि ् िेवमानुः िेवमाना िेवमानम ्


िभ ् + िानि ् िभमानुः िभमाना िभमानम ्
वि
ृ ् + िानि ् विथमानुः विथमाना विथमानम ्
वध
ृ ् + िानि ् वधथमानुः वधथमाना वधथमानम ्
ईक्ष् + िानि ् ईक्षमाणुः ईक्षमाणा ईक्षमाणम ्
मद् + िानि ् मोदमानुः मोदमाना मोदमानम ्
िह् + िानि ् िहमानुः िहमाना िहमानम ्
यि ् + िानि ् यिमानुः यिमाना यिमानम ्
प्र + यि ्+ िानि ् प्रयिमानुः प्रयिमाना प्रयिमानम ्
Edify School Tirupati.
Dept. of Sanskrit

कम्प ् + िानि ् कम्पमानुः कम्पमाना कम्पमानम ्


यध ् + िानि ् यध्यमानुः यध्यमाना यध्यमानम ्
जन ् + िानि ् जायमानुः जायमाना जायमानम ्
प्र+काि ्+ िानि ् प्रकािमानुः प्रकािमाना प्रकािमानम ्
वन्द् + िानि ् वन्दमानुः वन्दमाना वन्दमानम ्
प्र+यज ् + िानि ् प्रयज्यमानुः प्रयज्यमाना
प्रयज्यमानम ्
परि+ईक्ष्+ िानि ् पिीक्षमाणुः पिीक्षमाणा
पिीक्षमाणम ्
याि ् + िानि ् यािमानुः यािमाना यािमानम ्
पि ् + िानि ् पिमानुः पिमाना पिमानम ्
यज ् + िानि ् यजमानुः यजमाना यजमानम ्
आि ् + िानि ् आिीनुः आिीना आिीनम ्
िी + िानि ् ियानुः ियाना ियानम ्
अचध+इ + िानि ् अधीयानुः अधीयाना अधीयानम ्
कृ + िानि ् कवाथणुः कवाथणा कवाथणम ्
िभ ् + िानि ् िोभमानुः िोभमाना िोभमानम ्
Note - लिङ्गिः एकवचनम ् द्वववचनम ्
बहुवचनम ्
पंलिङ्गुः िेवमानुः िेवमानौ िेवमानाुः
स्त्रीलिङ्गुः िेवमाना मेवमाने िेवमानाुः
नपंिकलिङ्गुः िेवमानम ् िेवमाने
मेवमानातन
1.िणक्षेत्रे यध ्+िानि ् योध्यािुः वीिगतिं प्राप्नवस्न्ि ।
Edify School Tirupati.
Dept. of Sanskrit

अ. यध्यामानाुः आ. यध्यमानुः इ. यधानाुः ई. यध्यानाुः

अभ्यासप्रश्ािः (शानच प्र्ययिः)


बहुनवकल्पीयािः सैद्धान्तक.प्रश्ािः
रे िाङ्नकतपदानाां प्रकृनत.प्र्ययौ सयां ोज्य नवभज्य वा उनचतम् उत्तरां नवकल्पेभ्यिः नचनुत.
1. मदु ् + शािच् बालकाय मोदकं यच्छ।
(क) मोदमािः (ख) मोदमािाय (ग) मोदमािायै (घ) मोदमािय
2. सेव + शािच् जिाः स्वकतथव्यं विवथहवन्त।
(क) सेवमािः (ख) सेवमािाः (ग) सेवामािािाम् (घ) सेवमािैः
3. गरुु ं सेव् + शािच् छात्रः प्रसन्िः भववत।
(क) सेवािः (ख) सेवमािम् (ग) सेवमािा (घ) सेवमािः
4. वृध् + शािच् बावलकायै दग्ु धं यच्छ।
(क) वधथमािा (ख) वधथमािायै (ग) वधथमािायाः (घ) वधथमािम्
5. मदु ् + शािच् बावलकायै पाररतोवषकं यच्छ।
(क) मोदमािा (ख) मोदमािायै (ग) मोदमािायाः (घ) मोदमािम्
6. सेवमािा बावलका राधा अवस्त।
(क) सेव् + माि (ख) सेव् + शािच (ग) सेवमाि + शतृ (घ) सेव् + ल्यप्
7. धिं लभमािः लब्ु धः उच्चैः हसवत।
(क) लभ् + मािः (ख) लभ् + माि (ग) लभ् + शतृ (घ) लभ् + शािच्
8. सः गरुु म् सेवमािः ववद्यालये पठवत।
(क) सेव् + ल्यप् र (ख) सेव् + क्तवतु (ग) सेव् + शािच् (घ) सेव् + शतृ
9. पठ्यमािेि त्वया वकं गीयते?
(क) पठ् + शािच् (ख) पठ् + शतृ (ग) पठ् + क्तवतु (घ) पठ् + तमु िु ् ।
10. मीरा कीतथिं श्र+ु शािच् िृत्यवत।
(क) शृणेवत (ख) श्रयू मािी (ग) शृणवन्ती (घ) श्रयू माणा
11. वपतरं सेव् + शािच् पत्रु ः सख ु ं प्राप्िोवत।
(क) सेवमत् (ख) सेवमािा (ग) सेवमािः (घ) सेवमतः
12. वषाथम् दृष््वा मदु ् + शािच् बालाः िृत्यवन्त।
(क) मोदमािाः (ख) मोदमािे (ग) मोदमािः (घ) मोदमािेि
13. वृध् + शािच् प्रदषू णः हाविः भववत।
(क) वधथमािात् (ख) वधथमािस्य (ग) वधथमािैः (घ) वधथमािया
Edify School Tirupati.
Dept. of Sanskrit

14. याच् + शािच् वभक्षक ु े भ्यः भोजिं यच्छ।


(क) याचमािेि (ख) याचमािात् (ग) याचमािेभ्यः (घ) याचमािम्
15. बालाः मदु ् + शािच् िाटकं पश्यवन्त।
(क) मोदमािः (ख) मोदमािा (ग) मोदमािाः (घ) मोदमािम्
16. आपणं गम्यमािा शीला गायवत।
(क) गम् + शतृ (ख) गम् + शािच् (ग) गम् + क्तत्वा (घ) गम् + तमु िु ्
प्र्ययानाां समुनचतां सांयोजनां कृ्वा ररक्तस्थानानन पूरयत.
17 ................................... जिः आदरं ि प्राप्िोवत। (याच् + शािच)्
18 ........................................... िरः ि शोभते। (याच् + शािच)्
19. प्रेरणां.............................. बावलका सफलतां लभते। (लभ् + शािच)्
20. वपतरं .................................. पत्रु ः सन्तोषं भजते। (सेव् + शािच)्
21 ..........................................." वृद्धाय वस्त्रं यच्छ। (कम्प् + शािच)्
22. गरुु ं ................................... वशष्याः प्रसन्िाः भववन्त। (सेव् + शािच)्
23. परु स्कार.................................... छात्राः प्रसीदवन्त। (लभ् + शािच)्
24. वृद्धाि.् .................................. पत्रु ाः दीघाथयंु प्राप्यन्ते। (सेव् + शािच)्
25. पाररतोवषकं .......................... ववद्यार्ी प्रसन्िः भववत। (लभ् + शािच)्
26. मातरं ....................................... बाला शोभते। (सेव् + शािच)्
27. वभक्षा.ं .............................वभक्षक ु ाः दःु वखताः भववन्त। (याच् + शािच)्
28. परु स्कारं ........................... गायकः गीतं गायेत।् (लभ् + शािच)्
अधोनलनितवाक्तयेषु रेिाङ्नकतपदानाां प्रकृनतप्र्ययोिः नवभाजनां कुरुत.
29. सीता पाठं पठ्यमािा उपववशवत। 30. तत्र एकः शयािः बालः वतष्ठवत।
31. ते सवे वववदमािाः ततः अचलि् । 32. आत्मािं मवु षतं मन्यमािः ब्राह्मणः परं ववषादम् अगच्छत।्
33. श्यामः कथ्यमािः अवस्त। 34. मोदमािाः मयरू ाः िृत्यवन्त।
35. उिमाकाि् लभमािाः छात्राः हसवन्त। 36. प्रयतमािाः जिाः सफलतां प्राप्िवु वन्त।
त प्रत्यय – उदाहिर्ण

(ततर्र्ू तनष्ठा इत्युतं (२६.१.१), स तनष्ठसं ज्ञकिः प्रत्ययो भूर्े भर्तर्।)

इसका अथव यह है तक – त औि तर्र्ु इन दोनों प्रत्ययों को तनष्ठा कहर्े हैं यानी इन दोनों)
त औि) । र्े तनष्ठा नाम के दो प्रत्यय(प्रत्ययों को तमलाकि तनष्ठा ऐसा नाम तदया र्या है
(तर्र्ु भूर्काल में होर्े हैं।
Edify School Tirupati.
Dept. of Sanskrit

Its meaning is that both these suffixes - kat and katavatu are called Nishtha (i.e.
the name given by combining these two suffixes is Nishtha). Those two suffixes
(kta and kavatu) of the name Nishtha are in the past tense.

पुं . स्त्री. नपुं .


र्म् + त र्र्: र्र्ा र्र्म्
कृ + त कृ र्: कृ र्ा कृ र्म्
पा+ त पीर्: पीर्ा पीर्म्
िु+ त िृर्िः िुर्ा िुर्म्
क्री + त क्रीर्िः क्रीर्ा क्रीर्म्
भक्ष्+ त भधक्षर्िः भधक्षर्ा भधक्षर्म्
इष् + त इष्िः इष्ा इष्म्
सेर्् + त सेतर्र्िः सेतर्र्ा सेतर्र्म्
दृि् + त दृष्िः दृष्ा दृष्म्
त्रस्+त त्रि: त्रिा त्रिम्
पठ् +त पतठर्िः पतठर्ा पतठर्म्

पुुँ न्ल्लं र् कमव


एकर्िनं तद्वर्िनं बहुर्िनं
पतठर्िः। पतठर्ौ। पतठर्ािः॥
धलधखर्िः। धलधखर्ौ। धलधखर्ािः॥
र्र्िः। र्र्ौ। र्र्ािः॥
स्त्रीन्ल्लं र् कमव
एकर्िनं तद्वर्िनं बहुर्िनं
पतठर्ा। पतठर्े। पतठर्ािः॥
धलधखर्ा। धलधखर्े। धलधखर्ािः॥
र्र्ा। र्र्े। र्र्ािः॥
Edify School Tirupati.
Dept. of Sanskrit

नपु्ंसकन्ल्लं र् कमव
एकर्िनं तद्वर्िनं बहुर्िनं
पतठर्म्। पतठर्े। पतठर्ातन॥
धलधखर्म्। धलधखर्े। धलधखर्ातन॥
र्र्म्। र्र्े। र्र्ातन॥
र्म् र्र् – त +
पुुँ न्ल्लं र् कमव
बालके न ग्रामिः र्र्िः। बालके न ग्रामौ र्र्ौ। बालके न ग्रामािः र्र्ािः।
स्त्रीधलंर् कमव
बालके न नर्िी र्र्ा। बालके न नर्यौ र्र्े। बालके न नर्यविः र्र्ािः।
नपुं सकधलंर् कमव
बालके न नर्िं र्र्म्। बालके न नर्िे र्र्े। बालके न नर्िाधर्ण र्र्ातन।

छात्रेर्ण पाठिः पतठर्िः।


धिक्षके र्ण कतर्र्ा पातठर्ा।
िामेर्ण िार्र्णिः मारिर्िः।
महाभािर्ं र्र्णेिेन धलधखर्म्।
व्यासेन महाभािर्ं िधिर्म्।
ज्ञा – (जानातर्)ज्ञार्
क्री – (क्रीर्णातर्)क्रीर्
कृ – (किोतर्)कृ र्
नी – (नयतर्)नीर्
हृ – (हितर्)हृर्
िू – (शृर्णोतर्)िुर्
स्मृ – (स्मितर्) स्मृर्
दृि् – (पश्यतर्)दृष्
नि् – (नष्यतर्)नष्
तदि् – (तदितर्)तदष्
Edify School Tirupati.
Dept. of Sanskrit

स्पृि् – (स्पिवतर्)स्पृष्
प्रच्छ् – (पृच्छतर्)पृष्
हृष् – (हषवतर्)हृष्
रुष् – (रुष्यतर्)रुष्
पुष् – (पुष्णातर्)पुष्
सख्
ां या
एकतिः शतम् पयय्तम्
1. एकः (प०ंु ) एका (स्त्री०) (एकम)् (िप०ंु ) 2. द्वौ (पं०ु ) द्वे(स्त्री०) द्वे(िपं०ु )
3. त्रयः (प०ंु ) वतिः(स्त्री०) त्रीवण (िपं०ु ) 4. चत्वारः (पं०ु ) चतस्रः (स्त्री०) चत्वारर(िपं०ु )
5. पचच 6. षटू
7. सप्त 8. अष्
9. िव 10. दश
11. एकादश 12.द्वादश
13. त्रयोदश 14. चतदु श थ
15. पचचदश 16. षोडश
17. सप्तदश 18. अष्ादश
19. िवदश/एकोिववंशवतः 20. ववंशवतः
21. एकववश ं वतः 22. द्वाववश ं वतः
23. त्रयोववश ं वतः 24. चतवु विंशवतः
25. पचचववंशवतः 26. षड्ववंशवतः
27. सप्तववंशवतः 28. अष्ाववंशवतः
29. िवववंशवतः एकोिवत्रंशत् 30. वत्रंशत्
31. एकवत्रंशत् 32. द्वावत्रंशत्
33. त्रयवस्त्रशं त् 34. चतवु स्त्रश ं त्
35. पचचवत्रंशत् 36. षट्वत्रंशत्
37. सप्तवत्रंशत् 38. अष्वत्रंशत्
39. िववत्रंशत् एकोिचत्वाररंशत् 40. चत्वाररंशत्
41. एक चत्वाररंशत् 42. द्वाचत्वाररंशत् वद्वचत्वाररंशत्
43. त्रयश्चत्वाररंशत् 44. चतश्च ु त्वाररंशत्
45. पचचचत्वाररंशत् 46. षट्चत्वाररंशत्
47. सप्तचत्वाररंशत् 48. अष्चत्वाररंशत्
Edify School Tirupati.
Dept. of Sanskrit

49. िवचत्वाररंशत् एकोिपचचाशत् 50.पचचाशत्


51.एकपचचाशत् 52.द्वापचचाशत्
53.वत्रपचचाशत् 54.चतःु पचचाशत्
55.पचचपचचाशत् 56.षट्पचचाशत्
57.सप्तपचचाशत् 58.अष्पचचाशत्
59.एकोिषवष्ः,ऊिषवष्ः 60.षवष्ः
61.एकषवष्ः 62.वद्वषवष्ः
63.वत्रषवष्ः 64.चतःु षवष्ः
65. पचं षवष्ः 66.षट्षवष्ः
67.सप्तषवष्ः 68.अष्षवष्ः
69.एकोिसप्तवतः,ऊिसप्तवतः 70.सप्तवतः
71.एकसप्तवतः 72.वद्वसप्तवतः
73.वत्रसप्तवतः 74.चतःु सप्तवतः
75.पंचसप्तवतः 76.षट्सप्तवतः
77.सप्तसप्तवतः 78.अष्सप्तवतः
79.िवसप्तवतः,एकोिाशीवतः,ऊिाशीवतः 80.अशीवतः
81.एकाशीवतः 82.द्वाशीवतः
83.त्रयाशीवतः 84.चतरु ाशीवतः
85.पंचाशीवतः 86.षडशीवतः
87.सप्ताशीवतः 88.अष्ाशीवतः
89.िवाशीवतः,एकोििववतः,ऊििववतः 90.िववतः
91.एकिववतः 92.द्वािववतः
93.वत्रिववतः 94.चतिु थववतः
95.पचं िववतः 96.षण्णववतः
97.सप्तिववतः 98.अष्िववतः, अष्ािववतः
99.िविववतः, एकोिशतम,ऊिशतम् 100. शतम्
अभ्यासप्रश्ािः
बहुनवकल्पीयािः सैद्धान्तक-प्रश्ािः
प्रदत्तनवकल्पेभ्यिः उनचतम् उत्तरां नचनतु -
1. तत्र "" (1) मवहला उपवदशवत।
(क) एकम् (ख) एका (ग) एकः (घ) एकया
2. उदय् ािे....................................(2) बालको िीडतः।
Edify School Tirupati.
Dept. of Sanskrit

(क) द्वे (ख) द्वौ (ग) द्वाभ्याम् (घ) द्वयोः


3. िृपस्य दशरर्स्य........................................(3) राजयः आसि।्
(क) त्रयः (ख) त्रीणी (ग) वतस्रः (घ) वत्रभ्यः
4. एकवस्मि् वृक्ष.े ........................(4) पष्ु पावण ववकसवन्त।
(क) चत्वारर (ख) चतस्रः (ग) चत्वारः (घ) चतथ्ु यथः
5. पाण्डवाः...............................(5) आसि।्
(क) पचचाः (ख) पचचावि (ग) पचच (घ) पचचवभः
6. ........................... (1) उद्यािे एकः जलप्रपातः अवस्त।
(क) एकः (ख) वतस्रः (ग) एकवस्मि् (घ) त्रयः
7. आम्िस्य ............................(3) वृक्षाः सवन्त।
(क) त्रीि् (ख) वतस्रः (ग) त्रीवण (घ) त्रयः
8. .................... (4) िावयकाः अवभियवन्त।
(क) चत्वारः (ख) चतस्रः (ग) चतरु ाः (घ) चतरु ््
9. ववद्यालये...........................(4) अध्यापकाः पाठयवन्त।
(क) चत्वारः (ख) चतरु ाः (ग) चतस्रः (घ) चत्वारर
10. ................... (1) वावटकायाम् बालकाः िीडवन्त।
(क) एकवस्मि् (ख) एकस्याम् (ग) एकस्याः (घ) एकस्य
11..............................(1) बालकस्य िाम वद।
(क) एकस्याः (ख) एकवस्मि् (ग) एकस्य (घ) एकम्
12. पस्ु तकालयात.् ......................(2) पस्ु तके आिय।
(क) द्वौ (ख) द्वे (ग) द्वाभ्याम् (घ) द्वयोः
(13) तत्र....................(3) िायथः िृत्यवन्त।
(क) वतस्रः (ख) त्रयः (ग) त्रीवण (घ) त्रीि्
14. वेदाः ............................... (4) सवन्त।
(क) चतस्रः (ख) चत्वारः (ग) चत्वाराः (घ) चतरु ाः
15. .................. (4) ललिाः फलावि आियवन्त।
(क) चत्वारः (ख) चतणु ाथम् (ग) चतसः (घ) चतरु ः
16. (54) अस्य संस्कृ ते शद्ध ु रूपम… ् ………………. अवस्त।
(क) चतःु पचचाशत् (ख) चत्वाररंशत् (ग) चतश्ु पचचाशत् (घ) चतरू ु पचचाशत्
17. कावलदासेि ववरवचतावि..................... (3) िाटकावि सवन्त।
(क) त्रीि्् (ख) त्रयः (ग) त्रीवण (घ) वतस्रः
18. एकवस्मि् सप्ताहे ............................. (7) वदिावि भववन्त।
(क) सप्तावि (ख) सप्ताः (ग) सप्त (घ) सप्तम्
Edify School Tirupati.
Dept. of Sanskrit

19. कक्षायाम.् ...................... (40) छात्राः सवन्त।


(क) चतश्च ु त्वाररंशत् (ख) चतष्ु पचाशत् (ग) चत्वाररंशवतः (घ) चत्वारर
20. ............................. (4) बालकािाम् समहू ः आगच्छवत।
(क) चतणु ाथम् (ख) चतथ्ु यथः (ग) चत्वारः (घ) चतरु ाि्
21. वेदाङ्गावि .................. (6) सवन्त।
(क) षट्् (ख) षट् (ग) षटम् (घ) षटावि
22. मासे ..................................................(30) वदिावि भववन्त।
(क) वत्रंशत् (ख) वत्रशतावि (ग) वत्रसत् (घ) वत्रंशतः
23. तत्र..................................(19) कदलीफलावि सवन्त।
(क) िवदशावि (ख) िवदश (ग) िवदशम् (घ) िवदशाः
24. राजपर्े ........................ (3) वाहिावि सवन्त।
(क) त्रयः (ख) वतस्रः (ग) त्रीवण (घ) त्रीि्
25. एकवस्मि् तडागे..........................(4) मत्स्याः आसि।्
(क) चतरु ः (ख) त्रयः (ग) चतस्रः (घ) चत्वारः
26. ...................................(1) व्याधः तत्र आगतवाि।्
(क) एकाः (ख) एकः (ग) एकम् (घ) एकस्य
27. श्वः अस्माकं...........................................(3) भवगन्यः आगवमष्यवन्त।
(क) त्रयः (ख) वतम्रः (ग) त्रीवण (घ) त्रयम्
28. ..................................................... (3) छात्रेषु रामः बवु द्धमाि् अवस्त।
(क) त्रयाणाम् (ख) वत्रषु (ग) त्रयः (घ) त्रीवण
29 ................................................(4) खगेषु परस्परं घविष्ठा मैत्री आसीत।्
(क) चतरु ष् ु (ख) चत्वारर (ग) चत्वारः (घ) चतस्रः
30. ........................................ (1) ितथकी रङ्गमचचे िृत्यवत।
(क) एकम् (ख) एकः (ग) एका (घ) एकवस्मि्
31. हस्ती ................................ (2) स्तः।
(क) द्वौ (ख) द्वे (ग) द्वाभ्याम् (घ) द्वयोः
32. गीतायाम् ........................ (18) अध्यायाः सवन्त।
(क) अष्ादशाः (ख) अष्ादश (ग) अष्दश (घ) अष्दशाः
33. संस्कारः...................................(16) भववन्त।
(क) षोडशाः (ख) षोडशः (ग) षोडश (घ) षोडशी
34. जिवरीमासे............................(31) वदवसाः भववन्त।
(क) एकवत्रशतः (ख) एकवत्रंशत् (ग) एकावत्रशवतः (घ) एकवत्रंशवतः
35. महादेवस्य......................(3) िेत्रावण सवन्त।
Edify School Tirupati.
Dept. of Sanskrit

(क) त्रीवण (ख) त्रयः (ग) वतस्रः (घ) त्रीि्


36. वृक्षस्योपरर.............................(12) शक ु ाः सवन्त।
(क) द्वादशाः (ख) द्वादशः (ग) द्वादश (घ) द्वौदशः
37. अश्वस्य..............................(4) पादाः भववन्त।
(क) चतस्रः (ख) चत्वारः (ग) चतरु ाि् (घ) चतरु ः
38. अस्याम् कक्षायाम.् ...........................(60) छात्राः सवन्त।
(क) षष्ठी (ख) षष्ीः (ग) षवष्ः (घ) षटः
39. मख ु .े ..........................................(32) दन्ताः भववन्त।
(क) द्वावत्रंशत् (ख) द्वावत्रशवतः (ग) द्वौवत्रंशत् (घ) द्वौवत्रशवतः
40. रावणस्य...............................(10) मख ु ावि आसि।्
(क) दशावि (ख) दशाः (ग) दश (घ) दशम्
41. पचचदश पचचदश च..........................(30) भववन्त।
(क) वत्रशतः (ख) वत्रंशत् (ग) वत्रंशताः (घ) वत्रंशतावि
42. मम हस्तयोः............................(10) अमल्ु यः सवन्त।
(क) दश (ख) दशाः (ग) दशयोः (घ) दशयः
43. मम.....................................................(2) कणो स्तः।
(क) द्वे (ख) द्वौ (ग) द्वयोः (घ) द्वाभ्याम्
44. कबड्डी-िीडायाम.् ..............................(14) िीडकाः िीडवन्त।
(क) चतदु श थ (ख) चतदु श थ ाः (ग) चतदु श थ ावि (घ) चतदु श थ म्
45. इन्रधिवु ष............................................(7) वणाथः भववन्त।
(क) सप्ताः (ख) सप्त (ग) सप्तावि (घ) सप्तः
46.ऋतवः एव संवत्सरस्य िाभयः।
(क) षटाः (ख) षडाः (ग) षड् (घ) षट्यः
47. षट्कोणे..........................(6) कोणाः भववन्त।
(क) षटवभः (ख) षट् (ग) षडाः (घ) षट्यः
48. पचचाििस्य..........................(5) मख ु ावि सवन्त।
(क) पचच (ख) पचचावि (ग) पचचवभ (घ) पचचाः
49. मम.....................(1) िावसका अवस्त।
(क) एकः (ख) एकम् (ग) एका (घ) एकवस्मि्
50. वषे ........................ (24) पक्षाः भववन्त।
(क) चतवु विंशवतः (ख) चतरु ववश ं वतः (ग) चतरु ववशावन्त (घ) चत्वारः ववश ं वत
51. .................................... (79) अश्वाः धववन्त।
Edify School Tirupati.
Dept. of Sanskrit

(क) िवसप्तवतः (ख) िवासप्तवतः (ग) िवसपतवतः (घ) िवासप्तवत


52. िावसकाया.ं .....................................(2) वछरे स्तः।
(क) द्वौ (ख) द्वे (ग) द्वयोः (घ) द्वाभ्याम्
53. वृद्धस्य आयःु .................. (90) वषाथवण अवस्त।
(क) िववतः (ख) िवावत (ग) िवतावि (घ) िववन्त
54. तत्र ........................... (25) वशक्षकाः िीडवन्त।
(क) पचचववंशवतः (ख) पचचववंशाः (ग) पचचववशावन्त (घ) पचचाववशवन्त
55. शताब्यां .................... (100) अब्दाः भववन्त।
(क) शताः (ख) शतम् (ग) शतावि (घ) शताम्
56. सः ............................ (100) पृष्ठावि वाचयवत।
(क) शतावि (ख) शतम् (ग) शताः (घ) शताम्
57. ववष्णोः .......................... (10) अवताराः प्रवसद्धाः सवन्त।
(क) दशाः (ख) दशम् (ग) दश (घ) दशावि
58. ............................. (2) मवहले फलावि आियतः।
(क) द्वे (ख) द्वौ (ग) द्वयोः (घ) द्वाभ्याम्
59. वसदु वे स्य .......................... (2) पल्यौ स्तः।
(क) द्वौ (ख) दव् े (ग) द्वयोः (घ) द्वाभ्याम्
60. आकाशे....................(1) वाययु ािम् दृश्यते।
(क) एका (ख) एकवस्मि् (ग) एकम् (घ) एकाम्
61. वचत्रे....................(8) मृगाः सवन्त।
(क) अष् (ख) अष्ा (ग) अष्ाः (घ) अष्ः
62. ..............................................(50) बावलकाः यात्रायां सवम्मवलताः।
(क) पचचाशत् (ख) पचचाशताः (ग) पचचशत् (घ) पचचाशतम्
63. विके ट िीडायाम् एकपक्षे ....................(11) िीडकाः भववन्त।
(क) एकादशाः (ख) एकादशम् (ग) एकादश (घ) एकदशाः
64. एके ि छात्रेण वावषथक-परीक्षायाम् सस्ं कृ ते (80) अङ्काः लब्धः।
(क) अशीवतः (ख) आशीवतः (ग) अवशती: (घ) अवशवत
65. तेि गवणते..................................(75) अकाः लब्धः।
(क) पचचसपतवतः (ख) पचचासप्तवतः (ग) पचचसप्तवतः (घ)
पचचासाप्तवतः
66. तेि ववज्ञािे च ..............................(60) अङ्काः लब्धः।
(क) षष्ी (ख) षष्ठी (ग) षवष्ठः (घ) षवष्ः
Edify School Tirupati.
Dept. of Sanskrit

67. तेि योगे च ................... (50) अकाः लब्धः।


(क) पचचशतम् (ख) पचचाशतम् (ग) पचचाशत् (घ)
पचचशत
68. आकाशे सप्तऋवषमण्डले ............... (7) तारकाः भववन्त।
(क) सप्ताः (ख) सप्त (ग) सप्तावि (घ) सप्तम्
69. वृक्ष.े .......................... (6) पष्ु पावण ववकसवन्त।
(क) षट् (ख) षडाः (ग) षटावि (घ) षडावण
70. प्रयोगशालाया.ं ..................... (12) सङ्गणकाः सवन्त।
(क) द्वादशाः (ख) द्वादश (ग) द्वादशावि (घ) द्वादशम्
71. एकवस्मि् स्र्ािे..........................(17) कलमावि सवन्त।
(क) सप्तदश (ख) सप्तदशावि (ग) सप्तादश (घ) सप्तावि
72. देवालये................................(29) घण्टाः वादयवन्त।
(क) िवववंशत् (ख) िवववंशवतः (ग) िवववशवन्त (घ) िवववशावन्तम्
73. तत्र..............................(9) दरू भाषयन्त्रावण सवन्त।
(क) िवावि (ख) िवम् (ग) िवाः (घ) िव
74. सभागारे ............................(12) वैज्ञाविकाः वतष्ठवन्त।
(क) द्वादशाः (ख) द्वादश (ग) द्वादशम् (घ) द्वादशावि
75. तत्र....................................(25) सैन्टाक्तलॉज वतष्ठवन्त ।
(क) पचचववंशवतः (ख) पचचाववंशवतः (ग) पचचम् ववंशवतः (घ) पचचववंशवतम्
76. उद्यािे .................. (8) चटकाः िीडवन्त।
(क) अष्ाः (ख) अष् (ग) अष्ावि (घ) अष्म्
77. तत्र .......................(4) पादकन्दक ु ावि सवन्त।
(क) चतरु ः (ख) चत्वारः (ग) चत्वारर (घ) चतस्रः
78. परु ाणावि .............................. (18) सवन्त।
(क) अष्ादश (ख) अष्ादशाः (ग) अष्ादशावि (घ) अष्ादशम्
79. एकवस्मि् आपणे..............................(34) घवटकाः सवन्त।
(क) चतःु वत्रंशत् (ख) चतवु स्त्रंशत् (ग) चतवु श्त्रंशत् (घ) चतरु वत्रंशत्
80. तस्य समीपे..........................(8) वद्वचविकाः सवन्त।
(क) अष्ा (ख) अष्ाः (ग) अष् (घ) अष्म्
81. भासः "".........................(13) िाटकावि अवलखत।्
(क) त्रयो दशावि (ख) त्रयोदशाः (ग) त्रयोदश (घ) त्रयोदशम्
82. मम ...................... (4) वमत्रावण सवन्त।
(क) चत्वारः (ख) चत्वारर (ग) चतरु ः (घ) चतसः
Edify School Tirupati.
Dept. of Sanskrit

83. वविस्य ....................................(3) गतयः भववन्त।


(क) त्रयः (ख) वतसः (ग) त्रीवण (घ) त्रयावण
84. ब्रह्मणः आयःु ...............................(100) वषाथवण।
(क) शतावि (ख) शतकम् (ग) शतम् (घ) शताः
85. िीडाक्षेत्रे ..........................................(3) वमत्रावण िीडवन्त।
(क) त्रयः (ख) त्रयो (ग) त्रीवण (घ) वतस्रः
86. सः "....... (1)पत्रम् वलखवत।
(क) एका (ख) एकम् (ग) एकः (घ) एकस्य
87. (69) अस्य सस्ं कृ ते शद्ध ु रूपम.् ......................अवस्त।
(क) िवषवष्म् (ख) िवाषवष्ः (ग) िवषवष्ः (घ) िवषष्ठी
88. मह्यम.् ................................(100) रूप्यकावण देवह।
(क) शतावि (ख) शतम् (ग) शतावण (घ) शताः
89. दश दश च ........................ (20) भववत।
(क) ववशवन्त .(ख) ववशांवतः (ग) ववंशवतः (घ) ववंशतम्
90. एकवस्मि् वदिे..........................(24) होराः वतथन्ते।
(क) चतवु वथशवतः (ख) चतरु ववंशवत (ग) चतरु ववशवन्त (घ) चतरु ववशांवत
91. रामायणे.............................(7) काण्डाः वतथन्ते।
(क) सप्ताः (ख) सप्त (ग) सप्तावि (घ) सप्तम्
92. मम पाश्वे....................................(73) रूप्यकावण सवन्त।
(क) त्रयस्सप्तवतः (ख) वत्रसप्तवतः (ग) त्रयसप्तवतः (घ) वत्रस्सप्तवतः
93. (99) अस्य सस्ं कृ ते शद्ध ु म् रूपम्
(क) िविवावतः (ख) िवणववतः (ग) िवािववतः (घ) िविववतः
94. तत्र...................................(14) वशशवः खेलवन्त।
(क) चतदु श थ ाः (ख) चतदु श थ ावि (ग) चतदु शथ म् (घ) चतदु श

95. .....................................................(94) पस्ु तकावि सवन्त।
(क) चतणु थववतः (ख) चतिु थववतः (ग) चतणु थवावतः (घ) चतरु णववतः
96. .....................................................(96जिाः तत्र वतष्ठवन्त।
(क) षट्िववतः (ख) षटािववतः (ग) षडाशीवतः (घ) षण्णववतः
97. वत्रचत्वाररंशत् वत्रचत्वाररंशत् च.............................भववन्त।
(क) षट्शीवतः (ख) षडशीवतः (ग) षडाशीवतः (घ) षटाशीवतः
98. (43) ........................................मवहलाः चलवन्त।
(क) वत्रचत्वाररंशत् (ख) त्रयश्चत्वाररंशत् (ग) त्रयस्चत्वाररंशत् (घ) त्रयः चत्वररंशत्
99. अस्य संस्कृ ते शद्ध ु म् रूपम.् ..............................(83) अवस्त।
Edify School Tirupati.
Dept. of Sanskrit

(क) वत्रशीवतः (ख) त्रयशीवतः (ग) त्र्यशीवतः (घ) त्र्याशीतीः


100.................................(11) िायथः गच्छवन्त।
(क) एकादशाः (ख) एकादश (ग) एकादशावि (घ) एकदशाः
101.........................(17) अजाः तत्र चरवन्त।
(क) सप्तदशाः (ख) सप्तादश (ग) सप्तादशाः (घ) सप्तदश
102. (2)...................................जिौ अत्र आगवमष्यतः।
(क) द्वे (ख) द्वी (ग) द्वयोः (घ) द्वाभ्याम्
103. वृक्षे (4)..........................................फलावि सवन्त।
(क) चतस्रः (ख) चत्वारः (ग) चत्वारर (घ) चतणु ाथम्
104. उद्यािे (3).................................. मवहलाः भ्रमवन्त।
(क) वतस्रः (ख) त्रयः (ग) त्रीवण (घ) वत्रभ्यः
105. वृक्षे (5)......................पवक्षणः कूजवन्त।
(क) पचचवभः (ख) पचचािाम् (ग) पचचसु (घ) पचच
106. अस्माकं ववद्यालये...........(4) ववशालवृक्षाः सवन्त।
(क) चत्वारर (ख) चतस्रः (ग) चतणु ाथम् (घ) चत्वारः
107. (2).................................बावलकयोः भ्रातरः कुत्र सवन्त ?
(क) द्वी (ख) द्वे (ग) द्वयोः (घ) द्वाभ्याम्
108. उपविे (1).......................वृक्षस्य शाखायाम् कोवकला कूजवत।
(क) एकः (ख) एकम् (ग) एकवस्मि् (घ) एकस्य
109. सरोवरे (3).........................................कमलावि शोभन्ते।
(क) त्रीवण (ख) वतिः (ग) वत्रवभः (घ) त्रयः
110. गरुु कुले..............................................छात्राः वेदाि् पठवन्त।
(क) चत्वारर (ख) चत्वारः (ग) चतरु ः (घ) चतरु ाि्
111. ताः........................वस्त्रयः ग्रामं गच्छवन्त।
(क) वतिः (ख) त्रीवण (ग) त्रयः (घ) त्रीि्
112............ उद्यािे बहवः वृक्षाः आसि।्
(क) एके (ख) एकस्याम् (ग) एकस्य (घ) एकवस्मि्
113. जिाः ......................... िेत्राभ्यां पश्यवन्त।
(क) द्वयोः (ख) द्वाभ्याम् (ग) द्वे (घ) द्वेभ्याम्
114. सयू थः ............................... अवस्त।
(क) एकम् (ख) एकः (ग) एका (घ) एके ि
115. ......................... बावलकाः ववद्यालयं गच्छवन्त।
(क) त्रीवण (ख) त्रयः (ग) वतस्रः (घ) त्रीि्
Edify School Tirupati.
Dept. of Sanskrit

116. करण्डके ..................... फलावि सवन्त।


(क) चत्वारर (ख) चतसः (ग) चत्वारः (घ) चतस्रु ः
117. उद्यािे आम्रवृक्षाणां संख्या .................... (25) अवस्त।
(क) ववश ं वतः (ख) पचचववश ं त (ग) पचचववशं ो (घ) पचचववश
ं वतः
118. .................................................. बावलके गृहं गच्छतः।
(क) द्वौ (ख) द्वाभ्याम् (ग) द्वयोः (घ) द्वे
119. बिे ..................................... वसंहाः वसवन्त।
(क) चत्वारः (ख) चतस्रः (ग) चतरु ः (घ) चत्वारर
120. वािरः............................................. फलावि अखादत।्
(क) वतस्रः (ख) त्रयः (ग) त्रीवण (घ) त्रयाणाम्
121. जिाः ................... िेत्राभ्यां पश्यवन्त।
(क) द्वयोः (ख) द्वाभ्याम् (ग) द्वे (घ) वद्व
122. वेदाः ........................... सवन्त
(क) चतरु ः (ख) चत्वारः (ग) चतस्रः (घ) चत्वारर
123. मम हस्ते................................अगल्ु यः सवन्त।
(क) पचच (ख) पचचि् (ग) पचचाः (घ) चत्वारः
124. तस्य वपतःु .................. कन्याः सवन्त।
(क) चतरु ाः (ख) चतरु ः (ग) चतस्रः (घ) चत्वारः
125. ववद्यालये..................... बावलकाः िृत्यवन्त।
(क) वतस्रः (ख) त्रीवण (ग) त्रयः (घ) द्वौ
126. आम्रवृक्ष.े .............. वािरौ वतष्ठतः।
(क) वद्व (ख) द्वे (ग) द्वौ (घ) दव् योः
127. कक्षायां ....................... बावलकाः पठवन्त।
(क) चत्वारः (ख) चतस्रः (ग) चतरु ः (घ) चत्वारर
128. छात्राः ......................... सवमधाः आियवन्त।
(क) पचचाः (ख) पचच (ग) पचचाि् (घ) पचच
129. श्रीरामस्य ....................... मातरः आसि।्
(क) वतस्रः (ख)त्रयाः (ग) त्रयः (घ) वत्र
130. तत्र........................... छात्र्ौ एव वतष्ठतः।
(क) द्वौ (ख)वद्व (ग) द्वे (घ) त्रयः
131. वृक्षेषु .......................... फलावि शोभन्ते।
(क) त्रीवण (ख) वतम्रः (ग) त्रयः (घ) वत्र
132. ...................................................वािराः फलावि भक्षयवन्त।
Edify School Tirupati.
Dept. of Sanskrit

(क) त्रयः (ख) वतस्रः (ग) त्रीवण (घ) त्रयाः


133. पाण्डवाः................... आसि।्
(क) पचच (ख) पचचवभः (ग) पचचि् (घ) पचचसु
134. तत्र ..................... बावलका वकम् करोवत?
(क) एकः (ख) एकाम् (ग) एकम् (घ) एका
135. वृक्षाभ्यां पत्रावण पतवन्त।
(क)द्वे (ख) द्वाभ्याम् (ग) द्वयोः (घ) द्वयाभ्याम्
136. इयम… ् ……………………कया अवस्त।
(क) एकम् (ख) एका (ग) एकः (घ) एकवस्मि्
137. …………………… बालकै ः कन्दक ु म् ि लब्धम् ।
(क) चतरु ् (ख) चतवु भथः (ग) चतयु थु (घ) चत्वारः
138. चत्वारर ररक्तस्र्ािावि परू यत। रे खांवकतपदे.................................ववभवक्तः अवस्त।
(क) वद्वतीया (ख) चतर्ु ी (ग) पचचमी (घ) तृतीया
139. अत्र...........................बावलकािां गृहावण सवन्त।
(क) चतणु ाथम् (ख) चत्वाराणाम् (ग) चत्वाररणाम् (घ) चतस्णाम्
140. राज्ञः दशरवस्य...................................पत्रु ाः आसि।्
(क) चत्वारः (ख) चतरु ः (ग) चत्वारर (घ) चतस्रः
141...............................................बालेषु माता वस्िह्यवत। [CBSE 2012]
(क) वत्रषु (ख) वतिः (ग) वतसृषु (घ) चतस्रः
142. वचत्रप्रवतयोवगतायां मम अवप...........................वचत्रावण सवन्त। [CBSE 2012]
(क) वत्रषु (ख) त्रयः (ग) त्रीवण (घ) त्रयाणाम्
143. 'वत्रलोकी' इवत पदस्य समास-ववग्रहः अवस्त........लोकािाम् समाहारः। [CBSE 2012]
(क) वत्रषु (ख) वतसृणाम् (ग) वतसृषु (घ) वतस्र
144. वेदाः.................................सवन्त। [CBSE 2012]
(क) त्रयः (ख) पचच (ग) चत्वारः (घ) चतस्रः
145. .............................भ्रातृषु परस्परं स्िेहः आसीत् । [CBSE 2012]
(क) चतसृषु (ख) चतयु थु (ग) चतणु ाथम् (घ) चत्वारः
146. अवस्मि् पस्ु तके ...............................अध्यायाः सवन्त। [CBSE 2012]
(क) पचचम् (ख) पचचि् (ग) पचच (घ) पचचसु
147. तस्य श्रवमकस्य...................सतु ाः सवन्त। [CBSE 2012]
(क) चत्वारर (ख) चतस्रः (ग) त्रीवण (घ) द्वौ
148. वद्वचविकायां ........................ चिे भवतः। [CBSE 2012]
(क) द्वौ (ख) द्वयोः (ग) वद्व (घ) द्वे
Edify School Tirupati.
Dept. of Sanskrit

149. एषा िदी राज्यं .............. भागयोः ववभक्तम् करोवत। [CBSE 2012]
(क) द्वौ (ख) द्वे (ग) द्वयोः (घ) वद्व
150. ...........................फलं मह्यम् अवप यच्छ। [CBSE 2012]
(क) एकम् (ख) एकः (ग) एकस्याः (घ) एकम्
151. वकमवप यािम् ..................... चिे ि चवलतंु ि शक्तिोवत। [CBSE 2012]
(क) एकः (ख) एके ि (ग) एकाम् (घ) एकवस्मि्
152. वृक्षस्य शाखायाम् ...................... खगौ अवतष्ठताम् [CBSE 2012]
(क) वद्व (ख) द्वे (ग) द्वयोः (घ) द्वौ
153. एताः ..................... मवहलाः ग्रामवावसिः पाठयवन्त। [CBSE 2012]
(क) वतस्रः (ख) चत्वारः (ग) त्रीवण (घ) त्रयः
154. रात्रौ प्रीवतभोजे...............वशवक्षकाः अवप आगवमष्यवन्त। [CBSE 2014]
(क) चतरु ः (ख) चतस्रः (ग) चत्वारः (घ) चतस्राः
155. ववद्यालये मया .......... वृक्षाः आरोवपताः। [CBSE 2014]
(क) चत्वारर (ख) चत्वारः (ग) चतस्रः (घ) चत्वाराः
156. अहं .................. िेत्राभ्यां पश्यावम। [CBSE 2014]
(क) द्वे (ख) द्वाभ्याम् (ग) द्वौ (घ) द्वयोः
157....................कदलीफलावि उद्यािे शोभन्ते। [CBSE 2014]
(क) चत्वारर (ख) चतस्रः (ग) चतरु ः (घ) चत्वारः
158. अत्र .................. मवहलाः कायिं कुवथवन्त। [CBSE 2014]
(क) चत्वारर (ख) चतस्रः(ग) चतरु ः (घ) चत्वारः
159. ववद्यालये....................प्रयोगशाला बतथते। [CBSE 2014]
(क) एकया (ख) एका (ग) एकमे (घ) एके ि
160. ..........................मवहले स्वगृहे गच्छतः। [CBSE 2014]
(क) द्वे (ख) वद्व (ग) द्वौ (घ) ि कोऽवप

उपसर्य- Prepositions
प्र, पिा, अप, सम्, अनु, अर्, तनि्, तनस्, दुि, दुस्, तर्, आङ् , तन, अधि, अतप, अतर्, सु, उर््,
अधभ, प्रतर्, परि, उप। िार्ोिः पूर्वम् उपसर्ावन् योजतयवा र्यं नूर्नतक्रयापदानां तनमावर्णं कु मविः।
Edify School Tirupati.
Dept. of Sanskrit

उपसर्ाविः सािािर्णर्िः द्वातर्ंितर्िः (22) सं ख्यकािः सन्ि। र्द्यथा- उपसर्वयोर्ेन


िावथविः क्वधिर्् परिर्र्वर्े। अर्िः कथ्यर्े-
ियवत X आियवत (आियत् , आिीतवाि् ) हरवत x प्रहरवत
Sometimes TWO or THREE can come together also

सम् + उत् + आ + हरवत → समदु ाहरवत प्रवत + आ + गच्छवत → प्रत्यागच्छवत


Note that the lang lakaar (past tense) will change with the upasargas - अहरत् → प्र + अहरत
→ प्राहरत् With Upsargas some parasmaipadi verbs change to aatmanepadi and vice versa

जयवत → वव + जयवत → ववजयते वतष्ठवत → प्रवतष्ठते रमते →ववरमवत

र्च्छतर् आर्च्छतर् अर्च्छर्् आर्र्र्ान् प्रतर्र्च्छतर् तनर्वच्छतर् अर्र्च्छतर् अर्ार्च्छतर्


अर्र्र्र्ान् अधिर्च्छतर् अनुर्च्छतर् प्रत्यार्च्छतर् सज्र्च्छर्े उद्गच्छतर् प्रत्युद्गच्छतर् हितर्
प्रहितर् आहितर् सं हितर् तर्हितर् परिहितर् नयतर् आनयतर् प्रर्णयतर् परिर्णयतर्।

उपसर्ाविः

उपसर्वप्रयोर्ेर्ण िब्तनमावर्णम् एकस्य पदस्य र्ाक्यप्रयोर्िः


प्र- प्रभर्तर्, प्रकषविः, प्रयत्निः प्रतर्ष्ठा र्स्य प्रयत्निः कदातप र्ृथा न भतर्ष्यतर्।
अप- अपहितर्, अपकिोतर् दुष्िः सज्जनान् सदै र् अपकिोतर्।
'अनु- अनुर्च्छतर्, अनुसितर् धिष्यिः र्ुरुम् सितर्।
अर्- अर्र्च्छतर्, अर्र्ितर् पाधर्णतनिः व्याकिर्णम् अर्र्च्छतर्।
तनि्- तनर्वच्छतर्, तनिाकिोतर् अधिकािी स्वकायावलयार्् तनर्वच्छतर्।
तर्- तर्जयर्े, तर्हितर् सत्यं सदा तर्जयर्े।
आङ् - आकण्ठम्, आजीर्नम् र्स्मै आजीर्न कािार्ासं प्राप्तम्।
तन- तनर्दतर्, तनपर्तर् बालकिः मार्ुिः क्रोडार्् अििः तनपर्तर्।
अधि- अधििाजर्े, अधििेर्े तर्द्वान् सर्वत्र अधििाजर्े।
प्रतर्- प्रत्युपकाििः, प्रत्यर्दर्् सं सािे जनैिः प्रत्युपकाििः सदै र् कर्वव्यिः ।
उप- उपर्च्छतर्, उपहितर् पुत्रिः भोजनाथं मार्िम् उपर्च्छतर्।
Edify School Tirupati.
Dept. of Sanskrit

पिा-पिाजयर्े, पिाभर्तर् िामिः िाक्षसान् पिाजयर्े।


सम्- सं स्किोतर्, सं र्च्छर्े अध्यापकिः छात्रान् सं स्किोतर्।
तनस्- तनश्चयम्, तनस्सितर् दे र्ािः पिोपकास्य तनश्चयं कु र्वन्ि।
दुस्-दुस्त्याज्यिः, दुस्साध्यम् प्राधर्णनां स्वभार्िः दुस्त्याज्यिः भर्तर्।
दुि-् दुबोध्यिः, दुलवभम् तर्द्यािलं सं सािे दुलवभं र्र्वर्े।
अतर्- अतर्कथनम्, अत्यािाििः अत्यािाििः कदातप न कर्वव्यिः ।
सु- सुपुत्रेर्ण, सुिोभर्े सुपुत्रेर्ण कु लं िोभर्े।
उर््- उड्डयर्े, उत्थानम् दीनजनानाम् उत्थानं पुण्यं भर्तर्।
अधभ- अधभर्च्छतर्, अभ्यार्र्िः अभ्यार्र्िः सर्ैिः सदा पूजनीयिः।
परि- परित्यजातम, परिर्र्वनम् तर्द्यया जनजीर्ने परिर्र्वनं भर्तर्।
अतप- अतपदिातर् अप्यिानम् अग्नी सामग्रीम् अप्यािानं सदै र् कर्वव्यम्।
तकसी भी िार्ु में उपसर्व जुड़ने से उसके अथव में परिर्र्वन होर्ा जार्ा है , यथा-
*र्म्=जाना
आ+र्म्=आना
उप+र्म्=पासजाना
अनु+र्म्=पीछे जाना
अब+र्म्=समझना

यहाुँ हमें यह भी ध्यान िखना आर्श्यक है तक जब हमें तकसी उपसर्वयुत िार्ु का र्ाक्य में
प्रयोर् किने की आर्श्यकर्ा पड़र्ी है, र्ब िार्ुरूप के सामान्य प्रयोर् में ही पदतनमावर्ण किने
के पश्चार्् तनतमवर् पद में उपसर्व को सन्ध-तनयमों के अनुसाि जोड़ना िातहए,
यथा-
लकाि िार्ुरूप उपसर्व + िर्ुरूप
लट् र्म् र्च्छतर् अनुर्च्छतर्
लुट् र्तमष्यतर् अनुर्तमष्यतर्
लङ् अर्च्छर्् अनुअर्च्छर्् अन्वर्च्छर्् (यर्ण् सन्ध के तनयमानुसाि)
लोट र्च्छर्ु अनुर्च्छर्ु
तर्धिधलङ् र्च्छे र्् अनुर्च्छे र््
Edify School Tirupati.
Dept. of Sanskrit

प्र - प्रर्तर्, प्रकृ तर्, प्रबल, प्रभार्, प्रािायव इत्यातद।

पिा - पिाजय, पिािीन, पिाक्रम, पिाभर्, पिार्र् अत्यातद।

अप - अपहिर्ण, अपकाि, अपिब्, अपमान, अपव्यय इत्यातद।

सम् - समृति, सं र्तर्, सं स्काि, सं र्ोष, सम्मुख इत्यातद।

अनु - अनुकूल, अनुसितर्, अनुस्मितर्, अनुिितर्, अनुिथम् इत्यातद।

अर् - अर्र्ाि, अर्नतर्, अर्ज्ञा, अर्र्ुर्ण, अर्र्िर्ण अत्यातद।

तनस् - तनश्चयम्, तनस्सितर्, तनिेजिः, तनस्सन्दे हिः इत्यातद।

तनि् - तनिादाििः, तनिवनिः, तनबवलिः, नीिोर्िः तनिाकिोतर् इत्यातद।

दुस् - दुस्त्यज्यिः, दुस्साध्यम्, दुष्परिर्णामिः, इत्यातद।

दुि् - दुर्ुवर्णिः, दुभवलिः इत्यातद।

तर् - तर्धित्र, तर्जय, तर्िेष, तर्ज्ञान, तर्दे ि, तर्हितर् इत्यातद।

आङ् (आ) - आर्मन, आजन्म, आमिर्ण, आजीर्न, आकण्ठम् इत्यातद।

तन - तनर्दतर्, तनपर्तर्, तनर्ृत्त, तनिान, तनयम, तनर्ािर्ण इत्यातद।

अधि - अधिकाि, अधिपतर्, अधिकिर्ण, अधिर्ास, अधििेर्े इत्यातद।

अतप - अतपिान, अतपतहर्, अतपदिातर्, अप्यािनम् इत्यातद।

अतर् - अतर्रितिः, अत्यधिकं , अतर्दीनिः, अत्यािाििः इत्यातद।

सु - सुकुमाििः, सुपुत्रिः, सुर्म, सुयोर्, सुपात्र, सुिील इत्यातद।

उर्् (उद्) - उद्घाटन, उभर्, उत्थानम्, उद्गमिः, उिाि इत्यातद।

अधभ - अधभमान, अधभज्ञिः, अभीष्, अधभयान, अधभनय अत्यातद।

प्रतर् - प्रतर्र्ादी, प्रत्येकम्, प्रतर्ध्वतनिः, प्रतर्र्षवम्, प्रतर्ज्ञा इत्यातद।

परि - परित्यार्, पिीक्षा, परिपूर्णविः, परिर्र्वनम्, परििालकिः इत्यातद।


Edify School Tirupati.
Dept. of Sanskrit

उप - उपर्नम्, उपकथा, उपनतद, उपयोर्, उपर्ृहम् इत्यातद।

उपस धातिःु िट् िट्


ृ िकारिः िङ् िोट् ववधलिङ्
गृिः िकारिः िकारिः िकारिः
आ नी आनयति आनेष्यति आनयि ् आनयि आनयेि ्
आ गम ् आगच्छति आगलमष्यति आगच्छि ् आदच्छि आगच्छे ि ्
आ िि् आििति आिरिष्यति आििि ् आििि आििे ि ्
अव ि,ृ अवििति अविरिष्यति अवाििि ् अवििि अवििे ि
िि्
अन वद् अनवदति अनवहदष्यति अन्वदि ् अनवदि अनवदे ि ्
अन भू अनभवति अनभपवष्यति अन्वभवि ् अनभवि अनभवेि ्
उप हि ् उपहिति उपहलिष्यति अपाहिि ् उपहिि उपहिेि ्
उप स्थाप उपस्थापय उपस्थापतय उपस्थापय उपस्थापय उपस्थाप
य् ति ष्यति ि् ि येि ्
उि ् पि ् उत्पिति उत्पतिष्यति उदपिि ् उत्पिि उत्पिेि ्
उि ् स्था उस्त्िष्ठति अत्स्थास्यति उदतिष्ठि ् उस्त्िष्ठि उस्त्िष्ठे ि ्
तन वेदय ् तनवेदयति तनवेदतयष्यति न्यवेदयि ् तनवेदयि तनवेदयि ्
तन वि ् तनविति तनवत्स्यति न्यविि ् तनविि तनविेि ्
तनि् गम ् तनगथच्छति तनगथलमष्यति तनगथच्छन ् तनगथच्छि तनगथच्छे ि ्
प्र िि ् प्रििति प्रिितयष्यति प्राििि ् प्रििि प्रििेि ्
प्र नम ् प्रणमति प्रणंस्यति प्राणमि ् प्रणमि प्रणमेि ्
प्र िृ प्रििति प्रिरिष्यति प्राििि ् प्रििि प्रििे ि ्
Edify School Tirupati.
Dept. of Sanskrit

प्रति वद् प्रतिवदति प्रतिवहदष्यति प्रत्यवदि ् प्रतिवदि प्रतिवदे ि ्


पव स्म ृ पवस्मिति पवस्मरिष्यति व्यस्मिि ् पवस्मिि पवस्मिे ि ्
पव िि् पवििति पविारिष्यति व्यििि ् पवििि पवििे ि ्
िम ् भू िम्भवति िम्भपवष्यति िमभवि ् िम्भवि िम्भवेि ्
िम ्+ िि् िमाििति िमािरिष्यति िमाििि ् िमाििि िमाििे ि ्

िम ् वद् िंवदति िंवहदष्यति िमवदि ् िंवदि िंवदे ि ्

अभ्यासप्रश्ािः
बहुतर्कल्पीयािः/सैिान्िक-प्रश्ािः
अर्ोधलधखर्ेषु पदेषु उपसर्ावन् र्ार्ून ि पृथक् कृ वा धलखर्-
तक्रयापदम् उपसर्विः िार्ुिः
1. उतत्तष्ठतर् - ………… …………
2. तनिर्च्छर्् - ………… …………
3. तनस्सिर्ु - ………… …………
4. सं र्दन्ि - ………… …………
5. प्रत्यर्दर्् - ………… …………
6. सुिोभर्े - ………… …………
7. प्रभर्तर् - ………… …………
8. अनुकिोतर् - ………… …………
9. प्रासीदर् - ………… …………
10. अर्ार्च्छ: - ………… …………
11. उपतर्िातम - ………… …………
12. उत्थापयातम - ………… …………
13. उन्नयतर् - ………… …………
Edify School Tirupati.
Dept. of Sanskrit

14. अपाकु र्व - ………… …………


15. तर्जयर्े - ………… …………
16. परिर्ुष्यतर्- ………… …………

उदाहिर्णाधर्ण –

प्र - र्स्य प्रयत्निः कदातप र्ृथा न भर्तर्।

- र्ङ्गा तहमालयार्् प्रभर्तर्।

अप - िौििः िनम् अपहितर्।

- दुष्िः सज्जनान् सदै र् अपकिोतर्।

अनु - धिष्यिः र्ुरुम् अनुसितर्।

- पुिोतहर्िः दे र्म् अनुकिोतर्।

अर् - पाधर्णतनिः व्याकिर्णम् अर्र्च्छतर्।

- मार्ा पुत्रम् अर्र्च्छतर्।

तनि् - अधिकािी स्वकायवलयार्् तनर्वच्छतर्।

- प्रािायविः कायावलयार्् तनर्वच्छतर्।

तर् - सत्यं सदा तर्जयर्े।

- िमविः सदा तर्जयर्े।

आङ् (आ) - र्स्मै आजीर्नं कािार्ासं प्राप्तम्।

- आकण्ठं जलं पीर्म्।

तन - बालकिः मार्ुिः हिार्् अििः तनपर्तर्।

- पुत्रिः तपर्िं तनर्दतर्।

अधि - तर्द्वान् सर्वत्र अधििाजर्े।


Edify School Tirupati.
Dept. of Sanskrit

- र्ार्णििः र्ृक्षम् अधििोहतर्।

प्रतर् - सं सािे जनैिः प्रत्युपकाििः सदै र् कर्वव्यिः।

- पुत्री तपर्िं प्रत्यर्दर््।

उप - पुत्रिः भोजनाथं मार्िम् उपर्च्छतर्।

- धिष्यिः अध्ययनाथं र्ुरुम् उपर्च्छतर्।

अव्यय – पदातन
सदृशुं त्ररषु लिङ्गेषु सवाृसु च ववभन्तषु।
वचनेषु च सवेषु य्न व्येतत तदव्ययम ्।।

अव्ययिः - Words that do not have linga, vibhakti, and vachana are called 12. Few examples
are: अन्तः (inside) बवहः (outside) वदवा (daytime) तष्ू णीम् (quiet) स्वयम् (sel) मा (no) एवम् (like
this, this way) इत्र्म्् (like this, ilaa in telugu) अलम् (enough) वकमर्थम् (why) स्म्यक् (good)
सवथत्र (everywhere) िक्तम् (night) सायम् (evening) पिु ः (again) शिै: (slowly) वचरम् (since long
time) कदावचत् (once upon a time) उपरर (up) अधः (down) सह (with) चेत् (if) उच्चैः (loud) मन्दम्
(low) द्वारा (through) कृ ते (for) वृर्ा (wasted) सवथर्ा (always) रे (O) परु ा (before)
Examples:
उद्यािात् बवहः अन्तः च वृक्षाः भववन्त। आकाशे िक्षत्रावण िक्तं राजवन्त। वदवा ि राजवन्त।
सा गायवत तष्ु णीं वतष्ठ। सवचवः स्वयम् आगत्य दृष््वाि््। त्वम् एवं मा कुरु।
इदािीम् इत्र्ं वदवस वकम?् वकमर्थम् छात्राः सम्यक ि पठवन्त परु ा एकः िृपः आसीत।्
त्वम् सवथदा पठ। सवथत्र वायःु अवस्त।
चेत् (if)-
करोवत चेत्् आगच्छवत चेत् अवस्त चेत् िावस्त चेत््
भवाि्् आगच्छवत चेत् समीचीिम््। वृवष्ः भववत चेत् जिाः सन्तष्ु ाः भववन्त। अभ्यास करोवत
चेत्
Edify School Tirupati.
Dept. of Sanskrit

भवाि् उिीणथः भववत।


समयः अवस्त चेत् मम गृहम् आगच्छ। पस्ु तकम् गृहे अवस्त चेत् आिीय ददावम।
You have to use the following as in pairs ONLY !! –यदा –तदा (when, then) यवद-तवहथ (if,
then) यावत् - तावत् (so long as) यर्ा - तर्ा (as, So) यद्यवप - तर्ावप (even though still). Few
Examples:
यदा िमवस्य ग्लातनिः भर्तर् र्दा दे र्िः अर्र्ितर्। यदा र्सिकालिः भर्तर् र्दा कोतकलिः कू जतर्।
यदा िनं लभ्यर्े र्दा धभक्षुकिः सिुष्िः भर्तर्। यदा सूयाविमयिः भर्तर् र्दा पधक्षर्णिः नीडं प्रतर्िन्ि।
यतद तर्िामिः अन्ि र्तहव आर्च्छ यतद समयार्काििः लभ्यर्े र्तहव आर्च्छातम।
यतद कायव समाप्तं र्तहव भर्ान र्च्छर्ु। (कायव समाप्त िेर्् भर्ान् र्च्छर्ु।) Same
meaning as above
यार्र्् तहमालयिः भर्तर् र्ार्र्् तहन्दुसंस्कृ तर्िः तर्ष्ठतर्। सुर्र्णवस्य यार्र्् मूल्यं िजर्सय नान्ि।
यार्तद्वत्तो पाजवन सतिः र्ार्तनज परिर्ािो ितिः यथा िाजा र्था प्रजािः यथा भर्ान् प्रयत्नं किोतर्
र्था फलं प्राप्नोतर्। वं यथा बदधस र्था एर् भर्र्ु।
यद्यतप तर्भीषर्णिः अग्रज त्यतर्ान् र्थातप न अयम् अिमविः
यद्यतप र्स्य समयार्काििः अन्ि र्थातप सिःन आर्च्छतर्
Even though Vibheeshana left his older brother, still it is not adharma.
अधः,अन्तः, बवहः, पिु ः, इत्यादीवि अव्ययपदावि सवन्त। एषां वत्रषु वचिेषु सवाथसु ववभवक्तसु च
एकमेव रूपं भववत, ववकारो ि जायते ।
अधः,अन्तः, बवहः, पिु ः, इत्यादीवि अव्ययपदावि सवन्त। एषां वत्रषु वचिेषु सवाथसु ववभवक्तसु च
एकमेव रूपं भववत, ववकारो ि जायते ।

अव्ययिः - Words that do not have linga, vibhakti, and vachana are called
Indeclinables words.

स्थानबोिकातन –
1. अत्र – ित्र (here – there)
(क) अत्र – ित्र िुः िाक्षिुः कत्रापप नािीि ् ।
(ख) अत्र अहं िां स्मिालम ित्र िा मां स्मिति ।
(ग) अत्र अहं कििं ित्र त्वं कििम ् ।
Edify School Tirupati.
Dept. of Sanskrit

2. यत्र – ित्र )where – there)


(क) अहं यत्र-ित्र ईश्विम ् अन्वेषयालम ।
(ख) यत्र िाधना, .............. लिपिुः ।
(ग) यत्र पस्िकाियुः ................ पाठकाुः ।
(घ) यत्र आिपुः ............... िखम ् अनभवस्न्ि िवे ।
(ङ) ................ हरिद्वािुः, ित्र पपवत्रं गङ्गा जिम ् ।
(ि) यत्र नायथुः पज्
ू ्िे, िमन्िे .............. दे विाुः ।
3. अन्यत्र - (Some where)
(क) लिक्षकुः अन्यत्र अस्स्ि।
(ख) वि
ृ ा अन्यत्र अस्स्ि।
(ग) बािकुः अन्यत्र क्रीडति।
(घ) वक्ष
ृ ुः अन्यत्र अस्स्ि।
4. िवथत्र – )everywhere(
(क) वायुः िवथत्र अस्स्ि।
(ख) दे वुः िवथत्र अस्स्ि।
(ग) आकािुः िवथत्र अस्स्ि।
(घ) भूलम िवथत्र अस्स्ि।
(ङ) आत्मा िवथत्र अस्स्ि।
5. एकर - (together)
(क) छात्रगणुः एकत्र अस्स्ि।
(ख) ध्यानम ् एकत्र अस्स्ि।
(ग) दृस्ष्टुः एकत्र अस्स्ि।
(घ) लिक्षकगणुः एकत्र अस्स्ि।
6. उभयर , उभयतिः – (Bothside)
Edify School Tirupati.
Dept. of Sanskrit

(क) मागथम ् उभयिुः वक्ष


ृ ाुः िस्न्ि।
(ख) मम उभयिुः हस्िौ स्िुः।
(ग) द्वािम ् इभयिुः कवाटौ स्िुः।
(घ) प्रधानमस्न्त्र उभयिुः िैतनकाुः िस्न्ि।
कािबोधकातन –
7. यदा – तदा (at any time what so ever)
(क) यदा पवद्यि ् भवति िदा व्यजनुः ििति ।
(ख) यदा वाययानुः गच्छति िदा िब्दुः भवति ।
8. सवृदा – (Always)
(क) अहं िवथदा ित्यम ् एव वदालम।
(ख) मम लमत्रम ् िवथदा क्रीडति।
(ग) िोिुः िवथदा अित्यं वदति।
9. एकदा – (Once, Sometimes, Once upon a time )
(क) एकदा अहं िन्दिुः आिन ्।
(ख) एकदा मम गह
ृ े िनकुः आिीि ्।
(ग) एकदा अहं िम्यक् पहठिवान ्।
10. अधुना - (now)
(क) अधना वयं गह
ृ ं गच्छामुः ।
(ख) ...........वयं पत्रं लिखामुः ।
(ग) अधना पाठं पठामुः ।
(घ) अधना कलियगमस्स्ि ।
(ङ) अधना ग्रामं ग्चच्छालम ।
11. पुरा - (Ago)
(क) पिा भाििम ् अतििमि
ृ म ् आिीि ् ।
Edify School Tirupati.
Dept. of Sanskrit

(ख) आिीि ् पािा िद्र


ू को नाम िाजा ।
(ग) .............. करुक्षेत्रे यिम ् अभवि ् ।
(घ) .............. लमचथिायां जनकनाम भूपतिुः अभवि ् ।
(ङ) .............. िंस्कृिभाषा िोकभाषा आिीि ् ।
12. अद्य - (To day)
(क) अद्य मािा दे वाियं गच्छति।
(ख) अद्य अहं िामायणं पठालम।
(ग) अद्य पपिा नगिाि ् आगच्छति।
13. ह्यिः - (Yesterday)
(क) ह्युः िात्रौ मया एकुः स्वप्नुः दृष्टुः ।
(ख) .................. पवहारि िेन्नय ् नगिाि ् आगिुः ।
(ग) .................. आहदकेिवुः गह
ृ े न आिीि ् ।
(घ) ................. अहं पवद्याियं न अगच्छम ् ।
(ङ) िव कायाथिये ................... अवकािुः आिीि ् ।
(ि) ................... ितनवाििुः आिीि ् ।

14. श्विः - (Tomorrow)


(क) श्वुः अहम ् दे हिीं गलमष्यालम ।
(ख) ............... अहं पवद्याियं न गलमष्यालम ।
(ग) .............. अस्माकं पिीक्षा भपवष्यति ।
(घ) .............. अवकािो नास्स्ि ।
(ङ) अद्य ितनवािुः अस्स्ि .............. िपववािुः भपवष्यति

(ि) ................ अवकािो भपवष्यति ।
Edify School Tirupati.
Dept. of Sanskrit

(छ) ................ ककं भपवष्यति इति कोअपप न जानाति ।

प्रश्बोिकातन
15. कुर – (Where)
(क) िव गह
ृ ं कत्र अस्स्ि ?
(ख) पिमात्मा ............... अस्स्ि ?
(ग) दे वुः .............. विति ?
(घ) िात्रौ वयं ................. गच्छाम ?
(ङ) लििुः .................. अस्स्ि ?
(ि) भविुः जन्मस्थानं कत्र अस्स्ि ?
16. कदा (When)
(क) िुः कदा मस्न्दिं गच्छति ?
(ख) िुः कदा ित्यं वदति?
(ग) लििुः कदा दग्चधं पपबति?
(घ) िामुः कदा वनं गच्छति ?
17 . ककमथथम ् )why, wherefrom, for what)
(क) त्वं ................. िपुः किोपष?
(ख) िुः .................. कािीं गिवान ्?
(ग) िीिा ककमथं दुःखखिविी ?
(घ) छात्रुः ककमथं न पठति ?
(ङ) मेघाुः ककमथं वषथस्न्ि ?
(ि) िूयग्र
थ हणं ............. भपवष्यति?
(छ) मम मोहुः ........... नष्टुः भपवष्यति?
18. कुतिः (from where,)
Edify School Tirupati.
Dept. of Sanskrit

(क) भवान ् किुः आगिुः अस्स्ि?


(ख) पष्पैुः पवना उपवनस्य िोभा ...........?
(ग) ............. आगिुः भवान ् ?
19 . किम ् - (How)
(क) कथम ् पवद्याियम ् गच्छति?
(ख) भवान ् कथम ् पठति?
(ग) नत्यम ् कथम ् किणीयम ्?
20 . ककम ् - (What)
(क) त्वम ् ककम ् लिखलि?
(ख) िुः ककम ् पठति?
(ग) मािा ककम ् किोति?
21. कतत – (Howmuch, Howmany)
(क) एिि ् पस्िकं कति रूप्यकातन?
(ख) गह
ृ े कति परिवािाुः िस्न्ि?
(ग) कक्ष्यायां कति छात्राुः िस्न्ि?
अ्यातन
22. च - and
(क) पववेकुः आनन्दुः ि गच्छति।
(ख) बािुः िंस्कृिं गखणिं पवज्ञानं ि पठति।
22. अवप - also
(क) कृष्णुः फिं खादति। िामुः अपप फिं खादति।
(ख) िुः कथां पठति। कुः कपविाम ् अपप पठति
(ग) जिं मह्यम ् अपप यच्छि। केविं िे न वयम ् अपप
गलमष्यामुः।
Edify School Tirupati.
Dept. of Sanskrit

23. यिा – तिा (as – so)


(क) यथा िाजा िथा प्रजाुः ।
(ख) यथा कमथ िथा फिम ् ।
(ग) यथा बीजं िथा अङ्किुः।
(घ) यथा भूलमुः िथा िोयम ् ।
(ङ) िुः यथा – िथा अनष्ठानम ् िमाप्नोति स्म ।
(ि) यथा दे िुः िथा वेषुः ।
(छ) यथा दे िुः िथा भाषा ।
24. एव - only
(क) िुः अन्नम ् एव खादति।
(ख) िा गह
ृ म ् एव गिविी।
(ग) बािाुः दग्चधम ् एव पािम ् इच्छस्न्ि न अन्यि ्।
25. यदद – तदहृ (If - Then)
(क) यहद भवान ् न पठति िहहथ पिीक्षायां उत्िीणो न भवति।
(ख) यहद पवद्यि ् अस्स्ि िहहथ द्वीपुः ज्विति।
26. सम्यक् (Well, Properly)
(क) अहं िम्यक् पठालम।
(ख) िण्डिुः िम्यक् नास्स्ि।
(ग) भवान ् िम्यक् पठि।
(घ) पिीक्षायाम ् िम्यक् लिखि।
Edify School Tirupati.
Dept. of Sanskrit

प्रकारिः अव्ययिः प्रयोग-


िमयबोधक िवथदा, एकदा, पिा, अद्य, पिा दििथुः नाम नप
ृ ुः
ह्युः, श्वुः, अधना, यदा, िदा आिीि ् ।
ह्युः िोमवाििुः आिीि ् ।
श्वुः बधवाििुः भपवष्यति ।
स्थानबोधक
अत्र, यत्र, ित्र, अन्यत्र, अत्र प्रकािुः न अस्स्ि ।
िवथत्र,एकत्र, उभयत्र स्वणथमस्न्दिं यत्र अस्स्ि ।
मयूिुः ित्र अस्स्ि ।
पवहारि अत्र अस्स्ि अन्यत्र
अस्स्ि
वायुः िवथत्र अस्स्ि ।
ककम ्, कति,कदा, किुः, कत्र, दे वुः िवथत्र अस्स्ि ।
प्रश्नबोधक
कथम ्, ककमथथम ्
कोककिुः कदा कूजति ?
वायुः किुः आयाति ?
धमथुः कत्र अस्स्ि ?

इति, इव, चिि ्, िन, उच्िैुः, िुः ककमथं पठति ?


लमचश्रि
यि ्, िहिा, कदापप, वथ
ृ ा ।
यदा मेघाुः गजथस्न्ि िदा
मयिूिाुः नत्ृ यस्न्ि।
यदा-िदा, यत्र-ित्र, यावि ्- यत्र वस्ह्नुः ित्र िापुः ।
यग्चम
िावि ्,
यथा-थथा, यहद - िहहथ यावि ् स्थास्यस्न्ि चगियुः
िावि ् िामायणी कथा
तनषेधाथथक
मा, न िोकेष प्रिरिष्यति
Edify School Tirupati.
Dept. of Sanskrit

यथा िाजा िथा प्रजा ।

ध्वतनं मा करु ।

अव्यय पदातन

कथम ् How ककमथथम ् why


because

नूनम ् Stron यहद Suppose

िहहथ But िष्ू णीम ् Calm

बहहुः Out side अन्िुः In side

किुः From where िवथदा Always

नमुः Wish कदा When

यदा Then िदा Then

चधक् Refuse हदवा Day

नतिम ् Night हह Only,


indeed

अधुः Down उपरि Above

इति Like this िाध Good

िम्यक् Good way वै Certain


Edify School Tirupati.
Dept. of Sanskrit

प्रति To wards अिीव Over, too

अति Many, more िनैुः Slowly

िहिा Suddenly कति Howmany

अनन्ििम ् After, Next ह्युः Yesterday

िदा Always श्वुः Tomorrow

अद्य Today इदानीम ् Now

उच्िैुः Above(Loudly) खि Certainly

स्म Formal (Fastance) िीघ्रम ्


Quickly

पिम्पिम ् Each other पवना Without

िह With, alongwith न No

अपप Also ककम ् What

ि But अत्र Here

ित्र Where यत्र Where

कत्र Where प्रािुः Early


morning

िायम ् Evening एव Only

आम ् Yes इव Equal
Edify School Tirupati.
Dept. of Sanskrit

एकदा Once पिा In ancient


period

चििम ् Long time अचििम ् Quickly

प्राक् before मा No

यथा As िथा like that

नाम Name नन Certainly

पयथन्िम ् Upto िेि ् Incase


इिस्ििुः This side That side िििम ् Always

ित्विम ् Quickly पनुः Again

परििुः Around उभयिुः Bothside

िवथिुः Every where पििुः Front

अग्रिुः First यावि ् Until


that

कदाचिि ् at one time, possibility अिम ्


Enough

िावि ् Until they क्रमेण


Order wise

िाम्प्रिम ् Now अद्यत्वे Nowadays

प्रतिवषथम ् Every Year


Edify School Tirupati.
Dept. of Sanskrit

अनुर्ादिः
लकािप्रकिर्णम् प्रथमभार्िः

पिस्मैपतदनिः प्रत्ययािः

लट् लकाििः - र्र्वमान काल


Edify School Tirupati.
Dept. of Sanskrit

लट् लकाि

• लट् लकाि र्र्वमान काल के धलए प्रयुत तकया जार्ा है।

• इसके पिस्मैपदी प्रत्यय तनम्न प्रकाि हैं।

• तर् र्िः न्ि


• धस थिः थ
• तम र्िः मिः
उदाहिर्ण

तहन्दी र्ाक्य अंग्रज


े ी र्ाक्य सं स्कृ र् र्ाक्य

• प्रथम पुरुष • प्रथम पुरुष • प्रथम पुरुष

१. र्ह िलर्ा है। १. He walk १. सिः िलतर्।

२. र्े (दोनों) िलर्े हैं। २. They (both) walk. २. र्ौ


िलर्िः।

३. र्े िलर्े हैं। ३. They all walk. ३. र्े िलन्ि।

• मध्यम पुरुष • मध्यम पुरुष • मध्यम पुरुष

१. र्ुम िलर्े हो। १. You walk १. वं िलधस।

२. र्ुम (दोनों) िलर्े हो। २. You (both) walk २. युर्ां िलथिः।

३. र्ुम िलर्े हो। ३. You all walk. ३. यूयं िलथ।

• उत्तम पुरुष • उत्तम पुरुष • उत्तम पुरुष


Edify School Tirupati.
Dept. of Sanskrit

१. मैं िलर्ा हुँ। १.I walk १. अहं िलातम।

२. हम (दोनों) िलर्े हैं। २. We (both) walk २. आर्ां िलार्िः।

३. हम िलर्े हैं। ३. We all walk. ३. र्यं िलामिः।

लङ् लकाििः
भूर्काल (लङ् लकाि)
• लङ् लकाि का प्रयोर् भूर्काल के धलए तकया जार्ा है।

• लङ् लकाि के प्रत्यय लर्ाने से पहले िार्ु के पूर्व में 'अ' यह आर्म हो जार्ा
है।

• यतद िार्ु सोपसर्व है र्ो 'अ' यह आर्म उपसर्व औि िार्ु के बीि में होर्ा है।

• लङ् लकाि के पिस्मैपदी प्रत्यय तनम्न प्रकाि हैं।

• र्् र्ाम् न्

• : र्म् र्

• म् र् म

उदाहिर्ण १. अनुपसर्व िार्ु

तहन्दी र्ाक्य अंग्रज


े ी र्ाक्य सं स्कृ र् र्ाक्य

• प्रथम पुरुष • प्रथम पुरुष • प्रथम पुरुष

१. र्ह िला। १.I walked १. सिः अिलर््।

२. र्े (दोनों) िले। २.They both walked २. र्ौ अिलर्ाम्।

३. र्े िले। ३. They all walk. ३. र्े अिलन्।


Edify School Tirupati.
Dept. of Sanskrit

• मध्यम पुरुष • मध्यम पुरुष • मध्यम पुरुष

१. र्ुम िले। १. You go १. वं अिलिः।

२. र्ुम (दोनों) िले। २.You both go २. युर्ां अिलर्म्।

३. र्ुम िले। ३. You all go ३. यूयं अिलर्।

• उत्तम पुरुष • उत्तम पुरुष • उत्तम पुरुष

१.मैं िला। १. I walk १. अहं अिलम्।

२. हम (दोनों) िले। २.We both walk २. आर्ा अिलार्।

३. हम िले। ३. We all go ३. र्यं अिलाम।

उदाहिर्ण २ सोपसर्व िार्ु (तर्+िल्)

तहन्दी र्ाक्य सं स्कृ र् र्ाक्य

• प्रथम पुरुष • प्रथम पुरुष

१. र्ह भटका। १. सिः व्यिलर््।

२. र्े (दोनों) भटके । २. र्ौ व्यिलर्ाम्।

३. र्े भटके । ३. र्े व्यिलन्।

• मध्यम पुरुष • मध्यम पुरुष

१. र्ुम भटके । १. वं व्यिलिः।

२. र्ुम (दोनों) भटके । २. युर्ां व्यिलर्म्।


Edify School Tirupati.
Dept. of Sanskrit

३. र्ुम भटके । ३. यूयं व्यिलर्।

• उत्तम पुरुष • उत्तम पुरुष

१.मैं भटका। १. अहं व्यिलम्।

२. हम (दोनों) भटके । २. आर्ा्ं


व्यिलार्।

३. हम भटके । ३. र्यं व्यिलाम।

ल्ृट् लकाििः

भतर्ष्यर्् काल (लृट् लकाि)

• लृट् लकाि का प्रयोर् भतर्ष्यत्काल के धलए तकया जार्ा है।

• ल्ृट् लकाि मूल िार्ु से पिे होर्ा है। अथावर् लट् लकाि में िार्ु के जो
धभन्न

रूप (र्म् - र्च्छतर्) होर्े हैं र्े यहाुँ नहीं होर्े।

• ल्ृट् लकाि में लट् लकाि के ही प्रत्यय लर्ार्े हैं। िार्ु + लट्।

• अब भतर्ष्यत्काल को तदखाने के धलए िार्ु औि लट् के बीि लट् लकाि


का

धिि ‘स्य' लर्ाया जार्ा है। िार्ु + स्य + लट् ।

• पििु कु छ िार्ुओ ं में ‘स्य' का 'ष्य' र्था 'क्ष्य' भी हो सकर्ा है।

उदाहिर्ण

तहन्दी र्ाक्य अंग्रज


े ी र्ाक्य सं स्कृ र् र्ाक्य
Edify School Tirupati.
Dept. of Sanskrit

• प्रथम पुरुष • प्रथम पुरुष • प्रथम पुरुष

१. र्ह िलेंर्े। १. He will walk. १. सिः िधलष्यतर्।

२. र्े दोनों िलेंर्े २. They (both) will walk. २. र्ौ िधलष्यर्िः।

३. र्े सब िलेंर्े ३. They will walk. ३. र्े िधलष्यन्ि।

• मध्यम पुरुष • मध्यम पुरुष • मध्यम पुरुष

१. र्ुम िलोर्े १. You will walk. १. वं िधलष्यधस।

२.र्ुम दोनों िलेंर्े २. You (both) will walk. २. युर्ां िधलष्यथिः।

३.र्ुम सब िलेंर्े ३. You will all walk. ३. यूयं िधलष्यथ।

• उत्तम पुरुष • उत्तम पुरुष • उत्तम पुरुष

१. मैं िलूं र्ा १. I will walk. १. अहं िधलष्यातम।

२. हम दोनों िलेंर्े २. We (both) will walk. २. आर्ां िधलष्यार्िः।

३. हम सब िलेंर्े ३. We will all walk. ३. र्यं िधलष्यामिः।

अपर्ाद

१. प्रायििः हलि िार्ुओ ं से ष्य प्रयुत होर्ा है।

१. पठ् – पतठष्यतर्। २. धलख – धलधखष्यतर्।

३. िार् – िातर्ष्यतर्। ४. पर्् – पतर्ष्यतर्।

२. र्था सामान्यर्िः अजििार्ुओ ं से स्य होर्ा है।


Edify School Tirupati.
Dept. of Sanskrit

१. दा – दास्यतर्। २. स्था – स्थास्यतर्।

३. ज्ञा – ज्ञास्यतर्।

३. र्था कु छ अपर्ादस्वरूप िार्ुओ ं से क्ष्य भी होर्ा है।

१. दृि् – द्रक्ष्यतर्। २. प्रच्छ् – प्रक्ष्यतर्। ३. िक् – िक्ष्यतर्।

लोट् लकाििः

आज्ञा (लोट् लकाि)

• लोट् लकाि का प्रयोर् तकसी को आज्ञा दे ने के धलए तकया जार्ा है।

• लोट् लकाि के पिस्मैपदी प्रत्यय तनम्न प्रकाि हैं।

• र्ु र्ाम् िु

• ० र्म् र्

• तन र् म

उदाहिर्ण

तहन्दी र्ाक्य अंग्रज


े ी र्ाक्य सं स्कृ र् र्ाक्य

• प्रथम पुरुष • प्रथम पुरुष • प्रथम पुरुष

१.उसे िलने दो १. Let him walk. १. सिः िलर्ु।

२.उन दोनों को िलने दो २. Let them (both) walk. २. र्ौ


िलर्ाम्।
Edify School Tirupati.
Dept. of Sanskrit

३.उन सभी को िलने दो ३. Let them walk. ३. र्े िलिु।

• मध्यम पुरुष • मध्यम पुरुष • मध्यम पुरुष

१.र्ुम िलो १.You walk. १. वं िल।

२.र्ुम दोनों िलो २. You (both) walk. २. युर्ां िलर्म्।

३. र्ुम सब िलो ३.You all walk. ३. यूयं िलर्।

• उत्तम पुरुष • उत्तम पुरुष • उत्तम पुरुष

१. मैं िल सकर्ा हुँ १. I may walk. १. अहं िलातन।


२. हम दोनों िल सकर्े हैं २. We (both) may walk. २. आर्ां िलार्।

३. हम सब िल सकर्े हैं ३. We may walk. ३. र्यं िलाम।


तर्धिधलङ् लकाििः - प्रेिर्णा (Should)

तर्धिधलङ् लकाि

• तर्धिधलङ् लकाि का प्रयोर् तकसी को प्रेिर्णा दे ने के धलए तकया जार्ा है।

• तर्धिधलङ् लकाि के पिस्मैपदी प्रत्यय तनम्न प्रकाि हैं।

• इर्् इर्ाम् इयुिः

• इिः इर्म् इर्

• इयम् इर् इम

उदाहिर्ण

तहन्दी र्ाक्य अंग्रज


े ी र्ाक्य सं स्कृ र् र्ाक्य

• प्रथम पुरुष • प्रथम पुरुष • प्रथम पुरुष


Edify School Tirupati.
Dept. of Sanskrit

१. उसे िलना िातहए १. He should walk. १. सिः िलेर््।

२. उन दोनों को िलना िातहए२. They (both) should walk. २.र्ौ िलेर्ाम्।

३. उन सभी को िलना िातहए ३.They should walk. ३. र्े िलेयुिः।

• मध्यम पुरुष • मध्यम पुरुष • मध्यम पुरुष

१. र्ुम िलना िातहए १. You should walk. १. वं िलेिः।

२.र्ुम दोनों को िलना िातहए २.You (both) should walk. २.युर्ां िलेर्म्।

३. र्ुम सभी को िलना िातहए ३. You should walk. ३. यूयं िलेर्।

• उत्तम पुरुष • उत्तम पुरुष • उत्तम पुरुष

१.मुझे िलना िातहए १. I should walk. १. अहं िलेयम्।

२.हम दोनों को िलना िातहए २.We (both) should walk. २.आर्ां िलेर्।

३. हम सब को िलना िातहए ३.We should walk. ३. र्यं


िलेम।

इतर् लकािप्रकिर्णस्य प्रथमभार्िः समाप्तिः आर्ातमतन तद्वर्ीयभार्े आत्मनेपतदनिः


प्रत्ययान् पतठष्यामिः।

एकर्िनम्

बालिः बालौ बालािः पत्रं पत्रे पत्राधर्ण लर्ा लर्े लर्ा

बालक जार्ा है। - बालिः र्च्छतर्।


Edify School Tirupati.
Dept. of Sanskrit

तहिर्ण दौडर्ा है। - मृर्िः िार्तर्।

बच्चा खेलर्ा है। - धििुिः क्रीडतर्।

कन्या हुँसर्ी है। - कन्या सहतर्।

पत्ता तर्िर्ा है। - पत्रं पर्तर्।

मृर्िः मृर्ौ मृर्ा

सिः र्ौ र्े

बालिः बालौ बालािः

प्रथमपुरुषिः र्च्छतर् र्च्छर्िः र्च्छन्ि

वं युर्ां यूयम्

मध्यमपुरुषिः र्च्छधस र्च्छथिः र्च्छथ

अहं आर्ां र्यम्

उत्तमपुरुषिः र्च्छातम र्च्छार्िः र्च्छामिः

तद्वर्िनम्

दो बालक जार्े हैं। - बालौ र्च्छर्िः। बालिः बालौ बालािः

दो तहिर्ण दौडर्े हैं। - मृर्ौ िार्र्िः। मृर्िः मृर्ौ मृर्ािः

दो बच्चे खेलर्े हैं। - धििू क्रीडर्िः। धििुिः धििू धििर्िः

दो कन्या हुँसर्ी हैं। - कन्ये हसर्िः। कन्या कन्ये कन्यािः

दो पत्ते तर्िर्े हैं। - पत्रे पर्र्िः। पत्रं पत्रे पत्राधर्ण

बहुर्िनम्

बालक जार्े हैं। - बालािः र्च्छन्ि।


Edify School Tirupati.
Dept. of Sanskrit

तहिर्ण दौडर्े हैं। - मृर्ािः िार्न्ि।

बच्चे खेलर्े हैं। - धििर्िः क्रीडन्ि।

कन्या हुँसर्ी हैं। - कन्यािः हसन्ि।

पत्ते तर्िर्े हैं। - पत्राधर्ण पर्न्ि।

पुरुष

र्ह िलर्ा है। - सिः िलतर्।

र्े दो िलर्े हैं। - र्ौ िलर्िः।

र्े सब िलर्े हैं। - र्े िलन्ि।

र्ू धलखर्ा है। - वं धलखधस।

र्ुम दो धलखर्े हो। - युर्ां धलखथिः।

र्ुम सब धलखर्े हो। - यूयं धलखथ।

मैं पढर्ा हुँ। - अहं पठातम।

हम दो पढर्े हैं। - आर्ां पठार्िः।

हम सब पढर्े हैं। - र्यं पठामिः।

प्रथमा तर्भततिः (कत्ताव का प्रयोर्)

पक्षी कू जर्ा है। - खर्िः कू जतर्।

र्ह दौडर्ा है। - सिः िार्तर्।

मोि नािर्ा है। - मयूििः नृत्यतर्।


Edify School Tirupati.
Dept. of Sanskrit

मोिनी नािर्ी है। - मयूिी नृत्यतर्।

मार्ा उपदे ि दे र्ी है। - मार्ा उपतदितर्।

स्वामी आदे ि दे र्ा है। - स्वामी आतदितर्।

मेर् र्िजर्े हैं। - मेर्ािः र्जवन्ि।

हम दोनों छात्र हैं। - आर्ाम् छात्रौ स्विः।

पक्षी उड् र्े हैं। - खर्ािः उत्पर्न्ि।

यह मेिा तर्द्यालय है। - अयम् मम तर्द्यालयिः अन्ि।

तपर्ा धसखार्ा है। - तपर्ा धिक्षयतर्।

र्े सब र्ायक र्ार्े हैं। - र्े र्ायकािः र्ायन्ि।

फूल धखलर्े हैं। - पुष्पाधर्ण तर्कसन्ि।

तद्वर्ीया तर्भततिः (कमव का प्रयोर्)

र्ह पाठ पढर्ा है। - सिः पाठं पठतर्।

िमा र्ीर् र्ार्ी है। - िमा र्ीर्ं र्ायतर्।

दे र् लेख धलखर्ा है। - दे र्िः लेखं धलखतर्।

भत हरि को भजर्ा है। - भतिः हरिम् भजतर्।

मैं र्ुरु को प्रर्णाम किर्ा हुँ। - अहम् र्ुरुम् प्रर्णमातम।

सैतनक दे ि की िक्षा किर्े हैं । - सैतनकािः दे िम् िक्षन्ि।

बन्दि र्ृक्ष पि िढर्ा है। - र्ानििः र्ृक्षम् आिोहतर्।

र्ह बधल से पृथ्वी माुँ र्र्ा है। - सिः बधलम् र्सुिां यािर्े।
Edify School Tirupati.
Dept. of Sanskrit

िसोइया िार्लों से भार् पकार्ा है।- सूदिः र्ण्डु लान् ओदनं पितर्।

कृ ष्ण के दोनों र्िफ ग्वाले हैं। - कृ ष्णम् उभयर्िः र्ोपािः सन्ि।

नर्ि के िािों ओि नदी र्हर्ी है। - नर्िम् परिर्िः नदी र्हतर्।

िाजा धसंहासन पि बैठा। - नृपिः धसंहासनम् अधितर्ष्ठतर्।

परििम के तर्ना तर्द्या नहीं है। - परििमम् तर्ना तर्द्या न अन्ि।

लं का के पास समुद्र है। - लं काम् तनकषा समुद्रिः अन्ि।

दुष्ों को धिक्काि। - धिक् दुष्ान्।

र्ाुँ र् के दोनों ओि र्ृक्ष हैं। - ग्रामम् उभयर्िः र्ृक्षािः सन्ि।

िहि के िािों ओि जल है। - नर्िं परिर्िः जलम् अन्ि।

र्ि के सामने पीपल का र्ृक्ष है। - र्ृहम् अधभर्िः अश्वत्थिः अन्ि।

र्ाुँ र् के तनकट स्खूल है। - ग्रामं समया तर्द्यालयिः अन्ि।

(र्ृर्ीया तर्भततिः) किर्ण का प्रयोर्

श्याम जहाज से जार्ा है। - श्यामिः यानेन र्च्छतर्।

मोहन पैदल जार्ा है। - मोहनिः पादाभ्यां र्च्छतर्।

लर्ा डण्डे से र्ाय को पीटर्ी है। - लर्ा दण्डेन र्ां र्ाडयतर्।

िाम ने र्ाली को बार्ण से मािा। - िामिः र्ाधलम् बार्णेन हर्र्ान्।

हम नेत्रों दे खर्े हैं। - र्यम् नेत्राभ्याम् पश्यामिः।

मृर् पैिों से िलर्े हैं। - मृर्ािः पादै िः िलन्ि।

सब अन्न से जीतर्र् सहर्े हैं। - सर्े अन्नेन जीर्न्ि।

दुिःख मर् किो। - अलं तर्षादे न।


Edify School Tirupati.
Dept. of Sanskrit

मैं मूखव के साथ नहीं जार्ा हुँ। - अहम् मूखेर्ण सह न र्च्छातम।

िमव से हीन पिु के समान है। - िमेर्ण हीनिः पिुधभिः समानिः अन्ि।

धभखािी कानों से बहिा है। - धभक्षुकिः कर्णावभ्याम् बधिििः अन्ि।

िोि मर् किो। - अलं कोलाहलेन।

र्ुम हर्ाई जहाज से जार्े हो। - वं र्ायुयानेन र्च्छधस।

र्ह एक आं ख से कार्णा है। - सिः नेत्रेर्ण कार्णिः अन्ि।

कृ ष्ण के साथ सुदामा र्न को जार्े हैं। - कृ ष्णेन सह (साकं ,सािवम्)सुदामा र्नं र्च्छतर्।

र्ह िाम के तर्ना जीतर्र् नहीं िह सकर्ी – सा िामं तर्ना जीतर्र्ुम् न िक्नोतर्।

िर्ुथीतर्भततिः (सम्प्रदान का प्रयोर्)

िाजा तनिवन को िन दे र्ा है। - िाजा तनिवनाय िनं यच्छतर्।

र्ुरु धिष्य को पुिक दे र्ा है। - र्ुरुिः धिष्याय पुिकं यच्छतर्।

र्ह धभखािी को अन्न दे र्ा है। - सिः धभक्षुकाय अन्नं ददातर्।

छात्र ज्ञान के धलए पढर्े हैं। - छात्रािः ज्ञानाय पठन्ि।

र्ृक्ष पिोपकाि के धलए फलर्े हैं। - र्ृक्षािः पिोपकािाय फलन्ि।

सिस्वर्ी को प्रर्णाम। - सिस्वत्यै नमिः।

प्रजा का कल्यार्ण हो। - प्रजाभ्यिः स्वन्ि।

र्ुरु को नमन। - र्ुिर्े नमिः।

दुयोिन भीम से ईष्याव किर्ा है। - दुयोिनिः भीमाय ईष्यवतर्।

मार्ा पुत्र पि क्रोि किर्ी है। - मार्ा पुत्राय क्रुध्यतर्।

र्ह भूखे को भोजन दे र्ा है। - सिः बुभुधक्षर्ाय भोजनं ददातर्।


Edify School Tirupati.
Dept. of Sanskrit

मुझे आम पसं द हैं। - मह्यम् आम्राफलाधर्ण िोििे।

कृ ष्ण कं स के धलए काफी है। - कृ ष्णिः कं साय अलम्।

र्ोपाल तनिवन को र्स्त्र दे र्ा है। -र्ापालिः तनिवनाय र्स्त्रं यच्छतर् (ददातर्)

पञ्चमी तर्भततिः (अपादान का प्रयोर्)

र्ृक्ष से फल तर्िर्ा है। - र्ृक्षार्् फलं पर्तर्।

र्ोडे से दे र् तर्िर्ा है। - अश्वार्् दे र्िः पर्तर्।

बेल से फूल तर्िर्ा है। - लर्ायािः पुष्पं पर्तर्।

बच्चा साुँ ि से डिर्ा है। - बालिः सपावर्् तबभेतर्।

र्ीि दे ि को ित्रओं से बिार्ा है। - र्ीििः दे िं ित्रुभ्यिः त्रायर्े।

मैं र्ुरु से सं स्कृ र् पढर्ा हुँ। - अहं र्ुिोिः सं स्कृ र्म् पठातम।

र्ुम िहि से बाहि जार्े हो। - वं नर्िार्् बतहिः र्च्छतर्।

पत्ते पेड से तर्िर्े हैं। - पत्राधर्ण र्ृक्षार्् पर्न्ि।

िोि सैतनक से डिर्े हैं। - िौिािः सैतनकार्् भीर्ािः सन्ि।

ज्ञान के तर्ना जीर्न व्यथव है। - ज्ञानम् तर्ना जीर्नं व्यथवम् अन्ि।

छात्र तर्द्यालय से आर्े हैं। - छात्रािः तर्द्यालयार्् आर्च्छन्ि।

धिष्य र्ुरु से पढर्े हैं। - धिष्यािः र्ुिोिः पठन्ि।

िाजा दुष्ों से िक्षा किर्ा है। - नृपिः खलेभ्यिः त्रायर्े।

कु त्ता धसंह से डिर्ा है। - कु क्कुििः धसंहार्् तबभेतर्।

र्ाुँ र् से बाहि र्न हैं। - ग्रामार्् बतहिः र्नातन सन्ि।

तहमालय से र्ङ्गा तनकलर्ी है। - तहमालयार्् र्ङ्गा तनर्वच्छतर्।


Edify School Tirupati.
Dept. of Sanskrit

जननी औि जन्मभूतम स्वर्व से भी महन् हैं।- जननी जन्मभूतमश्च स्वर्ावर्् अतप र्िीयसी।

षष्ठी तर्भततिः (सम्बध का प्रयोर्)

यह मेिी पुिक है। - इदं मम पुिकम् अन्ि।

यह र्ेिा र्ि है। - इदं र्र् र्ृहम् अन्ि।

यह िमा की कलम है। - इयं िमायािः लेखनी अन्ि।

र्ाुँ र् के तनकट कु आुँ है। - ग्रामस्य अन्िके कू पिः अन्ि।

हमालय की िोतटयों पि बफव है। - तहमालयस्य धिखिे षु तहमम् अन्ि।

यह िाजा का र्ोडा है। - अयं नृपस्य अश्विः अन्ि।

र्ुम तकसके पुत्र हो? - वं कस्य पुत्रिः अधस?

क्या यह र्ुम्हािा भाई है। - तकम् अयं र्र् भ्रार्ा अन्ि?

छात्रों में कौन िेष्ठ है? - छात्रार्णाम् किः िेष्ठिः अन्ि?

िाम छात्रों में सबसे िर्ुि है। - िामिः छात्रार्णाम् िर्ुिर्मिः अन्ि।

आपका र्ि कहाुँ है? - भर्र्िः र्ृहं कु त्र अन्ि?

जार्े हुए बालक का नाम पूछो। - र्च्छर्िः बालकस्य नाम पृच्छ।

र्ुम्हािे भाई का नाम क्या है? - र्र् भ्रार्ुिः नाम तकम् अन्ि?

कतर्यों का सम्मान किो। - कर्ीनाम् सम्मानं कु रु।

िर्ुर्ंि काधलदास की कृ तर् है। - िर्ुर्ंिम् काधलदासस्य कृ तर्िः अन्ि।

भािर् के उत्ति तदिा में तहमालय है। – भािर्स्य उत्तितदिायां तहमालयिः अन्ि।

र्ृक्षों का िोपर्ण हमािा कत्तवव्य है। र्ृक्षार्णाम् िोपर्णम् अस्माकं कत्तवव्य अन्ि।

सप्तमी तर्भततिः (अधिकिर्ण का प्रयोर्)

र्ि मे बच्चा खेलर्ा है। - र्ृहे धििुिः क्रीडतर्।


Edify School Tirupati.
Dept. of Sanskrit

बर्ीिे में मोि नािर्ा है। - उपर्ने मयूििः नृत्यतर्।

र्ृक्ष पि पक्षी िहिहार्े हैं। - र्ृक्षे खर्ािः कू जन्ि।

पिुओ ं में र्ाय उत्तम होर्ी है। - पिुषु र्ौिः उत्तमा भर्तर्।

पधक्षयों में मोि सुन्दि है। - खर्ेषु मयूििः सुन्दििः अन्ि।

कतर्यों में काधलदास िेष्ठ है। - कतर्षु काधलदासिः िेष्ठिः अन्ि।

नतदयों में र्ं र्ा पतर्त्र है। - नदीषु र्ं र्ा पतर्त्रर्मा अन्ि।

मछधलयाुँ सिोर्ि में र्ैिर्ी हैं। - मीनािः सिोर्िे र्िन्ि।

बार् में सुन्दि फूल धखले हैं। - उद्याने सुन्दिाधर्ण पुष्णाधर्ण तर्कसन्ि।

िाम मे िाक्षसों पि बार्ण छोडे। - िामिः िाक्षसेषु ििान् अमुञ्चर््।

र्ातयकाओं में लर्ा िेष्ठ है। - र्ातयकाषु लर्ा िेष्ठा अन्ि।

धििु मार्ा से िेह किर्ा है। - धििुिः मार्रि धिह्यतर्।

र्ुम कला में तनपुर्ण हो। - वम् कलायाम् तनपुर्णिः अधस।

पुिके मेज पि हैं। - पुिकातन फलके सन्ि।

हृतष तकस नर्ि में िहर्ा है? - हृतष कन्स्मन् नर्िे र्सतर्?
Edify School Tirupati.
Dept. of Sanskrit

Letter writing
.1 Right side of the letter Place and date and follow what is given write below it.
परीक्षाभवनम, छात्रावसः इत्यादयः
2. Left side of the letter those to whom we write should be addressed.
For friend’s प्रिय प्रमत्रम् ,प्रिय सखी should be addressed by adding the adjective.
For Elder’s like पूज्य ,पूजनीय ,श्रीमान् ,माननीय etc. should be used to give
respect to the elders Buying books for the (office) etc. श्रीमान् िधानार्च महोदयाः ,
प्रनदे शक महोदयः ,िबन्धक-महोदयः ,श्रीलक्ष्मी पब्लिकेशं ज् इत्यादयः आगच्छब्लि।
3. Words like नमस्ते ,नमस्कारः ,िणामः ,र्रणवन्दना etc. should be used in the
form of gratitude after the address.
For friends should be used नमस्कारः ,सिेम नमस्कारः ,सिेमनमस्ते .For elder’s
सादरं िणामः ,िणामाः ,र्रणवन्दना इत्यादयाः।
for office )सप्रवनयं नेवेदनम् ,सेवायां प्रनवेदयाप्रम ,सेवायाम् इदं प्रनवेदनम् Etc. Should
be addressed with words.
4. The first sentence is about welfare. The main thing starts with अत्र कुशलं
तत्रास्तु ,भवतः पत्रं िाप्तम्। अत्र सवं कुशलं ,तत्राप्यस्तु। त्वया प्रलब्लखतं पत्रम् इदानीमेव
मया िाप्तम्। गतमासे आवयोः दू रभाषेण वाताचलापः अभवत्। अहम् अत्र कुशलम् ,भवतः
पत्रं दृष्ट्वा महान् संतोषः जातः। अत्र कुशलं तत्राप्रप स्यात् इप्रत प्रर्ियाप्रम। तव पत्रेण ज्ञातम्
यत् छात्रावासम् गत्वा त्वम् अश्वस्थः जातः। Etc.
5. Lastly to the right of the letter is the introduction of whoever is writing in
advance. E.g. भवतः सुहृत् । सुहृत्। भवतः प्रमत्रम् or भवतः आज्ञाकारी पुत्रः and भवद्भः,
भवतः प्रपता, भवदीयः, भवत्याः, भवतः आज्ञाकारी प्रशष्यः।
Edify School Tirupati.
Dept. of Sanskrit

1 भर्र्ी यज्ञाहुतर्िः नाम बाधलका भ्रार्ुिः (अनुजस्य) र्ौिर्स्य धिक्षर्णतर्षये ज्ञार्ुं स्वमार्ुिः समीपे
पत्रं लेधखर्ुतमच्छतर्। अर्िः मञ्जष
ू ायािः सहायर्या र्र्् सुष्ठु सम्पूयव धलखर्ु -

(i) ------------------
र्ार्ीमहातर्द्यालयिः
नर्तदल्लीर्िः
तर्धथिः10-11-2020
अर्ीर् आदिाहाविः (ii) ---------------।
सादिं (iii) -------------------

अत्र सर्ं कु िलं तर्द्यर्े। भर्र्ां सर्ेषां (iv) ------------- इच्छातम। अनेकातन तदनातन (v)
--------------- अनुजस्य र्ौिर्स्य कधश्चदतप समािाििः न प्राप्तिः। सिः कथमन्ि? र्स्य (vi) --
--------------कीदृिं र्र्वर्े? र्ृहस्य कायेषु सिः (vii) ----------------- र्ृह्णातर् न र्ा? र्स्मै
कथयर्ु भर्र्ी यर्् मानर्जीर्ने (viii) ----------------- एर् एकमात्रम् आिािोऽन्ि। अर्िः
भतर्ष्ये जीर्ने साफल्याथं कतठनं (ix) ---------------कृ वा सिः पठे र््। सिन्यर्ादम्।

भर्दीया पुत्री
(x) ------------
---
मञ्जष
ू ा
भार्म्, यज्ञाहुतर्िः, मार्ृििर्णािः, व्यर्ीर्ातन, पठनम्, स्वास्थ्यम्, प्रर्णामम्, छात्रार्ासिः,
कु िलर्ाम्, परििमम्
Edify School Tirupati.
Dept. of Sanskrit

(i) छात्रार्ासिः
र्ार्ीमहातर्द्यालयिः
नर्तदल्लीर्िः
तर्धथिः10-11-2020

अर्ीर् आदिाहाविः (ii) मार्ृििर्णािः,


सादिं (iii) प्रर्णामम्।

अत्र सर्ं कु िलं तर्द्यर्े। भर्र्ां सर्ेषां (iv) कु िलर्ाम् इच्छातम। अनेकातन तदनातन (v)
व्यर्ीर्ातन अनुजस्य र्ौिर्स्य कधश्चदतप समािाििः न प्राप्तिः। सिः कथमन्ि? र्स्य (vi) स्वास्थ्यं
कीदृिं र्र्वर्े? र्ृहस्य कायेषु सिः (vii) भार्म् र्ृह्णातर् न र्ा? र्स्मै कथयर्ु भर्र्ी यर््
मानर्जीर्ने (viii) पठनम् एर् एकमात्रम् आिािोऽन्ि। अर्िः भतर्ष्ये जीर्ने साफल्याथं कतठनं
(ix) परििमं कृ वा सिः पठे र््।
सिन्यर्ादम्।
भर्दीया पुत्री
(x) यज्ञाहुतर्िः

मञ्जष
ू ा
भार्म्, यज्ञाहुतर्िः, मार्ृििर्णािः, व्यर्ीर्ातन, पठनम्, स्वास्थ्यम्, प्रर्णामम्, छात्रार्ासिः,
कु िलर्ाम्, परििमम्
Edify School Tirupati.
Dept. of Sanskrit

2 भर्ान् तर्द्यानाथिः। सं स्कृ र्पुिकपठनाय तमत्रं प्रोत्साहयुर्ुं धलधखर्े पत्रे रितस्थानातन मञ्जष
ू ायिः
पदै िः पूियर्।

27, नािायर्णमार्व
(i) --------------

तर्धथिः..................
तप्रय तमत्र(ii) --------------!
नमोनमिः।
अत्र कु िलं र्त्रािु। अहम् अिुना सुन्दिकाण्डम् इतर् पुिकतर्षये लेधखर्ुम् इच्छातम। एर्र््
मम तपर्ामहेन मह्यं दत्तम्। अहं (iii) -------------- र्स्य पािायर्णम् अकिर्म्। तमत्रर्ि! (iv)
------------- एर्र्् सुन्दिकाण्डम्। र्स्य भाषािैली (v) --------------- मिुिा ि र्र्वर्े।
एर्स्य पठनेन अस्माकं (vi) ---------------- सह सं स्काििः ि अतप र्िवर्े। तमत्र! अहं
र्ुभ्यम् एकं (vii) ---------------- प्रेषर्णातम। वमतप अस्य (viii) --------------- कु रु।
जीर्ने सफलर्ां ि आप्नुतह। (ix) -------------- मम प्रर्णामािः।

र्र् अधभन्नं तमत्रम्


(x) -------------

मञ्जष
ू ा
सुन्दिकाण्डपुिकम्, सं स्कृ र्ज्ञानेन, एकर्ािम्, मार्ातपर्ृभ्याम्, तर्द्यानाथिः, तर्जयनार्िर्िः,
िाके ि, ग्रन्थित्नम्, अतर्सिला, पािायर्णम्
Edify School Tirupati.
Dept. of Sanskrit

27, नािायर्णमार्व
(i) तर्जयनर्िर्िः

तर्धथिः..................
तप्रय तमत्र(ii) िमेि!
नमोनमिः।
अत्र कु िलं र्त्रािु। अहम् अिुना सुन्दिकाण्डम् इतर् पुिकतर्षये लेधखर्ुम् इच्छातम। एर्र््
मम तपर्ामहेन मह्यं दत्तम्। अहं (iii) एकर्ािम् र्स्य पािायर्णम् अकिर्म्। तमत्रर्ि! (iv)
ग्रन्थित्नं एर्र्् सुन्दिकाण्डम्। र्स्य भाषािैली (v) अतर्सिला मिुिा ि र्र्वर्े। एर्स्य पठनेन
अस्माकं (vi) सं स्कृ र्ज्ञानेन सह सं स्काििः ि अतप र्िवर्े। तमत्र! अहं र्ुभ्यम् एकं (vii)
सुन्दिकाण्डपुिकम् प्रेषर्णातम। वमतप अस्य (viii) पािायनम् कु रु। जीर्ने सफलर्ां ि
आप्नुतह। (ix) मार्ातपर्ृभ्याम् मम प्रर्णामािः।

र्र् अधभन्नं तमत्रम्


(x) तर्द्यानाथिः

मञ्जष
ू ा
सुन्दिकाण्डपुिकम्, सं स्कृ र्ज्ञानेन, एकर्ािम्, मार्ातपर्ृभ्याम्, तर्द्यानाथिः, तर्जयनार्िर्िः,
िाके ि, ग्रन्थित्नम्, अतर्सिला, पािायर्णम्
Edify School Tirupati.
Dept. of Sanskrit

3 पुत्रिः अनुिार्िः छात्रार्से र्सतर्। र्स्य ग्रामिः भस्मीभूर्िः, एर्स्य सूिनाथं पुत्रं प्रतर् मार्ा धलधखर्े
पत्रे रितस्थानातन मञ्जष
ू ायां प्रदत्तिब्ैिः पूितयवा पत्रं पुनिः धलखर् –

कु ल्लुनर्म्
(i) -----------------

तदनाङ्किः..................
तप्रयपुत्र अनुिार्!
धििं जीर्ी (ii) --------------।
अत्र कु िलं र्त्रािु। र्त्स! अहम् एर्न्स्मन् पत्रे स्वग्रामस्य दुिःखदर्टनया (iii) -----------
-------- अर्र्र्ं कर्ुवम् इच्छातम। र्र्सप्ताहे अकस्मार्् ग्रामिः र्तिना (iv) -------------
भूर्िः। अर्िः सर्े जनािः र्ृहतर्हीनािः जार्ािः। सर्वकाििः सहायकसामग्रीिः व्यर्िर्् पिं र्ािः अतप
पयावप्तािः न सन्ि। जनपदस्य अन्येभ्यिः (v) --------------- अतप जनािः स्व-स्व-
आधथवकिािीरिक-योर्दानं दार्ुं (vi) ---------------- आर्च्छन्ि। यतद र्र्ातप पाठ्यक्रमिः
पूर्णविः जार्िः र्तहव (vii) -------------------- अतप अत्र (viii) -------------- सं कटापन्ने
काले (ix) ---------------- कर्ुम
व ् आर्च्छ इतर् मे इच्छा।

(x) ---------- जननी


िीला

मञ्जष
ू ा
एर्न्स्मन्, भर्, सहयोर्म्, तहमािलप्रदे िर्िः, ग्रामेभ्यिः, वम्, वाम्, र्र्, ज्वधलर्िः,
प्रतर्तदनम्
Edify School Tirupati.
Dept. of Sanskrit

कु ल्लुनर्म्
(i) तहमािलप्रदे िर्िः

तदनाङ्किः..................
तप्रयपुत्र अनुिार्!
धििं जीर्ी (ii) भर्।
अत्र कु िलं र्त्रािु। र्त्स! अहम् एर्न्स्मन् पत्रे स्वग्रामस्य दुिःखदर्टनया (iii) वाम् अर्र्र्ं
कर्ुवम् इच्छातम। र्र्सप्ताहे अकस्मार्् ग्रामिः र्तिना (iv) ज्वधलर्िः भूर्िः। अर्िः सर्े जनािः
र्ृहतर्हीनािः जार्ािः। सर्वकाििः सहायक सामग्रीिः व्यर्िर्् पिं र्ािः अतप पयावप्तािः न सन्ि।
जनपदस्य अन्येभ्यिः (v) ग्रामेभ्यिः अतप जनािः स्व-स्व-आधथवकिािीरिक-योर्दानं दार्ुं (vi)
प्रतर्तदनम् आर्च्छन्ि। यतद र्र्ातप पाठ्यक्रमिः पूर्णविः जार्िः र्तहव (vii) वम् अतप अत्र (viii)
एर्न्स्मन् सं कटापन्ने काले (ix) सहयोर्म् कर्ुवम् आर्च्छ इतर् मे इच्छा।

(x) र्र् जननी

िीला

मञ्जष
ू ा
एर्न्स्मन्, भर्, सहयोर्म्, तहमािलप्रदे िर्िः, ग्रामेभ्यिः, वम्, वाम्, र्र्, ज्वधलर्िः,
प्रतर्तदनम्
Edify School Tirupati.
Dept. of Sanskrit

4 भर्ान् प्रसादिः। देिाििे न्स्थर्स्य भर्र्िः कतनष्ठ-भतर्नी िार्नस्पिावयां भार्ं र्ृहीर्र्र्ी इत्यर्िः
र्ां प्रेितयर्ुं धलधखर्ं पत्रं मञ्जष
ू ास्थपदै िः पूियर् -

पूजानर्िम्
नर् तदल्लीर्िः
तर्धथिः .................

आयुष्मतर् (i) -----------------


िोहाधिषिः।

कु िलम् अत्र (ii) --------------- र्त्रािु। भर्र्ी तर्द्यालये प्रिधलर् िार्न स्पिावयां (iii) -
--------------- र्ृहीर्र्र्ी इतर् ज्ञावा अहं सम्पूर्णवर्या र्ुष्िः (iv) ------------- ि भर्ातम।
यर्ो तह भर्र्ी इर्िः पूर्ं क्रीडासु न रुधिं (v) --------------- । यथा पठने र्था क्रीडासु अतप
(vi) -------------- भतर्र्व्या इतर् सर्ेषाम् अधभप्रायिः, येन (vii) ------------- सुदृढं
भतर्ष्यतर्। भर्त्यै मम (viii) ---------------- मार्ातपर्ृभ्यां मम (ix) ---------------
समपवयर्ु।

भर्त्यािः तप्रयिः (x) ----------


प्रसादिः
मञ्जष
ू ा
अधभनन्दनातन, सर्वम्, तप्रयभतर्तन, दधिवर्र्र्ी, भार्म्, सहोदििः, तर्न्स्मर्िः, रुधििः,
नमस्कािान्, स्वास्थ्यम्
Edify School Tirupati.
Dept. of Sanskrit

पूजानर्िम्
नर् तदल्लीर्िः
तर्धथिः .................

आयुष्मतर् (i) तप्रयभतर्तन


िोहाधिषिः।

कु िलम् अत्र (ii) सर्वम् र्त्रािु। भर्र्ी तर्द्यालये प्रिधलर् िार्नस्पिावयां (iii) भार्म्
र्ृहीर्र्र्ी इतर् ज्ञावा अहं सम्पूर्णवर्या र्ुष्िः (iv) तर्न्स्मर्िः ि भर्ातम। यर्ो तह भर्र्ी इर्िः
पूर्ं क्रीडासु न रुधिं (v) दधिवर्र्र्ी। यथा पठने र्था क्रीडासु अतप (vi) रुधििः भतर्र्व्या इतर्
सर्ेषाम् अधभप्रायिः, येन (vii) स्वास्थ्य सुदृढं भतर्ष्यतर्। भर्त्यै मम (viii) अधभनन्दनातन
मार्ातपर्ृभ्यां मम (ix) नमस्कािन् समपवयर्ु।

भर्त्यािः तप्रयिः (x) सहोदििः


प्रसादिः
मञ्जष
ू ा
अधभनन्दनातन, सर्वम्, तप्रयभतर्तन, दधिवर्र्र्ी, भार्म्, सहोदििः, तर्न्स्मर्िः, रुधििः,
नमस्कािान्, स्वास्थ्यम्
Edify School Tirupati.
Dept. of Sanskrit

1.भर्ान् पं कजिः । स्वतमत्रं िाके िं प्रतर् पिीक्षासफलर्ायाम् धलधखर्ं पत्रं मञ्जष


ू ायां प्रदत्तपदै िः
पूियर् ।
पिीक्षाभर्नम्
तदल्लीर्िः
तदनाङ्किः............
तप्रय िाके ििः
(i)..............
अत्र कु िलम् र्त्रािु। (ii)............. पिीक्षासफलर्ायाम् पत्रम् अिुनैर्
(iii)............... । भर्र्िः अत्तीर्णवर्ां ज्ञावा अतर् (iv)............. अभर्र्् । (v)
............. प्रयासं तर्िाय भर्ान् 98 प्रतर्िर्म् (vi).............. लब्धर्ान् । वं मम
परिर्ािजनस्य (vii).......... अहवधस । पत्र समाप्तौ र्ुभ्यं पुनिः र्िावपनं
(viii).............. । (ix) सादिं नमिः ।
भर्र्िः (x).............
पं कजिः
मञ्जषू ा - वपतृभ्याम् , सन्तोषः, अहोरात्रं, भवतः, अङ्काि,् साधवु ादाि,् कामये, प्राप्तम,् वमत्रम,्
सप्रेम िमस्ते।
Edify School Tirupati.
Dept. of Sanskrit

2.भर्ान् सं के र्िः । मुम्बईनर्िे छात्रार्ासे न्स्थवा अध्ययनं किोतर् । छात्रार्ासे स्व तदनियावयािः
र्र्णवनं कु र्वन् स्ममार्िं प्रतर् धलधखर्ं पत्रं पूितयवा पुनिः धलखर् । िब्ियनं मञ्जष
ू ायािः कु रुर् ।
(i)............
तदनाङ्किः ............
आदिर्णीयमार्ृििर्णयोिः (ii).................
अहमत्र कु िली । भर्र्ीनाम् पत्रम् प्राप्य सिोषिः जार्िः यर्् तपर्ृमहोदयिः इदानीम्
पूर्णवरूपेर्ण स्वस्थो अन्ि । सिः मम (iii) ......... तर्षये धिंतर्र्िः आसीर्् पिं धििायािः न
कोऽतप तर्षयिः । अहम् प्रतर्तदनं प्रार्िः िर्ुर्ावदने (iv).......... व्यायामं योर्ासनातदकं ि
कृ वा र्ण्टाद्वयम् पठातम र्र्िः िावा दुग्धातदकं ि पीवा पादोनसप्तर्ादने तर्द्यालयं
र्च्छातम तद्वर्ादने (v)........... आर्त्य भोजनं कृ वा तर्िामं किोतम । सािविर्ुर्ावदने
उत्थाय र्ृहकायं किोतम । सायं काले (vi)............ र्च्छातम । िात्रौ अहम् तकधञ्चर््
पठातम । र्धर्णर्तर्षये सं स्कृ र्तर्षये ि अहम् (vii) ................... परििमं किोतम ।
परििमस्य फलम् अतप मिुिं (viii) ........... इतर् आिा अन्ि । तपर्ृमहाभार्ानाम्
ििर्णयोिः प्रर्णामािः कथनीयािः पत्रोत्तिम् (ix) .......... । भर्र्ीनाम् तर्नीर्िः बालिः
(x).............।

मञ्जषू ा - ववद्यालयात,् अध्ययिस्य, भववष्यवत, ववशेषतया, संकेतः, िीडिाय, प्रतीक्षमाणः, छात्रावासतः,


3.मोतहर्े
उत्र्ाय, न तपर्िं पिीक्षातर्षये / िनप्रेषर्णतर्षये धलधखर्े पत्रे रितस्थानातन पूियर् ।
प्रणामः।

Edify School Tirupati.
Dept. of Sanskrit

स्वन्ि”
तदनाङ्किः............
(i).............
पूज्यतपर्ृििमयोिः (ii) ................ प्रर्णमातम ।
अत्र कु िलं र्त्रािु इतर् भर्र्िम् (iii) ......... प्राथवयातम । यद्यतप अत्र छात्रार्ासे
सर्ं सुव्यर्न्स्थर्म् अन्ि, (iv) ............. भर्र्ां सातन्नध्यस्य अभार्िः र्ािं – र्ािं
माम् पत्रलेखनाय प्रेियतर् । पिीक्षाकालिः समुपन्स्थर्िः, र्दथं कातनधिर्् पुिकातन
(v)............ इच्छातम । यतद कष्किं न भर्ेर्् र्तहव िर्म् (vi) ..........
अतर्लम्बम् प्रेषयिु, अन्यथा पत्रोत्तिेर्ण सूियिु । िनस्य अभार्े अहं तमत्रार्णां
(vii).......... ि सहायर्या कायं सम्पादतयष्यातम । अम्बायािः िेह स्मिर्णेन मम
हृदयं द्रर्ीभर्तर् । र्स्यै मम ििर्णर्न्दना तनर्ेदनीया, अनुजाय ि मम आिीर्ाविांधस
सूियिु । पत्रोत्तिस्य प्रर्ीक्षां सोत्कण्ठं करिष्यातम, अर्िः (viii)............ यथािीघ्रं
प्रदार्व्यम् ।
(ix).......... ििर्णानुिार्ी भर्दात्मजिः
(x) .................

मञ्जषू ा - पस्ु तकालयस्य, तर्ावप, रूप्यकावण, िे तमु ,् िववदल्लीतः, भवताम,् अहविथशम,् मोवहतः, पत्रोिरं,
सादरम् ।
Edify School Tirupati.
Dept. of Sanskrit

4. तपर्ुिः पुत्रीं धलधखर्म् अििः पत्रं मञ्जष


ू ायां प्रदत्तपदै िः पूियर् ।
(i).............
तप्रयर्त्से
(ii)..............
मन्ये भर्र्ी र्त्र (iii) ............ . अत्र र्ृहे सर्े (iv) ............ सन्ि । अत्र
सर्े जनािः भर्र्ीं सर्वदा िेहेन स्मिन्ि । भर्त्यािः (v) ............. कथम् अन्ि
इतर् धलखर्ु । भर्त्यािः पठनं सम्यर्् एर् (vi) ........... इतर् मन्ये । अिव र्तषवकी
(vii)......... समाप्ता न र्ा ? (viii) .......... आिम्भिः कदा भतर्ष्यतर् इतर्
धलखर्ु । िीघ्रम् अत्र आर्च्छर्ु । अन्यर्् सर्ं कु िलम् अन्ि । भर्त्यािः (ix)
............ मम िुभाधिषिः ।
भर्दीयिः (x)..........
श्यामिः

मञ्जषू ा - सवखभ्यः, प्रचलवत, शभु ाशंसाः, कुशवलिः, रायपरु तः, अवकाशस्य, वपता, स्वास्थ्यं, परीक्षा, कुशवलिी

Edify School Tirupati.
Dept. of Sanskrit

(5) स्व अध्ययनस्य प्रर्तर्तर्षये ज्येष्ठां भतर्नीं प्रतर् धलधखर्े पत्रे रितस्थानातन समुधिर्पदै िः
पूियर् ।
(i)...............
तदनाङ्किः ............
पूजनीया (ii) ............... ििर्णर्न्दना ।
सतर्नयं (iii)........... अन्ि यर्् अिुना मम (iv) ............ तनयतमर्म् अन्ि
। अहं प्रार्िः (v)........... उत्थाय (vi) ........... यार्र्् पाठार्ृतत्तं किोतम ।
र्र् मधसक – पिीक्षायां र्धर्णर्तर्षये िर्प्रतर्िर्म् (vii) ............... र्ृहीवा
अहं कक्ष्यायां (viii).............. प्राप्तर्ान् । सं स्कृ र्े मया 95% अङ्कािः प्राप्रािः।
तर्तषवकपिीक्षायां भर्त्कृ पया इर्िः अतप अधिकसफलर्ां (ix).......... तपर्ृभ्यां
मम(x) .............. भर्दीय सहोदििः िाके ििः ।
मञ्जषू ा - प्राप्स्यावम, पचचवादिे, प्रर्मस्र्ािं, प्रणामाः, विवेदिं, वदल्लीतः, अङ्काि,् भवगिी, सप्तवादिं,
अध्ययिं।

6. मञ्जष
ू ायाम् प्रदत्तपदानाम् सहायर्या पुिकप्रेषर्णाथवम् प्रकािक प्रतर् धलधखर्म् पत्रम् पूियर्।
Edify School Tirupati.
Dept. of Sanskrit

सेर्ायाम्
िीमान् (i) ………
िीलक्ष्मी पन्िके िन्स्
दरियार्ं जिः, नर्तदल्ली
मान्यर्ि !
सतर्नयं (ii)................ अन्ि यर्् अहम् (iii)..................... छात्रिः
अन्स्म । भर्धभिः सद्यिः प्रकाधिर्ातन ( iv)...................... कातनधिर्् पुिकातन क्रेर्ुम्
( v) ................. । कृ पया ( vi) .............र्ातन यथातनदे िं मम सं के र्े
(vii)................ प्रदे यिुल्क – पासवल – द्वािेर्ण (viii) ................ ।
(1) प्रयोतर्क सं स्कृ र् व्याकिर्ण 9
(2) िामायर्णम् बालकाण्डिः 9
(3) काधलदासस्य िाकु िलम् 9
िन्यर्ादािः (ix).................
भर्दीयिः (x)..................
कृ ष्णिः
र्ैष्णर्ीनर्ि , तर्रुपतर्
तदनाङ्किः

मञ्जषू ा - दशमकक्षायाः, विवेदिम,् प्रबन्धक – महोदयः, अधोवलवखतावि, ववश्वस्तः, इच्छावम, भवता,


भवदभ््6.यः,मञ्ज
प्रेषषू णीयावि,
ायाम् प्रदत्तपदानाम्
अवचरात।् सहायर्या पुिकप्रेषर्णाथवम् प्रकािक प्रतर् धलधखर्म् पत्रम्
भवदभ्् यः, प्रेषणीयावि, अवचरात् )

पत्रलेखनस्य उत्तिाधर्ण
1.
Edify School Tirupati.
Dept. of Sanskrit

i) सप्रेम िमस्ते। ii)भवतः, iii) प्राप्तम,् iv) सन्तोषः, v) अहोरात्रं, vi) अङ्काि् ,vii) साधवु ादाि् ,
viii) कामये, ix) वपतृभ्याम,् x) वमत्रम,्

2.

i) छात्रावासतः, ii) प्रणामः, iii) अध्ययिस्य, iv) उत्र्ाय, v) ववद्यालयात,् vi) िीडिाय, vii) ववशेषतया,
viii) भववष्यवत, ix) प्रतीक्षमाणः, x) सकं े तः।

3.

i) िववदल्लीतः, ii) सादरम,् iii) अहविथशम,् iv) तर्ावप, v) िे तमु ,् vi) रूप्यकावण, vii) पस्ु तकालयस्य,
viii) पत्रोिरं, ix) भवताम,् x) मोवहतः,

4.

i) रायपरु तः, ii) शभु ाशंसाः, iii) कुशवलिी, iv) कुशवलिः, v) स्वास्थ्यं, vi) प्रचलवत, vii) परीक्षा,
viii) अवकाशस्य,ix) सवखभ्यः, x) वपता

5.

i) वदल्लीतः, ii) भवगिी, iii) विवेदिं, iv) अध्ययि,ं v) पचचवादिे, vi) सप्तवादिं, vii) अङ्काि,्
viii) प्रर्मस्र्ािं, ix) प्राप्स्यावम, x) प्रणामाः।

6.
i) प्रबन्धक – महोदयः, ii) विवेदिम,् iii) दशमकक्षायाः, iv) अधोवलवखतावि, v) इच्छावम, vi) भवता,
vii) अवचरात् viii) प्रेषणीयावि, ix) भवदभ्् यः, x) ववश्वस्तः

तर्लोमपदातन (Antonyms)

तनिवन: ितनकिः

मिुिम् कटु िः
Edify School Tirupati.
Dept. of Sanskrit

तमत्रम् ित्रु:

तर्द्वान् मूखव:

दानी कृ पर्ण:

उद्यमी अलस:

लाभ: हातन:

प्रकाि: अधकाि:

समीपम् दूिम्

ज्येष्ठिः कतनष्ठिः

दे र्िः दानर्िः

िातत्र: तदर्स

आय: व्ययिः

कीतर्विः अपकीतर्व:

साथवक: तनिथवक:

सुलभ: दलवभ:

सतक्रयिः तनधिय:

अमृर्म् तर्षम्

जीर्नम् मिर्णम्

साकाििः तनिाकाि:

स्वर्र्िा पिर्िर्ा

जयिः पिाजयिः

िुतर्िः तनन्दा
Edify School Tirupati.
Dept. of Sanskrit

िोकिः हषव:

आन्िकिः नान्िक:

सज्जनिः दुजवन:

तर्योर्: सं योर्:

िीर्म्् उष्णम्

स्वदे ि: तर्दे ि:

उत्थानम् पर्नम्

मूक: र्ािाल:

कृ र्ज्ञिः कृ र्घ्न:

उपकाि: अपकाि:

नर्ीन: प्रािीन:

उदय: अििः

नूर्नम् पुिार्नम्

उधिर्म् अनुधिर्म्

प्रत्यक्ष: पिोक्ष:

क्रयिः तर्क्रय्िः

आिोह: अर्िोह:

अग्रज: अनुजिः

दुिःधखर्: प्रसन्निः

कृ ष्ण: श्वेर्:

अद्य श्व:
Edify School Tirupati.
Dept. of Sanskrit

तदर्स: िातत्र:

अि: उपरि

र्क्र: सिल:

न्क्लष्: सिल:

पयावयर्ाधिन: िब्ा: (Synonyms)

नयनम् - िक्षुिः, लोिनम्, नेत्रम्

कमलम् - पङ्कजम्, नीिजम्, सिोजम्

भूतमिः - ििा, र्सुिा, र्सुधिा

नदी - सरिर्ा, सधलला, र्तटनी

जलम् - नीिम्, र्ोयम्, सधललम्

खर्: - खेिि:, पक्षी, तर्हङ्ग:

मेर्िः - जलदिः, र्न:, र्ारिद:

भ्रमि: - मिुपिः, भृङ्गिः, मिुकि:

िातत्र: - तनिा, िजनी, यातमनी

र्ृक्ष: - र्रु:, तर्टप:, पादप:

नािी - मतहला, र्तनर्ा, कातमनी

समुद्रिः - सार्ि:, जलधि:, ित्नाकि:

अश्व: - र्ोटकिः, र्ाजी, र्ुिङ्ग:

र्ज: - किी, तद्वपिः, कु ञ्जि:

हि: - कििः, पाधर्ण:


Edify School Tirupati.
Dept. of Sanskrit

पुत्र: - सुर्िः, आत्मजिः, र्नयिः

र्ृहम् - आलय:, सदनम्, तनके र्नम्

सेर्क: - दासिः, अनुिि:, भृत्य:

सिस्वर्ी - भािर्ी, र्ीर्णार्ातदनी, िािदा

सूयविः - भानु:, भास्कििः, आतदत्य:

धसंह: - र्निाज:, िादूवल:, के सिी

पुष्पम् - सुमन:, कु सुमम्, प्रसूनम् ।

र्नम् - काननम्, अिण्यम्, तर्तपनम्

िन्द्रमा - मयङ्क:, ििी:, िजनीि:

पर्वर्: - तर्रििः, नर्िः, िैल:

र्र्णेि: - र्जाननिः, एकदि:, र्ौिीपुत्रिः

अमृर्म् - सुिा, पीयूषम्, सोम:

लक्ष्मी - िी:, कमला, िमा

र्ङ्गा - भार्ीिथी, दे र्नदी

र्र्नम् - नभिः, व्योम, अम्बिम्


इन्द्रिः - िक्रिः, दे र्ेन्द्रिः, सुिपतर्:
अतग्न: - अनल:, पार्किः, र्तििः
र्ायु - समीि:, अतनल:, पर्न:
िाजा - नृपिः, भूपतर्:, निेि:
पुत्री - सुर्ा, आत्मजा, र्नया

िमय िेखनम ्
Edify School Tirupati.
Dept. of Sanskrit

द्वादिर्ादनम् एकर्ादनम् तद्वर्ादनम्

तत्रर्ादनम् िर्ुर्ावदनम् पञ्चर्ादनम्

षड्वादनम् सप्तर्ादनम् अष्र्ादनम्

नर्र्ादनम् दिर्ादनम् एकादिर्ादनम्


Edify School Tirupati.
Dept. of Sanskrit

15 सपाद - िर्ुर्ावदनम् 30 सािव – िर्ुर्ावदनम्

45: पादोनअष्र्ादनम् पादोन एकर्ादनम्

पदोन िर्ुर्ावदनम्
1.सवु चत्रा प्रातः पचचवादिे उविष्ठवत । (5-00)
2. सा िववादिे ववद्यालयं गच्छवत । (9-00)
3. सा पदोिसप्तवादिे गहृ कायिं करोवत । (6-45)
4. कृष्णा साधथवत्रवादिे ववद्यालयात् आगच्छवत । (3-30)
5. रमा सपाद एकदशवादिे लग्िम् अवलखत् । (11-15)
6. षण्मखु ः साधथषड्वादिे मवन्दरं गच्छवत । (6 -30)
7. ववमला पदोिदशवादिे शयिं करोवत । (9 – 45)
Edify School Tirupati.
Dept. of Sanskrit

धित्रर्र्णवनम्

प्रश् 1.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ने पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा उद्यानम् –, बालिः, खेलर्िः, द्वौ, बाला किोतर्, पश्यतर्, र्ृक्षिः, धित्रम्, िियतर्,
उपतर्ितर्, दोलायाम्, पादकन्दुकम्

उत्ति:

इदम् उद्यानस्थ धित्रम् अन्ि।

अत्र द्वौ र्ृक्षौ ििः।

उद्याने द्वौ बालौ दोलायां दोलायर्िः।

त्रयिः बालकािः पादकन्दुकं क्रीडन्ि।

एका ि बाधलका धित्रं िियतर्।


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 2. अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा खेलि –त्, क्रीडाङ्गर्णे, र्ृक्षािः, बालािः, फु टबॉलक्रीडा, पश्यन्ि, र्ृहम्

उत्ति:

इदं धित्रम् क्रीडाङ्गर्णस्य अन्ि।

र्त्र अनेके र्ृक्षािः सन्ि।

क्रीडाङ्गर्णे एकं र्ृहम् अतप अन्ि।

र्त्र षट् बालािः फु टबॉलक्रीडां क्रीडन्ि।

र्ान् मार्ातपर्ा द्वौ बालौ ि पश्चन्ि।-


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 3.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा िार्न्ि –, प्रसन्नािः, सन्ि, हिौ, मेलतयवा, कन्या, र्ेिभूषां, िाियन्ि, अन्ि,
हसन्ि

उत्ति:

इदं धित्रम् र्स्त्रतर्पर्णेिः अन्ि।

अत्र अनेकातन र्स्त्राधर्ण सन्ज्जर्ातन सन्ि।

स्व कन्यािः कन्याभ्यिः मेलतयवा तपर्िौ प्रसन्नौ ििः।

र्त्र अनेकातन सुन्दिाधर्ण र्स्त्राधर्ण तर्क्रतयर्ुं सन्ि।

बालािः पिस्पिं तमधलवा हसन्ि।


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 4.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा बालिः –, पश्यर््:, बालिः, र्ृक्षिः, हरिर्िः, पुष्पे, पादपािः, पत्राधर्ण, पश्यन्ि

उत्ति:

इदं धित्रम् उपर्नस्यिः अन्ि।

उपर्ने अनेके पादपािः र्ृक्षािः ि सन्ि।

द्वौ बालौ र्त्र व्यायाम कु रुर्िः।

दोलायां तर्ष्ठिौ द्वौ बालौ र्ौ पश्यर्िः।

आकािे अनेके खर्ािः उड्डयन्ि।


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 5. अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा –िाकतर्क्रेर्ा, कोलाहलिः, समूहिः, आकाियन्ि, कदली, आलुकम्, पलाण्डु , र्ुञ्जनम्,
प्रयच्छन्ि, तर्क्रीर्णन्ि

उत्ति:

इदं धित्रम् िाक आपर्णस्य अन्ि।

अत्र अनेकातन िाकातन तर्क्रतयर्ुम् आर्र्ातन सन्ि।

आपर्णे अनेकातन फलातन अतप सन्ि।

जनान् िाकतर्क्रेर्ा समूहािः आकाियन्ि।

अनेके जनािः िाकातन फलातन ि क्रीर्णन्ि।

प्रश् 6.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा महाभािर्म् –, िीकृ ष्णिः, अजुवनाय, युिसमये, उपदे िान्, मोहार््, ददातर्,
कर्वव्यपालनम्, युिाय, सन्नििः
Edify School Tirupati.
Dept. of Sanskrit

उत्ति:

इदं धित्रम् महाभािर् युि समयस्य अन्ि।

अत्र िीकृ ष्णिः अजुवस्य कर्वव्यपालनस्य उपदे िं यच्छतर्।

अजुवनिः मोहग्रििः भूवा िीकृ ष्णस्य पादयोिः पर्तर्।

धित्रे द्वयोिः पक्षयोिः सेनािः तर्ष्ठन्ि।

सेनायािः सैतनकािः युिाय सन्निािः सन्ि।


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 7.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर्–


मञ्जष
ू ा मुन्िमिमावर्लन्म्बनिः –, पालयन्ि, सेर्ई, इतर् तमष्ान्नम्, नूर्नर्स्त्राधर्ण, र्िावपनातन,
आधलङ्गनं , िातमवकं सौहादव म्, उत्सर्िः, मानयन्ि, उपासनार्ृहम्

उत्ति:

इदं धित्रम् मुन्िम ितमवर्णाम् ईदपर्वर्णिः अन्ि।

अत्र मुन्िम िमावर्लन्म्बनिः पिस्पिम् आधलङ्गन दुर्वन्ि।

सर्े जनािः नूर्नर्स्त्राधर्ण िारिर्ािः सन्ि।

र्े पिस्पिं उपासनार्ृहं र्वा उपासना कु र्वन्ि।

जनािः आन्स्मन् तदर्से इतर् तमष्ान्न खादन्ि। ’सेर्ई‘


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 8.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा ईसामसीहिः –, जन्म, तदसम्बिमासस्य, के क इत्याख्यं तमष्ान्नम्, नूर्नर्स्त्राधर्ण,
तर्रिजार्ृहम्, उपासनापितर्िः, िैत्यम्, धसक्थर्तर्वका, सािाक्लॉज इतर्, उपहािधर्ण, र्ाञ्छन्ि

उत्ति:

इदं धित्रम् तक्रसमस पर्वर्णिः अन्ि।

अत्र सांर्ाक्लॉज इतर् नाम पुरुषिः बालान् उपहािं यच्छतर्।

इदं पर्व तदसम्बि मासस्य पञ्चतर्ंिातर् पारिकायां मान्यर्े।

ख्रीि जनािः तर्रिजार्ृहम् र्वा समर्ेर्स्विैिः प्राथवनां कु र्वन्ि।

र्े ईसामसीह महापुरुषस्य जन्म तदर्स उपलक्ष्ये इदं पर्व मानयन्ि।


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 9.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा िलधित्रम् –, जनािः, सम्मदव िः, िलधित्रपटिः, उत्सुकािः, धितकटम्, खाद्यसामग्री,
मध्यािििः, भािर्म्, पश्यन्ि

उत्ति:

इदं धित्र िलधित्रर्ृहस्य अन्ि।

अनेके जनािः अत्र दृश्यिे।

र्त्र िलधित्रपटिः अन्ि।

जनािः धितकटम् क्रीवा धित्रपटम् पश्यन्ि।

र्त्र जनािः मध्याििे खाद्यसामग्रीम् अतप खादन्ि।


Edify School Tirupati.
Dept. of Sanskrit

प्रश् 10.अिोधलधखर्ं धित्रं र्र्णवयन् सं स्कृ र्ेन पञ्चर्ाक्यातन धलखर् –


मञ्जष
ू ा भािर्द्वािम् –, सैतनकािः, र्र्णर्ं त्रतदर्सिः, पथसं िलनम्, ध्वजोत्तोलनम, भतर्र्,
िातष्ियपर्व, अर्काििः जनसम्मदव , सैतनकािः

उत्ति:

इदं धित्रं र्र्णर्ि तदर्सस्य अन्ि।

र्र्णर्ि तदर्स समािोहिः सम्पूर्णव दे िे मान्यर्े।

पिं सिः तदल्ली नर्िे प्रमुखरूपेर्ण भािर् द्वािे आयोज्यर्े।

आन्स्मन् दे िस्य सैतनकािः, छात्रािः पुिस्कािप्राप्तािः बालकाश्च पथसं िलनं कु र्वन्ि।

िाष्िपतर्िः र्त्र ध्वजोत्तोलनम् किोतर्।


Edify School Tirupati.
Dept. of Sanskrit

सप्त ककारािः
ककम ् - कुर - किम ् - ककमिृम ् - कदा - कुतिः – कतत

1 ककम ् What त्वं ककं किोपष ? िा ककं पश्यति? िव नाम


ककं ?
2 कत्र Where दे वुः कत्र अस्स्ि ? मािा कत्र अस्स्ि ? िव
पस्िकातन कत्र िस्न्ि ?
3 कथमा् How भोजनम ् कथम ् अस्स्ि ? भवान ् / त्वं कधं
अस्स्ि ? िब मािा कथं अस्स्ि?
4 ककमथथम ् Why / For त्वं ककमथं पवद्याियम ् गच्छलि ? छात्राुः
What
ककमथथ न पठस्न्ि ?
िे ककमथं आपणं गच्छस्न्ि ?
5 कदा When त्वं कदा उस्त्िष्ठलि/गच्छलि ? छात्राुः कदा
क्रीडस्न्ि ? त्वं कदा ियनं किोपष ?
6 किुः From िा किुः आगच्छति ? फिातन किुः पिस्न्ि ?
Where
यूयं किुः आगच्छथ?
7 कति How many अत्र कति बालिकाुः िस्न्ि ? स्यूिे कति
पस्िकातन िस्न्ि ?
गह
ृ े कति जनाुः िस्न्ि ?

You might also like