S2 Workbook New

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

Syllabus (21SAN111 Sanskrit ii):

Words for communication:


फलानि-

आम्रफलम् - Mango

कदलीफलम् - Banana

द्राक्षाफलम् - Grape

पिसफलम् - Jack Fruit

सेवफलम् - Apple

िारङ्गफलम् - Orange

पुष्पानि-

कमलम् - Lotus

पाटलम् - Rose

मनललका - Jasmine

जपाकु सुमम् - Hibiscus

शाकानि-

शाकः - Vegetable

आलुकम् - Potato

िारीके लम् - Coconut


मरीनिका - Chilly

शुण्ठी - Ginger

पलाण््ु ः - Onion

..तुुं (to/for/in order to)

सः नवदेशुं गन्तुम् इच्छनत l

सा कथाुं लेनितुम् इच्छनत l

कः दीर्घकालुं जीनवतुुं ि इच्छनत ?

एषः पठठतुुं नवद्यालयुं गच्छनत l

सः िाददतुुं भोजिशालाुं गच्छनत l

एषा गीतुं गातुम् उनिष्ठनत l

..त्वा (after doing that)

अहुं क्रीन्त्वा पठानम l

बालः पनतत्वा रोददनत l

सः गृहुं गत्वा पठनत l

अहुं क्षीरुं पीत्वा निद्राुं करोनम l

सः स्नात्वा पूजाुं करोनत l

Making Past Tense:

आगतवाि् आगतवती

गतवाि् गतवती

िाददतवाि् िाददतवती

पीतवाि् पीतवती

पठठतवाि् पठठतवती
From/Than

वृक्षात् पिं पतनत l

ग्रामीिः ग्रामात् आगच्छनत l

भीमः युनिनष्ठरात् परः l

महाभारतुं रामायिात् नवस्तृतम् l

Of

बालकः पुस्तकस्य अध्ययिुं करोनत l

अध्यापकः व्याकरिस्य अध्यापिुं करोनत l

सः द्वारस्य नपिािुं करोनत l

दुष्टः सज्जिस्य वञ्चिाुं करोनत l

On/In

सः आसन्दे उपनवशनत l

कमलानि जले सनन्त l

वाहिानि मागे सुंिरनन्त l

नवरामः रनववासरे भवनत l

अहुं प्रभाते नवद्यालयुं गच्छानम l

महाभारते अिेकाः कथाः सनन्त l


Question Words:

दकम् - What कु त्र - Where कु तः - From where


कः – Who (M) कनत - How many कथम् - How
का – Who (F) कदा - When दकमथघम् – Why

1. बालकः ककुं पठनत ?


2. रामस्य नपता कः ?
3. जिकस्य पुत्री का ?
4. रमिः कु त्र वसनत ?
5. नवद्यालये कनत छात्राः सनन्त ?
6. नपतामहः कदा आगनमष्यनत ?
7. फलानि कु तः पतनन्त ?
8. नवमािुं कथुं िलनत ?
9. सः दकमथं नवद्यालयुं गच्छनत ?

िािक्यिीनतः -

लालयेत् पञ्चवषाघनि

दशवषाघनि ता्येत् l

प्राप्ते तु षो्शे वषे

पुत्रुं नमत्रवद् आिरे त् ll


Fondle/pamper a son until he is five years of age, and use the stick for another
ten years, but when he has attained his sixteenth year treat him as a friend.
भगवद्गीता –

सूनतः -

1, ज्ञातसारोऽनप िलवेकः सनन्दग्िे कायघवस्तुनि ॥


However learned a person may be, he gets doubts when he undertakes a work.
2, नवकारहेतौ सनत नवदक्रयन्ते येषाुं ि िेताुंनस त एव िीराः ।।
Those, whose minds are not tempted even where there is cause for temptation,
are alone brave.
प्रहेनलका -

1, वृक्षाग्रवासी ि ि पनक्षराजः

नत्रिेत्रिारी ि ि शूलपानिः । िारीके लम्

त्वग्वस्त्रिारी ि ि नसद्धयोगी

जलुं ि नबभ्रन्न र्टो ि मेर्ः ।।

It lives on top of the tree, but it is not the lord of birds. It has three eyes, but it is
not God Śiva. It wears clothes made of skin, but it is not a mendicant. It contains
water, but is neither a pot nor a cloud. What is it ?
2, अपदो दूरगामी ि

साक्षरो ि ि पनण््तः । समपत्रम्

अमुिः स्फु टवता ि

यो जािानत स पनण््तः ।।
Without legs it moves far. It is full of letters but not a scholar. It speaks distinctly
without mouth. The one who knows it is a scholar.
कथा

सहसा नवदिीत ि दक्रयाम्

एकनस्मि् ग्रामे एका मनहला वसनत स्म । सा एकुं िकु लुं पालयनत स्म । िकु लस्य नवषये
तस्याः बहुप्रीनतः आसीत् । मनहलायाः एकः नशशुः अनप आसीत् । तस्याः गृहस्य समीपे जलुं ि
आसीत् । जलम् आिेतुुं सा दूरुं गच्छनत स्म ।

एकनस्मि् ददिे जलम् आिेतुुं सा अगच्छत् । गृहे कोऽनप ि आसीत् । तस्याः नशशुः निदद्रतः
आसीत् । मनहला बनहः गता । तदा एकः सपघः गृहम् आगतः । िकु लः सपघम् अपश्यत् । सपघः
नशशुसमीपम् अगच्छत् । िकु लः तत्क्षिे एव सपघस्य उपठर अपतत् । क्षिमात्रेि एव सः सपघम्
अमारयत् ।

मनहला जलुं गृहीत्वा आगता । द्वारे एव िकु लः उपनवष्टः । मनहला िकु लस्य मुिम्
अपश्यत् । िकु लस्य मुिुं रतमयम् ! सा अनिन्तयत्- 'अयुं िकु लः मम नशशुम् अिादत् । अतः
एव अस्य मुिुं रतम्' इनत । सा तत्क्षिे एव एकुं नशलािण््ुं िकु लस्य उपठर अनक्षपत् । िकु लः
मृतः । अिन्तरुं सा गृहस्य अन्तः गता । तत्र नशशुः क्री्नत !! तत्रैव मृतुं सपघम् अपश्यत् । सा
बहु दुःनिता अभवत् । अनविारे ि मया िकु लः सुंहृतः इनत सा पश्चािापेि पीन्ता अभवत् ।

अतः दकमनप कायं सहसा ि कतघव्यम् । नविारुं कृ त्वा एव कतघव्यम् ।

Hasty Action Should be Avoided


There lived a woman in a village. She had reared a mongoose. She had great
affection towards the mongoose. She had a baby also. Water was not avilable near
her house. She used to go far to bring water.
One day she went to bring water. There was nobody in the house. Her baby
was sleeping. The lady went out. Then a serpent came into the house. The
mongoose saw the serpent. The serpent went near the child. Immediately the
mongoose fell on the serpent. Within a moment it killed the serpent.
The woman came back with water. The mongoose was sitting at the door
itself. She saw the mouth of the mongoose. It was smeared with blood. She
thought "This mongoose has eaten my baby. That is why its mouth is bloody."
Immediately she threw a stone at the mongoose. The mongoose died. Then she
entered the house. There the baby was playing. She saw the serpent lying dead
just there. She was very sad. She repented thinking that she had killed the
mongoose without clearly understanding the situation.
Hence one should not do anything in haste. One should think well and act.
उिरुं नलित l

1. ग्रामे का वसनत स्म ?


2. सा दकमथं दूरुं गच्छनत स्म ?
3. िकु लः कम् अपश्यत् ?
4. िकु लस्य मुिुं कथम् आसीत् ?
5. मनहला दकम् अनिन्तयत् ?
कथा

वैराग्येि एव तृनप्तः

िन्द्रगुप्तः मगिदेशस्य िृपः । तस्य मन्त्री िािक्यः । सः तपोििः, राजतन्त्रज्ञः ि


आसीत् । मन्त्री अनप सः एकनस्मि् उटजे वसनत स्म । वैराग्यभाविया सः पूिघः आसीत् । एकदा
िृपः िािक्याय कम्बलाि् समर्पघतवाि् 'एताि् कम्बलाि् दठरद्रेभ्यः ददातु इनत सः सूनितवाि्
l

िािक्यस्य उटजुं िगरात् बनहः आसीत् l के िि िोराः कम्बलाि् अपहतुं निनन्ततवन्तः


l ते रात्रौ िािक्यस्य उटजुं प्रानवशि् l मध्यरात्र- समयः l शीत-कालः l अतीव शैत्यम् आसीत्
। तथानप िािक्यः कटे सुप्तः आसीत् । तस्य पत्नी अनप कटे एव सुप्ता आसीत् l पार्श्वे कम्बलािाुं
रानशः एव आसीत् l िोरािाम् आश्चयघम् !! पार्श्वे कम्बलािाुं रानशरे व अनस्त l िािक्यः कम्बलुं
नविा निद्राुं करोनत !! िोराः िौयं ि अकु वघि् l ते िािक्युं प्रबोनितवन्तः l िोराः "िािक्य !
पार्श्वे कम्बलािाुं रानशरेव अनस्त l तथाऽनप त्वुं दकमथं भूमौ शयिुं करोनष ?" इत्यपृच्छि्
िािक्यः उतवाि् - "कम्बलाः िृपेि दिाः । ते दठरद्रेभ्यः दातव्याः । र्श्वः प्रभाते नवतरिुं
कठरष्यानम । तेषाम् उपयोगुं कतुं मम िानस्त अनिकारः । दकञ्च अहुं नवरतः, सदा तृप्तः" इनत
। इदुं श्रुत्वा िोरे षु लज्जा उत्पन्ना । 'अन्येषाुं द्रव्यस्य उपयोगेि अिमघः भवनत’ इनत िािक्यस्य
नविारः अनस्त । ते िािक्युं क्षमाुं प्रार्थघतवन्तः । ततः सज्जिाः अभवि् ि ।

Renunciation is the way of contentment


Candragupta was the king of Magadha kingdom. Canakya was his minister.
Canakya was an ascetic well versed in the science of polity. Although he was a
minister, he lived in a hut. He had renounced all pleasures. Once the king sent
him blankets and instructed him that they should be distributed among the poor.
Canakya's hut was on the outskirts of the city. Some thieves thought of
stealing the blankets. In the night they entered the hut of Canakya. It was
midnight. The season was winter. There was severe chilliness. Yet Canakya was
sleeping on a mat. His wife was also sleeping on a mat. There was a heap of
blankets by their side. The thieves were wonderstuck. There is a heap of blankets
by his side. Canakya sleeps without a blanket! The thieves did not steal. They
woke up Canakya and asked - "O! Canakya ! There is a heap of blankets by your
side. Yet why are you sleeping on the ground?" Canakya said - "Blankets are sent
by the king. They are to be distributed among the poor Tomorrow morning I shall
distribute them. I have no authority to use them. Moreover, I have renounced all
pleasures and contented with what I have."
On hearing this, the thieves felt ashamed. "using other's wealth is unlawful
- this is the principle of Canakya. We are engaged in stealing the wealth of others
everyday. We are breaking the law. We accumulate sin" so saying they begged
forgiveness from Canakya. Thereafter they became good men.

उिरुं नलित l

1. िन्द्रगुप्तः कस्य देशस्य िृपः आसीत् ?


2. िन्द्रगुप्तस्य मन्त्री कः ?
3. िृपः िािक्युं ककुं सूनितवाि् ?
4. िोराः िािक्युं ककुं पृष्टवन्तः ?
5. िािक्यस्य नविारः कः आसीत् ?

कथा

सािूिाुं जीविम्

गङ्गातीरे एकः सािुः आसीत् । सः सािुः बहु उपकारुं करोनत स्म । यः अपकारुं करोनत
तस्यानप उपकारुं करोनत स्म । एकनस्मि् ददिे सः गङ्गािद्याुं स्नािुं कतुं िदीं गतवाि् ।
िदीप्रवाहे एकः वृनश्चकः आगतः । सः सािुः वृनश्चकुं दृष्टवाि् । तुं हस्तेि गृहीतवाि् । तीरे
स्थापनयतुुं प्रयत्नुं कृ तवाि् । दकन्तु सः सािोः हस्तम् अदशत् । सािुः तुं त्यतवाि् । वृनश्चकः
जले अपतत् । पुिः सािुः वृनश्चकुं गृहीत्वा तीरे स्थापनयतुुं प्रयत्नुं कृ तवाि् । पुिः वृनश्चकः
हस्तम् अदशत् । एवम् अिेकवारुं सािुः वृनश्चकुं गृहीतवाि् । वृनश्चकः अनप अदशत् ।

िदीतीरे एकः पुरुषः आसीत्। "सािुमहाराज ! अयुं वृनश्चकः दुष्टः । सः पुिः पुिः दशनत
। भवाि् दकमथं तुं हस्ते वृथा स्थापयनत ? वृनश्चकुं त्यजतु" इनत उतवाि् सः । तदा सािुः
उतवाि् "वृनश्चकः क्षुद्रः जन्तुः । दुंशिुं तस्य स्वभावः । सः स्वस्य स्वभावुं ि त्यजनत । अहुं
तु मिुष्यः । अहुं मम परोपकारस्वभावुं कथुं त्यजानम ?" इनत ।

यः अपकाठरिाम् अनप उपकारुं करोनत सः एव सािुः भवनत ।


The Ways of Good Men
There was a saint on the banks of the Ganges. He used to help others. He
was doing good even to those who did harm to him. Everyday he used to bathe
in the river Ganges. One day he went to the river for bathing. There came a
scorpion along the stream. The saint took the scorpion in his hand and tried to
place it on the bank. But the scorpion bit the hand of the saint. The saint
dropped the scorpion. The scorpion fell into the water. Again the saint took
out the scorpion and tried to place it on the bank. Again the scorpion bit his
hand. Thus the saint took out the scorpion several times and the scorpion bit
him.
There was a man on the bank of the river. He said - "O! Lord of saints!
This scorpion is harmful. It bites again and again. Why do you unnecessarily
hold the scorpion in your hand ? Leave it". The saint said "The scorpion is a
lowly insect. Biting is its nature. It does not give up its nature. But I am a man,
How can I give up my nature of doing good to others?"
He who does good even to the one who does harm to him, is alone a saint.

एतेषाम् उिरुं नलित ।

१. गङ्गातीरे कः आसीत् ?

२. सािुः ककुं करोनत ?

३. वृनश्चकः दकम् अकरोत् ?

४. कः सािुः भवनत ?

You might also like