Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

||EaI svaamaI samaqa-||

ivavaah 2

 maulaasa maulaIsa sqaL ho maamaa /Aa%yaa/ maavaSaI/ kaka/ vaDIla/


Baa} yaaMnaI baGaavao.sqaL tarKopasauna tarKopya-Mt
jamaola.
 sqaL puva- - [-Saanya / puva- - Aagnaoya /dixaNa - naO?%ya/ piScama –
vaayavya/ ]%tr yaa idSaolaa Asau Sakto.
 vaastucyaa maona drvaajaacyaa vartI vaastudaoYanaaSak yaM~ va 1 maaoripsa
laavaavao.
 5 bauQavaar AMKD safod $[-sa EaI svaamaI samaqa- ha maM~ mhNauna
taMbyaaBar paNaI Gaalaavao.tsaoca vaRxaasa KiDsaaKr Ap-Na kravaI.
 5 Sauk`vaar EaI svaamaI samaqa- koMd`at Aqavaa EaI d%t maMdIrat
$i@maNaI svaMyavar pzNa kravao.
 lagnaacao baaiSaMga maaokLo haoNyaasaazI rahucaa ]tara ]t$na
Takavaa.(kaLo tIL, naarL, kaoLsaa va rahu yaM~)
 ivavaah maM~aacaa raoja sakaLI 1 maaL jap krNao.
 ga`hacao yaM~ dovharyaat zo}na pMcaaopcaar pujana
k$na [YT ga`hacaa jap ivaQaIpuva-k kravaa.
 }saacaa taoDgaa krNao.
 naarayaNa naagabaLI, i~aipMDI ivaQaI, kalasap- ivaQaI, maatRgayaa ivaQaI
krNao.
 Garat ha^lamaQyao idMDaorI p`iNat EaI svaamaI samaqa- maharajaaMcaa faoTao
laavaavaa.

You might also like