Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

IRA GLOBAL SCHOOL WORKSHEET

Cambridge Education ___________

Name of Learner: _____________________ Subject: Marathi

Grade: 6 Div:___ Roll no:___ Date: ________ Topic:Revision Paper

P`aSna 1£ yaaogya pyaa-yaavar Õ ASaI KUNa kra.


1´ maaobaa[-lacaI BaItI kaoNaalaa vaaTto Æ
A´ icamaNaIlaa ba´ maaNasaaMnaa k´ p`aNyaaMnaa
2´ AaiSvana maihnyaat kaoNata saNa yaotao Æ
A´ haoLI ba´ idvaaLI k´ dsara
3´ APpajaIMnaI baOlagaaDIt kSaacao pIk Gyaayalaa laavalao Æ
A´ kaobaI ba´ palak k´ AaMbaa
4´ jaMgalaat rahNaa¹yaa p`aNyaaMnaa kaya mhNatat Æ
A´ ]Bayacar ba´ jalacar k´ vanacar
5´ AMgaacaI laahIlaahI kSaamauLo haoto Æ
A´ qaMDImauLo ba´ ]nhamauLo k´ paNyaamauLo
6´ caMd`avarcyaa SaaLot kSaacao AaoJao nasaola Æ
A´ dPtracao ba´ ba^gaocao k´ kSaacaoca
7´ APpajaIMcaI prIxaa GaoNaaro kaoNa Æ
A´ kilaMga rajaa ba´ laaok k´ saovak
8´ SaoMgadaNyaapasaUna kaya banaivatat Æ
A´ ica@kI ba´ capatI k´ sarbat
P`aSna 2£ A´ KalaIla p`SnaaMcaI eka Sabdat ]%tro ilaha.
1´ Gar baaMQaNyaasaazI kaoNakaoNa%yaa vastU laagatat Æ
Gar baaMQaNyaasaazI दगड, माती, ivaTa, चन
ु ा व लाकू ड [%yaadI या vastU घर
IRA GLOBAL SCHOOL WORKSHEET
Cambridge Education ___________

बांधNyaaसाठ लागतात.
2´ APpajaIMcyaa mato ]%tma maaNaUsa kaoNata Æ
अफवा eoklyaa वर जो माणस
ू dusa¹yaa कानाने ती सोडून दे त नाह ikMvaa लगेच ती
दस
ु ¹याला सांगत नाह , तर itcyaa खरे खोटे पणाची Ka~I k$na घेतो AaiNa आपण काय
ऐकले ते puravyaaiSavaaya सांगत नाह , तो माणूस ]%tma असे APpajaIcao mat Aaho.

3´ kvaInao haoLIcyaa idvaSaI kaoNatI Sapqa Gyaayalaa saaMigatlaI Aaho Æ


kvaInao haoLIcyaa idvaSaI vaRxa rajaI taoDNaar naahI hI Sapqa Gyaayalaa kvaInao Gyaayalaa kvaInao
saaMigatlao Aaho.
4´ maasaaoLInao AaplaI kaoNatI samasyaa maaMDlaI Æ
saaMDpaNaI va rsaayanao TakUna maaNasaanao paNaI ivaYaarI k$na Taklao Aaho to paNaI GaaNa
Asalyaanao ipNyaasaarKo naahI.mhNaUna jalacar tDfDt Aahot.hI samasyaa maaMDlaI Aaho.
5´ mau@yaa p`aNyaaMcaI kOifyat yaa pazat kaoNaakaoNaat saMvaad Jaalaolaa Aaho Æ
mau@yaa p`aNyaaMcaI kOifyat yaa pazat gaaya icamaNaI maasaaoLI naagaaobaa sava- p`aNaI va maaNaUsa
yaaMcyaat saMvaad Jaalaolaa Aaho.
P`aSna 2´ A´ kaoNa to ilaha.
1.vaa$L Saot naYT kaoNaacao kolao Æ naagaaobaacaI
2.caunaKDIcyaa KDkapasaUna tyaar haoNaaro Æ caunaa
3.ivajayanagarcao rajaa Æ kRYNadovaraya
4.korkcara Takayacao izkaNa KD\Da
ba´ irkamyaa jaagaI yaaogya Sabd ilaha.
1.Gaasaabaraobar Plaa^isTk jaato maaJao tr paoTSaULca ]zto.
IRA GLOBAL SCHOOL WORKSHEET
Cambridge Education ___________

2.rMk Asaao vaa rava ho paNaI iptat saarojaNa.


3.AaplaI maaozI Aa[- mhNajaoca AaplaI maayaBaUmaI.
4.inasaga-rajaa %yaacyaa GarI svatÁ yao}na paNaI BarIla.
P`aSna 3´ A´ KalaIla vaa@yaat kMsaatIla yaaogya vaa@yap`caar ilaha.
³ DaoLo ]GaDlaoÊ tRPt haotÊ glaanaI yaoNao ´
1.paNaITMcaa[- BaasaU laagataca paNaI bacatIbaabat savaa-cao DaoLo ]GaDlao. .
2. kDk ]nhamauLo saItalaa glaanaI AalaI.
3.rs%yaavarIla paNapao[-var paNaI ip}na sava- jaNa tRPt haot.
ba´ KalaIla SabdaMcao samaanaaqaI- Sabd ilaha.
1.maasaa ¹ maIna 2.rava ¹ EaImaMt

3.caMd` ¹ SaSaI
k´ jaaoDyaa laavaa

]%tro
1.vaYaa-nao p`kaiSat haoNaaro k.vaaiYa-k A.Kinajao
2. caaMdI ÊiptL ÊtaMbao A.Kinajao ba.KDU AaiNa fLa
3.drraoja p`isaQd haoNaaro D.dOinak k.vaaiYa-k
4. SaaLot nasaola ba.KDU AaiNa fLa D.dOinak

P`aSna 4´ A´ KalaIla SabdaMcao iva$QdaqaI- Sabd ilaha.


1.AvaGaD x saaopo 2.rava x rMk
IRA GLOBAL SCHOOL WORKSHEET
Cambridge Education ___________

ba ´vaa@yaatIla ivaSaoYaNaalaa vatu-L kra.


1.ha maulagaa lahana Aaho.
2.ivahIr Kaola Aaho.
k´ KalaIla vaa@yaacaa kaL AaoLKa.
1.maaJao Axar sauMdr Aaho. vat-maanakaL
2.maI prIxaot pihlaa ËmaaMk imaLvaNaar. BaivaYyakaL
D´ KalaIla vaa@yaatIla kaL badlaa.
1.AamhI maOdanaavar KoLtao. ³ BaivaYyakaL kra ´
AamhI maOdanaavar KoLNaar.
2.maI inabaMQa ilaihNaar . ³ BaUtkaL kra ´
maI inabaMQa ilaihlaa.
[´ ilaMga AaoLKa.
1.maUtI- ¹ s~IilaMgaI 2.paNaI ¹ napuMsakilaMga
P`aSna 5´ KalaIla eka ivaYayaavar saha to saat AaoLI inabaMQa ilaha.
Aaplyaa jaIvanaatIla paNyaacao mah%va

You might also like