Vach Ya Pari Vartan

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

के न्द्रीय विद्यालयः महुल्डिह, राइरङ्गपुर

कक्षा- दशमी विषय: - संस्कृ तम् पूर्णाङ्का:-15


नाम- अनुक्रमांक- दिवसः – दिनाङ्क:- 28-12-2024
वाच्यस्य नियमानुगुणं उचितं विकल्पं चित्वा लिखत । 1X1 =1

1 अध्यापकाः ...................... पाठयन्ति । 1X1 =1

(क) पाठ: (ख) पाठेन (ग) पाठान्

2 छात्रैः पुस्तके चित्राणि...................। 1X1 =1

(क) लिखते (ख) लिख्यन्ते (ग) लिख्यते

3 बालकाः क्रीडांगणे....................। 1X1 =1

(क) क्रीडन्ति (ख) क्रीड्यन्ते (ग) क्रीडामः

4 ....................विद्यालयः गम्यते । 1X1 =1

(क) त्वम् (ख) त्वया (ग) यूयम्

5 सीता गीतां कथयति-किं त्वया इंद गीतं………..? 1X1 =1


(क) गायति (ख) गेयते (ग) गीयते (घ) पठ्यते

6 गीता-अहं गीतं न………………..। 1X1 =1


(क) गायामि (ख) गायति (ग) गायसि (घ) गीयते

7 सीता पुनः पृच्छति – सरलतया कि…………..? 1X1 =1


(क) करोति (ख) क्रियते (ग) गच्छति (ग) गीयते

8 गीता-सा पुस्तकं ………………….। 1X1 =1


(क) पठ्यते (ख) लिखति (ग) गच्छति (घ) पठति

9 सुधा-इदानीम् …………. गीतापुस्तकं पठ्यते। 1X1 =1


(क) पठामि (ख) पठति (ग) मया (घ) अहम्
10 शीला-अहमपि प्रात: गीताम् …………….. | 1X1 =1
(क) पठामि (ख) पठ्यते (ग) पठति (घ) पठसि

11 गीतायां कर्मयोगस्य निरूपणम् अस्ति, एतद्विषये …………… कथं चिन्त्यते? 1X1 =1


(क) भवता (ख) भवान् (ग) भवती (घ) भवत्या

12 तेन व्याघ्रण तथाकृ त्वा काननं ……………..। 1X1 =1


(क) गम्यते (ख) गच्छति (ग) गच्छसि (घ) गमति

13 (i) आदित्य:-अभिनव! किं …………………. क्रीडितुं गच्छसि? 1X1 =1


(क) त्वया (ख) त्वम् (ग) अहम् (घ) सः

14 अभिनवः-न, मया तु स्वपाठः ………………….| 1X1 =1


(क) पठ्यते (ख) पयामि (ग) पठ्यसे (घ) पठति

15 आदित्यः -शोभनम् ! त्वं ……………… अपि लिखसि किम्? 1X1 =1


(क) निबन्धः (ख) निबन्धम् (ग) निबन्धेन (घ) निबन्धाय

You might also like