CPET21 Sanskrit Set2

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

CPET 2021

SANSKRIT SET - II

1. ऋक्सर्वा नुकमणी केन वर्रवितः ?


(a) शौनकः (b) पतंजव ः
(c) यवस्कः (d) यवज्ञर् ् क्यः
.

2. ऋग्वे दे कः सर्वाविकसूक्तेन स्तू यते ?


(a) अवनः (b) वर्ष्ुः
(c) इन्द्रः (d) रुद्रः
3. अथर्ा र्ेदस्य शवखव _______ ।
(a) शवक ः (b) कवण्वः
(c) वपप्प वदः (d) मै त्रवयणी
4. र्े दस्य मुखं वकम् ?
(a) छन्दः (b) व्यवकरणम्
(c) कल्पः (d) वशक्षव
5. कः सर्वा न् प्रे रयवत ?
(a) अवनः (b) इन्द्रः
(c) वर्ष्ुः (d) सवर्तृ
6. जै वमनीयब्रवह्मणं केन र्े देन संगच्छ्ते ?
(a) ऋग् (b) यजु ः
(c) सवम (d) अथर्ा
7. र्े दे कः अव ं जघवन ?
(a) इन्द्रः (b) अवनः
(c) रुद्रः (d) र्रुणः
8. आयु र्ेदःकस्मवत् र्ेदवत् जवयते ?
(a) ऋग् (b) यजु ः
(c) सवम (d) अथर्ा
9. छवन्दोग्योपवनषद् ______ र्ेदस्य भर्वत ।
(a) ऋग् (b) यजु ः
(c) सवम (d) अथर्ा
10. र्ै वदकछन्दसवं संख्यव ______ ।
(a) पं ि (b) सप्त
(c) नर् (d) द्ववदश
11. मे घदू तं ______ छन्दसव व खखतम् ।
(a) अनुष्टु प् (b) र्ं शस्थ
(c) र्सन्तवत कव (d) मन्दवक्रवन्तव
12. मे घस्य र्ं शनवम ______ ।
(a) र् व कः (b) आर्व कः
(c) आर्र्त्ा कः (d) संकीर्त्ा कः

13. कीरवतवजुा नीयम वकवव्ये कवत सगवाः वर्द्यन्ते ?


(a) 18 (b) 20
(c) 22 (d) 23

14. े तुं वर्नव यदव कवयोत्पवर्त्भार्वत तत्र _______ अ ंकवरः भर्वत ।


(a) कवव्यव ंगः (b) व्यवतरे कः
(c) वर्भवर्नव (d) व्यवजस्तु वतः
15. कखस्मन् गणे सर्े र्णवा ः गु रुर्णवा ः भर्खन्त ?
(a) ‘भ’ गणे (b) ‘म’ गणे

Page 1 of 6
(c) ‘य’ गणे (d) ‘न’ गणे
16. ________ आ नभौ भरौ ।
(a) र्ं शस्थम् (b) द्रु तवर् खितम्
(c) शवदू ा वर्क्रीवितम् (d) र्सन्तवत कम्
17. शब्दशखक्तःकवतिव वर्भज्यते ?
(a) वद्विव (b) ितुिवा
(c) सप्तिव (d) वत्रिव
18. कवव्यप्रकवशः केन वर्रवितः ?
(a) मम्मटः (b) आनन्दर्िा नः
(c) वर्श्वनवथः (d) कुन्तकः
19. मवनसवरः ______ दे शस्य रवजवसीत् ।
(a) मव र् (b) वमवथ व
(c) अर्न्ती (d) मगि
20. कः रवज ं सस्य मन्त्री आसीत् ?
(a) सत्यर्मवा (b) वसतर्मवा
(c) रत्नोद्भर्ः (d) कवमपव ः
21. मवतव ______ विह्यवत ।
(a) पु त्रम् (b) पु त्रवय
(c) पु त्रवत् (d) पु त्रे
22. _______ नमस्कुरु ।
(a) नृवसं म् (b) नृवसं वय
(c) नृवसं स्य (d) नृवसं े
23. तव व्यर्णा ः भर्वत ______ ।
(a) ख (b) य
(c) द (d) प
24. म वभवष्यकवरः कः ?
(a) पववणवनः (b) पतंजव ः
(c) कवत्यवयनः (d) र्ररुविः
25. ‘क्रोशे न अनुर्वकः अिीतः’ इवत _____ सूत्रेण ।
(a) वदर्ः कमा ि (b) अपर्गे तृतीयव
(c) े तौ (d) कतृाकरणयोः तृतीयव
26. यत्नो ______ ।
(a) वद्विव (b) ितुिवा
(c) पं ििव (d) सप्तिव
27. एतेषु कः बृखिर्णा ः ?
(a) अ (b) इ
(c) ए (d) ऐ
28. ‘दव’ िवतोः वट प्रथमपु रुष-र्हुर्िने रूपं ______ ।
(a) ददववत (b) ददवत
(c) ददखन्त (d) ददवखन्त
29. ‘ तव’ शब्दस्य तृतीयव-एकर्िने रूपम् ______ ।
(a) तवयव (b) तेन
(c) तयव (d) तवयवम्
30. ‘रमे शः’ इत्यस्य सखिवर्च्छे दः ______ ।
(a) रमव + इशः (b) रम + ईशः
(c) रमव + ईशः (d) रवम + इशः
31. ‘नी वम्बरम् ’ इत्यस्य समवसः ______ ।
(a) कमा िवरयः (b) बहुव्रीव ः
(c) तत् पु रुषः

(d) वद्वगु ः

Page 2 of 6
32. ‘अवभज्ञवनशवकुन्त म् ’-इत्यत्र अवभज्ञवनवमवत वकम् ?
(a) म त् ज्ञवनम् (b) ज्ञवनम्
(c) संकेतम् (d) र स्यम्
33. ‘अथो व कन्यव परकीय एर्’-केनोक्तम् ?
(a) दु ष्यन्तः (b) कवश्यपः
(c) शवर्ङ्ारर्ः (d) शवरद्वतः
34. शवकुन्त े सवनुमती-अप्सरवयवः प्रसंगः कखस्मन्नं के आयववत ?
(a) ितुथवां के (b) पं िमवं के
(c) षष्वं के (d) सप्तमवं के
35. शकुन्त वनवटकस्य आं वनुर्वदः प्रथमतयव केन कृतः ?
(a) H.H. Wilson (b) Max Muller
(c) William Jones (d) H.T. Colebrooks
36. ‘म वर्ीरिररतम् ’-इत्यस्य कः प्रणे तव ?
(a) भवसः (b) भर्भूवतः
(c) कवव दवसः (d) शू द्रकः
37. वनम्नोक्तेषु वकं क्ष्म्वः नवम न भर्वत ?
(a) पद्मव (b) रमव
(c) उमव (d) भवगा र्ी
38. कीदृशी भवयवा शत्रु र्त् भर्वत ?
(a) गु णर्ती (b) रूपर्ती
(c) िनर्ती (d) पु त्रर्ती

39. वनम्नोक्तेषु वकं म वत्मनवं प्रकृवतवसिं न भर्वत ?


(a) वर्पवद अिै याम् (b) अभ्यु दये क्षमव
(c) सदवस र्वक्पटु तव (d) यु वि वर्क्रमः
40. गीतवयवः कखस्मन्नध्यवये वर्भूवतयोगः वर्द्यते ?
(a) वद्वतीये (b) पं िमे
(c) दशमे (d) ितुदाशे
41. गीतवयवः अखन्तमश्लोकस्य कः र्क्तव ?
(a) अजुा नः (b) श्रीभगर्वन्
(c) भीष्मः (d) संजयः
42. ऋक्प्रववतशवख्ये ______ पट वः वर्द्यन्ते ।

(a) 18 (b) 12
(c) 16 (d) 20
43. सूत्रेषु _______ पदं सूत्रवन्तरवदनुर्र्त्ा नीयं सर्ा त्र ।
(a) दृष्टम् (b) अदृष्टम्
(c) गतम् (d) आगतम्
44. अथा शवस्त्रस्य प्रथमवविकरणस्य नवम _______ भर्वत ।
(a) वर्नयवविकवररकम् (b) न्यवयवनरूपणम्
(c) अध्यक्षवनरूपणम् (d) कंण्टकशोिनम्
45. मवन्दवसोर-वश ववभ ेखः कखस्मन् प्रवन्ते दृश्यते ?
(a) गु जरवतप्रवन्ते (b) उर्त्रप्रदे शे
(c) मध्यप्रदे शे (d) म वरवष्टरे
46. र्वं शखे रव तवम्रववभ ेखः कस्य कृवतः ?
(a) समु द्रगु प्तस्य (b) षार्िा नस्य
(c) रुद्रदवम्नः (d) यशोर्मा णः
47. ‘ ररभ्यवं यवह्योक आ’ ईती केन सूत्रेण ?
(a) छन्दवस परे ऽवप (b) बहु ं छन्दवस
(c) व्यर्व तवश्च (d) ितुर्थथा थे बहु ं छन्दवस
48. अिोव खखतेषु ‘सुपवं सु ुक्-पूर्ासर्णवा ......’ इवत सूत्रस्य प्रयोगः कुत्रः दृश्यते ?

Page 3 of 6
(a) ऋजर् सन्तु पन्वः (b) तवर्व मे षे रथवनवम्
(c) र्िा न्तु त्वव सुष्टु तयः (d) स जनवस इन्द्रः
49. ऋग्वे दस्य सप्तममण्ड स्य क: द्रष्टव ?
(a) अवत्रः (b) र्वमदे र्ः
(c) भवरद्ववजः (d) र्वशष्ः
50. जगती-छन्दसः अक्षरसंख्यव भर्वत _______ ।
(a) 48 (b) 44
(c) 24 (d) 36
51. र्ं शस्थ-छन्दसः प्रत्ये कपवदे कवत र्णवा ः वर्द्यन्ते ?
(a) 9 (b) 12
(c) 15 (d) 18

52. र्े दवन्तदशा नस्य अन्यत् नवम भर्वत ______ ।


(a) न्यवयः (b) पू र्ामीमवं सव
(c) उर्त्रमीमवं सव (d) नव्यन्यवयः
53. र्वस्तु शवस्त्रवनुसवरं वकं वर्नव गृ स्थस्य वक्रयवः न वसियखन्त ?
(a) ज्ञवनं (b) भखक्तं
(c) मखन्दरं (d) गृ म्
54. अष्टर्गावर्िवरप्रसंगे स्वर्गवा त् को ररपु ः ?
(a) प्रथमो (b) पं िमो
(c) तृतीयो (d) सप्तमो
55. भवस्कर-भौमजीर्वः यर्नेश्वरमतेन वकं गु णवखितवः भर्खन्त ?
(a) सत्वः (b) रजः
(c) तमः (d) दु ः
56. जवत्यवविपवतवर्िवरे शु क्रर्वगीशौ कुत्र रवजे ते ?
(a) क्षवत्रये (b) ब्रवह्मणे
(c) र्ै श्ये (d) शू द्रे
57. _______ आवदत्यमु न्नयवत दे र्वस्तस्यववभतश्चरवः ।
(a) वर्ष्ुः (b) म े श्वरः
(c) इन्द्रः (d) ब्रह्मव
58. वकं बहुतरी नृणवम् ?
(a) वितव (b) विन्तव
(c) मवयव (d) र्ृ वर्त्
59. र्क्रोखक्तः कवव्यजीवर्तवमवत ______ ।
(a) भवम ः (b) र्वमनः
(c) कुन्तकः (d) आनन्दर्िा नः
60. केयु रववण न वर्भूषयखन्त पु रुषं _______ न िन्द्रोज्व व ।
(a) वरव (b) मव व
(c) प्रज्ञव (d) शोभव
61. ________ ब्रह्मवषादेशभुक्तः न भर्वत ।
(a) पं िव ः (b) मत्स्यः
(c) अर्न्तीकव (d) कुरुक्षे त्रम्
62. मनुस्मृतौ कवत अध्यवयवः वर्द्यन्ते ?
(a) 10 (b) 12
(c) 15 (d) 18
63. ‘शु कनवसोपदे शे’ क्ष्म्वः ______ वक्रयते ।
(a) स्तु वतः (b) प्रशं सव
(c) सम्मवनं (d) वनन्दव
64. ‘िौरपं िववशकव’ केन वर्रवितव ?

Page 4 of 6
(a) कल्हणः (b) वर्ल्हणः
(c) अमरुः (d) कुमवरदवसः

65. ‘बृ त्कथवमंजरी’ केन व खखतव ?


(a) सोमदे र्ः (b) गु णवढ्यः
(c) क्षे मेन्द्रः (d) म े न्द्रः
66. सौन्दरवनन्दम वकवव्यं केन वर्रवितम् ?
(a) कुमवर वत: (b) कुमवरदवसः
(c) भवसः (d) अश्वघोषः

67. ‘र्वसर्दर्त्व’-इत्यस्य को रिवयतव ?


(a) अश्वघोषः (b) सुर्िु ः
(c) अखिकवदर्त् व्यवसः (d) सोमदे र्ः
68. ररश्चन्द्रोपवख्यवनं कखस्मन् ब्रवह्मणे आयववत ?
(a) ऐतरे यब्रवह्मणे (b) शतपथब्रवह्मणे
(c) जै वमनीयब्रवह्मणे (d) गोपथब्रवह्मणे
69. शै े शै े न ______ मौखक्तकं न गजे गजे ।
(a) सुर्णा म् (b) िन्दनम्
(c) मववणक्यम् (d) वर्भर्म्
70. अिःषु वकं बृ त्त्रयीमध्ये न गण्यते ?
(a) कुमवरसम्भर्म् (b) वकरवतवजुा नीयम्
(c) वशशुपव र्िम् (d) नैषिीयिररतम्

Page 5 of 6
Page 6 of 6

You might also like